# > [~ { पप गाष्णराद्। ॐ | | ।* ४ 401) | =+ उपा पत10फि, प. व ६/ ध (६५/ ( /' ८१.८८५ 2 _ | 22212527 -3 9316. | |= “6 | 1. (= क । | 1 2/0... £ श ॥ > ^~ ४, ("9 ॐ , ^ क शमर १ > 9 (न ि = 1) ~ < £ । *% ऋ रै # व लि ॥ न “च+ ( # पप्र 8 1 ./1,1.810 1 गप (प्ति 9॥^ म्पा ^ वला ^+ ल. प0,. पर. 014 पाल (प 1071164, 20018. 2.0 151. 77 007 07 (प 00 70त्रलए८७ एर (प्र (^1.(74 2^ 287 18810 ^+ 5, तपतत न^¶ा ण ॥+8818714 प8. ^ (^ : कष्ाप्रणषठा) 7 एप ^ एताश 38107 एए, (तए, 10447. 1912. ११६ 1 च. (^ ` ^ छद्‌ तदवकवणष स धा 411 1.1... 1911 १ ग ५ अ. ४. ना वा "क त) 1 11. ॥ । ॥॥ (४.1 % ^, ¶ १ ‡ ५५ 1 "५०१८ क अ + 4 + +. 9 | (+ 9. = #, व. नि ॥ 1 ॥ । ध. श इव्रोयभाषातेा व्याकूतः धमगन्यः । तस्य चतुथ खण्डं यदा यिशायियादोनां भविष्यदादि नां अन्धसङ्गहः । कलिकातानगरे _ अन्धोऽयं मुद्राङ्किताभूत्‌। श कन्दाः १७९8 इं १८७२ । ऋ, क 1. 4 (करा ॥ ४ 9 0 4 ¶ 4 1 = + “9 १५८/.॥ ख चोपच । यिश्णयिवस्य भविव्यदचनानि, ,, .. यिरिमियस्य भविष्यदचनानि, .. विरिमियस्य विलापसंडिता, 1 यिदहिष्केलस्य भरविव्यदचनानि, .. .. दानीयेलस्य भविष्यदचनानि, .. .., ाप्रयस्य भविव्यदचनानि, .. .. .. योायलस्य भविष्यदचनानि, .. .. ,, च्ामासस्य भविष्यदचनानि, .. .-.* .. च्ानदियस्य भविव्यदचनानि, अ 111111१ क मीखायस्य भविष्यदचनानि, .. .. .., नद्रमस्य भविव्यदचनानि, ,„ .. इवक्तुकस्य भविव्यदचनानि, .-*- -*- सफनियस्य भविष्यदचनानि, .. .. ,. गयस्य भविष्यदचनानि, .. =. .. सखरियस्य भविव्यद्वचनानि,.. .. .., मालाखे भ॑विष्यदचनानि, .. -. 9, { , ६ ।>421 >. । 3313411 = 1 ^ (५ +. भ पि, 31 १7111. 1 ठ 8 ४: १ [क [क 9 ॐ ५ ज 4 > 9 दि 9 १, 1.3.., । ¢ >> के 1 ‡ 9.८ # 9 9 ® # 9 ॐ 3 # 3211-1 । सः ॥ %\ ~ ~? 9.8 [ऋ च) न 3 7 9 प्व (ण 1) ५ त + + भ ध १ १ ० ++ =, += अ षा 8४ ५: -न १.3; 1 , ऋ) + 1.4. भ ॐ कै # ४ न # ; 9 ४ % त ह अश्द्गेधनं । य प्रदं । उपमास्यधधमोखरं करूपद्रिता धम्मा वित्तवान्‌ सम्प्रच्छति भमे डमे म छतं च्तेममादत्स श्ूद्धं उपमास्यध्व इश्वरं करूपदरितेा धम्ना नरोाऽकरोत्‌ सम्प्रयच्छति ग्रमे इमाः मत्कुत च्तेममादत्छ कतिपयय्थानेव्त्तराणां त्ुदभागा भस्नाः सानन्दा वा जाताः, विद्वान्‌ पाटकस्ताटृश्णन्‌ दोषान्‌ संशनोधयितुमदंति। र । | ` ॐ 019 ॥ #१ ६ » (१ प 3.1.00 "क 0 ^ (8 १.१0 क ॥ 99. (4 {1 1610191. 14114 * नि # ॥; ज्दुककः # ह ५ }. च । 1 }§ 4 ४ 018 (4 ४१} # 1110 | 08 1 1 11 11.111... । :+ परौ कणो शि णा 5४) # |; क ४. अ 971 3 ॥ त + । व त ॥ ॥ ४ च ॥। । # ॥1 । १ 1 % ४१६ ॥ 1 ४ = ¢ | +, > न । । व का > ः १) " (नन क ॥ १५ ` ५4 + पन 1. । ४ १.३ ६ ¢ [|(. 1842 ५ * ~ 4 {9 4 ६) ( व्यद्येन 1८ 1 र यिष्णयियस्य भविष्यदचनानि = ९ प्रथमेऽष्यायः। ९ यिह्दौयानां पापेषु विश्टायियस्य विलपनं ५ पापिनां दण्डः १० भिथ्याधम्मस्य भेक्छनं १६ पापात्‌ परावन्तितुं विनयनं ९९ लेःकानां पापकथनं २४ साषे। दिन- भे गस्यासाघारदितमभागस्य च कथनन्च। (र 9 9 ऊषियोा याथम अहस इिष्कियश्चेतेषां यिह्ृदीयन्पाणां राजलत्व- काले चिद्धदादेशं यरूप्रालमाख्यनगरद्धाधि वान्यामाससुतेन यिष्ण- यियेन लेभिरे तानि दशंनानोमानि। अचरावधीयतां इदो इं भरः संभूयतां त्वया | स्वयं परेरा वाद्‌ वाक्यमेतत्‌ प्रभाषते ॥ वअपुव्यन्त मया पुन्ना खवध्यन्त च यलतः। [षस (3 न भ म = तेतु मदपरीव्यन जाताः खाभिविराधिनः॥ गारपि खामिनं वेत्ति टण्पाचं प्रमाः खरः। स्खाःयेलीयवंशस्य ताटग्‌ ज्ञानं न विद्यते। मामकी नप्रजानाञ्च नास्ति तादटग्‌ विवेचना ॥ 34 म ॐ अ द्धा हा पापमते जाते जनते दाषभारिणि। दुस्कतकम्मणां वं खूनव्रः वुलकञ्जलाः। सन्त्यक्तः परमेश यरवन्ञातख्च ये म्दात्‌। > ङखायेलः पवित्रा राट्‌ पुनस्तस्मात्‌ परादूयुखः ॥ बराहन्तव्याः पुन युय छतनेादहा मुरमुडः। व्ययितं मस्तकं छत्खं निखिलं हदयं क्लमि ॥ किचिन्न विद्ते खस्यम्‌ अापाद्‌तलमस्तकात्‌ । स्म त्ततः पहार ङ्गे नवाघातेख जच्जंरः | (~ (> (० (२ अपीडितर बद्धश्च तलेनाप्यग्टदरूरछतः॥ युष्राकं देश उच्छिन्ः पुथ दग्धाख वङ्धिना। ( ~ म € प्र्च्तैः परदेश्ोये युशरद्धमिख भुज्यते । . ५ ४ [पे साच जाता समु्छिन्ना ध्वसितेव विदशिभिः।॥ सीयेन्‌ कन्यावणि द्ास्ति नाच्ताच्ेचे ययाटजं। 8 1 2500 (10]1५8. यिशायियः। १ अध्यायः । तुम्ब्यद्याने कुटीरोा वा रुडधं वा नगरं यथा| अरमा कं वे निमित्तं चेद्‌ उदत्तं लघु किञ्चन । ९ न पय्यण्षयिष्यत्‌ स सन्याध्यत्तः परशरः। सट्टा अभविष्याम सिदामन तदा वयं। अमेारायाः समानत्वम्‌ अवाप्याम न संग्रयः॥ दे सिदोामीयश्ास्तारः प्रटगताक्तिं परेशितुः १४ ग्यह्ीतेशस्य नः शास्रं हे अमारीयमानवाः॥ अलं यन्नबड्धत्वेन ब्रूते ऽदः परमेखरः। १९ मेषाङव्या त्वद्धं पूणः बलेः पीनस्य मेदसा । [ध्‌ 9 + ~ _ ॐ गामर्षाणामजानां वा नाहं तुष्यामि एा{णतः। मम सात्तादुपस्थातुं छते युष्नाभिसागमे। ९२ ॐ, £ वि १ ~ 6 » ~ ~~ पाद मत््राङ्गणानां का मदनं वा$भियाचत। (2 € न + ५ न मेवानयंकनवेद्यं दातुं श्रू यवस्यत । ५३ मन्ये टगास्यद' धूपं दशं विखामवासरः। चाषणच्च समाजस्य न तहे पापपर्व्वण्ये | ० कक ५०९ मनाम देट्ि य॒प्राकम्‌ अमावस्यामद्देत्सवान्‌। १४ मम ते भारवन्नाता बोषटुं ख्रान्ता भवाम्यद्ं॥ छताञ्जलिषु युमा मीलयिव्यामि लोचने। ५५ 9 न ( + नङ प्राथयमानेषु नेव संश्नास्यते मया। न = यष्मदीयकरा यस्मात्‌ परिताः सन्तिश्टाणितेः। स्वान्‌ प्रच्ताल्य खुचीश्चय मदुष्टः सखं]वकम्मणां | १९ दूरोकुरुत दुष्टत्वं निवत्तध्वं कुकम्मतः॥ सत्कम्माण्येव शि च्तध्वं चेटष्वं न्धायसेवयं। १९७ संए्ाधयत चान्यायं पिटदौनश्च बालकः यु्राभीरुच्छतां दाद्‌ विधवा चानृश्रद्यतां। परेद्े ब्रृत आयात मिथो ऽस्नाभि विचाग्यतां। ९८ सिन्द्रवणंतुल्यानि यानि पापानि सन्तिवः। तान्यपि खुज्ञवणानि भविष्यन्ति तुघारवत्‌। प्राणा लाच्तेव ये दाषाल्ते भविष्यन्ति लामवत्‌ ॥ यूयं चेदच सन्ता भवथादेएपा{लिनः। १९९ जये द शेद्धवेस्तददिं परमैः परितप््य॑य । 9 ९ ध्यायः । विश्{वियः। ९० वदि युयन्वसन्त॒द्ा मव प्रतिरोाधिनः। खितं सकलां खज्गभुक्ता भविष्यघ। यतः परेखरस्यास्याट्‌ वाक्यमेतदिनिगंतं | ९१९ खा सती नगरी यासीत्‌ साजाता गणिका कथं | तस्यां न्धायेन पुण्यां खयं घम्म {वसत्‌ परा अधना किन्त तन्मध्ये वसन्ति नरघातकोः॥ ०९ तव रूप्यं मलं जातं मदिरा जलटृषिता॥ ९ प्रस्तार स्तव टु द्‌ान्तास्तस्वाराणाञ्च सङ्किनः। उपदहारपियाः सव्वं तथेात्कोदानधाविनः। पिट हो नस्य बालस्य विचारः ते न कुव्वंते। विधवाया विवादखख नेव तानुपतिषति ॥ ९४ + तते हेतारिदःं वाक्छं प्रभु ब्रृते परेखरः। वाडिनीनामधीश्ः स इखायेले बलप्रदः॥ व्याः खारीणां विनाशेन लघ्ये ऽहं दुःखमाचनं। उचितं खीयवेरिभ्यः फलं दायिष्यते मया ॥ ९५ त्वयि हस्तापेणं छत्वा सम्यक्‌ माच्छीमि ते मलं। ९ = [| (1 सव्वं परिहरिष्यामि युश्मदोयं कुसोसकं॥ २६ प्व विंचार्कर्तल्यान्‌ ते दास्यामि विचारकान्‌ | (> = प्रथमे मज्िभिस्तल्यान्‌ ते दास्यामि चे मन्तिणः॥ पच्ाद्‌ धम्मेपुरीव्येव तव नाम भविव्यति। त्वं सती नगरीद्येव नामधेवञ्च लष्यसे ॥ ९७ विचारादव सीयोानः परिचाणं परसेत्छति । तस्याः एोधितचित्तानां गणां चाणञ्च घम्मेतः॥ ष्ट दोादिणां युगपद्‌ श्वसः पापिनाच्च भविष्यति । लोपं यास्यन्ति सव्वं च परेश्व्यागिनोा नराः॥ ९९ खलद्धमेभ्य इद्टभ्या यूयं लच्जामवा्वय । खा रामेभ्यः परियेभ्यखख वि वशत्वं गमिष्यथ ॥ ३० यस्माद्‌ गलितपचस्य कस्यचिदेलश्खिनः | ऋअारामस्याम्बुदहीनस्य वा समाना भविष्य ॥ २१ श्णवद्‌ भविता खीमान्‌ तस्याचारः स्स लङ्वत्‌ । यु गपञ्वलितारौ तौ काऽपि न शएमयिव्यति॥ कि ॐ ४ यिश्यियः] र चध्यायः। ९ दितोयोऽध्यायः। १ च्वौष्टोयराज्यस्य कथनं ¶ परमेख्रत्यागस्य द्‌ाषनिणेयः ५० तदौयमद्दिम- कारणात्‌ तस्म्मार्‌ भतुं विनयख। ऋअमोासपस॒तेन विशयियेन विद्ृदादोष्टं विरूप्रालमनगरद्धाधि \ दशटनमिदं लेभे। पाच्ायेषु दिनेव्वेषा घटना सम्भविच्यति। र मन्दिरं परमेश्रस्य यस्मिन्‌ तिरति पव्वेते। सव्ववां भ्रूधराणं स मस्तको स्थापयिष्यते। सकलभ्यो गिरिभ्य पाच्नतः स भविष्यति । सव्यजातोयलोकाख पसरिष्यन्ति तं प्रति॥ ड्द श्ोयलाकेख प्रस्थायेव्थं गदिव्यते। ॥ रत सर्व्वं वयं यामः परमेशस्य पव्व॑तं। याकूवीयैखर स्यैव प्रगच्छामेा निकोतनं। सखमागान्‌ श्िच्तितात्तेन चरिष्यामस्तदध्वसु ॥ सीयेनाद्‌ यत उत्पद्य शास्त्रं विस्तार्यिष्यते। विरूश्लमतखैव पारमेखरभारती। नानाजातौयलोाकानां माध्यं स करिष्यति। ४ ब्देशीयलोाकानां शासनश्चु विधास्यति ॥ ताड [यत्वा ततः सन्नं निजासीन्‌ कटकानि दि। सखप्रक्तख लविच्ाणि घटयिष्यन्ति मानवाः न पुन जोातिरेकान्धां प्त्यसिं चालयिव्यति। अभ्यासे रणविद्यायास्ते नं कारिष्यते पुनः॥ कुरुध्वमागमं युयं हे याकरुवीयवंशजाः। ५ वयं दीष्यां परेशस्य करवाम गमागमा॥ त्वया खीयप्रजास््यक्तास्ते याकूवीयवंष्जाः | ९ यते मोाद्धेन सम्यणेः पूव्वदेषोद्धवेन ते। अभवन्‌ गणकास्तुल्याः पिलेद्धीयनरेख ते । (~ ५ ( ४५] म £ ॐ जनेरितरवंणोयेः साद्धे मचच्च कुव्वेते ॥ रि नति = अमो € © न परिपुणा {भवत्‌ तेषां दोशो दुवंगहमभिः। ९ तद्‌यद्रव्यराणीनां सीमा का ऽपि न विद्यते। 4 २ अध्यायः । विश्ायियः। वाजिपणाभवन्नोरत्‌ सन्तिचासख्यका रयाः॥ छ सम्पण्खाभवत्‌ तषां ट्ष्रा दवंरनशखरः;| सखी यहस्तछतं कम्म चेककोेन प्रणम्यते। खक याङ्गुलिभि यच्च कल्पितं तत्‌ प्रगम्यते ॥ ९ प्ाप्राति भुम्मतां मन्या नेचताच्च नरोत्तमः। अपराधं ततस्तेषां नेव त्वं च्तन्तमदंसि ॥ ९० शलं पवि हे पापिन्‌ धूल्यां वान्ति भव । परमेशस्य भीमत्वात्‌ त्य पतापतः॥ १९१ नराणाम्‌ उचटद्टिख समवाप्यति नीचतां। मनव्याणाञ्च गव्या ऽपि खन्वैतवं पगमिष्यति। उघ्रंस्यति दिने तस्मिन्‌ केवलः परमेखरः॥ १९ उदेव्यति प्रर्शस्य दिनं तद्‌ वाहिनीपतेः। उपखपरि सब्वेस्य सुतुङ्स्याचवस्तनः | उपय्यपरि स्वस्य प्रान्नताय्रस्य वस्तेनः| तानि वस्तनि सव्बाणि समवा्यन्ति निन्नतां | १३ उपय्युपरि सर्व॑षाम्‌ उदग्राणां खदे्यैतः। प्रांग्रनाच्चैरसाख्यानां लिवानानस्थश्णखिनां। स्व्वघां वाश्नीयानां चाल्लानाख्यपलाणशिनां॥ १४ उपय्येपरि सर्व्ववाम्‌ उन्नतानां मद्धीगभ्टतां | उपय्थुपरि सर्व्वेवाम्‌ उदग्राणां महाश्सनां । १४ उपय्येपरि सव्यस्य पांशेारुग्टदस्य च । उपर्युपरि सव्वस्य प्राचोरस्य टृएस्य च ॥ १९ उपर्युपरि पातानां तार्शश्राणवगामिनां। उपग्धेपरि सव्व॑षां चारूणां शिल्यकर्म्मां ॥ १७ चित्तानामन्नति नेणां समवाश्ति नीचतां ॥ मनव्याणाच्च गव्नाऽपि खर्वं प्रगमिष्यति | उ्नस्यति दिने तस्मिन्‌ केवलः परमेश्चरः॥ १. असाराणाच्च देवानां साकल्यं विप्रनङ्च्छति ॥ १९ शेलग दाः पवेच्छन्ते नरे ॐम{वलानि च। पर्युदेजयितु च्ताणिं सरुल्यानं प्रकुर्वतः । परमेशस्य भोमल्वात्‌ त्छियच प्रतापतः॥ २ यिष्णयियः। ३ खध्यायः। मनु्येः ख{मित्तच्च पूजाय ये विनि्मिताः। २० असाराः सकला दवा रोप्याः खण्मयाच्च ते, समाक्ते्यन्त अखनां जतुकानाच्च सम्मृखं ॥ सो लगत्तान्‌ प्रवेच्छद्भि भिंसणां विवसाणिच। ९९ पर्युदेज चतु चौणिं समृल्या नं प्रकुव्वैतः । परभशस्य भीमत्वात्‌ त्य प्रतापतः॥ निवत्तध्वं नराद्‌ यूयं नासया प्राणधार्णः। ९२ यसमादेतादृशो म्यः किम्मूल्ये गणयि्यते ॥ ~~~ ~~ ३ ठतोवेाऽध्यायः। ९ पापै सौकान। दुःखं ९ प्रधानजमैरुपद्रवः ११ स्नोणामदद्करस्य दण्ड । पश्च प्रभुः परेशो यो वाहिनौनामधीशखरः। ९ स चिरूप्रलमोा मध्याद्‌ विद्कदाविषयस्य च । अालम्बञ्चावलम्बञ्च खयं टूरोकरिष्यति। च्छन्नावलम्बनं सव्व सर्व्वच्चाम्भाऽवलम्बनं ॥ वीरं सैन्यं नियन्तारम्‌ अाचा्यै गणकं गुरूः ॥ ग्ड पतिं मल्लक मन्तिणं दच्तशिल्यिनं। द मन्तपाठे विदग्धच्च नरः स दवयिव्यति॥ करिष्यामि शिग्रनेव शास्तंस्तेषां णाम ङं । ४ ख धिप्यं ततस्तेवाम्‌ अनुष्ास्यन्ति बालकाः ॥ जना डां करिव्यन्ति सिच मितं नरे नरः| ५ द्धं बाधिष्यते बाला नरसिंं नराघमः। कञ्चित्‌ खभ्वातरः ्टतवा खीयपेचकुलोद्धवं । ९ गदिष्यत्यस्ति वस्तं ते त्मस्मच्छासका भव । विषया नष्टकल्यो ऽयं तव इत्तगता भवेत्‌ ॥ तदा वच्छति श्चास न भविष्याग्वदं सिषक्‌ | ७ नास्यन्नं नास्ति वस्तं वा मामकी ननिकेतने। [९ [र (क ५ न नव द्‌ष्धिपव्ये ऽह नियाक्तब्यः कथञ्चन ॥ सकम्पास्ति यिरूष्रालम्‌ विद्हदाः पतनोन्मुखः । प परेशस्य विरुद्धानां तेषां जिः छशतानि च| 6 ३ खध्यायः। १ 9 १९१ ४२ १९ १४ ११ १९ 9 १८ १९ २० ९१ ९९ विप्रायियः। यसमान्मडाजसी तस्य प्रतिकुव्वंन्ति ला चने ॥ साच्यं यच्छति तेषाञ्च प्रतिकूलं मातिः सिदोमिव खपापच्च नाच्छाद्य ज्ञापयन्ति ते। पाः प्राणान्‌ धिक्‌ वणां तेषां खीयानिद्धविघधायिनां । च्तेमं भविष्यतोव्येव यूयं वदत धाभ्मिकरान्‌। यस्मात्‌ ते परिमेोच्छन्ते खकोयकम्मणां फलं ॥ दुजेनं धिक अधन्यः स हस्ताभ्यां तस्य यत्‌ छतं | प्रतिक्रिया यघायोग्धा तस्य चस्मात्‌ प्रसेद्छति ॥ पीड्यन्ते मत्मजा बालैः पाल्यन्ते स्त्रीभिरेव च। दे प्रजा नायकावोायेते सन्ट॒त्पथद्‌ शंकाः। नाश्यक्तच कुव्वन्ति युष्मदौवगतेः कामं ॥ परमेशो विवादाथं समुल्थानं करिस्यति। जनानाञ्च विचाराथे स भविव्य्युपख्ितः॥ प्रजानाच्च तदीयानाम्‌ अध्यत्ता खग्रगा ये। विवाद तै न॑रैः सादः प्रत्तः स गदिष्यति। मामवां गास्तनीच्तेचं युद्माभिरेव नाशितं । दीनेभ्यः ऽपहतं वित्तं युद षु विद्यते ॥ किमयं मत्रजाः पिं दीनस्यास्यच्च घर्षघ | स्याद वाडिनीखामी प्रभुरेव परोञ्ररः॥ परमेशः पुन ब्रूते सियोनेोद्धवयेवितः। गव्वन्ति दी धकरठाञ्च चरन््यटटप्तलेाचनाः। काम्यन्ति लघगत्या च पादयोः शिञ्जितेन च॥ मुर्डयिष्यद्यतः शीषे सियेानीयल्ियां प्रभः नस्मयिव्यति तासाञ्च गुह्यदेश परेखरः। परभ॒स्तस्मिन्‌ दिने सर्व्व॑म्‌ अलङ्कार इरि ष्यति । नूपुरान्‌ वालपाश्याख्च चन्द्राकारललाटिकाः॥ कणिका वलयांखापि शिरःप्रच्छाद नस्तथा । किसीटान्‌ पददूचाणि कटि टद श्स्थमेखलाः ॥ सोरभाघारपाचाणि मन्सम्बलिता लिपीः। अङ्गुलोवद्टनान्धेव नासिकाश्चूघणानि च ॥ पाव्वेवस्त्राणि प्रावारान्‌ अन्तरौीयाणि सम्युटान्‌। = | यिश्यियः। ६५ न दपणानि तया चालान्‌ उष्णीषान्‌ प्रातानिच॥ परन्तु सरभस्थाने दुगन्धः सम्भविष्यति । मेखलायाः स्थले र्न्‌ धम्म्लस्य च मुग्डता । डदत्परिच्छदस्थाने एणजं कटि बन्धनं । सान्दय्यस्य स्थले चापि कलङ्कः सम्भ विष्यति। पतिष्यन्यसिना वीरास्तव तेजो रणेन च । € = [कति ॥ पथ्याद्वाराणि णाकेन खावयिष्यन्ति रादनं। वजिता च प्रभावेन सा श्मावपदेच्यति। -----~ --¢ ४ चत॒थाञधष्यायः। विपत्‌काले खोष्टस्य राज्यात्रपरम्थानकथनं। तदेकंपुरुषं ्टत्वा सप्त वच्छन्ति योषितः। वयं भाच्छामदे खाच्नं घरष्यामा निजाम्बरः। त्वं खनात्रैव विख्याप्य निन्दाता ऽस्मान्‌ समुद्धर ॥ तदानीं प्राप्तसच्ताणाम्‌ इखायेलोा न्टणां छते । पल्लवः परमेग्रस्य शरीः ्राभा च भविष्यति। फलेाद्यञ्च दश्रस्य तेजा रूपञ्च दस्यति ॥ रचिता यच सयोनं शसा वा विरू़लमे। जीवना दि यः कञ्िल्लिखिता विरू्एलमे। पवि इति नाप्नैवस विख्याता भविष्यति ॥ विचार्कात्मना किन्तु दादइकेनात्मना च प्राक्‌ | सियोानोद्ध्‌वयोाघाणां मलं धाविव्यति प्रभुः। यिरूष्लममध्याचच तदीयादटक्‌ प्रमाच्छति ॥ सियेानानरेख्च यत्‌ स्थानं स्यलं यच सभार्थकं। दिवा मेवद धूमच्च रात दीप्रानलप्रभा। तत्‌ सव्वेस्यापरिषादि परेशेन तनिष्यते | युज्यते छादनं यस्मात्‌ सव्वेस्मिन्नेव तेजसि ॥ उटजं तद्‌ दिवाद्छायां दास्यति ग्रीश्मवारिणीं। दुरद्नि ष्टिकाले च शरणस्थानमाखयं। 8 ४ ऋध्यायः। २९ ४ ५ ९६ ५ अध्यायः विश्ावियः, ह ५ पच्चमेाऽध्यायः। ९ परमञ्ररस्य द्राचचाकषेः कथनं ८ लाभस्य दण्डः ९१ सुखभागिनां दण्डः ९८ दुष्ट लाक।नां दण्डः २० उपद्राविल्ाकानां दण्डः २५ एतेषां दण्डयतां वणन । ९ खमिच्रमधि गानंमे संख्रोतुं युयमदंय। ~ 9 = ~~ गात्तात्तेचीयगोतं हि बन्धा माविष्यत मया | = = ९ (० ~ मटन्धो गास्तनोच्तेचम्‌ सीत्‌ पीने मदह्ीघरे ॥ ॥ प्ाचौरं तचदक्वास वदहिष्कुत्य च प्रस्तरान्‌ | खेानरूरूदट्‌ ठच्तान्‌ मध्ये वेश्म च निम्ममे। कुग्डमप्यखनीत्‌ तच रससङ्कहणार्थवं | प्रत्यच्िष्ट च स गात्तास्तत्‌ त्वमातानजीजनत॥ द्‌ इ पारा विरुष्स्मोया हे यिद्भदीयमानवाः। युयं कुरुत मत्ते माञ्चाधि घम्ननिगेयं ४ यद्काषें तदन्यत्‌ किं मत्‌च्तेचाथं करिष्यते । जाताः प्रतीच्तमाणाय तत्‌ त्वस्रातानदात्‌ कुतः॥ ५ मत्‌च्तेचं यत्‌ करिष्यामि युद्रांस्तत्‌ प्रवदाग्यद्धं । वारुणीं दवयिव्यामि पुभिस्तचरिष्यते। प्राचीरं तस्य भङ्च्यामि पादे म॑र्दिष्यते च तत्‌ ॥ (| करिष्यामि च ग्न्य तद्‌ अछृदमपरिव्कतं। कगटकान्‌ गाच्तरांख्ेव तत्‌ समत्मादयिष्यति। मघांखखाज्ञाप्य तचा नान्‌्षास्यामि वघगं ॥ ७ यस्मात्‌ परेखरस्येव वाहिनीनामधीणतुः। इरखायलीयवंष़रा ऽयं गोास्तनीच्तेचमस्ि डि । विद्कदीयमनृष्याख तस्येव पमद्‌ावनं ॥ स प्र्े्तिष्ट साधुत्वम्‌ उदपादितु मार्गं। पेच्िष्ट च धम्भंस उदपादि तुरोादनं। ^ स्थानस्याभावतेए यावन्नेका वत्छथय नीति । तावद्‌ पटहे रदं युंक्यस्लं सच्नयथ स्थले । येयूयं इन्तयुग्राक सन्तापः सम्भविष्यति ॥ <€ मदोयक्ये ब्रते परेणा वाहिनीपतिः। चवश्यं ब्धवेश्सानि विश्एलान्ुत्तमानि च | ध 9 विएायियः। ५ खध्यायः। उत्छत्राजि भविष्यन्ति वजिंतानि निवासिभिः॥ द प्राग चर्म्ममाने च रात्ताच्तेचे ऽपि कोवलं । ९० = क ज [ऋ सेरकोकप्माणेा दि जात्तारसा जनिष्यते। द्ष्रसेरकमानाच वीजात्‌ शस्यस्य सेर कः ॥ नरान्‌ धिक्‌ प्रग उच्निजान्‌ सुराया अनु धाविनः। १९ सायं विलम्बसानांख मदरेनादीप्तरचेतसः। क म £ ५ ५) न वीणान वलयो वाद्यं घ्वनिवगीग्टद्‌ङ्वेःः। १२ मदिराचन्टणां तेवां महाभेज्येषुं यज्यते ॥ क्रिया किन्त परेशस्य तः पय्यालाच्यते नदि । नेव इस्तछ् तं तस्य कम्म तैः समवेच्छते ॥ तस्मा्लिवासयिष्यन्ते च्रानाभावेन मत्मजाः। १३ च्तेव्यन्ते च्तुधयाध्यच्ताः शे च्छन्ति च टा जनाः ॥ तस्माच्च पेतलाकोा ऽपि जाता ऽतीवोादरम्भरिः। १४ परिमाणमतिकम्य व्याददाति निजाननं॥ [प [8 तचैवावतरिष्यन्ति यी जंनोघच्च नीढतः। तस्याः कोलादइलखखापि तथा तच्छाधिनोा नराः॥ प्राप्यति भस्तं मत्या नौचताच्च नरात्तमः| १५ उद्ानामचटृषिख समवाष्यति नोचतां ॥ उच्चंस्यति विचारेण परेणा वाडिनीपतिः। १९ पवि मंस्यते धम्मात्‌ स पविचे महाबलः ॥ मेघ वत्सा खखरिव्यन्ति देण चार णभ्रमिवत्‌ | ९७ खिलच्तेचाणि पीनानां मेच्छन्ते च प्रवासिनः ॥ धिक्‌ माघारन्लदस्तांस्तान्‌ व अकंन्ति पातक। श्ट पापमादत्ुमदुक्लाः शकटी यगु कैरिव ॥ ते वदन्ति त्वरित्वा स कशेातु खक्रियां द्तं। १९ तदानीं दशनं तस्या अस्माभिः परिलप्यते ॥ इखायेलीयराजस्य पविचस्य च मन्लणा | उपस्थाय ब्रजेत्‌ सिद्धिं ज्ञास्यामस्तां तदा ववं ॥ तान्‌ नरान्‌ धिक्‌ असद्‌ ये सत्‌ युनः सत्‌ प्रवदन्यसत्‌। ९ तमो जानन्ति चालाकम्‌ खालाकच्च पुनस्तमः। | तिक्तं जनन्तिमिदटच्च मिट तिक्तरसं पुनः। 10 ५ अध्यायः | २९ ४; ९२ २४ ९५ ९६ २७ २९८ # ९: द 9 विश्एयियः। ११ नरान्‌ धिक्‌ खमते प्रज्ञान्‌ खट्टा च मनखिनः। वीरान्‌ धिक्‌ मदिरापाने विक्रमान्‌ मद्यभिश्चणे॥ उत्वेाचं प्राप्य ये दाषौ निर्दाषोकरियतं नरः| मनव्याद्‌ धाम्निकात्‌ किन्त॒ खीयघम्मा वियुज्यते ॥ अता देता वथा नालं च्यते वङ्िजिङया। शिखायाः स्पशनादेव संच्तोयन्ते टणानि वा। तथेव तस्य वंशस्य मलं क्तीद' गमिव्यति। रजवे ङ्यिष्यन्ते तत्पष्पाण विदहायसि ॥ यस्मात्‌ ते गदितं शस्तं वाडिनोखामिनः पभोः। इखायेलः पविचस्य रादा वाक्‌ च निराल्लता॥ ख प्र जाभ्यस्ततः कड्धः परजज्वाल परेखरः। कार विस्तारं तावान्‌ तेनाकम्पन्त परव्व॑ताः | न्यपत शवास्तासां मागष्ववकरा इव ॥ नतु एाम्यव्यनेनापि कोधस्तस्य कथञ्चन | कार स्तस्यात्ति विस्तीगे इदानीमपि पूव्चेवत्‌ ॥ टूरदशिन खानेतुंतेन संस्यापिता घ्वजः। तांशानेतुं मच्छेपान्तात्‌ तार शब्द्‌ उदीरते । पश्च ते लघुपादाश समावान्यतिसल्र ॥ नेको ऽपि दृश्यतेक्तान्तो नेका ऽपि स्खलनेोन्मुखः, न याति स रिपु्तन्द्रां न निद्रां वा निवेवते, नवा विम्यते तेन कटिद्‌श्स्य बन्धनं | तदोयापानद्यः खूचंन च प्राप्नाति ्णैणेतां। ख तीच्टणः सन्ति तद्दाणा खावतानि धनुविच च्चश्चानाञ्च खरा व्या चक्राणि चकवातवत्‌ | {सिंह्या इव रुवस्तस्य युवकंशरिणे यया । तथा छत्वोचनादं स गच्जेन्‌ लोकं घधरिव्यति। व्पपनव्यति दरूरच्च रच्तकंण विवन्नितं॥ सामद्रगच्जनेनेव मच्ष्यति च तं पति। स तु वीत्िष्यते भ्भिं तिमिरेणदढता द्धि सा। ऊं चासतडन्मध्ये योश्ान्धकःर्यिष्यते ॥ 2 11 शर्‌ यिष्णयियः। ई अध्यायः न ६ षपाईइव्यायः | ९ धिश्ायियस्य दशनं € कठिनल्लोकान्‌ प्रति तस्य प्रषणं ११५ अवशिष्टद्धाकानां रक्षणं । यस्मिन्‌ वे महीपाल उघियेो ग्टद्माप्तवान्‌ । ५ पु [स न्‌) तस्मिन्‌ वघ मयालम्भि प्रभोारीश्रस्य दनं ॥ च्चासीदासोन उत्तङ्क प्रोचसिंहासने हि सः। तदीयराजवस्ान्तेः परिपुगंच्च मन्द्रं। तस्योाद्धं च सिराफाख्या अवातिषन्त सेवकाः | ~ वट पच्तास्तत खकेको दाभ्यामाटणुयान्मुखं । [4 (- ^ दाभ्यामाच्छादयेत्‌ पादो दवाभ्यां कुयात्‌ खसपंगं ॥ तदानोमुचश्रन्देन पावोचंस्ते परस्परः | द परः पुण्यः पनः पुण्यः परेषा वाहिनीपतिः ९ (२ ~ परिपृणास्ति तस्येव मन्ना क्रतसरमदिनी॥ शिलामूलान्यकम्पन्त घोवणस्या चशब्द तः । ४ मन्दिर्स्यान्तरद्धापि तदा धुमेरपूग्धैत | मयोक्ता दा हते ऽस्म्यद्य यद्ुचखधरेण च। ५ च्छ्युच्यधरलाकानां मध्येच वसता मया। परत्यच्छा वौत्िता राजा परेष्रा वाहिनीपतिः सन्द्‌एन तद्‌ङ्गारम उष्णमादाय बवेदितः। र्‌ रकः सिराफ उडौय मत्छमोपं समागमत्‌॥ ममां स्पग्रायित्वा च मामिमां वाचमव्रवीत्‌ | ७ पश्य सस्पद्मेतन तावकौनाधरदयं। तस्माल्नप्ता ऽपरा धस्तं तव पापद्ध शाव्यति ॥ अपरः का प्रदेव्यामि कश यास्यति नः छते । = प्रभारेतादृश्णौ वाणो समञख्रावि मया तदा| पर्यक्तद्धादहमचास्मि भवान्‌ मां प्रहिणालिति॥ ततामांसा ऽत्रवीद्‌तद्‌ गत्वा ब्रहि जनालिमान। ९ सम्यक सख्य यश्रामि नाधो नेवाभिगम्यतां। सम्बग दृष्टा च युद्यामि ज्ञानं मेवाभिलभ्यतां ॥ त्मेतेषां मनव्याणां मनः स्थलं विधत्ख हि । ९० चधिरीषवुरु कणा च लिला रुजि च लाचने॥ 12 ऽ छथ्यायः। १.६ १२९ १९ विश्रायियः। न चेदालाक्छ नेचाभ्यां कर्णाभ्यां विनिश्म्य च। बुद्धा च मनसा पापे वक्ते तैः खस्थ माप्यते ॥ हे प्रभा कति कालं तदिति एषटस्तदा मया । सा ऽत्र वीच्छन्यतां यावद्‌ अभावेन निवासिनां। नगराणि न यास्यन्ति नराभावाद्‌ बद्ाणिच। यावद्‌ श्डमिस्पि ष्वंसाद्‌ उच्छिन्ना न भविष्यति। दवितेषु परेष्टेन नरेषु घोरन्यतप । यावन्न जच्छते दषो तावदित्थं भविव्यति। शरच्यते ट्श मांशा ऽच सो ऽपि ष्वंसिष्यते पुनः| रखलाल्लानाख्यसालानां छत्नानान्त्‌ यथाघुवः। पूता वंशा न्टणां तेवां स्थास्यतिश्रववत्‌ तथा ॥ = ---------------- ७ स॒प्रमाऽध्यायः। १२ ९ अद्टसं प्रति यिश्ायियस्य सान्वनकथनं १० अादसं प्रति अखय्येविङप्रकाणशएनं ९० अशरो धल्लावी भाविदष्डप्रकाशनच्च । यदोधिवस्य पच्चेण योयमस्य तु द्नना। चासन यिह्दोये दे राज्यं यधीयत॥ तदानीमेव रित्सौन खारामीयमहोपतिः। पेकदख रिमाल्यीय इखायेलौयपायधिवः। डमी युद्धं करिष्यन्ते यिरूशलममागतेा। एरः तत्त॒ पराजेतुं नेव ताभ्यामश्रक्यत ॥ तत इफ़ुयिमारूए खारामेा ऽस्तीति वाग्‌ वद्‌ा। दायृदीवकुलोात्यन्नं चपमन्नापयन्‌ जनाः। तदा तस्य प्रजानाञच्च चित्तान्धाप्नानि वेपथुं । समीरणेन संच्तुब्धा खारखपादपा डव ॥ विशायियं तदानीन्तु पावोाचत्‌ परमेचखरः। त्वं खसन्तानमाद्‌ाय ष्ररयाग्रूवनामकं। ऊद्धतडागगामिन्याः प्रणाल्या अन्तमाव्रज | स्जकच्तेचपाश्वस्ये माग चाहसमालप ॥ इमां वाचच्चतं ब्रूहि सवलः शन्तिमाचर | 13 १8 विणावियः। ऽ अध्यायः । मा बिभीहि त्वदी यच्च चित्तं मा विक्तवं भवेत्‌॥ न > = स (3 करिव्येते किमेता दा सधुमेन्यनपुच्छ्का। सित्ीनारामयोः कपो रोषे रसिमाल्यजस्य वा॥ अ स ज अरामणेपुयौमण रिमाल्यस्य सुतेन च| ४. छता त्वत्मातिकूल्येन यस्मादेषा कुमन्त क! ॥ यिह्कदादेश्माकम्य प्रनाधिव्यामद् वयं | ९ अस्माकच्च छते तस्य करिष्याम विदारगं। नियेच्छामख तनाज्ये टावंलस्यातसमसम्भवं ॥ प्रभुः परे शखर स्तस्माद्‌ इमां वाचं प्रभावषते। | नेव प्रार्यति दाष्येसान वा सेव्छति मन्लगा॥ [> अआरामस्येव मूदास्ि नान्ना दम्मेष्का पुरी । = मृडा दम्मेशकावाच् रित्ौनेा ऽस्ति च युब्वेवत्‌ | वघाणां पद्धघद्धोनां मध्ये भङ्मवाप्य च। जातित्वादिषु यीमीया जाति भरेश्व्यते किल ॥ सफ़वीमस्य मूढाल्ति छेमिरोणाभिधा पुसी। ९ ष्ोमिरोण्स्य मृड च रिमाल्यस्वात्मसम्भवः ॥ न विश्चसिथ चेद्‌ युयं खेयं तदि न प्राष्यथ ॥ आसन्तु एनव्वारम्‌ खत्रवीत्‌ परमे्छरः। ॥ {चङ्क किदन याचख खरम परमेश्वरः | ११ नीचे किं वोन्नते स्थाने दृश्यं याचख लतं ॥ अआहसेन तदा पोाक्तंतच्न याचिष्यते मया। १२ पसीत्ता परमेशस्य नेव कारिग्यते मया॥ तता ऽवा[द परेशेन बुध्यध्वं दायुदान्दयाः। ९३ युष्राभिः किं मनुष्याणां खेदनं मन्यते लघु । करियते च तता देतेरीखस्स्यापि खेदनं॥ तस्माद्‌ दास्यति वुषुभ्यं चिङ्कमेकं प्रभुः खयं । ९४ कुमासीं गभिणों पश्च सा प॒न्लं पसविष्यते। स्न्मानुयेल इत्येव तस्य नाम करिव्यति॥ यावद्‌ वरयितुं साधु निराकत्तुमसाधु च। ९५ स न ज्ञास्यति तावत्‌ स दधि चौदच्च मोच्छते।॥ किञ्च वरयितुं साध निराकच्तुमसाधु च। ५९ 14 < आध्यायः विश्मयियः। य््िन्‌ काले {दि बालन ज्ञानप्राप्नेन शएच्यते। तस्मात्‌ प्रागेव याभ्यां लं भीत उदजसे ऽधुना । तये श्रूपालये दंशः परित्यक्ता भविष्यति ॥ ९७ यस्मिन्‌ दिने यिद्वदातं डमुयीमे ऽभवत्‌ रखयक्‌ । तद्‌ारभ्या द्यपर्धन्तं याटक्‌ कालस्त्‌ नाभवत्‌ । त्वां पजास्तव गोाचञ्च पैटटकं पाययिष्यति । परे शस्ताटश कालम्‌ खममूराधिपनानयन्‌ ॥ १८ दिने तस्मिन्‌ परश्ख तारष्ब्दसदीरयन्‌ समाङ्कास्यति मिखीयनदीप्रान्तख्छमत्िकाः | तथेवा्रूरदेश्स्थान्‌ ्नरमरान सकलानयपि ॥ १९ ते च सव्वं समागत्य करिष्यन्ति निजाखयवं। उपत्यकासु शरुष्वासु पव्वेतानां दरीषु च। स््यैसिन्‌ करटकारूम्बे खले गाचारये तथा ॥ ९० तस्मिन्‌ दिने फराच्नद्याः पारादेव प्रभुः चुर । पस्कोयं एहीतवथरमूरीयमदीपतिं। उत्तमाङ्स्य तेनेव प्रकरिष्यति मुण्डनं । प्रच्छेत्ता पादलोामानि सख चापि इरिव्यति॥ २१ तस्मिन्‌ काले च यः कचिद्‌ रवां तरुणधेन कां | सहितां मेषयुग्मेन र च्ित्वा पालयिष्यति ॥ ९९ दुग्धबाडल्यलाभात्‌ स दधिभोगेन पोच्छति । दे्े शेषे जने यंखाद्‌ दधि च्तोजद्ध भोच्छते। २९ सुद्रासाद खमूल्यच्च लतासाहइखसंयुतं। क ५.८) व अधना गस्तनीच्तेच यच कुचापि विद्यते। तत्‌ स्थानं कण्टके ओम्नं गेत्तुरेख भविष्यति ॥ २४ श रानादाय चापच्च तच्ननेर्‌मियास्यते। निखिले वाप्यते यस्माद्‌ दशः कण्टके त्ुरैः ॥ ॐ, “4 ध © ९५ खन्धन्ते च खनिचे यं सकला उपपर्व्वतःः | नाभियासखति तान्‌ को ऽपि चारान्‌ करटकगेा्ुरैः । गावस्तच्च चरिग्यन्ति मर्दिष्यन्त्य वय तान्‌ ॥ =------- ---- ¬ 19 १९६ यिश्एयियः। ८ अथ्यायः। ८ अष्टमोऽध्यायः । १९ अ्यरोयलाकेरिखायेला भविष्यदण्डः ५ चिह्दाया भविष्यदण्डः « द्‌ण्डस्यामिव1- य्ैलं ९९ साधुब्टणां सान्वनायाः कथा १९ देवाबिनां दुःखं । अपरं परमेश्या मामिमां वाचमभाषत। १ त्वया फलकमादाय महान्तं लेखनार्थकं | मद्ेषललहाश्वासम्‌ अथात्‌ सत्वरलण्ठनं | डट्‌ लोकिकलेखन्या वाक्यं तच्च विलिख्यतां | अच याजक ऊरोयः सिखरीयञ कोर्तितः। ९ पुक्चा विविरिखीयस्य विश्वास्यो दाविमै जने) सत्यस्यैव प्रमाणां साच्तगा मे निरूपिता मया चापगता भाग्या सगभ सुषुवे सुतं। ह तदानोँ परमेश मामिमां वाचमभाषत। मद्धेशाललदाश्ास इति नाम धरत्वयं | यस्मादयं पित मोतरिति स्पष्टं प्रभाषितुं। ४ यस्मिन्‌ शित्तिष्यते कालं तस्मात्‌ प्रागेव निचितं। दम्मेष्रकस्य वित्तानि एोमिरोाणस्य च अियं। च्सशरूरोयन्पस्यायर दूरं वच्छन्ति मानवाः॥ परेशः पुनरालप्य मामिमां वाचमृक्तवान्‌॥ ५ मन्दगामिशिलिहस्य जलं व्यक्राजना इमे। 1 क्क # © अ, यद्‌ रिमाल्यीयरित्सीन महानन्दं पकुव्वेते ॥ पश्य प्रभुर दं तस्मात्‌ समानेव्यामि तान्‌ प्रति। 8 फराब्रद्याः पयोराशिं खवित्तोगे मद्धाबलं | च्पगूरीोयमदहीपालं तस्य छत्खघ्च गार वं ॥ स सव्यीणि खातानि तायः सम्पूरयिष्यति। उचत्वा् खकूलानि सव्वोारधति क्रमिष्यति ॥ यिद्भदादेष्मभ्ये्य खवन्‌ स क्ञावयिव्यति। > गलदेश्रं मनुष्याणां परिस्पृच्यति चेम्मिभिः। तदी यपच्तविस्तारोा विल्तारं पूरयिव्यति। नोढृतःकातुसा मीढत्‌ डम्मानुयेल सातव। ० न य ५ यूयं हे जातया हिक भमनत्वच् प्रगच्छत। ९ 16 = सथ्यायवः। ॥ #: । ६1 शट १४ ४५ ४९ ह ९८ ४९ ९१. विश्ायियः। सव्वं ष्टणत दे युयं दूरदेप्रनिवासिनः। सखकटीः परिबध्रीत भम्रत्वच्च प्रगच्छत | खकटीः परिबध्रीत भग्नत्वच्च पगच्छत॥ कुरुष्व मन्त्र णाच्धापि सा भविष्यति निष्फला। वाक्यं किञ्चन भाषध्वंतत्‌ स्थिर न भविष्यति । यसादिम्मानूयेलो ऽसि सङ्गो नः खयमीखरः॥ बाद्धा बलं प्रकाश्येदं मामवाचत्‌ परेशखरः। रखतदेष्योयलाकानां पयि मे वारयन्‌ गमं। यद्‌ राजद्रोद येते मैनुव्येरभिधोयते | तद्‌ राजडेाह रद्यक्ता युद्राभि नाभिधीवतां। खुतघां भीषणाद्‌ भीतिस्तासा वा प्राप्यतां नदि ।॥ सेनाध्यच्तः परेश्त्त्‌ यु्राभिः परिपृज्यतां | (92 ८ स भवेद्‌ वो भयस्थानं स युष्रच्चासभाजनं॥ परश्रमिः स णख्वा्ति स तिखायेलवंष्याः । छते वयाघातकः फेला ग्रावा च स्खलनार्थकः | उन्माथश्चापि पाश्ख यिरू़्ालमवासिनां ॥ स्खलित्वा बदहवस्तच भविष्यन्ति निपातिताः। पगमिष्यन्ति भङ् वा बन्धनं वापि पारशितिाः॥ मम श््यिषु साच्यं लं बधानाच्ताच्च मद्रय॥ याक्रूवीयान्व याट्‌ यच्त्‌ छाद्‌ वन्याननं निजं । तं परर माकाङ्कन्‌ परतीत्तामाचराम्यद्ं ॥ पश्च मां बालकांखेतान्‌ परेशेनापिंतान्‌ मयि। डखायेलि च चिङ्ाधे चिचार्थच्च निरूपितान। सेनाभ्यच्तपरे्टन सियेानालिनिवासिना ॥ सोता मायाविनच्ेव कूजका जपकारिणः। युग्राभिर नुुच्व्यन्तामिति किं कोऽपि वे वरेत्‌ ॥ पदधव्यस्त प्रजाभिः कः किं खकौयेखरोा नदि । प्रमीता जीवतां भाग्यं किं प्रङ्व्याः कथञ्चन ॥ शस्तं साच्च पर्ये इति वाग्‌ ये नं गद्यते । किम्भूताः सन्ति ते लोाकास्ते ऽरुगेद्‌ ववच्निताः ॥ पय्थेटिष्यन्ति देशं ते ज्ञेशापन्नाः च्तुघातुराः | 1 17 ९ ध विक्ायियः। च्त॒चातख कुपित्वा ते एपमानाः खग्डपतिं । खकीोयमीशरच्चापि भविव्यन््यद्धंदृद्वः॥ वीच्तिव्यन्ते भृवच्चापि केशो च्वान्तख्च भासयति । तमः सङ्कटयुक्तञ्च तत्तमस्तु विनोत्छते ॥ < नवमेाऽध्यायः। < अध्ययः | र्‌ = ड , ~~ १९ विपत्काले प्ोटस्य जन्मना कम्मेभिख मानवानां सुखस्य वरुनं ८ दखायेला भवष्य- क ~ [= = [प इण्डः १२ तेषां याजलद्‌ा रास्यधाः कुतं ट्‌ण्डख | यचासीत्‌ सङ्कटस्तच तिमिर न भविष्यति । प्ागवन्ञायुता तेन सिवृलुनस्य या नौडत्‌ । नप्तालेरमि या नीदत्‌ पश्चात्‌ सा मानयिष्यते। भूमिः समुद्रतीरस्था यद्‌ नस्तरणस्छलं । मनुव्येरन्यजा तीयः किं गालीलमण्डलं ॥ अभ्नाग्यन्‌ येजनाध्वान्ते ते पशयन्ति मडादयुतिं। ग्ट्युच्छावादते देक ये निवासमकुव्वेत । उपरिद्टान्मनुव्याणां तेषां ज्योतिरुदेति च ॥ त्वया सा वध्यते जाति महानन्दे योज्यते। त्वत्सात्तात्‌ ते च हव्यन्ति शस्यकत्तं न द व॑वत्‌। लेप्ताणां भागकाले वा पाल्नसन्तो नरा डव ॥ याट्‌ धुरयुगं तस्य लगुडं स्कन्धघातिनं। दण्डं तत्ताडकस्यायि खयं त्वं भग्नवानसि। सिदियानीवलोकानां पराजयदिने यथा॥ तुमुलाये सुसन्नस्य छत्खला सच्जास््रधारि गः। णिते लाठितच्चापि तस्य सव्वेपरिच्छदः। उभी निरूपितो दादे ङतः नस्य भच्यवत्‌ ॥ अजन्यखमत्कुते बालः पुतले ऽस्मभ्यमदायि च। अधिराज्यञ्च तस्येव खन्धे सम््रतितिष्ते | तस्य नामानि चाखग्या मन्तो विक्रान्त खरः । तातः एए खतकालस्य ए न्तिराजख सन्ति हि॥ अनन्ते आधिराज्यस्य इदि शान्ती भविष्यतः। 18 € अध्यायः यिशशायियः। दायदीयासनासीन तस्मिन्‌ र्वं प्रकुव्वति ॥ अद्यारभ्य भुवं कालं यावद्‌ राज्यस्य खख्थितिः। स्िसरुता च विचारेण धरण चेधयिव्यते। से नाध्यच्तपरेशस्यानु रागात्‌ तत्‌ प्रसेत्छति ॥ ^ प्रहिता प्रभ॒ना चेका याद्वं परति भारतो, इखायेलीोयलाकानां मध्यस्थानमवातरत्‌॥ < विदुरतां ते जनाः सर्व्व दपिंणःस्फोतचेतसः। स्फयीमीयलाकाचख ेमिरोगनिवासिनः॥ १० ते वदन्तीषकाः पेतु निचेव्यामेा मदाश्सनः। अच्छेदयडुम्बरः कां निमास्यामदह खरसं ॥ ९१ रित्छी नस्य विप्तां स्त जनेभ्यस्तेभ्य उन्नतान्‌ । तेषां देद्युन सयन्नांख कुरुते परमेश्वरः । पुव्वेदिक्स्था अरामीयाः पञ्छिमस्ाः पिलेद्िनः। इखायेलं ग्रसन्ते च सिंहा यात्तमुखा इव ॥ ९२ न तु एाम्यत्यनेनापि कराधत्तस्य कथञ्चन | कर स्तस्या लति विस्तीगं इ दएनीमपि यूव्वैवत्‌ १३ न परावर्त्यते चित्तं जनैः खतर्डकं प्रति । सेनाध्यच्तपरोशस्यान्वेघणं ते न कुव्व॑ते ॥ ९५४ उत्तमाङ्गानि पुच्छांश्चटणराजान्‌ टणानि च। इखायेलत खकस्मिन्‌ दिन उच्छेद्धति प्रभः ॥ ९५ ङ्द्धा मान्याञ्चये लाका उत्तमाङ्गानि सन्ति ते, अन्टतादशकारे यो भाविवादौ स पृच्छवत्‌॥ ९९ रुतदेष्येयलाकानां मामकाः पथ्‌ एकाः | ते यान्‌ नयन्ति पव्यानं ते नश्यन्ति निपातिताः॥ ९७ तरुणेषु ततक्तेषां प्रमु नैव प्रहव्यति । नेव बएलाननाधान्‌ स विधवा वानृकम्यते ॥ यस्मात्‌ कपटिनः सव्वं दुराचाराख सन्तिते। सकलानाञ्च वक्गाणि कुव्व॑न्ति घम्मनिन्दनं ॥ न तु ए्णम्यत्यननापि कोघस्तस्य क यच्न | कर तस्याति विस्तीणं इदानीमपि पव्व॑वत्‌ ॥ ९५८ अभनिवदट्‌ ग्रासकं पापम्‌ अत्ति करटकगेच्तुरान्‌ | 9 2 19 [4 छ विश्यियः। १० अध्यायः, ज्वलितच्च वनं छोर धूमस्तम्भे वि ली यते ॥ सनाथ्यत्तपरेष्रस्य कोापान्नोलावते घरा। ९९ मनुष्या इन्धनानीव वद भच्छं भवन्ति च । न करोति दयां काऽपि खीय्नातरि काञ्चन ॥ दत्िणे दंदश्रकानां तेषां संवर्ते च्तृधा। ९० सये च कुर्वतां ग्रासं तेषां ठन्ति ने जायते। खकेकः खीयनादाख मांसं भच्तयति खयं ॥ इपुयीमोा मिनःशिचख पय्थस्नीतः परस्परः । ९१ प॒नराकाम्यतस्ता च यिह्णदामेकयेागतः॥ नतु श्ाम्दत्यनेनापि काधस्तस्य कथञ्चन । करन्लस्थास्ति विस्तोणं इदानोमपि पुव्वेवत्‌ ॥ १० द शमेाऽध्यायः। १ अन्यायकारिणां दण्डनं ४५ अभिमान्यप्यरोयनरपतेरागमनकथनं १९ तस्य विनाशः ० दखायेला ऽवश््टानां लाकानां रक्षणं २४ अप्टरराजस्य संन्यानामागमन- वणनं ६२ तस्य विनाशकथनञ्च। खा व्यवस्थापकान्‌ धिक्‌ तान्‌ अधम्भ स्थापयन्ति ये। १ राजान्नालेखकान्‌ धिक्‌ तान्‌ ज्लेशदाज्ञा लिखन्ति ये।॥ दीनान्‌ निवारयिष्यन्तः सुविचारस्य मागेतः। ९ मत्मजानां दरिद्राणां हरिष्यन्ता ऽधिकारितां॥ विधवानां स्त्वां वित्तं लदिव्यन्तख लोप्रुवत्‌। अनाथानां इरिष्यन्तः सनव्वखं तस्करा डव ॥ चखा दिने फलदानस्य यूयं किं प्रकरिष्यय। द्‌ परिधघ्वंसस्य काले वा सुटूरादागमिव्यतः साहाथ्यायं तदानीच्च प्रधाविष्यथ वँ प्रति। कुच स्थाने च र्ता खप्रतापं निघास्यथ ॥ नितान्तं बद्धलोाकानामधस्तात्‌ सो ऽवनंस्यति। ४ हतानाञ्च मन्‌ष्याणमधस्ताच्चिपतिव्यति॥ न तु शाग्य्यनेनापि कोाधस्तस्य कथञ्चन । कार स्तस्यास्ति विस्तीणं रदानीमपि पृव्वेवत्‌ । 20 १० ऋध्यायः। ४ १९ १२ १द १४ ४५ यिष्णयिवः। खा अगररोयराजेाऽसी दक्डा मत्कोापसाधकः। लगुड स्तत्र स्थ मत्स रम्भविधायकः ॥ मया कपटिनो जातिं पति स प्रेघविष्यते। मदौयाम्घपाच्राणां विरूढ च्च नियोच्छते ॥ कत्तव्यं लण्ठनं तेन इत्तव्यानि धनानि च। मददितव्या मनुष्याश्च मागस्थः कद्मेा वथा । नतु तस्यानुमाना ऽयं न तस्येद मनेागतं । मति नाण्यितुं तस्य बकी जोतीश्च कत्तितुं | यस्मात्‌ स वक्तमात्यामे किंन सव्वं नरेश्वराः यदत्‌ ककंमिश्रं तदत्‌ कल्‌णी किंन जिता मया। यथापंद मातं किं न तयेव वश्रीछतं । दश्ण दम्मेशकस्येव शामिरोणस्य नास्ति कि ॥ श्मिरोाणस्य मृ्तिभ्ये मूत्तिभ्यो यिरुश्लमः। अतिमात्रं अशिष्यन्त येषां तत्तितमूृत्तयः। राद्ख्यसारदे वानां तान्यद्ार्वौत्‌ करो मम॥ शाभिरोणं मया यदत्‌ जितं देवैः समाकुलं । तथा किंन चिरू्लम्‌ जेव्यते विग्रहैः सइ ॥ कत्तव्यं घभुना यत्त॒ कम्मे सीयेानपव्वेते। विरूशलमि पुच्धाच्च सकलं तत्‌ प्रसे्यति ॥ अग्रूरीयमदीश्टस्य चित्तगव्वेस्य यत्‌ फलं | ऊर्ढटणेख यत्‌ तेजो मया तच्धिय्द्ीष्यते ॥ यस्मात्‌ स भाषते कम्मं मम बाहा नलेन च। मज्ज्ञानेन च संसिद्धं तीच्णबदिर दं यतः। देशानां सारयवाग्यन्तान्‌ कोघांस्तेघां हरामि च। तच्निवासिमनुव्यांख वोरवत्‌ पातयामि च॥ अधरः खौयददस्तेन जातीनां वसु नीडवत्‌। त्यक्ताण्डानोव छत्लाच्च समग्रं वसुन्धरां | कोऽपि नालेाडयत्‌ पत्तं कूजन्‌ वा व्यादद्‌ान्मुखं॥ काषच्छेत्त विरुडधं किं कुठारो गव्वितो भवेत्‌| किं वेत्ति करपचं वा खं अष्टं करपिगः ॥ ०) न * यः खमुल्याप्यत दण्डस्तान्‌ स किं चालयिष्यति | 21 २९ यिएएावियः। काष्ाच्छरे्टः नर॑ वा किं यद्धिर्त्थापयिष्यति ॥ सेनाीश्ः प्रभु व॑स्त्‌ तेनेव प्रभुना ततः। मध्ये तदीवपीनानां शता प्रेषयिष्यते चछन्निज्वालेवःच ज्वाला तच्छियेा ऽधो ज्वलिष्यति ॥ इखायलखख ये दीपः स भविष्यति बङ्किवत्‌। पविचस्तस्य राजा वः शखावत्‌ स भविष्यति ॥ तेन प्रज्वलनं गत्वा चैकस्मिन्‌ दिवसे तदा; सव्वं खव ग्रसिष्यन्ते तस्य करट कगोच्तुराः ॥ तदक्तडिर्र्र्यस्य सैन्योद्यानस्य च प्रभा । प्राणमं सपय्यन्तं वङ्किना ध्वंसयिष्यते। तेन स च्तयरोगोव च्तयम्रस्ता भविष्यति। तद्रर्छे वशिष्ट स्थास्यन्ति खल्पश्टएखिनः। तेषाच्च लेखितुं सह्या बालके नापि श च्यते ॥ डखायेल्यवशिद्छ ये चाता वाकरूववंश्जाः। नावलम्बिष्यते ते हिं पुनः खताडकस्तद्‌ा । इखायेलः पविचच्त॒ राजा यः परमेश्चरः। सत्यत्वाश्ितचेतोभिरवलम्विष्यते स तेः। परत्यावत्तिष्यते ए्रषः रघा याक्ूब ख्व सः। डर प्रति विक्रान्तं प्रयावत्तिष्यतेपुनः॥ हे रंखायेल्‌ जनास्तेये सामुरसिकतापमाः। वश्यं प्रेवभागो डि तेषां प्र्यागमिव्यति । प्रलये निखितः स्वे धरम्मण क्ञावयिव्यति ॥ प्रलयं निख्ितं यस्मात्‌ स सेनाघोखरः प्रभुः। छत्खाया वने मध्ये तदा सम्परादयिष्यति॥ तस्माट्‌ ब्रूत दं वाक्यंस सेनाधीश्चरः प्रभुः । हे मदीयजनाः सव्वं सौोयोनाद्िनिवासिनः। मामोताभवताश्रूरात्‌ सयच्त्रावोा इनिष्यति। मिखीया डव दण्डञ्च वः प्रव्युल्यापयिष्यति॥ सल्पकाले गते किन्त॒ मन कोपः शमिष्यति। मम कराध तस्येव नाशमृत्पादयिष्यति॥ से नाध्यत्तः परेष्रखप्राप्रयिष्यति तं कशां | 22 ९० अध्यायः । ९६ ९७ १ + र 9 ९१ ९१ 4 २४ ९४ ९९ १९ अध्यायः विश्रायियः। २ रेवारी मिदीयानं वथा चोर प्रमापणं ॥ खीयदण्डच्च विस्ताय्ये समुद्रस्योपरि पभुः | मिसदेशटे वधा पन्ये तयेबोल्धापयिष्यति ॥ ९७ तस्मिन्‌ दिने तव सान्धात्‌ तस्य भारः पतिष्यति। त्वद्‌मीवाता युगं तस्य तदानोच्च सरिव्यति। अभिषेकप्रभावेन भङ्गं यास्यति तद्‌ युगं ॥ ध श्चवेा ऽयप॒रं प्राप्य मिग्रों प्रति जग्मिरे । ~ स * ह मिग्मसे तेः खसामम्री रच्तणाथं समपिंता ॥ ९९ दुग॑मागे त्वरित्वा तैरगेवायां याप्यते निशा । सामा विकम्पते तसूाट्‌ गिवयच्छाला पलायपे॥ = ( न स ५ ~य २० दे ग्लौ माभिधे कन्ये वकोाश्यखखरण हि | ष्टणातु लाविश्ण रावम्‌ अनाघयाता च दुःखिनो । ९ परिम्बाग्यति मन्मेना गेवीमीवा वन्ति च ॥ , = [५ £ २ अद्येव स रिपु नाब उपस्थास्यति निखितं। सियोानाख्यकुमाय्याच निवासा य धराधरः; | | तं यिरूएलमः रलं प्रद्यद्ा भ॑विष्यति ॥ द२ पश्य किन्तु परेः स प्रभु वौडिन्यधीखरः। लोाकारख्यस्यश्णखानां भीमं करोति कत्तंनं | दमाणाच्च सदी घाणम्‌ उच्छेदे जायते ततः। निपाव्यन्ते च तेनेव पांश्वोा ऽपि पलाशिनः। ९४ उच्छिद्यन्ते च लादेन काननस्य लता खपि। पात्यते च बलिष्ेन लिवानोानोपमं वनं। १९ एकाद शाऽध्यायः। १ प्त्रोष्टौयराजलस्य निणेयः ९ तदयं फलं ५० अन्यलाकानां जयनं यहद) यानां र्च्णच्च। ९ भवाद्‌ विश्यवंश्रस् प्राखिकैका जनिष्यते । तन्मूलेभ्यः सतेजस्कः प्लवः प्रभविव्यति ॥ ९ तस्मिन परेखरस्यात्मा चाधिष्ानं करिव्यति। स आत्मा प्राज्ञताव्धो म॑न्तणवीय्ययास्तथा। 23 २४ यिश्णयियः। ९९ अध्यायः। > (> न ्ानस्येखरभत्तोख भव्रत्येकक अकरः ॥ पारमेखरभक्तयां स तीच्तशघ्राणा भविष्यति । द >व लाचनये टचा विचारं स करिष्यति। नेव वा क्याः शुदा स विधास्यति सनं ॥ प ५ ५५ (1 स करि्व्यति धम्म दीनानां घम्मनिखयं। ४ दशसंवासिनम््राणां याथार्थेन च पालनं ॥ स्वौ यवक्घश्यदण्टेन स भमिं ताडयिष्यति । मारविव्यति दुदच्चखोखनिगेतवायुना॥ घम्मस्तत्कटिदेशस्य बन्धनं हि भविष्यति | ५ तथा ओ्रणिख्यलं तस्य सत्यता वेषटयिष्यति॥ मेषवत्सेन सारधच्च का वासं करिव्यति। ९ शि्डुच्छागेन सादंच्च चिचव्याघ्रः शयिष्यते ॥ स्थारयन्त्येकच वत्स संदा मेषञ मां सलः | सक्ते बालकार्तेषां नयक भविष्यति ॥ धेनुका भल्लुको चापि प्रणयेन चरिव्यतः। 9 रखकचैव शयविष्यन्ते वका उभयोस्तयोः | म्टगराजस्तदा गावत्‌ पलालाण्णे भविष्यति ॥ चक्रिणा विवरे कोडां करिव्यते स्तनन्धयः 2 खकरं फणिने गन्तं व्यक्तस्तन्येा निघास्यते॥ कखन कस्यचिद्धिंसां कस्यचिद्‌ वा विनाएनं। ९ छत्से मम पविचादडा कथद्धिन्र करिव्यति॥ यस्मादापो यथा छत्खं ादयन्ति मद्धागेवं। तथा पारेखरं ज्ञानं पूरयिव्यति मेदिनीं। यिष्यस्यच योत्र जातीनां तिष्टति ध्वजः १० तमेवानसरिव्यन्ति तत्काले सव्वेदोशिनः। तदिखामस्यलं तस्माद्‌ भविव्यत्यतिशोभनं॥ श्ररान्मिसराचापि पभ्रोषात्‌ करषदेशतः | ११ रखलमाच्छिनियाराच सामब्रदीपमण्डलात्‌ | हमाताचावश्िष्धा या भविष्यन्ति निजपजाः। प्रभ॒स्तासां हि एषां श्रं निष्कतुं तददिने प॒नः। दितौयं वारमेव खं करं विस्तार्‌रयिष्यति ॥ 24 ९२ अध्यायः । विश्यियः। ५९ निमित्तं सव्वजातीनां घ्वजच्चोट्धापयिष्यति । रखायेला विकोणोनां मनुष्याणां स सञ्चयं । चतदभ्यो घरायाखच दिग्भ्य रव करिष्यति। यिद्कदावाश् विल्तिप्तान मानवान्‌ संग्रद्रोष्यति ॥ ५ तदेणुचिम डव्यापि तिरोधानं गमिष्यति । चिह्ृदाते दुरात्मा च सम॒च्छित्नि भविव्यति। यिद्भदां प्रति चेफायिम्‌ रव्यं नैवाचरिव्यति। इपायिनि च दार्यं विद्धदा न करिष्यति ॥ १४ प्येनवत्‌ ता पिलेटीयान्‌ पाञ्चा्यानाकमिष्यतः पृव्वेदिक्‌स्थन्ट णां वित्तं मिलित्वा च इरि व्यतः॥ करिष्यत इदमे च मेायावे च करापंणं। ग्र दीव्यन्ति तयेख्वाज्ञामम्मानीयकुलोद्ध वाः ॥ ५५ अव्िखातच्च मिखोयं परमेश ऽभि श प्यते । चालयिष्यति इस्तञ्च फराते चण्डवायुना । तं नदच्च प्रहारेण सप्तखातं विधास्यति। सपादुकमनुष्याणां सृतायच्च करिब्यति॥ ५९ ततस्तदौीयलाकानामग्रराद्‌ यो $वश्च्छते। श्रषभागस्य तस्येव छते पर्या भविष्यति | सखायेला मिसद्‌ ष्यद्‌ याच्राकाले यथाभवत्‌ ॥ १९ दाद्शेाऽध्यायः। रक्षाथं परमेश्वरस्य प्रशंसनं । ५ दिने तस्मिन्निदं वाक्यमुदादारिख्यते त्वया । परेश त्वामडं स्तोमि त्वमासौः कुयितेः मयि । निढत्तः किन्तु केापत्ते त्वयेवादच्च सरत्त्वितः॥ ९ ङश्रः यश्य मम ता निभ॑यो विश्सिम्यद्दं। परमेष्त बलं गानं चागच्चाप्यभवन्मम ॥ ५ चागणात्सादपि यश्राभि हषटरदूदह्यतां जलं॥ = तस्जिन्‌ दिने च यद्माभिरिद्‌ वाक्यं गदिव्यते। चूय परस्खर्‌ स्त॒स्व तन्नान्ना कुर्तार्थन| १0 20 च्‌ यिशायियः। १२ अध्यायः । सव्वजातीवलाकांख तस्य ज्ञापयत कियाः। उब्रतं तस्य नामेति तान्‌ स्मार यतुमुद्यताः। क ~ 9 =-= 9 ४ र परश स्तुत गानेन प्रांखुकम्मा यता ऽसि सः। ५ छत्सायामवनावेतत्‌ ज्ञाप्यन्तां सकला जनाः। ¢ क @ ॐ ६०१ मि इषेनादन गायत्वं हे सियोननिवासिनि। ९ डखायेलः पविचा राट तव मध्ये यते महान्‌॥ १३ चयोद्‌ शेऽध्यायः। १ धिवाविलं भविष्यदण्डस्य निणेयः € लाकानां दुःखं १७ वाविलस्य सव्वेविनाशख। 2 प्‌ [र [| लब्घद्‌प्नेनामाससुतन यि्एयियन प्रकाशितं वाविलस्य १ भग्यं । दचौरभ्रषिते शैले युयं स्थापयत ध्वजं । ९ गेपुराणि पुरोगानां प्विश्ेयरमी यचा। तचोाचेस्तान्‌ समादव खकरैः कुरुतेङ्कितं ॥ मच्िरूपितये डंभ्य आदेशं दत्तवानदं | द कोधं मे सफलं कत्ते प्रफुल्लानभिमानतः। मामकानेव तान्‌ वीरान्‌ खयमादतवानदहं ॥ पर्वतेषु मनव्याणां बह्भनां श्रवते रवः। ४ मत्या जनताया तच दृश्यत खातिः ॥ जातिसङ्कस्य राद्ूणां सो ऽत्ति कोलादलध्वनिः। सेनाध्यत्तः परेष्ण डि यादं सेनां परीत्तते ॥ ध्वंसितुं वसुधां छत्लां दूरदेशान्रभो <न्ततः। ५ सखकोापास्ताणि सङ्गद्य समायाति परेखरः ॥ युयं विलपतासत्नं परेशस्य दिनं यतः। ९ सर्व्वप्रक्तिमता तच पेष्यते सव्वेनाशकं॥ सकलानां कर तस्मात्‌ रेयिव्यं पगमिव्यतः। ७ सरव्वमत्छ॑स्य चित्तञ्च साध्वसेन गलिव्यति ॥ भविष्यन्ति भयात्ताक्ते यथाग्रस्ताः सयातनाः। + चालयिष्यन्ति चाङ्गनि यचा प्रसवकारिणो॥ परिग्रच्छन्ति चान्धाऽन्यं विस्मवोत्फु्ञलोचनाः। 26 १द अध्यायः | विश्एवियः। भ विष्यन्त्यभिजिह्धेव ते सव्वं लादिताननाः॥ € वीच्तध्वं परमेशस्य दिनमायातुमुद्यतं | निद्‌यं कोापसंयृत्तं दीपितं काधवङ्धिना॥ छत्खा वखुन्धरा तेन नितान्तं ध्वं सयिव्यते। उच्छेत्यन्ते च तन्मध्यात्‌ पापिनस्तन्निवासिनः॥ १० म्रगण्णेषादिनामानि नच्तचाणि विद्ायसि। नेव परकाप्रयिव्यन्ति खवगियेच्वलतां तदा ॥ खर्यश्वादयकाले ऽपि सान्धकारो भविव्यति। चन्द्रमाख निजज्योत्खां तदा नेव प्रदास्यति ।॥ ११ तदा पवत्तं यिष्येद्ं मच्य पापस्य दण्डनं । प्रापयिष्यामि दुरत्तान्‌ दाषाणामुचितं फलं ॥ दपेय॒क्तमनष्याणां एमयिव्यामि द्टतां। दोड्िणामभिमानच्च नमयिष्याग्बद्दं तदा | ५, मनुष्यच्च करिष्यामि ब्गमुल्यं सुवगेतः। नरमेव च दुष्माप्यम्‌ आओफौरीयदिरगणरतः॥ ९ से नाध्यच्तपरेशस्य मद्धाकोापे प्रकाशिते | तदी यक्रोधवङख दिवसे समुपस्थिते । कम्मयिव्याग्यहं व्योम श्चुः खस्थानाचलिष्यति ॥ ९४ मनष्यांख खजातीयान्‌ केका ऽनुगमिव्यति। ` खक यदे ग्रमेकेकः सम्पलायिव्यते नरः। = है ्ाविता हरिणी यदत्‌ मभा वा रच्तिवलज्नितः॥ १५ यः कञ्ित्नप्यते शषः सा सिति भरिष्यति । [त्‌ च य यो विलगम्बिष्यते तच स खड़न पतिष्यति॥ १६ प्रयत्तं श्र चु भिस्तेषां च्ेप्यन्ते शिवे भुवि । न ५ 9 न ~ गेहाल्लृरिटिष्यते वित्तं हरि ष्यन्ते सिया बलात्‌ ॥ १७ पण्य तषां विरूडढच्च मादीयान्‌ चाद याम्बदहं | = 3 ५ = ते राप्यं नहि मन्यन्ते नव तुष्यन्ति काञ्चने ॥ ८ तरुणाः पातयिष्यन्ते णां तेषां शरासनेः। > क भ ह [] नेव कारिष्यते तख छपा गभफलं प्रति। ऋ एत्‌ ५ [स्‌ शि नेचे भविष्यतस्तेषां बालकेष्वपि निदये॥ 1 ५ ५ न १९ साद्ाणां मुकुट वाविल्‌ कस्‌दीवानां शिरिमणिः। ४2 27 ९ यिश्यियः। १९ अध्यायः) ध्वंसिष्यते परेशेन सिदोामामरयोः समा॥ न पुनस्त वत्यन्ति नराः के ऽपि कदाचन । ९० ६ (र | नाञ्चविष्यति तत्‌ कचिद्‌ अपारुवपरम्मर ॥ नैव तचारवीयो ऽपि खटरष्यं स्थापयिष्यति । क ५ मेषान्‌ न ्ाययिष्यन्ति तच वा मषरच्तिणः॥ तच किन्तु शयिष्यन्ते जन्तवो मरूवासिनः। २९ [रि (य : => म वेश्मानि पूरयिव्यन्ते प्राणिभिः परिद्‌वकेः।॥ आञख्यिष्यन्ति तत्‌ स्थानं शावका उद्टुपत्तिणां। दी घलामे वंनच्छागच्तच न्टत्यं करिष्यते। अदुालिकाखनाथासु मिथो गास्यन्ति जम्बुकाः । ९९ सुखभागिमनुव्याणां प्रासादेषु च पन्नगाः। कालस्तस्याः समोपस्या न विलग्विष्यते दिनं॥ ---_ ~ १४ चतुद्णेऽध्यायः। १९ दूखायलं प्रति परमख्चरस्य दया द वाविलं प्रति दलायेलः ाघाकथनं २४ अष्ट रोयान्‌ प्रति भविष्यदण्डः २८ पिललष्टौ यानां भविष्यरण्डख । न्‌ कभ्पिव्यते नूनं याक्रूबं परमेश्वरः | ` १ इखायेलोयवंशं स पुनखानग्रद्ोष्यति ॥ तान्‌ जनान खीग्देणच्च नीला विशख्ामयिष्यति। तां खालम्ब्य विदेश्ोयाः सच्छन्ते याकरुबान्वये ॥ लेका दसत सन्धुत्य तान्‌ नेव्यन्ति निजस्धलं । ९ इखायेलोयवंश्रख परमेश्रस्य नोटखति। तान्‌ खदासान्‌ खदासीख छत्वा प्रयच्छते खवत्‌। येषां बन्दय आसंस्तान्‌ रोधयिष्यन्ति बन्दिवत्‌ । परभुत्वच्च करिष्यन्ति खकोयताडकोषु ते॥ [ प ~ ५५ क अ यस्मिन्‌ दिने परोशस्त्वां ्ञोप्ादुदेगता ऽपि च। २ कटदायकदास्याच तौत्राद्‌ वश्ामयिख्यति॥ तदा वच्छसि दृद्न्तं वाविलीयब्टपं प्रति। ४ कीटक श्राम्यति सक्लेटासाच खणमयी पुरी। चअभाङ्गोत्‌ पापिनां वद्िंरा्ां दण्डं पररः ॥ ध । 28 १४ अध्यायः | € ५॥ > १९ १२ ४२ १४ ४.५ १५९ १७ 4 ४९ यिष्णयियः। २९ जनानादन्नसी कुड आघातेनाविसजिंना। जातीरशच कोापान्धा रोदेणानियतेन सः॥ विञखामनत्वधुना शान्ता सेवते छत्खमेदिनी । ततः सव्वं सव्वं हि दषोट्‌ गातुं पवन्तेते ॥ त्वामुदिश्व पद्धष्यन्ति देवदारूणि सव्वं एः । ख्रसाभिधसालाख लिवानानगिरा खिताः। यावत्‌ त्वं पतितः शेषे तावदस्मान्‌ निकत्तितुं । छेत्ता नैव समायाति वागियं तेश्च गद्यते ॥ अधःखथः परलोको ऽपि तवत्मवेश्रपतीच्छया | सकम्यस्त्वां प्रति प्रेतान्‌ उल्चि्ान्‌ विदधाति इि॥ सकलानग्रगानेव नरलाकनिवासिनां। सव्वेजातीयश्रूपालान्‌ उलव्यापयति चासनात्‌ ॥ ालपन्तख सर्व्वं त्वां पभाषन्त इदं वचः। च्तीणे वयमिव त्वं किम्‌ खस्माभिखाभवः समः॥ तव खी यन््रवाद्यञ्च परलोके $वतारितं। कीटाः शय्या तवाघःस्था क्रमवश्कछादनं तव ॥ वीिटक्‌ त्वं नभसा भ्रष्टा हे ज्यातिररूणात्मज । पतिते ऽसि भुवि छिन्ना इ जातीनां निपातक॥ त्वयावादि पुरा त्वेतत्‌ समरोच्छाग्बद्दं दिवं। करिस्ये खासनं प्राचम्‌ णेशतारागणादपि ; उत्तराया दिशः प्रान्ते निवव्छामि सभागिरि ॥ मविष्याग्येशितुस्तल्या मेघाच्छयसमासितः॥ पातालमेव कुण्डस्य त लं त्वन्त्व वरोच्छसि ॥ त्वां दृषा बलतो वीच्छ सर्वव विंचारयिव्यते | किमसी स नसा येन पुरा च्तीणिरकम्प्यत। येन च सव्वैरादयुगणं वित्ताभः सं्यधौयत ॥ येनार्ण्णीक्कता एथ्वी तत्पुययेश्च निपातिताः । येन वन्दिमिनुव्याञ्च न विद्धा गहं प्रति॥ अन्यदरेणो वलाकानां यावन्तो भ्चुभ्तोा ग्टताः। सत्कृतः श्रयते तेषाम्‌ केकः खो यवेभ्सनि ॥ प्रवागाराद्‌ वदिस्वन्तु त्तर गदितरच्तवत्‌ 2 द्‌ ० विश्ावियः। ह तानामभवो वस्नं विद्धानामसिना न्टणां | खाताश्सखवतीणानां पादमदितरेहकः॥ श्वागारस्य तेः सार्धम्‌ अंशी त्वं न भविष्यसि। नाण्यित्वा खदशं यत्‌ त्वया खीयपजा इताः। न स्र्त्ःपुन वेष्टा दुरत्तानां कदाचन ॥ तत्सन्तानबधो श्यात्‌ पिणं दोाषकारणात्‌। न चेद्वाप्य छदं ते वश्णीछब्य च मेदिनीं । रत्सखं सम्मृरयिव्यन्ति नगरे भ्मिमण्डलं ॥ भाषते भारतीमेतां सेनाध्यत्तः परेखरः। तदिपत्ता ऽमुव्याच नाम शषच्च वाविलः। कुलं वंश लाश्यामीद्युक्तः सेनापतेः प्रभाः॥ अहंता श्ल्ञकोरादधुं विधास्यामि सरोमयं। तस्या विष्वं समा्व्जन्या करिष्यामि च माज्जनं। भाषते भारतीमेतां सेनाध्यत्तः परे खरः ॥ स प्रभुः एतनाथ्यच्तः श्येतदपि भाषते । कल्पितं यन्मया तद्धि भवितव्यं न संणएयः। मया यन्मज्तितं तच्च समवाप्यति सिडतां॥ भंकागररं खदेर ऽहं मर्दिव्यामि निजादिषु। मव्रजाभ्यो युगं तस्य तदवावसरिष्यति । तासाञ्च खान्धतस्तस्य धुकूदा निप्रतिष्यति ॥ धरां छत्ख्ञामधीयं इहि मन्तणा मन्तिता मया। खर्व च स्तो मे विस्तीगेः सव्वजातिषु ॥ सेनाध्यच्तपरेश्रस्य मन्लणां का निवारयेत्‌ विक्ली तेन इस्तञ्च कः पुनः परि वत्तंयेत्‌ | ~ _-____ वचनं परचकार | त्वदाघातकद्‌ णस्य भङ्गा यदभवत्‌ ततः। त्वं दे दोश पिलेष्टोयमा कुरुष्व मदात्सवं॥ मूलतः सपव शस्य फणी यस्माच्जनिष्यते। खविसपिंविषास्यञश्च फलं तस्य भविष्यति ॥ 80 १९ ध्यायः | ४. ९२ ११ २४ 4 ॥ # यस्मिन्‌ वं खाहसा राजा ममार तस्मित्निद भाग्य चकं ९८ ९९ १५ ध्यायः | = 9 २९ द विण्यियः। दीनपुचाश्वरि ष्यन्ति शयिव्यन्ते धनाः सुखं । च्तुधया मार्यिव्यामि मूलकं तावकन्त्व हं । अवशिदधस्त्वांप़रा यः स तयेव इनिव्यते ॥ कन्द त्वं ेपुरदार परिदवख दे पुरि। हे पिले्छोय देश त्वं सव्वेया यास्यसि च्तयं ॥ उत्तराया दिशा यस्माद्‌ धूम खावात्यनौकवत्‌। तदीवञरेणिभुक्तानां का ऽपि नास्ति एयग्जनः॥ भित्नदेश्ौयदूतेभ्यः किं न दातव्यमुत्तरं। पर मेश्रः सियोनस्य भित्तिमूलमतिष्िपत्‌। तस्मादेव प्रजास्तस्य दुगता खाखयन्ति तत्‌ ॥ क १५ पच्चद्‌ श्रध्यायः। अष्ट रोयस्य भपतेरागमनात्‌ मायातो भविष्यददेशा । मायावदशस्य भाग्यं । निश्ायामारमेायावं विनष्टं ध्वंसयिष्यते | निशायां कीरमायावं विनष्टं ध्वंसयिव्यते॥ चारो इन्तखख यास्यन्ति तज्जनना देवमन्दिरं । दीवोनच्च गमिष्यन्ति तुङ्गस्ानेषु रोदितुं | नित च मेदिवायाद्ध मोायावेो विलपिष्यति। सर्न्वघां.मृख्िते मुण्डः सन्व॑घां सश्च कर्तितं ॥ प्ाणवस्त्राः करिव्यन्ति ते मार्गेषु गमागमे । गदे च हदे च सव्वघां ओष्यते रुतं | कन्द्नच्च मनव्याणां मग्द्रादवरोाहतां ॥ हिश्ोानमिलियाली च चीत्कारः प्रकरिव्यतः। टरुस्थंयदहसं यावत्‌ तयोः संश्ाष्यते रवः॥ आर्तनादः करिर्व्यन्ति मोायावस्यास्त्रधारिणः। निजप्रारेषु तस्यापि भारबाधे भविष्यति ॥ मोयावमधि मचित्तं कुरूते परि देवनं । विदहवणीव याखन्ति सोायारं तत्यलायिताः॥ अारोदन्ता विलापेन लृदीतस्यायनं गिरि। 31 २ रर्‌ विश्णयियः। ` १६ अध्यायः । नाण्रात्‌ पथि रुदन्तश्च दाराणायिमगामिनि । निम्ीमस्य जलप्ाया श्रूमिरूषो भविष्यति | ` ९ ~~ [स र्व (व्‌ (~ खव्वघासस्तृणेस्य त्ता वज्निता खरि ताङ्करः। निजोपाल्नितवित्तानां शेषं सव्येखमेव च। ` ड खवन्त्या खआरवाख्यायाः पार वच्यन्ति ते ततः॥ मोायावस्य च सीमानं चीत्कारः परियास्यति। ~ ङग्लायिमपुरं यावत्‌ ओओव्यते तस्य रोादनं। क स ५ 24 व = 1] वेस्लीमपुरं यावत्‌ आओआष्यते तस्य रादनं॥ प्रो णितेः पृ रथिव्यन्ते दीमानस्थजलाशयाः। ९ पुनः पुन मवा दुःखं दोमेोने वत्तयिव्यते ॥ ५१ त क क रत्ितघु मायावस्य मनुष्यषु च कंश्ररो। पच्चास्य्तस्य द ्रस्यावश्ेषु नरेषु च । १९ षाडशाऽध्यायः। १ साहाय्याथिने मायावस्य प्राथेना ९ तदौयादङ्कार तास्तस्य दण्डनं । मरो मध्येन सेलातः सोयोानस्य गिरि प्रति। ९ युश्राभिः च्तितिपालाय करो मेषः प्रीयतां ॥ | अगानेत्तरणस्थाने मायावीयाः स्तियस्तदा । ९ स्थास्यन्ति श्रन्यनोडत्वात्‌ भाग्यन्तो परत्तिणी यथा ॥ विद्धं मन्त्रणा युयं प्रयु रध्वद्च सुशेलतां । द्‌ मध्याङे च निजच्छायां कुरुध्वं च्तणदोपमां। नरान्‌ परच्छादयादासान्‌ मा रूचय पलायितान्‌॥ माया ऽदं ममेदासाः प्रवसन्त्‌ त्वया सद। ५ भव त्वं संश्यस्तेवां हिंसकस्य समच्ततः ॥ पीडकः पश्य लप्र ऽस्ति ददिंसा शषच्च गच्छति । पादाघातनराः सव्वं उच्छिद्यन्ते च दशतः। भविष्यति हिहतेषित्वात्‌ तव सिंहासनं स्थिरः । ५ दायुदः शिविरे यख तत्रासीनो भविष्यति । शास्ता न्यावानसारीी स सत्व दण्डनायकः ॥ [मी [1 £ (र ( मायावस्य वयं द्पमशओ्राग्मातोव दपिखः। ६ 82 १६ खथ्यायः। १० ६ ९९ १ १४ यविशायियः। ग्वं तस्याभिमानच्च कोपच्चालोकदम्भिनः। मोयावमधि मोायावः परिदेविष्यते ततः। साकल्यमेव यत्‌ तस्य परि ट्‌ विव्यते डि तत्‌ ॥ कोरदहरेशतस्यापि जाच्ताजान पिटकानधि। मनष्या विलपिष्यन्ति सव्वधा विपदाइताः। दिश्वोनस्य मविष्यन्ति केदारा इततेजसः। सिब्‌माया गोस्तनी वल्ली नयेन डत पल्लवा । व्याप्य वासेरप्थैन्तं मरोः सीमां प्रविश्य च। वि्तीणोा विट पास्तस्या अत्य क्राम्यन्‌ पुराणेवं | यासेसीयविलापेन सिन्‌माया गास्तनीलतां। विलपिष्याग्यदहं तस्मात्‌ द दिश्वान्‌ इलियालि च| मदीयनेचतायेन निषेच्छे च युवामद्ं ॥ पलानां सञ्चये यस्मात्‌ शस्यानामपि कत्तेने । शलिर्ष्िवदुत्कोाशे युद्मन्मध्ये पतिष्यति। उद्यानेभ्यस्तदानन्द अखमादश्चापयास्यतः। न गानं गास्तनीच्तेचे न नादो वा भविष्यति ॥ न मर्दिव्यन्ति कुण्डेषु रसायै छषकाः फलं | इषेनादोा मया तेषां यतः संवार यिष्यते ॥ तस्मान्मोयावमुदिश्य नाडी मे वल्लकी यथा। कीरद्ेरसमुदिश्य मम च ध्वनिव्यति॥ उचचष्थानन्तु मोायावो यदा गन्तुं ज्ञमिष्यति। तदास प्रा्नां कतत देवागारं प्वेच्छति। किन्तु सा तस्य चेापि सफला न भविष्यति । पुव्वमृचे परेन मावावमधि वागसो ॥ अधुना परमेश्स्त॒ वाणौमेतां प्रभाषते। भ्टत्यस्य वत्र स्त्ये यतीते वत्स रये । मोवावस्य यदै खश्च त्चिन्दादं भविष्यति ॥ इदानीं सुमहत्‌ तस्य लाकारण्यच्च भाति यत्‌। तस्य शेषे लघुः खल्या नित्तेजाख भविष्यति । ==------~ ह 38 २३ विश्रायियः। ९७ प्पध्यायः । १७ सप्रद्‌ शऽध्यायः। १ ्यरामं शामिरारुञ्च प्रति भरिष्यदाक्यं ९ अवशिष्टिलाकानां देवाचापरिन्यजनं ९२ ट्खायेलः शचा दुःखच्च। दम्म्रकस्य भाग्यं । दम्म्कांपुर पश्य पुरत्वादट्‌ भंश्टयिव्यते। ॥ पतितानां एए दहाणाच्च शिलाराश्ि भंविव्यति। अरोयेरोवपुर्धैश्च मनुष्यैः परिवच्निताः | ९ मेषषएला भविष्यन्ति मेषः एएयन्त्य विघ्नरकाः ॥ ङफ़विमोयनीटच दुगं हीने भविष्यति । ड दम्मेषकाद्यरामस्य रव राज्यव च्जिंतः॥ डखायेलान्वयस्येव तयोः खोख भ विष्यति । स नाध्यत्तः परेषा यः स इदं भाषते वचः। याकरूबस्यापि यत्‌ तेजस्तत तदा वास्यति च्तयं । ४ तदीयमांसलत्वं यत्‌ तच्च काश्य भविव्यति ॥ ण ्यच्तेे यथा छच्चा नालानां केदनं भवेत्‌ ५ यथा च बाड्ना तस्य मज्जरीणां निकत्तनं। रसिफायीमास्यकेदार्खे कणिशानाञ्च सद्धयः॥ खल्यः प्रोषस्त तचापि समवा्यति रुच्तगं । ९ जितटच्चे फलानीव फलानां पातनात्‌ परं॥ दृश्यन्ते शिखरस्याग्र देवाचीणि फलानि वा। पालि नस्तस्य प्रखासु सन्ति चत्वारि पञ्च वा। रखायेलः प्रम वौकमेतद्‌ वक्ति परोचरः। अन्‌ द्रच्छन्ति यत्तेन खखष्टारं तदा नराः| | इ्खायेलः पव्या राट्‌ तं पल्युद्धंटृटटयः।॥ खकर निम्मिता वेदो नानुब्रच्यन्ति ते तदा। - नेव वालोाकविष्यन्ति वस्तु खाङ्गलिभिः छतं । नेवाप्रोराख्यदेव्यावान वा ख्यस्य विग्रहान्‌ छच्तस्यागे ऽवं यत्‌ दत्रे वा घोारकानने। ९ भविष्यन्ति समा्तेन दृष्ठाः पुच्यैस्तदा तव ॥ इखायेलोयवंश्एनाम्‌ अये व्यक्तासु शचुभिः। 34 १८ खथ्यायः। विश्रायियः। तासु तवाखिलोा देशः समच्छिन्नि भविष्यति॥ ९० इश्वरः नान्‌संस्मव्य त्ववा खचागकारकां। नानचिन्त्यच तं लं तुभ्य प्र [क्तेपरदायकं। राप्यन्ते पल्लवा रम्याः परद्‌ए्योद््‌वा लताः॥ ९९ सरापणीवदिनस्यान्ते वारणो च प्रद्‌ास्यते। प्रातःकाले लताया पुष्यमत्पादयिष्यते ॥ तदुत्मन्रफलं किन्त सुदूरं पराडयिष्यते। दिवसे कदटसंयत्तो निरुपायव्थाकरे ॥ ९२९ चखा बहूना मनुष्याणं सङ्कःस्य ख्यते घ्वनिः | गज्जनं क्रियते तश तायानां गच्जनं यथा| जनानां श्रूयते नादा नदतामन्िनाद्‌वत्‌ ॥ द जनता कुरूते नादं महासागर्नाद्‌वत्‌ ) श्न भत्सिता दरः सम््रलाविष्यतेतु सा॥ यथाच गन्धवादेन बुषं एलेापरि ख्थितं। चक्रवातेन वा चक्रं तथा विद्रावयिष्यते॥ १४ सन्ध्यायां पश्य लोकानाम्‌ उपस्थास्यति साध्वसं | ण चुः किन्तु प्रभातात्‌ प्राक्‌ न।ल्तित्वं समवाश्यति ॥ अयमेवाधिकारः स्याद्‌ अस्मदित्तापदारिणां | लभ्ांशशवायमव स्याट्‌ खर्त्सम््तिलिाखिनां॥ १८ अष्टाद्याऽष्टायः। परसख्रौोयशचरृणां विनाशा राच्यटद्धिख। ९ माः कूश्खातसां पारे स्थिते श्रः पक्तममरे | न = [= (र © = दूतप्रिणि धनेन नडनोभि जंलापरि॥ ९ हे टूताक्वरिता वात लम्बाङ्ान्‌ मुखिडितान्‌ नरान्‌ | जा तिञ्चेत्यत्तिकालादि सद्‌ा चासक्रीं प्रति। मदाशत्तिविश्िा सा पादाभ्यां एचमटिका। तस्या दश नङ्कोभि निंश्नगासि विभज्यते । ह डे जगद्सिनः सन्नं ह श्रूलाकनिलायिनः| पव्वेतेषु पताकायां स्थापितायां पपश्चत । ट 2 25 दद्‌ यिशायियः। तूरीध्वना च सञ्चात आकशैयत यन्नतः॥ यस्मान्मां भारतीमेतामुक्तवान्‌ परमेशरः। विशाम सेवमाने ऽदं निरीत्तिष्ये निजालये ॥ द्रणानामुपरिद्टादधि यथा निम्मंल आखातपः। पलपाचकरोद्रेवा मेघः सशिरो यथा। परिणामात्‌ पुरा किन्तु कुमे पूणेतां गते। पले पुष्पत उत्पन्ने पक्वताच्च प्रगच्छति । स लविचेण खानां प्रकरिष्यति कत्तेनं। पक्षवांख सम्‌च्छिदय दवयिष्यति निश्ितं। निमित्तं हिंखकाणाच्च पच्िणां गिरिवासिनां। निमित्तं बन्यजन्तृ नां च्यन्ते ते च सनव्वष्ः ॥ मीष्रं तेष्ववतिष्छन्ता यापयिष्यन्ति पल्तिणः। यापयिव्यन्ति हेमन्तं सव्वं चार खजन्तवः॥ तस्मिन्‌ काले मनब्यास्ते लम्बाङ्गा मु ण्डितत्वचः। जातिरुत्प्तिकालादि सदा चासकरी स्मरता ॥ महाश्रक्तिविशिदा च पादाभ्यां शचुमदिका। वस्या देशश बङ्णीभि निंस्नगामि विंभज्यते॥ सेनाध्यच्तपरेशस्य नाम यच्रावतिरति | गिरि तस्मिन्‌ सियोानाख्य उपस्थाप्यातियनतः। से नाध्यच्तपरोग्राय वितरिष्यन््युपावनः। १८ ऊनविंशेऽध्यायः । द्ाक्यकथयनञ्च। मिससरदशस्य भाग्यं । धरेश्ा दतमेधेन भिसरः पश्य वासति । तस्य सात्ताच मिखीया देवा वासयन्ति वेपथुं । मिसरस्यान्तरे खीयं हद यच्च ग लिष्यति ॥ ब्यूद् विव्यामि मिखीवान्‌ मिखीयाणां विरूदतः। तता माचा सद म्नाता बन्धना सह बान्धवः। प्या सादं पुरी-राज्यं राज्येन सद योत्छते ॥ 86 १९ अध्यायः। १ मिखरौयदुःखस्य कथनं ९९ राज्ञां मृखेलकथनं १८ .समाजस्य भविष्य- १९ अध्यायः | ॥: द, 9 ४६. १.९ शद यिष्णयियः। प्राणाश्च परिशाच्छन्ति मिसरस्यान्तरे तदा | तदीयमन्लणा चापि मया विलोापयिष्यते॥ तत्ते ऽन॒ गमिष्यन्ति लोकान्‌ दे वविग्रद्ान्‌। अस्यदटवादिलोाकांख् मतान्‌ मायाविना ऽपि च॥ मिसरन्वपयिष्यामि कठारखामिनः करे। ष्ासनं तस्य राजा च पराकान्तो विधास्यति वाकयमेतत्‌ प्रभु ब्रते सेनाध्यत्तः परे खरः॥ समुद्रे च्तेष्यते तायं नदी एराच्छति निच्न॑ला ॥ भविष्यन्ति च तचत्याः सरितः पूतिगन्धिकाः। हासं यास्यन्ति प्रोाषच्च मिसद॑शस्य निन्नगाः। तस्मात्राद्या च टरा च परिस््ाने भविष्यतः ॥ गोप्रचारो जलासन्नः संस्थिता यो नदीतटे । तथा वीजाङृता भूमि या नदीमाटका स्मुता। तत्छाकल्यं दि खुष्कत्वात्‌ धुलीभूय विलेव्यते ॥ तस्मात सुदौधेनिश्वासं पकरि व्यन्ति धीवराः । प चिष्यन्ते नराः सव्वं नद्यां वह्डशएपातिनः। ग्लास्यन्ति च नराः सव्वं ताये जालवितानकाः॥ खमाव्नितातसीदवचैर्वस्तं निभ्मिमते च ये। ऊयते च दुकूलं यत्ते भविष्यन्ति ल्निताः॥ ये नसास्तम्मतुल्यास्ते भविष्यन्ति विमर्दिताः । वसत्नरमनसाख सव्वं वेतनजीविनः॥ मूएा खव भविष्यन्ति नायकाः सोायने स्थिताः। फिर मन्तिणि विन्ञाः सव्वं निन्वाघमन्तरणाः ॥ च्पस्म्यद्ं विदुषां वंश खद्धराजकुलेद्ध्‌ वः । इति वाचं कथंयूयं फिरोणं निगदिव्यय॥ कुच ते तव विद्दंसोा ऽधनातवां ्ापयन्तुते। सेनाध्यत्तपरेन मिसर' परति या छता । मन्लणा सावगन्तुं तेः शक्यते तत्‌ प्रकाश्यतां ॥ नालिष्ण खव सञ्ञाता नायकाः सायने स्थिताः। मोाफस्य नायकाः सव्वं चाभवन्‌ मममेाद्िताः। मिसरच् कुलाध्यत्ताः कुव्वन्त्ुन्मा्गगामिनं ॥ 87 २७ विश्वियः। १९६ ध्यायः । तच पय्यासभावख परमेष्ेन मिखितः। १९४ स 4 (~ मिसरः कछत्स्का््यं च क्रियते तेः परिभ्रमी। नरा यदन्मरोन्मत्तः खीयवान्ते परिभ्मो ॥ नश्रोर्वेण न पृच्छेन न तालेन नलेन वा। ९५ साध्यं किद्चन काय्यं हि मिसरस्य मविष्यति॥ तस्मिन्‌ काले च भिखोया भविष्यन्यबलापमाः। ९९ तांस्ताडवितुमृद्रा हाः सेनाध्यच्तपरेशितुः। हस्तचालनता भीतान्‌ कम्पस्तानाक्रमिष्यति ॥ मिखीये विंदा मंस्यते च भवङ्करः। १७ केनाप्यचारिते तस्य नान्नि रोता चसिव्यति ॥ सेनाध्यच्तपरेेन प्रति तान्‌ या निरूपिता। खाग्र्गाकारणं तेषां मन्लणा सा भविष्यति ॥ किनानीयाक्तवादीनि सेनाध्यत्तपरेशरितुः। १८ नाद्रा ष्रपथयकारीणि पञ्चसंख्यपुराणि तु । तस्मिन काले भविष्यन्ति तच मोसरनीखति। ध्वंसनगरमेकस्य नामघेयं भविष्यति ॥ तस्मिन्‌ काले प्रशस्य छते मीसरनीढति। ९९ मध्यभागे दि यज्ञा वेदिरेका भविष्यति ॥ तथा तस्यैव देशस्य सीमायाः पार्वतः स्थितः। ख्व भविष्यति स्तम्भः परेश्स्मरणाथंकः ॥ सेनाध्यत्तपरेश्स्य चिद्वत्‌ साच्तिवच तत्‌। ९० तच मिसरदेेयि मह्ानाश्वासयिष्यति॥ परमेशखरमुद्दिश्य पोडकानां णां भयात्‌ । छतां प्रा्थनायां तेः स चातारः प्रदधेव्यति। तं सम्म्रव्य च विक्रान्तं रत्तं तेषां विधास्यति ॥ {मखीयेभ्यः परेष्न दत्ते परिचये तदा। ९२६ परिद्भारूछन्ति मिख्यैया मनष्याः परमेखर ॥ नेवेये बलिदाने ते करिव्यन्टुपासनं। परेशाय प्रतिज्ञाय भविव्यन्ति यतत्रताः॥ मिखीयान्‌ परमश्खादत्य खस्थान्‌ करिष्यति। ९१९ परमेश्र म्‌ दिश्य परावत्तिंतमानसेः। 38 २० अध्यावः| ९ २४ र विश्यियः। ३९ छतां तैः प्रार्थनां प्रदण्वन्‌ स तान्‌ खस्थान्‌ करिश्यति ॥ मिस्षरादगखुरं गन्तं तदा वात्मनि निभ्भिते। असुरा मिसरः गत्वा मिसस्खाश्ुरं तथा| खकच परमेशस्य सेवामुभै करिष्यतः । भिसरखर इखायेल्‌ जातिचयमिदं तदा| नराखितावने मध्य चाश्षीःयाचं भविष्यति ॥ सेनाध्यच्परेएेन तस्मे पदद्‌ताशिषं। वच्यते भव चन्यच्छं हे प्रजे मम मोसर्‌ | त्वमप्य र मन्म त्भिखूायेल्‌ च म्न ॥ २० विंशतितमे(ऽध्यायः। सिसरस्य भाविद्‌ण्डः। ९ अश्दादो तत्तंनस्यागमनवत्छरो ऽतः सगाणाख्येनाग्रूरोयराजेन परेषितः स तत्तना यदाशदोादस्य विरुद्धं युद्धं विधःय तद्‌ वग्रचकार, ९ तदा परमेच्वर आमाससुतेन विश्यियेन बाक्छमेतदुचारयामास,रडि ख कटि द्‌ णच्छाणवस्ं मुञ्च खपादाभ्यां पादुके वियुञ्चच। ततःस तदेव द छात्वा परिच्छरदीनः गरून्यपादख गमागमे छतवान्‌। अपरं परमे- र उवाच । मम दस विष्एयीयोा नम्रपादो ऽपरिच्छदः। डद वघेचयं वावत्‌ क्ुशमीसरदेश्येाः। अद्ध तलच्तणं श्रत्वा यथाकार्षीद्‌ गमागमे ॥ तयेव वन्द्मिखोयान्‌ कर्री्ांञ् रे तान्‌ । अम्ूरीयो मदीपालच्चालविष्यति यु धवत्‌ । अ नालस्थरिवान्‌ सव्वान्‌ नञ्मपादान्‌ दिगम्बसान्‌ | अनाच्छन्रकटिपोधान मिसरस्य कलङ्किनः॥ निजाप्णभाजनं करं क्लाघापाचच्च मीसरःं। दृषा यास्यन्ति नैराश्यं विवगेत्वच्च मानवाः। तस्मिन्‌ काले वदिष्यन्ति चेतदेप्रनिवासिनः। खशररीयस्य श्चूपस्य दस्ताद्‌ रच्तायिभिः पुरा| 39 यिशायियः। २९ ध्यायः वअसमाभिरूपकारायं याशाश्ूमिः समाखिता। इयं पश्च दश्रा तस्या रच्ता नस्त॒ कथं भवेत्‌ ॥ -~--------~-~ विं [र १ २९ एकविश्शाऽध्यायः । ९ वाविलला भाविदण्डः १९ दूमादेश्स्य भाग्ये ९२ अारवदेश्स्य भाग्यञ्च। समद्रासन्नमरो भीग्यं। दत्िगात्पत्रकच्छावत्‌ मदावेगसमन्वितं। ९ मरुस्थानात्‌ किमायाति पश्च देशाद्‌ भयङ्करात्‌ ॥ दश्रंनं सुकठोरः तदिति वात्ता मया श्रुता ` ९ चरन्तिषटाः एाख्यं विनाशच्च विनाप्रकाः॥ पुरीमाकराम हे ख्लम्‌ दे मादीयावरुन्धि तां छत्खं निवारयिष्यामि वन्दीनां परिदोवनं॥ रतेन कटिदेष्टा मे ताप्यते वेदनातुरः। ! पसवव्यथया तुल्या माच्चोपाक्रामति यथा| तेदाचछवणडीनो ऽम्‌ उदगाद्‌ टस्धिविन्निंतः॥ मम विङ्लचित्तस्य रामाञ्चात्‌ चासितस्य च। ४ उत्सवीयेव या सन्या सा तेनाकारि भीषणा॥ सने रचितं भोज्यं रत्तं कुव्वेन्ति रच्तकाः। ५ ॥ [1 ~ माजनं पश्य पानच्च सर्व्वपोरै विंधौयते। समुत्तिषत सेनान्यः फलकान्यभिधिच्चत ॥ यस्मान्मां भारतीमेनां परतिभाषितवान्‌ प्रभुः। ९ त्वया संस्थाप्यतां रत्ती वत्‌ पश्येत्‌ तद्‌ ब्रवीतु सः।॥ सादिनो यदि पश्येत्‌ स इयारूए्नरद्यं | ७ खराकू्ान्‌ मयारूएान्‌ यलात्‌ तरिं ष्टणातु सः॥ अपरः सोाऽवदद्रच्ती पाचश्रब्देन सिंहवत्‌ । ष हे प्रमा नित्यमेवाहमचास्मि संख्िता दवा। = ( त र्च्तास्थाने ममतस्मिन्नवतिष च राचिषु॥ पप्य सादिन खा्यरन्तिदयारूए्नरदइयं। ट पतिता पतिता वाविलिति तेनादितंपुनः। भभ्नाख श्रच्गा तस्याः सकला देवमृत्तंयः॥ 40 २२ अथ्यायः। चिष्ायियः। १९० दे ममोदूखलाल्ञव्धपुतघान्यसमाः प्रजाः। रखायेलः प्रमारेव सेनाध्यत्तपरशितुः। क ५ ॐ # वत्नात्तं यदच्ावं तद्‌ युष्रान्‌ निगदाग्यहं॥ ९९ ट्मारेशस्य भाग्यं। (अ न [| सेयीरादुचखण्ब्दन कञख्ित्‌ एच्छति मामिदः। रच्िन्‌ कः परो राते रच्तिन्‌ कः प्रहरो निश्ः॥ ९९ रत्ती ब्रूते दिनारम्भ खावा्यायाति च च्तपा। यदि जिज्ञासवो युयं जिज्ञासध्वं पुनःपुनः खस्थानं गच्छतदानीं पञ्चादायात मां प्रति। १द रवद्‌स्य भाग्य । ५ साथयवाहा दिदानीया यूयमास्वनीति। च्ञखयिष्यय कान्तारः रजनीवापनायथिंनः॥ 9 रि > अ © ९४ तेमानिवालसिनो लोकाः सात्तात्‌ कन्तु ठषातुरान्‌। न [| (न तायं वच्छन्ति पपे ग्रहीष्यन्ति पलायितान्‌ ॥ ९५ ज्ञात्वा पलायमानांस्तान्‌ निखिंशपद्गिसम्मखाद्‌ । निव्कोषस्य छ्ञपाणस्य काद्‌ स्यायतस्य च । समरलो्भारस्य सम्मृखाच प्रधावतः॥ ९९ प्रभु माम्‌क्तवानेतद्‌ भ्टतकस्येव वत्सरे । न ०१ = स एि व्यतीते पश्च कदारा लप्ततेजा भविष्यति ॥ १७ केदारोद्धववीराणां वानि सन्ति धनूंषि च। तेषामपि तदा शषः खल्पसंर्मोा भ॑ विष्यति । सखायेलः प्रभु यसमादेतद्‌ वक्ति परेखरः। रर दाविंशाऽध्यायः। ९ थिरूढ्लमा भाविदुःखं १५ शत्रस्य पदर शः २० दलियाकौमस्याब्रति ख । दश्रनापत्यकाया भाग्यं । ९ किं जातं तव यत्‌ छत्ला ग्टदएष्ानि गच्छसि ॥ कोलाहलेन पुणा त्वं नगरी च मद्ाखना। @ 41 ४ विष्णयियः। दवषाविद्धा पुरो चासी न्यन्ते तव चे नराः| नैव विद्धा छपाणेस्ते न वा सन्ति रगो म्टताः। पलायन्ते पु रोगास्ते बध्यन्ते चापवल्निंताः। यावन्तन्तव मध्ये च धियन्ते सव्वे ण्व ते। नरा खकच बध्यन्ते दूरः पलायिता खपि॥ अता वद्धि निवत्तेध्वं तोत्र कन्दिव्यते मवा। खजाते राजकन्याया विनाणएः समजायत । तस्मान्मे सान्त्वनां कत्तं मा विधद्धं परिखम॥ नादस्य पद्पातस्य विक्ञवस्य च वासरः। दष्नोपत्यकामध्ये यस्मात्‌ सम॒पतिदति ॥ सेनाध्यत्तपरेष्ेन प्रभुना स निरूपितः। प्राचीर्स्य निपात चाडिष्ब्दोा धरेषु च ॥ रख्लमेा छततूगेा ऽस्ति रथिपाद्‌ातसादिभिः। ऋअनाच्छादितचम्मा च कीरः पश्योापतिषति ॥ स्थपुणाश्च दृश्यन्ते तव खेष्छा उपत्यकाः । प॒रद्वारसमीपे च इयारूएा वयवस्थिताः ॥ नेचवस्तरे विद्दाश्च तता टु रीकते सति । त्वं यल्नाद्‌ वनगे हा ख्यामस्तरशालां नि री त्तस ॥ यूयं दायदपुव्याख बङ्द्छिनाण्यपष्यत । निन्नस्िततडागस्य समग्रह्लीत वारि च ॥ यिरूग्रालमि चाकाद्ं गणनां सव्वंवेश्सनां | प्राचीरं सुटटएीकचतै वासस्थानान्यभाद्भ च ॥ पुरातनतडागस्य तायानां सद्धयाय च। म्ये मित्तिदयो युयमखनिदट जलाशयं ॥ यस्त्ेतत्‌ ख्द्धवानीशः स युद्ाभि न लच्तितः। रर अध्यायः) १९ यस्तत्‌ कल्पितवान्‌ दूरात्‌ स युष्माभि नं वीचत्तितः। प्रभ॒ना परमेशेन सेनाध्यच्तेण मानवाः। पाह्वयन्त दिने तस्मिन्‌ णोाकायरोदनाव च। सण्डनाय च मुण्डस्य णसंवेटनाय च॥ पश्च तचाप्यपातिषत्‌ मडानन्दा मद्धात्छ वः । गादत्या मेषद्त्या च मद्यपानामिषादने। 42 १९ द्‌ २२ अध्यायः) ९४ ४५. ९९ १७ धत # ० ९१ १९९ ९ विशायियः। कततेव्यं भाजनं पानं खा ऽस्माभिस्यच्छते तनः ॥ तता ऽशिञखवरेतन्मां सेनाध्यच्तः परेखरः। यु्राकं मरणं यावद्‌ दोषे ऽयं नापमाच्छंरे। इति वाक्यं परभु न्रते सेनाथ्यच्तः परः ॥ सेनाध्यतच्तपरोशन प्रभुनेतदवादि च। श्वस्य ऽसे गदाध्यत्ता मन्ती गत्वा त्योचतां ॥ अच तावकमास्तेकिंतव को वाच विद्यते। यत्‌ तवं खाथं शवागारम्‌ अच तच्तितिवानसि॥ दे अतोवोन्नते स्थाने खशवागारतच्तक। खाथं सुदृण्रेलेच वासख्थाननिरूपका। क लि ^~ [५ खे बलिन्‌ परमश्रत््वां भ्रमा सम्पातयिष्यति। खयमेव च सम्यक्‌ त्वां सङ्खाचिष्यति वस्त्रवत्‌ ॥ गेलोकरिष्यति त्वाच्च घुणंयन्‌ खूचकोाषवत्‌। = न € + सुविस्तारितभूमो च ्ते्यति वत्तुलं यथा ॥ = 2 = = नी ^ त्वं मरिष्यसि तचेव नीतः ओंखचक रयेः। सखकोयखामिगेहस्य कलङ्कख भविष्यसि ॥ मया पदचुतञ्च त्वं स्यानन्रष्धा भविव्यसि ॥ समाह्ास्यामि तस्सिंख दिवसे मम सेवकं | इरलियाकौमनामान हिल्कियस्य एरीरजं। त्वदस््रेण समाच्छाद्य दत्वा त्वच्छङ्रुलं कटो । टै < [| तस्य इत्ते ऽ्पयिष्याभि तावकोनपराकमं ॥ ततः सर्वलोकानां यिरूप्रालमवासिनां। यिद्धद्‌ावंशजानाच्च तातरूपो भविव्यति॥ क ४९ ज + खन्धे तस्यापयिष्यामि दायृदश्ीयकु्चिकां | उद्वाटने छते तेन का ऽपि रों न शच्छति । रोधने च छते तेन का ऽपि नोद्राटयिष्यति। नागट्‌न्त[मिवाहं तं निधास्ये च टृ स्थले ¦ ततः स पिटगोाचस्य भविता ओरवाश्रयः॥ =, हि = ( म, [। नरेस्तरत्पिटट ग चस्य निखिलच्चेव गारवं। पृ्तपे्तादि वंश सर्व्वच्च च्षदभाजनं | # (९, अकुतृ घ्रट पर्चन्तं तचेवाल्ञम्बयिष्यते | © 2 43 ४२ विशायियः। रद अध्यायः। पुनरेतद्‌ वचो त्ते सेनाध्यत्तः पररः । तदा दृष्टे खले बद्धा नगद न्तः सरिव्यति।॥ परतितस्य ततस्तस्य छेदनं सम्भविष्यति । यञ्च तचरापिंते भारः से ऽप्य॒च्छेदं गमिष्यति । खयं यस्मादिदं वाक्छं भाषते परमेशखरः॥ २३ चयोविंशेऽध्यायः। \ कसदौयमानुषेः से।रस्य भविष्यद्विना शः ९५ पुनरब्रतिख । सारस्य भाग्यं) कुरुतात्तेरवं युयं पोतास्तश्रीं्गामिनः। यस्मात्‌ सारयरी लुप्ता निग्रहा दारवच्निता। रख्तत्‌ कित्तीमरेश्टौये नाविकान्‌ प्रति कथ्यते ॥ नोनीभवत भो युयम्‌ उपद्दीपनिवासिनः। सीदोनोयबणिग्भिस्ं पुरसौरस्विगामिभिः॥ प्रारोइत्‌ त्वत्वु ते वीजं श्डिरीयं महादधे। नीलनदीतटे दत्र श्स्यच्चासीद्‌ धनं तव । त्वच्चासीः सर्व्वजातोनां परछस्यानं निषेवितं ॥ लव्जिताभवदेसीदोन्‌ सागरेगेरिताद्रवात्‌। सागरस्य कलचरेण यस्माद्‌ वागियमुखते॥ न गभवेद्ना प्राप्तान कतः प्रसवा मया| नतं वा कुमारागां कुमारीणाच्च पालनं ॥ पुरा मीसरुदेशस्य वात्तावाः खवरे यथा| तथा सारस्य वात्तायाम्‌ खवा्यन्ति वयथां नराः। मद्ासागरपारयस्थं तशौँशाभिधनोटत। रुदन्तो यात हे युयम्‌ उपद्वीपनिवासिनः। प्राक्रालात्‌ स्थापितेयं किं य॒श्ाकं ङादिनो पुरो। प्रवासाय सुदूर सा खपद्धयामपनीयते॥ यस्याः सांयाचिका शपा बणिजा लाकविश्चुताः। साजकिसोटदाची च यास साराभिधा पुरी। 44 ९४ २३ खथ्यायः | १ 9 १९ ४२ ४.२ ९४ ४५ ४९ १७ ९८ विष्एायियः। कस्तस्याः प्रातिक्रल्येन छत वान्‌ मन्तणामिमां ॥ छत्रं सेोन्दर्यजं गन्व॑म्‌ असचीकर्तुमिच्छता। श्रलाकविश्चुतान्‌ सव्वान्‌ तुच्छोकन्तुञ्च वाञ्छता। सेनाथ्यच्तपरेष्ेन मन्ततणा सा निरूपिता। हे तरश प्रभिधे कन्ये त्वं मिखोयनदी यथा| तथा देशमतिक्राम राजप्ट्ुलवच्जितं। समूनस्यापरि खयं इर्तं विस्तुतवान्‌ प्रभुः। सकलानि च राज्यानि सकम्यानि कराति सः॥ बणिकपुरीमधीमाच्च प्रादादाज्ञां परेखरः। नरेस्तदीयदुगाणां सन्वेनाप्यि विधीयतां ॥ सा ऽवादौत्‌ नुन यूयम्‌ उच्लासं प्रकरिव्यय। भ्रष्टे कन्ये सिदेानास्ये त्वमुत्थाय जलाध्वना। कित्तीमं याहि तत्रापि विश्रामं लघ्यसे नदि ॥ कसदीयनीरतं पश्य नासीन्नातिरसै पुरा। स देशः किन््वशर रीयेररपिंता ऽरण्यवासिषु ॥ उचचयन्ताणि निम्मायते न॑रैस्तच संश्थितः। सापुरी च्तुब्यप्ासादा श्िलाराश्रिः करिष्यते॥ कुरुतात्तखरः युयं पोतास्तर्रौशगामिनः। यस्माद्‌ वापयति ध्वंसं य॒द्माकं दए खाश्रयः॥ तदानीं रा रकस्य राजत्ववत्स॒रानिव। वत्सरान्‌ सप्ततिं यावत्‌ सारी ंशिष्यति समतेः॥ प्प्तते वत्यराणान्तु शेषे वाराङ्गना वथा तथा सारपुसे गोतं गातुम॒पक्रमिव्यति ॥ वीणां ्टत्वा पुरे भाग्य हे वेश्ये खर णाच्युते। यत्‌ सर्ययास्तदर्थच्च सुवाये गाय निर्भरः। वघौणां सप्ततेरन्ते परेद्रनाभिवीचत्तिता | सारपुरी खलाभाय परावत्तिव्यते पुनः।॥ साच्च सकले राज्यः एथिवीमण्डले स्थितः| वेश्यावद्‌ व्यवदार सा तद्ानोमाचरिव्यति॥ परेशस्य छते पूता लाभ उपाच्जितस्तया। [ऋय = नक्र ए तदा सद्धेष्यते नेव न वा साप्टीकरिव्यते। 45 ४४ ४९६ यिशवियः। २४ अध्यायः | स लाभः परमेशस्य सम्मुखे वसतां गां | प्राप्यक्तभ्या ग्ट भच्छं टएं वस्रच्च दास्यति ॥ २४ चतुरविंशेऽध्यायः। ९ दखायेला भविष्यद्‌ण्डः १२ अवशिषटलाकानां सुखं शचणां विनाषञ्। पश्च परेश्वरो देशं -खून्यीकुव्वेन्‌ प्रनाधते। १ अधोमु खच्च रत्वा तं विघूनाति निवासिनः॥ यथा प्रजा तथा यदा यथा दासस्तथा प्रभुः। ९ यथया दासी तथाध्यच्ता यथा क्रेता तथा बणिक्‌। ऋणमग्रादह्ी वचा तद्वद्‌ ऋणदाता भविष्यति | अधमण यथया तदद्‌ उत्तमणा भविष्यति ॥ सम्यक्‌ रन्यीरतो टेश्टा हत्वय भविष्यति। ह वाणीमेतां खय यस्माद्‌ भाषते परमश्रः ॥ प्रोाचन्ती खुष्यति च्ताणो जीय्यन्ती खुष्यति त्तिः ४ धरावासिप्रजानाच्च प्ाचांणा याति जीणतां॥ निवासिनां पदाघाताद्‌ दशा गच्छत्यमष्यतां। ५ व्यवस्था लद्किता यस्माद्‌ विपव्यस्तो विधिश्च तः। छतं सद्‌ातनस्यापि भञ्जनं नियमस्य तः॥ श्रापम्रस्तस्तता देषा दाषाक्रान्ता निवासिनः। ₹ देष्रवासिनरा दग्धाः शिष्यन्ते खल्पमानवाः॥ रसः पचति गास्तन्या दात्ताया जीखते लता। ड चित्तदर्षपिया लाका सुदीधे सलनयन्ति च ॥ शरा न्तस्तालोा ग्टदङ्गानां नित्त इषिणां रवः। ८ वीणाया वाद्यघोषे ऽपि कुचापि भूयते नहि ॥ गीतवाद्येन लेका मद्यपानं न कुर्वते । ९ मदिरा तत्पिवद्धि तिक्तखादरेव मन्यते। नगरं भसम्मतां प्राप्य श्ून्यस्धानमजायत | १० सव्वेश्टदाणि रुद्धानि प्रवेष्युंको पिन च्तमः॥ पथि ब्रात्तारसाभावात्‌ श्रूयते परिद्वनं। ५१ 46 २8४ अध्यायः ४२ १२ ९४ १५४. ९९ १७ १८ ४९ ( (| ९९१ ९९ १. विश्रायियः। सनव्वानन्दस्तमोश्रता हषा दृष्ट्‌ वहिव्कतः नगरे शिष्यते घ्वंसो दार छत्रं निपात्यते ॥ पालेषु जित छच्तस्य पातितघु वया भवेत्‌| छते दात्तापलानां वा सञ्चये एेषसङ्दः जातीनां मध्यतस्तदद्‌ देशे एषे भविव्यति ॥ तेच शेवा नरा उच्चैः करिय्यन्त्ुत्छवघ्वनिं। परमेशस्य माद्ाल्यात्‌ ते गास्यन्ति समुद्रतः॥ तस्माद रुणदि क्स्थेख स्तूयतां परमे खरः । डखायेलोयवंश्रस्य यः प्रभुः परमेखरः | तस्य संस्त॒यतां नाम सामुद्रदीपवासिभिः। धाम्मिका मनुजा धन्धा इतिवएक्वसमनज्चितं। गीतस्य ष्टणमो गानं एथिव्ाः पान्तो वयं | किन्त्वद्धं वद्धि हा च्तीणः च्तोणे ऽदं दा इते ऽस्यहं। चरन्ति ष्ठाः शद्यं शच्यमेवाचरन्ति ते॥ विद्यन्ते युश्मदथच्च दे नरा दश्वासिनः। चासा गन्त पाशख चय रखते निरूपिताः यः पलायिष्यते चासात्‌ स गन्तं निपतिव्यति। य उव्यास्यति गत्ता स पान धरिष्यते॥ ऊध दाराणि मेघानां यास्यन््यद्वाटनं यतः। धरामलानि यास्यन्ति तदानीं परिकम्पनं॥ भिद्यते भिद्यते ताण दीयते दौय्यते घसा। उत्कटेनेव कम्पेन कम्पते पश्य मेदिनो॥ मत्तवचलति च्दौणो दोलायते च दोालवत्‌। खीयपातकभारात्‌ सा पतन्यत्यातुम्तमा ॥ पचस्थानीयसेनाये पोचस्थाने यथा फलं | नरलाकश्थराजभ्या नरलाक तथा फलं। उचितं परमेन तदानीं वितरिष्यते॥ करूपे बन्दिविदेकच रुद्धाः स्थास्यन्ति ते ऽगंलेः। दीघकालात्‌ परुं तेषां विचारञख भविष्यति ॥ तदा लल्निव्यते चन्द्रो भाखर चपिष्यते | यस्माद सियोनासख्ये विरूएएलमपत्तने। 47 83 ४८ यिश्ायियः। २५ अध्यायः। पकरिष्यति राजत्वं सेनाश्यच्तः परेशखरः। तव्राचीनन्टणां साच्तात्‌ प्रतापश्च विभास्यति । ~~~ ( २५ पच्वविशाऽध्यायः। ६ जयात्‌ परमंश्रस्य प्रशंसनं ९ सोष्टस्य र ज्यस्थापनं ८ तदीयमान वानां सुखञ्च । दे परेष्र त्वमीष्रोा मे करिष्यामि तव स्तवं। ९ नाम ते कीर्तयिष्यामि खाञ्य्यकम्मकारिणः। पराचीना मन््णा यास्ते सत्याः सन्ति टएाख् ताः त्वमकार्घीः पुरीं राशिं दुगंञ्च खण्डसद्धयं | ६ परटृश्रौयराजानां पुरीं पुरीत्विच्यृतां। न भविष्यति निम्माणं पुनस्तस्याः कदाचन ॥ तस्माद्‌ बलवती जातिस्वत्सम्मानं करिव्यति। द्‌ नगरः मेष्यति त्वत्ता विदेश्णोयदुरात्मनां ॥ दुःव्बेलस्य नरस्य त्वमभवः शरणं यतः। ४ दरिद्रस्य मनव्यस्य श्रारणं त्वं हि सङ्कटे च्चाख्यस्थानमान्ञावे छायायाः स्थानमातपे | माचीराक्रामकाक्नावेच्तल्ये वायो दुरात्मनां ॥ पराणां दम्यते शब्द स्वया यीष्रो मरौ यथा। ५ कराणां चीयते गानं यीष्नाऽभच्छायया यथा ॥ निमित्तं सव्वेजातीनाम्‌ रखुतस्मिन्‌ धरणोधरे| ९ क २ ४९ ष्य भध सेनाथ्यच्तपरेएन भाज्यमासादरयिष्यते।॥ तद्‌ भेज्यं पिशितेः खादु सत्यन्राच्तारसेन च| ० न ( = € ॐ. पिश््तिः सारसयुक्तौ बात्तारसेञख निम्मलेः ॥ येन परच्छद्‌ वस्त्रेण छाद्यन्ते सव्व॑जातयः | 9 यया तिस्सछरिण्या च द्छादयन्ते स्वदे ्रिनः| [र (3 स महोधर रखुतस्मिन्‌ ताव॒भो संदरिष्यति। सच म्टद्यं जयग्रस्तं सव्वेथा संदरिष्यति। = पभुः परेर्वा सव्वेवत्रात्‌ प्रमार्च्छ॑ति ॥ खप्रजानामवन्ताच्च छत्लार्व्वीता ऽपनेष्यति। यतो इतेरिमां वाणों खयं वक्ति परेखरः॥ 48 २६ अथ्यायः। श १९ ४९ विणायियः। तदा लाका वदिष्यन्ति पश्यासावसमदीश्रः। कर (न अस प्रतीत्त्िताऽस्माभिरसे नस्तारयिव्यति॥ परमेश्वर खवासावस्माभि यैः पतीच्तितः। सानन्दा उत्लसिव्यामस््रारे तन छते वयं ॥ (न व | भाविपि परमेशस्य इस्ता {स्मिन्‌ पन्वेते विख्मिष्यति । [य्‌ एव © (8 [ऋत्‌ मायावः किन्तु तेनेव मदिष्यते निजस्यले | पलाला मद्यते यदत्‌ सारपङ्गे पदादतः॥ ` तरणे यया खरायी खबाद्क वितनोति च। तद्वदेव खबादइ स तन्मध्ये वितनिष्यति। इस्तच्छलेन साकन्तु गव्वस्तस्य ट मिष्यते । उच्प्राचौररू्पंते दुगे निपातयिव्यते। नीचं भूस्पुयजःसणक्‌ च परेशेन करिव्यते। ९६ ष्शे(ऽध्यायः। ९ एचदष्डद्ेताः परमेश्वरस्य प्रशंसनं १९ परमेश्वरे खप्रजानाम्‌ अज्रयप्राप्तिख। तदैतद्‌ गास्ते गीतं विह्ृदादेशवासिभिः। रकं नगरमस्माकं विद्यते सुमदाबलं| प्राचीरपरिखावच चां स्थापयतीशखरः॥ परदाराणि माखन्तां युद्याभि डारर्तिणः। सत्यतापालिका तहि घम्मंजातिः प्रवेच्छति ॥ त्वदालम्बिमनखं त्वं रच्तन्‌ सुख्यं विधास्यसि। यता दहतो मनुष्यः स त्वामेव खद्धाति ह्ि॥ यूयमनन्तकालाथे खदद्धं परमेरं। प्रभो परेखरे यस्मात्‌ प्राप्यते श्णशता्यः॥ यतः सा ऽनमयत्‌ प्राचां नगरीम्‌ वासिनां । श्रम तां पातयित्वा च रजालीनां करिव्यति॥ चरणे धनद्धोनानां पादपातेख दुःखिनां । न्टणां पादाहता सम्यक्‌ नगरी सा भविष्यति ॥ सरला युज्यते पन्था मन्ये धम्मसेवके। हे न्यायिन्‌ घर्म्मिनोा मागं त्वं समानं करिष्यसि । प्त 49 ४९. ५० वि्एवियः। त्वददिचार्पये ऽस्माभिस्तं परेश परतीच्तितः। मनेावाचज्छितमस्माकं नाम ते सररणच्च ते॥ च्तणदायां मनोावाञ्चछा त्वां पद्त्पद्यते मम । प्रात ममान्तरात्मा च कुरूते ऽन्वेघणं तव ॥ त्वदयीवश्सने यस्मात्‌ सति मद्या प्रका शिते । धम्मेश्िच्तामवाप्यन्ति नखा भुवनवासिनः॥ श्ष्त्तामनुग्ट हीते ऽपि नेव गह्णाति दुजंनः। प्रछृताचारदेषो ऽपि दुराचारः करोति सः। परमेशस्य मा ददाम्य वीच्ितुच्च न वाञ्छति ॥ परेश त्वत्करः याचन्त नर रवीच्छते नदि । वीच्तणं किन्तु तैस्तस्य कार््तव्यं नाच संशवः॥ खप्जासु तवोद्योगात्‌ ते भविष्यन्ति लज्निताः। त्वदैरिग्रासकोा वड्िः संहरिवब्यति तानपि। अस्मद थं परेश्र त्वं न्ति निरूपयिष्यसि । स्माकं सन्व॑काय्याणि साध्यन्ते स्मत्छते त्वया अन्ये ऽस्भानशरिषन्‌ नाथा खसरत्रभो परेखखर । कोवलं त्वत्मसादाचासमाभिस्वन्नाम कीच्यते॥ न जीविष्यन्ति ते पेता नेवोव्यास्यन्ति ते ग्टताः। त्ववा विच्य ते लपताः स्मृतिकूेघाच्च नाश्ता । वड्धितं खप्जाढन्दः खपतापः प्रकाशितः सब्वदिच्तु च देशस्य सीमा विस्तारिता त्वया। त्वच्नना अभ्य गच्छस्ां सङ्कटे इ परेखर । अकुव्वेन्‌ प्रार्थनां नो चे्तव दण्डेन श्ासिताः ॥ यथा गभवतो नारी खतिकाले समागते । व्यथिता व्याकुलीभ्रय काकूतिं कुरुते भ्टशः। दश्स्माकं तयेवासीत्‌ त्वत्मत्यत्ं परेशखर ॥ सगर्भ वयाकुलीभ्यास्माभि बवयुरसाविदडि। ` न सिद्धं नीडतस््राणं जन्म वा श्ूमिवासिनां। जीविष्यन्ति तव पेता उव्यास्यन्ति शवा मम । दे रजःश्रायिनो युयं जाग्त्वा कुरूतोत्सवं । यस्मात्‌ तावकनीह्ारः प्रातर्नीँहारसन्निभः। 50 रद्‌ थ्यायः। (¬ ९९ ६९ ४९ १४ १४. १९ ९७ शट १९ २७ च्छध्यायः। -₹० ॥ ३, यिष्रयियः। नीता च प्रमीतेभ्यो जन्म दायिव्यते पुनः॥ मत्मजे ख्टहस्यान्त योहि दारं बधान च। १ [रस क [1 --~ काप यावदत्येति च्तणं तावत्‌ तिरोाभव॥ यतः पश्च विनिगेत्य खस्थानात परमेखरः। फलं एथ्वीनिवासिभ्यो ऽपराधस्य प्रदास्यति॥ ६ ( न [| र प्रकाशयिष्यति दोणी शोणितं भुवि पातितं। न च तच हतान्‌ लाकान्‌ पुनराच्छाद्‌विष्यति। २७ सप्रविशाऽध्यायः। ४९ १ परमश्वरस्य द्राचचात्तेवरक्षणगीतं ऽ तस्य शास्तेरमिप्रायः ९२ तदौयराच्यस्य टद्धिः। लिव्याघनाभिधानाव सपाय द्ुतगामिने। लिव्या्नाभिधानाव सपाय वक्रगामिने। खकोयदटृणखङन डता प्रबलेन च| परमेश्र दिने तस्मिन्‌ परास्यव्युचितं फलं | समुवासिनागच्चव्यक्तप्राणं विधास्यति ॥ तस्मिन्‌ काले परीमेतां गात्तनोच्तेचसच्चिभां | मत्वा ययनिमां वाचं तामदिश्य प्रगायत ॥ तद्रच्तो परमेश्ा ऽहं तां सिद्धामि प्रतिच्तगं। यच्च काऽपिनतां हिंसेत्‌ तद्‌ स्च्तामि दिवानिशं॥ न कथ्यामि पनस्तस्यें किचेत्‌ समराय च| करणटकान्‌ गाच्त॒रां्चापि मदिरुद्धं समात्िपेत्‌। तद्य हं तान्‌ समाकमभ्य ज्वलयिव्यामि सङ्करः ॥ मामेव शरणं गत्वा स शकचुस्त्ववलम्बतां | सन्धिं कुय्यान्मया सादं सन्धिं कुय्यीन्मया सह ॥ या क्रमे भाविकालेषु बद्धमूला भविष्यति । विशोभिष्यत रखायेल्‌ तदानीं पुष्पपल्लवैः । छ्त्लं भूमण्लच्चैव पलेराणुरयिव्यति॥ खकीयताडकोा यदत्‌ तद्दत्‌ किंसेाऽपि ताडतः। नराः खेन हता यदत्‌ तद्द्‌ वासोऽपिकिं इतः सितश्णसत्या विद्टज्येव स तया विवदिष्यते। प 2 51 ४५ यिश्रायियः | २८ अध्यायः दिने यूर्व्वीँयवायेास्तां चण्डवातेन नेष्यति ॥ खतेनेवापर7धश्च याक्ूबस्य प्रमाच्छते | ९ तदौयदोाषल्लापेन फलद्ैतस्य सेत्छति ॥ | वेदोनां सव्वंपाघाणे चूगेकवारखणडवत्‌ | तेन निपातिते दा चारेरायाश् मूत्तेयः। ख्य॑रेवस्य च स्तम्भा उत्थास्यन्ति पुन नेदि। सुटृए नगर किन्त्‌ घ्वंसस्थानं भविष्यति। १० वासस्थानं परिव्यक्त वनवच्नरवञ्जितं॥ वत्सास्तच चरिष्यन्ति विखमिष्यन्ति तच च| भक्तेन च तचत्यान्‌ संहरि ष्यन्ति पल्लवान्‌ । तच्छाखाः खुव्कतां प्राप्य प्रभ॑च्छन्ते च मानवेः। ५९ व्रजित्वा तच योाधिड्िः कारिष्यन्ते च भससात्‌। बदधिदह्ीना यतः सन्ति मनप्यास्तच्चिवासिनः। तस्मात्‌ खष्टापि यक्तेवां स तान्‌ नैवानुकम्पते | निम्मौातापि कृपां तेषु न करोति कथञ्चन ॥ तदानीं परमेप्रोन खापारातप्रवाहतः। ५२९ मिखीयनिन्नगां यावद्‌ यननात्‌ सच्खेष्यते पालं । इखायेल्‌ संग्रद्ोव्यध्ये यूयमेकेकशस्तद] | ङहत्त॒रोध्वनिस्तस्मिन्‌ काले च आवयिष्यते। ९९ तं खत्वाश्रूरदशे ये नदकल्पा नराः सखिताः। मिसर्नँडति यावन्त विकीणेः प्रवसन्ति च ॥ सकलास्ते समागत्य यिरूशालमपत्तन। पविते पन्वते तस्य प्रगंस्यन्ति परेशखरः ॥ | वि -4 ८ अष्टाविंशऽध्यायः। १ दखायेला भविष्यदृण्डः ५ लाकानां खान्तिः ९४ सन्यभिन्तेः स्थापनं ट षाभित्ते विनाशनं रर विवेकत विनयञ्। धिक्‌त्वांहेद्फुयीमस्व मत्तानां दपभूवग। ९ मदोन्मत्तमनव्याणाम्‌ उन्वसरापत्यकेपरि | तस्य रम्यकिरीटे च स्थापित स्लानपुष्पक । 52 २८ ्छध्यायः। &/२ ५९ यिष्णयियः। प्रभुनानेष्यते पश्य वीर र्का महानलः। षि यथा शिलायुक्ता भञ्छा वा सव्वेनाशिनो | विपुलान्जतायानि भूक्ञावकानि वा यथा| स वीरः खीयदहस्तेन भूभो तत्‌ पातयिष्यति ॥ खदा यदिणुयीमस्य मत्तानां दपंभूषगं। पादद्वयेन तत्‌ तस्य तदानीं मद यव्यते।॥ मदोन्मत्तमनुष्याणाम्‌ उव्वंरोपव्यकापरि। तस्य रम्यकिरटे यत्‌ स्थापितं ्तानपुष्यकं ॥ तदुडुम्बर ढच्स्य फलेन मंस्यते समं । पालसङ्कुदकालात्‌ प्राक्‌ पवां वोच्छ नरेण यत्‌| यावत्‌ करतले भाति तावत्‌ तूणं निगीय्येते॥ भविश्यति तदानीञ्च सेनाध्यत्तः परेखरः। खप्रजासमृद्ायस्य मध्ये श़ेषन्टगां छते | एाभादायी किरीट मवुटश्वातिसुन्दर ॥ विचारायोपविद्धस्य चात्मा विचारशिच्तकः। बलच्च दार पय्यन्तं सङ्कामप्रतिचातिनां ॥ भ्नाग्वन्तोमे ऽपि मद्येन सुरया सद्धलन्ति च। याजकभाविवक्तारो म्नाम्यन्ति सुरया जिताः॥ सर्व्वं मद्ये निमन्जन्ति सुरया सच्चलन्ति च| भ्वाग्यन्ति दष्रंनाख्याने विचारे प्ररुखलन्ति च ॥ सेान्यासनानि सन्यणि वान्तेनेव मलेन च। परिपृशोनि दृश्यन्ते किञ्चित्‌ स्थानं न श्वयते ॥ सकं श्रिच्तयति ज्ञानं कंवा बाधयति खतं। किं दुग्धादिरतान्‌ बालान्‌ किंवा व्यक्तक्तनान्‌ शिम्ून्‌॥ यता विधि विधेः पञ्चाद्‌ विधेः पञ्चात्‌ पुन विधिः। खचात्‌ परः पुनः ख्चं खूचं खूतात्‌ परं पुनः। रकस्सिंख स्थले खल्पं खल्यमन्यस्यले पुनः॥ स्ललद्दागधराभ्ां स वेदेश्याह्या च जिङ्वा। रतेरेव नरैः साड संलापं पकरिष्यति। विखामष्यानमचास्ि विख्ामयत सखमान। र्तत्‌ क्तान्तिहरः स्थानमिति तेनाहदितंयुरा, 53 ५द्‌ ५३ यिशावियः। २८ अध्यायः। किन्तु तद्‌ वचनं खोतु तेषा मिच्छाभ वन्हि ॥ परमेशस्य यद्‌ वाकं तच्च तेषां णां छते । जातं विधि विधेः पञ्चात्‌ विधेः पञ्ात्‌ पुन विंधिः॥ खूचात्‌ परःपुनः खचं चं खात्‌ परं पुनः। रख्कस्मिंख स्थले खलं खल्यमन्यस्थले पनः ॥ तस्माद्‌ गमनकाले ते स्खलिष्यन्ति पराड्युखाः | भम्नाङ्गाः पाणबद्धाख धरिष्यन्ते न संप्रयः॥ अत रण्व परेशस्य वाक्यं ए्टणत निन्द्काः। न्णां श्ास्तार खतेषां यिरूष्लम वासिनां ॥ यूयं त्रय छते ऽस्माभि नियमे ग्ट्युना स । परलाकेन सा्दंच्च समयो {स्ति निरूपितः ॥ न स्प्ृच्छति परपव्यास्मान्‌ उत्पातः प्रलयेापमः। ध , ग्घ क्ता वाख यप्राप्ताः पच्छन्नाश्चान्टते वयं ॥ प्रभुः परर स्तस्माट्‌ भाषते भारतीमिमां । स्थाप्रयिव्यामि पाषाणं सौयोने भित्तिमूलवत्‌ ॥ परीच्ितिः स पाषाणः काणार्थ॑च्च समञ्जसः महाधौ भित्तिमूलाधं यथायोग्यं टएीकृतः। तच यः खद्घानःस न भविष्यति चञ्चलः ॥ प्रयच्छे खचवन््यायं तच धर्म्म॑ञ्च लम्बवत्‌ | स ग्घोक्तयाख्चयः किन्तु शिलाटच्छापनेव्यते। तच्च परच्छादनस्थानं तायेराक्तावयिष्यते।॥ म्ट्यना सद युष्राकं नियमे लापमाघ्यति । पररलाकेन साड वः समयः स्थास्यते नाडि ॥ प्रलयापम उत्पाता यदाच प्पतिष्यति। मर्दिषयध्वे तदा यूयं तेन शनेः परलोठिताः॥ वार वारः प्रप्येव स युश्रानपनेष्यति। प्रातः प्रात दिवा रातौ यतः स प्रपतिष्यति चासेनैव च वागेषा बाधगम्बा भविष्यति ॥ प्रायनं विस्तृताङ्गेन खा खद परेोत्छति । गाच्रसंवेषटनं चतः कम्बला वारयिष्यति ॥ उव्थास्यति प्ररेशख धिरासीमगिरा वया। 64 द ९४ १४ १५९ १७ श्ट १९ ~ 9 २९१ २९ अध्यायः। विष्रायिवः। ९२ १९ २४ ९४. १९ २७ ९९ केपिष्यति पुन यंदट्‌ गिवियोनाख्यकन्दरे ॥ खकाय्ये तेन कत्तव्यं तत्त काय्थं विलतं | खव्यापारखख कत्तेवयः स व्यापारस्वसम्भवः। स्दानीमच युश्रामिर्मेव निन्दा विधीयतां । न चेद्‌ टएोकरिव्यन्ते युद्माकं बन्लणानि हि ॥ सेनाध्यच्तपरेग्रन छत्सामेवावनिं प्रति । निरूपितस्य नाशस्य वाक्यं यस्मान्मया चतं ॥ सम्यगाकण्े युष्माभिः खूयतां मम भारतो । मने निधाय युष्रामि मेम वाकं निशम्यतां । इलिका वपना्थों किं वदति प्रत्यहं हलं | ग्टत्तिकां दारयन्‌ निद्यं कोाटीशेन भिनत्तिवा। तेन भूमिं समीकृत्य कौय्यन्ते किं तिला नदि | रोप्यन्ते जीर कास्तेन गोधूमः प्किषूप्यते । खस्थले शितरूक छित्रश्रूकश्च सीमनि॥ स ययोाचितमादिष्टः शष््तां प्राप्नो निजेश्वरात्‌॥ तिलेषु स्थूलकाष्टेन मरनं युज्यते नड । नेव वा शाकटः चक्रं धुते जीरकोापरि | तिला यच्छैव ताद्यन्ते तथा दण्डेन जीरकाः॥ पू पाथ चूते शस्यं सव्वंदा तुन रद्यते। चतां तस्योपरि दाच कट चालयन्नपि । न चुगैयति तच्छस्यं खकीयान्धः छघोबलः॥ विधिरुप्ययमुत्पन्नः सेनाध्यत्तपरेश्रात्‌ | खद्धता मन्लणा तस्य कोशलच्च मत्तम ॥ ८ ऊनचिंशेऽध्यावः। १ यिरूष्ालमा भविष्यद्ण्डः € लाकानामन्ञानलं १५ लाकानां दुष्टं, ४९) साधुलकाना सुख | अरीयेल अरीयेल सन्तापस्ते भदिष्यति। दायुदा शिविर वच स्थापितं त्वं हि तत्‌ पुरं। ववो वेषु युज्यन्तां प्वचकरच्च धूशेतां ॥ 55 ५€ विश्ायियः। हं लेच्याम्यरीयेलं खेदं खेदाऽनु यास्यति । स्थास्यसि लन्त्वरीयेलखल्िरी शस्य पुव्वेवत्‌ ॥ वेष्टिष्ये शिविरेग तवां प्रनाधिय्ये च येदभिः। च्धवराघधकयन्लाणि स्थापयिष्यामि च त्वयि ॥ नम्ौश्रूय तदा तच्च कथयिष्यसि श्रूमितः। रजसा मध्यता नीचं वचञ्ोत्यत्छते तव ॥ समुत्धास्यति श्रूमध्यात्‌ प्रेतस्यैव तव खरः | रजसा मध्यत वाणी तव पत्िशिप्रोरिव। भविष्यति तवारीणां सम्‌: खन््मरेणवत्‌। दुरात्मनां समृदख व्यतिगच्छत्तुघापमः। च्पकस्मादेव सद्य घरटनेयं परसेद्ति ॥ से नाध्यत्तपरेएनाचितं दायिष्यते फलं। वच्यनिधाषभुकम्पये क्रवातपभञ्चनैः | स््वग्रासिकया चापि लजिहकया जातवेदसः ॥ रोयेलेन साद्धच्च युध्यन्ते ये विदेशिनः। तत्‌ परु तस्य दुगंच्च प्रबाधन्ते च सेनया । ते भविष्यन्ति राचोयखप्रदशंनसचिभाः। यः च्तधातुर अत्मानं खघ्रेऽख्नन्तं समीच्तते | पनद्धस्यान्तरः तस्य व्यथते नीरसं यथा ॥ योवा टढषात्त आत्मानं खघ्रे यिवन्तमीच्षते। पबद्धस्यान्तरः तस्य यथा खेदेन शुष्यति ॥ सीयोनगिरिणा सादं युध्यन्ते ये विदेशिनः। तेषां रत्लसम्‌ स्य दश तादृग भविष्यति ॥ विलम्ब्य विस्मयं यात विलस्य गच्छतान्धतां। मत्ता यूयं न मदेन चद्धलाश् न इलया ॥ निद्राजनकमात्मानम्‌ अवताग्ये परेखरः | युष्माकं सव्वेनेचाणि तदानोँ मोलयिव्यति । भाविवक्तं मृद्धा वे दश्ंकांख स घेोच्छति । यु्दश्या तदा सव्य शास्त्रं तदद्‌ भविष्यति। मुजाङ्कितस्य पचस्य कस्यचिद्रचनं यथा ॥ [प ५, तख्िन्नभ्यस्तपाठाव पटनत्यक्रा समपििते। 86 २६ ध्यायः ॥ ‰‹ € ध्यायः। ५९ द १.४ १४ ४९ ५७ १ १९ ४ ९९ यिष्यियः। सन्रूते नेव श्रान्नोमि सुब्ाङ्गितमिद यतः॥ किन्त्व नभ्यस्तपाठाय पङे्युक्ञा समपिते। पत्ते सो ऽपि परतित्रुते पठितुं नदि वेयं ॥ प्भूर्व॑क्ति जना खत खायान््यासये मेदन्तिकं। अधरेरेव सम्मानम्‌ खाचरन्तिच मां प्रति॥ किनत्वन्तःकरयं तेवां दूरं मत्ता ऽवतिषते। मद्भक्तश्च मनुव्याणाम्‌ उपदेश ऽन्‌शिच्तितः॥ तस्मात्‌ पश्च जनानेतान्‌ प्रत्याचारमद्ंपुनः। अत्याश्चय्ये करिव्यामि सर्व्व॑घां विस्मयास्पद्‌ | ज्ञानिनां न॑च्यति ज्ञानं धीमतां लोाप्यते च धोः पराद्‌ गाए्बुदधीन्‌ धिक्‌ मन्लणाच्छादनाधिनः। अन्धकारे खकाम्भीण छत्वा येरि दमुच्यते | के ऽस्मान्‌ श्रन्ति सन्द्र्टुं को ऽस्मान्‌ शक्नोति वेदितुं ॥ व्राः कीटग वो विलोमत्वं कुलालः किंग्टद्‌ा समः। कम्मं वात्तरि किं ब्रुयात्‌ नासा मां हतवानिति । खरि वस्त वा ष्टं नास्यसो बुद्धिमानिति ॥ अती वाल्यच्तणे ऽतीते लिवानान्‌ पदि वत्तितः। किंन मस्यत उद्यानम्‌ उद्यानञ्वाटवीसमं ॥ धम्म॑श्ास्लस्य वाक्यानि ओव्यन्ते वधिरेस्तद्‌ा | वौ्तिष्यन्ते ऽन्धनेचाणि विना घ्वान्तं विनातमः। वध॑विष्यन्ति चानन्द नम्रश्लाः परेखखरे | इखायेलः पविते च राक्ि ताच्छन्ति दुगंताः॥ यस्माद्र॑च्यति दुेत्तो लापं वाख्यति जिन्द्कः। उच्छव्छन्ते च सव्वं ते ये पापायें सचेतनाः॥ रखकस्य वचसे दोाषान्ररं कुव्व॑न्ति दाषिशं। पुरद्वारे ऽनृयुञ्चानम्‌ उन्माये पातयन्ति च| धाभ्मिकञ्च वहिष्कात्य प्रकुव्वंन्ति दिगम्बर ॥ इत्रादीमस्य जिष्कौता ख्याता यः परमेच्चरः | सद्‌ वचनं ब्रूते याक्रूबीयान्वयं प्रति। नेव लच्जिष्यते याक्रूब्‌ पनव्वार मितः पर | न पुनश्चाननं तस्य विव णेत्वम वाश्यति ॥ । 84 क| ५८ विश्एयिवः | ३० अध्यायः | मत्कराभ्यां छतं कम्मं सन्ति तदंप्जा यतः। मन्नाम मन्यमानांस्तान स च्छति निजान्तरे॥ ~~ न 99 > याकरूबस्य पवितो राट्‌ पविचोा मंस्यते दितेः वि * = न ङ्खायेलो य ङ्श्रः स मंस्यते ते भयङ्करः ।॥ 2 भ्रान्तात्ममि मनुव्येख तदा बद्र वायते । = एत [= (० यं विलपन्यसन्ताषात्‌ तेख शित्त ग्रदीष्यते॥ २० चिंशत्तमेाऽध्यायः। ९ उपकाराथे मिसरगमनात्‌ लोकानां भविष्यदण्डः ८ दृ श्चरौयकथाया अवज्ञानस्य फलं १८ दू ञरोयानुग्रदस्य वनं ₹७ अष्टरोयराजस्य विनाश । पुरान्‌ धिक्‌ सत्मयभ्र्टान्‌ इति व्रते परोखरः। ममादेशं पस्त्यज्य ते प्रकुव्व॑न्ति मन्लणां | अन्विव्यन्ति सद्ावांञ्च ममात्मानं विद्ायते। पातकस्येपरीत्यच्च ते सच्खिन्वन्ति पातक ॥ फिरीणस्य बलादेव बलप्राप्तेः प्रतोच्तया | च्छायायां मिसरीयायां शरणस्य च वाज्छया। मामण्षा मिसद शं प्रति याचाच्च कुर्व्वते ॥ फिरोणस्य बलात्‌ किन्त लव्ना तेः सम वाध्यते । च्छायायां मिसरीोयायां शरणाच विवगेता ॥ तेषां नायकवगें च सोयने समु पस्थिते। तेषां पेषितदूतेषु इानेषमागतषु च ॥ जातेरनृपकारित्वात्‌ सन्व॑षां छो जनिष्यते। यतः सा नैव साहाय्यं नापकारः करोति वा। किन्त सा केवलं लज्जाम्‌ खवज्ञाच्च प्रयच्छति ॥ द्त्िणगामिपश्रूनां भाग्यं । संदा यास्ति सिद्धो च फणी खसप्यहिस्तया | मध्यत नौडृतस्तस्य ज्ञोण़कदटपदायिनः। निबद्धं खरए्षु घनमु दध्‌ ककु्सु च । अनपकारिणीं जातिं पेते नीयते नरैः ॥ व्यलीकाः सन्ति मिखीया निष्फला उपक्रारिणः। 58 १. र४ ३० खअध्यायः। ४९ १२ द ९४ १९ ओ विश्यियः। वदि तान्‌ नाम छत्वाहम्‌ उपवे्ाभिमानिनः॥ त्वन्तु गत्वा कथामेतां लोाकानामेव सम्मखे। = ् न फलक लिख सम्यग्‌ वा मुद्धितां कुरू पुस्तके । तिषेद्‌ भाषिदिनं यावत्‌ नित्यसाच्ती भवेच सा॥ न न 9 ५ [न यता बाध्या ऽस्ययं वश्रः पु्लास्ते ्टतवादिनः। सन्तानाः परमेशस्य शस्तं खातुमनिच्छवः॥ माप्रत दष्रनानीति ते वदन्ति प्रदणंकान। रे्रवक्तंख भाषन्ते मा त्रध्वं सरलं वचः ब्रध्वं सिग्धव चांस्यस्मान्‌ वी च्ध्वं माडिद्श्न॥ य॒द्नाभिस्यज्यतां पन्या ऋज्‌ वत्म विद्धीयतां । इखायेलः पवित्रो राट्‌ अस्मत्तश्चापसाव्यतां ॥ ङखायेलः पवित्रा राट्‌ तस्मादेतत्‌ प्रभाषते। ५ >= = €= मम वाक्यं निराछ्लत्य दाराम्ये ऽनाजंवं च यत्‌ यूयं कुरुथ विश्वासं तच प्राप्तावलम्बनाः॥ तस्माद्‌ युष्मत्छते दोव खव तद्द्‌ भविष्यति। उच्चभित्ते यथा च्छिद प्रलम्बं पतनाद्यत | सद्या निमेषमाचरेण तस्या भङ्गा भविष्यति ॥ भविष्यति च भ्रा सा कुलालस्य घटो यथा| 1 ~ * ४ 1 यं विलाक्य नरा ममर चूणयन्ति छां विना॥ चल्तीता वदङ्किमु दत्तं खातादादातुमम्ब्‌ वा। मध्ये तदीयखण्डानां एकलं {शिष्यते नहि ॥ ० टि क ५ (० इखायेलः पविचोा राट प्रभूः परेखरो ऽब्रवीत्‌ । परिवत्तेन श्रान््या च युयं रुच्तामवाप्यय । चेग्धाद्‌ वि्रासदाष्ौ च श्रक्तिमन्ता भविष्यय । ख्तस्यां मन्तरणायान्तु यूयं न पथ्येतुव्यत ॥ अनत्रध्वच्च इयारूएाः पलायिष्यामद्े वयं | तस्मात्‌ पलायनं यूयम्‌ अवश्यं प्रकरिवष्यथ ॥ वयं वाचां करिष्याम जविभि वौहनेरिति। तता इता भवि्व्यन्ति जविना वो ऽनधावकाः॥ रखकस्येव तिरसकारात्‌ सहखेग पलायनं | पश्चानाघ्च तिरस्कारात्‌ सकले वः करिष्यत ॥ 1 9 59 ४५९ यिश्ायियः। युयं तते ऽवणेच्छध्वे गिरिश्टङगे ध्वजा यथा । पताकाबा यथा काचित्‌ पव्वतस्यापरि खिता ॥ युष्नाननग्रहीतुन्त॒ परमेशः प्रतीच्तते । स चोत्तिरटति युद्याख करुणां कत्तुमुद्यतः ॥ न्धायकारीशचरा यस्मात्‌ ख्यायते परमेखरः | या वन्तस्तमपेत्न्ते घन्ास्ते सन्ति मानवाः सीयोानीयप्रजे त्वञ्च यिरूएलमि वद्छसि । त्वदीयरोदनं नैव चिरखायि भविष्यति ॥ छते त्वयात्तरावे स त्वयि खें करिव्यति। तं निश्एन्येव तुभ्यं स उत्तरः वितरिव्यति॥ चन्रं जप्रो जलं दे युष्मभ्यं दास्यति प्रभुः। न स्थास्यन्ति पृनव्वार प्रच्छन्नास्तव शि च्तकाः। त्वदीयलेाचने किन्त श्िच्तकान्‌ उच्छतस्तव ॥ गन्तव्ये दच्तिणे पाञ्च त्वया वा दच्िणेतरे। खपख्ात्‌ तव कणाभ्यामिदः संञ्राष्यते वचः। अयं प्रह्छतमार्गा च युद्माभि गंम्बतामिति॥ युयं खप्रतिमानाञ्च क्ादनं सेप्यनिभ्मितं | खगकोषच्च मूर्तौनाम्‌ खपविचीकरिग्यय। दूरीभवेति वाचा च मलवद्‌ विकरीव्यय ॥ स रृष्टिंतव वीजाय श्वृम्युप्ताव प्रद्‌ास्यति। तुभ्यं च्तेचजमन्नच्च स्थलं रससंय॒तं | चरिष्यन्ति च विस्तीणं स्थाने त्वत्पश्र वस्तदा ॥ ग्टत्तिकां तव कर्वन्ति ये बली बधंगदभाः | ते मिट भच्छमव्छन्ति चालनीद्धपंश्टाधितं॥ पतिष्यन्ति च दुगाणि महावधदिने यदा| तदाद्रौणाम॒दग्राणम्‌ उन्नतानाच्च श्चूग्टतां। उपरिष्ात्‌ जलाकीणा नद्यः खोष्यन्ति वेगतः ॥ उष्ांष्राः प्रभया तुल्या णेता श भविता परभा | भविता च प्रभोग्मांशास्तदा सप्तगुणाधिका। प्रभया सप्तघखाणाम्‌ रखकचोकछ्तया समा॥ भन्दते परमेष्ेन खप्रजानां त्ततं तदा । 60 ३० थ्यायः। ।8- +~ २९ ९२ ४. ९४ २५ २३ २९ ९२७ ९९ [| © २९ ९९ ९९ ध्यायः यिश्णयियः। ६९ खी यप्रहारजञ्चापि व्रण खस्थं करिव्यति॥ दूरात्‌ पश्य समायाति मदानामा परेखरः। दीप्यते तस्य कोपाभि घममालां समुत््िपन्‌ । साबपुर्ी च तस्योडै जिङ्का यासकवङ्धिवत्‌ | क्षवते तस्य वायुख कर्टस्प्रशिपिवा वत्‌ । यस्मात्‌ संद्धारचालन्धा स जातोखखालयिव्यति | च्पास्से भ्रान्तिखिली नच्च लाकानां स प्रदास्यति॥ युष्माकं भविता गानं पव्वोरम्भनिश्रीव च। परेशस्य गिरि गन्तुम्‌ इखाये लो {चलं परति । वंश्रीवादिनरैः साद्धं यो मनुब्यः प्रगच्छति। तस्येवान्तरि को दथ युष्माकं सम्भविष्यति ॥ ऋति प्रच णडराषेण ग्रासकानलजिङक्या। उद्‌वच्चेण च्छा च शिलया: पतनेन च॥ पर मेषः खनादस्य भीमतं आवयिव्यति। खनाद्ारवतारञ्च मनुव्यान दशविष्यति। अश्रूरः प्राप्यति ध्वंसं परमेशस्य नादतः। सच खकोयदण्डेन तं शचं ताडयिष्यति ॥ परमेशेन तस्मिं यो दरडा वत्तयिव्यते । तस्य दैवखरूपस्य दण्डस्य सन्वैचालने । वीणाम्टद ङ्गव द्यस्य सम्प्रयोग भविष्यति । वैरिणा तेन साै स याद्छते रणसङ्कले ॥ ताफताख्यश्सण्नं यत्‌ तत्प्ाक्ाला्लिरूपितं | राज्ञः छते खसनच्नं तत्‌ सुविस्लोणंमघेगतं ॥ बङकाखा च तचत्या चिता दौपिव्यतेतरां । जनिश्वासेन परेशस्य गन्धकखोतसा यथा ॥ [क २९ एकचिंशेाऽध्यायः। ९ मिसरि प्रत्याशाकरणात्‌ लोकान्‌ प्रति भत्सेनं € द ञरं प्रति परावक्नितुं विनय- कथनम्‌ अष्टरोयाणां विनाशकथनच्च। धिक्‌ तान्‌ ये मिसरं देष यान्ति सादाग्यवाज्छवा। खीयरच्ताथमश्वांख ये कुरव्वन्त्यवलम्बनं ॥ 61 विश्ाविवः। तेषां रथेषु विश्वासा यतस्ते बडसंख्यकाः । तेषां सादषु विश्ासो यतस्ते बलवत्तमाः ॥ इखायेलः पवित्रे राट्‌ तेस्त्‌ नैवा वलाक्यते । नेव वा परमेशस्य कियते ते गंवेघशं । जानवान्‌ किन्तु सा ऽप्यस्ति स चानेष्यत्यमङ्गलं । नवस खीयवाक्यानि निष्फलानि विहास्यति ॥ दुखेत्तानाच्च सन्तानान्‌ सद्धायांख् कुकम्म॑णां | स विपच्तवदुल्थाय निखखखितं प्रतिरोव्छति ॥ मनुष्याः सन्ति मिखोया इरा नहि सन्तिते। मांसमेव इयास्तेषाम्‌ अात्मानोा नहि सन्तिते। छते तस्मात्‌ परेष्टेन खदस्तस्य प्रसारणे । स्खलिव्यत्युपकारी चापङतश् पतिष्यति । समवाप्यन्ति संहारम्‌ खकदा सकलाञखते। मामुदिश्य कथामेताम्‌ अव्रवीत्‌ परमेश्रः। म्टगेन््रो यु वसिंहा वा गच्जन्‌ मेषे ते यथा ॥ खविरुद्धं समाहृतं दृष्ट्रा रच्तकसंहतिं। न शब्दाच्छङ्कते तेषां कलदाच न सीदति॥ सेनाध्यतच्तपरेश्टेन तथा सीयोनपव्वैतं | भ्रघरच्चाधि तचत्यम्‌ अवतीय्यं पयोद्छते ॥ खनीडं परत्तिणी यदत्‌ डयमाना समन्ततः । यिरूप्रालम्प्ररीं तदत्‌ सेनाध्यच्तः परे खरः । परिवेद्धिष्यते सम्यग्‌ वेट्ित्वा चोडधरिष्यति । उपस्थाय च कारुणात्‌ तस्या रच्तां करिष्यति॥ इखायलीयसन्ताना यम्याः पराद्खाः। सुदूर प्रगताययंपनरायात तं परति॥ तदा युश्राकमेकेकः पापां खकरः छताः। सखगरोप्यमयो मृत्तौ गहित्वा द्वचिष्यति । न राद्न्यस्य खङ्गेन तद्ाश्ूरः पतिष्यति । मनुष्यादि तरस्यासिस्तच्च वयापाद्‌ विष्यति ॥ निस्त शच जनास्तस्य करिव्यन्ति पलायनं । भ विष्यन्त्युत्तमास्तस्य येोारः कर दाविनः॥ 62 ३९ अध्यायः । ३२ अध्यायः । € विष्रायियः। चासात्‌ स परमश्रस्य गिरेस्य्रं गमिष्यति। तस्याथ्यच्ता ध्वजं दृष्टा भविष्यन्ति भयाकुलाः ॥ अभि यस्याति सीयोने चुल्ली च यिरूष्लमे। परमेन तेनेव भारतीयं निगद्यते॥ २२ दाचिंशाऽध्यायः | १ स्रोष्टीयराजल्वस्य मङ्गलकथनं « टेगशस्याधःपतनं पनर्त्रतिश्च। १० चम्नाथं पश्य राजत्वं मद्धोपालः करिव्यति। न्यायाथच्च करिष्यन्ति शस्तारो दशएासनं ॥ नर खक वात्यायाः काले सङापनस्थलं | धारासारस्य काले चाखयस्थानं भविव्यति॥ परखवन्ति मरुसथाने जलखोातांसि वा यथा| ड हच्छेलस्य वा छाया प्राप्ता निःसेहनीढति ॥ दष्रकानाच्च नेचाणि प्रापयन्ति त्तीरतां नदि | परिखष्यति खच्छयञ्च खाहणां अवणेद्ियं ॥ ज्ञानाय प्रतिभोाव्छन्ते चच्चलानां मर्नांस्यपि । स्खलदाक्यस्य जि ह्णा च स्पष्टं वतां त्वरिव्यते॥ नच मृ महान्ति नाम्ना विस्यास्यते पुनः। न स्ताव्यन्ति वदान्यो ऽयमिव्युक्ता छपणं नराः॥ मूएतां भाषते मूएचित्तं तस्यास्ति पापछृत्‌ । अधम्भ कत्तुमिच्छः स हं वत्तु परोश्वरे। धातत चुधया इन्तं पेयं दत्तं टवातुरात्‌॥ कछपगस्याप्रया डहिखाः स च मन्वते छलं | दीना यावद्‌ वदेच्यावं तावद्‌ दुःखितमानवान्‌ | छपणः खम्टषा वाक्ये विना प्रयितुमिच्छति ॥ मदात्मा किन्तु मादहान्याज्नातां मन्लयते किया । माडहाव्योत्पन्न आचारे स च पय्थैवतिष्ते। ह निखिन्तास्त्रियो युयं षटशताल्थाय मदचः। दे कन्धा निभैया युवं मम गरटह््ोत भारतो | गते वघाधिके काले यूयं भेष्यय निभंयाः। 68 ६्र्‌ ४ विश्यियः। ३३ खध्यायः। फलानां सच्चयोा यस्मात्‌ तदा लापमवाश्यति | त (२ श्स्यसंग्रहकालख युन र्नेव भविष्यति । यूयं चस्यत निखिन्ता यूयं विभीत निभवाः। ५९ वस्तं जत नम्रा कटा बध्रीत कपटः ।॥ स्तनान्‌ रम्यद्च केदारः फलिद्राच्ताञ्च रोचत ॥ १२ मदे षणेयन्टणां श्म प्ररोच्छन्ति हि कशटकाः। ९ गेच्तुरा इर्वयुक्तायाः पुण्याः करौडाग्ट देषु च ॥ प्रासादा भविता गरन्य खाकोणौ व्यच्छते पुरी। ११ सदुरगमाफालं नित्यं गृद्धादारं मविष्यति। खराणां परमदस्थानं त्रजानां चरगस्थलं ॥ प्रेषे किन्तृद्धतो ऽस्मा खयमात्मा निषेच्यते | ९५ तद्‌ानोच मरुख्थानम्‌ उद्यानं सम्भविष्यति । उद्यानच्वाट वोतुल्यं मनुच्ये गणयिष्यते ॥ मरा निवकत्छति न्धाय उद्याने चेणभक्तता ॥ ९९ सखरभक्ततायाख काय्यं ए न्ति भेविव्यति । ११ फलं भक्तेख वि खामे निभयत्वञ्च श्तं ॥ षा न्तियुक्त निवासे हि निभयेधु च वेश्ससु | १८ निःशङ्केष्वाखमेष्वेव निवद्छयन्ति मम प्रजाः॥ अटव्यास्त्‌ निपाताय शिलादि भविष्यति । १९ नतावस्थामवापुच्च नतीकारिव्यते पुरी सर्वस्यां साम्बभूमो ये युष्राभिर्वौजमुप्यते,। ९० पष्य गाखरयेः पादान्‌ युयं धन्धा भविष्यथ ॥ ३३ चयस्लिंशेऽध्यायः। श शचणं भविष्यद्‌ डः ९२ साघलाकानां कल्याणच्च । धिक्‌ त्वाम्‌ अदत वित्ता ये कुरुषे वित्तदार गं । ९ परै न वच्धिता यश कुरुषे पर वञ्चनं सिदध वित्तापद्धारस्य वित्तं इारिस्यते तव | समाप्तवञ्चनं त्वाच्च वञ्युयिष्यन्ति मानवाः॥ परश्ानुटदइाणास्मान्‌ त्वमस्माभिः प्रतीतितः ९ 64 ३२ ध्यायः । 1 9 ११ १९ ४२ १ ४ १४ यविष्यियः। परतिपभातमस्माकं बाङवत्‌ त्वं भव खयं । विपत्काले त्मस्माकं परिचाता भव खयं ॥ समारोादस्य शब्दाद्धि पलायन्ते विदशिनः। तवोल्ितिं समालोक्य विकोखन्ते ऽन्यजातयः॥ जव्ाणि संदइरिष्यन्ते युष्माकं शलभैरिव । नरैस्तान्याकमिष्यन्ते घस्मरः ूककगेट वत्‌। ऊद्धस्थाननिवासीतु परमेशखर उन्नतः स ण्व न्यायधम्मोभ्यां सीयेानं मुरविष्यति ॥ सच तावककालस्य स्येय्य रतु भविष्यति । परिचाणनिधिश्ापि बडे ज्ञानस्य चाकरः। परमेशस्य या भक्ति धेनश्एलाद्धिसातव॥ तेषां वीरे वंद्दिः पश्य हाहाकार उदीर्ते। तीव्रं सन््य्थिंभि दूतैः कन्दनच्च विधीयते । स्यून्धानि सन्ति वत्मोनि पथिका विरमन्ति च। सन्धिलङ्खी पुरी निन्दन्‌ णाय मन्यते नरः ॥ जीग्धेन्‌ खुष्यति देशश्च लिवानोन्‌ लच्जते च्तयात्‌ । शरोणं मरूणा तुल्यं स्नाने बा ्रनकभ्मिले ॥ उव्याखाग्बधुनैवादमिति नते परेशचरः | खथुना शिर उल्थाप्य भविष्यामि समृन्नतः। छतगभासतगे यंयं नालानेव प्रसोष्यथ । युश्रान्‌ खकौयनिश्वासेा वद्किवच् परधच्छति ॥ जातयखख भविष्यन्ति कवांरापाकसच्चिभाः। छि त्रकरटक सङ्का ए ज्वलिव्यन्यनलेन वा ॥ यन्मयाक्रारि तच्छतुंद्ररस्था यूयम | यूयञ्च हे समीपस्था बुध्यध्वं मत्यराकमं | पापास्रस्यन्ति सीयोाने कम्म ग्टह्छाति पामरान्‌। संहारकानले वस्तं का ऽस्रत्तुज्यः च्तमे भवेत्‌ । वस्तुं वानन्तदा हेषु को ऽख्मन्तल्यः च्तमा भवेत्‌ ॥ यो नरः कुरूते धम्मे सारल्येन च भाषते | जनपोडनजं लाभं ग्रहीतुञ्च विगद्दैते ॥ अपसारयति च्िपरम्‌ उत्को चस्परणनात्‌ करः । ह्र 63 €५. ९९ यिश्ायियः। ३२ अध्यायः । इत्याया मन्लरणां ष्टन्‌ खीयकरगोा रुणद्धि च | व्मनिच्छः वुक्रियां रद्धं खनेर च निमीलति॥ वव्छर्ख मनष्यः स प्रैलदुगं छताञ्यः। 1. र च्न्नदानं छतं तस्मे तायद्‌ानच्च नेव्यिक ॥ च्यतस्तव नेचे च खरीन्दग्यान्वितं पं । ताभ्याच्चालोकयिष्यन्ते नदते दूर वत्तिनः॥ पृवंचासस्य चिन्ताच्च तव चित्तं करिष्यति। लिपिकत्ताध्ना कुच कुच वा करमापकः। दुगेाणां गणनाकारी लेखकः कुच वा गतः॥ अस्य ाचारणाद्‌ येषां वचः खातुं न शक्यते । यें स्खलितजिङ्कानां कथा बोद्धं न शक्यते । त्वं तान्‌ निविनयान लोकान्‌ नेव वीच्िष्यसे तदा॥ समालाकय सीयानम्‌ अस्नाकं पव्वेणां पुरीं । गच्छसि खीग्जनेचाभ्यां त्वं यिरू्लमं तदा । षर ङ्ाद्ीनमिवावासं निखलं पटवेश्स वा ॥ न समूत्पाटयिव्यन्ते कौ लास्तस्य कदाचन | नेवापसारयिव्यन्ते सकला स्तस्य रज्जवः।॥ असदथ प्रतापीतु खयं तच परेशखरः। नदीनां भविता खानं विस्तीगखातसां स्थलं । चालिता बदरडेरत नाका तच न यास्यति | प्रताप्यशंवयानं वा तत्‌ स्थानं न तसीव्यति।॥ परेग्राः पाङ्धिवाकोा नः परे्रोा विधिदायकः। परेग्रश्वास्ति राजा नः स चास्मान्‌ तारयिष्यति ॥ दे ्रचा शिथिलीश्चताः पश्य त्वदोयरच्जवः| न धरन्ति स्थिरः क्रूः नोवस्तं वा स॒विस्तुतं | तते विभच्छते लाके लितं त्वन्मदहाधनं | अध दारि ष्यते वित्तं तव पङ्कनरेर्पि। चदं रोगोति वाक्यञ्च तच्चिवासी न वच्छति | पापम॒क्ता यतः सन्ति मानवास्तच्चिवासिनः॥ 66 ४९ १८ १९ 9. 8: ९ ९४ ३४ ध्यायः। १ 4 यिश्ायियः। २४ चतुस्लिंशेऽध्यायः। वैरिणां माविद्‌ण्डः। हे विदेश्रिनरा यूयं संञ्रातुमुपरतिरूत। ङे नराः सव्वजातीया युद्माभिरवधौयतां ॥ मदी खुर कैः साड वाक्यमेतत्‌ ष्टणातु डि। जगता जगदुत्यतनैः सकलेशखच निशम्यतां ॥ यतः क्रोधः परेशस्य वत्त॑ते सव्वदेशिपषु । तेषां निखिलवाहिन्यां तस्य रोष वत्तेते। वच्जनीयांञख तान्‌ कत्वा स वधायापयिष्यति ॥ स्खलित्वा निपतिष्यन्ति तेषामस््नाहता जनाः ग्टतानां कुणपेभ्यख दुगन्धा निर्गमिष्यति । अवीश्ूता भविष्यन्ति तेवां रक्तेन भ्ूधराः।॥ विलयं यास्यति येोम्नः छत्खा नच्तचवाह्हिनी । कुच्चिता भविताकाश्णे वत्तलीछतलेख्यवत ॥ बाच्तातः प्रीग्यचाणि खुष्कं वोडुम्बरात्‌ फलं । यथा तद्वत्‌ खतः छत्ला पतिष्यत्यडुवाहिनी ॥ मम यञ्न्द्रदहासः स खगं तीच्तणी छता ऽभवत्‌ । वज्जंनीोयानकाषे यान्‌ मनु्येव्वेव तेषु सः। ङदोामाभिधरष्टे च विचाराय पतिष्यति ॥ परमेशस्य निच्खिं्रः परिपा ऽस्ति शाणितेः । पूगैः स मेववत्सानां कागानाञ्चापि शेणितेः। मेदसा च स्रपीनः स मेषाणामन्लमेदसा॥ परेशस्य छते यच्छ वखायां सम्भविष्यति । बलीनां बङसद्यानां इत्या चेदोमनीडति ॥ तेः साद्धं निपतिष्यन्ति खडा गावे तैः सड । तेषाञ्च णिते भूमिः परिषिक्ता भविव्यति। रेगुश्च मेदसा तेवां समवाश्यति पीनतां ॥ प्रतीकारर्दिनं तद्धि परेशस्य भविष्यति । सीयोानौीयविवादेस फलदानस्य वत्सरः ॥ तचत्यखोातसामापे भविष्यन्ति शिलाजतु । तस्य दंशस्य धूलिश्च गन्धकाष्सा भविष्यति । 2 8१ द्‌ # >| += विश्ायियः। भविष्यति च तचत्या श्वूमि ज्वेलच्छिलाजतु॥ न्‌ दिवानत्तपायां वासा निन्वाणमवाश्यति। यावद्नन्तकालच्च घृमत्तस्या उदेष्यति ॥ खुव्काः स्थास्यति देः स खपोरुषपरम्पर । न कदाचन कख्छित्‌ तं पाण्योः वातिकमिष्यति। टि द्िभशच्यसस्तस्य भ विव्यन्यधिकारि णः । पे चवी जाणकाकैश् तच वासः करिष्यते ॥ वितनिब्यति तैव न्धतां मानरल्नुवत्‌ | प्योच्ते च संच्ताभं लम्बवत्‌ परमेश्रः ॥ कुलीनाः कुच नेक ऽपि राज्यादानाय विद्यते। ष्पध्यतच्ता्तस्य यावन्तः सकला ना्तितां गताः ॥ करटकानां वनं तस्य प्रासादे वृद्ध विव्यति । गत्तराः पीतप प्ररोच्छन्त्युचभित्तिषु ॥ स दोएः पत्नरगानाञ्च वासस्थानं भविव्यति। विदहारच्च करिव्यन्ति खं तचोद्टुपच्तिणः ॥ मरुस्थजन्त॒मिः सां मिलिव्यन्ति च जम्बुकाः | प्राणिनो दौघेलामान आङ्ास्यन्ति परस्पर ॥ आश्रयं केवलं तच लघ्यते च निष्ाचरः। विख्रामसेवनार्थञ्च तचेव प्राप्यति खलं ॥ पणिनौ च विलं प्राप्य तच्ाण्डानि प्रसोष्यते। शश्र तत उत्पाद्य खच्छायायां भरिव्यति। सभां तच करिव्यन्तिग्घ्रा ख्व ससङ्किनः॥ यय्यं दृषा परेशस्य य॒द्नाभिः पद्यतामिद्‌। अभावे मध्य खतेघां नेकस्यापि भविष्यति रखतेषां मथ्य रकेकः खसखायम वापयति ॥ अदेशा ऽयं परेशस्य मुखता निर्गता यतः। तस्येवात्मा खयं तेषां सङ्क दच्च करिव्यति ॥ तेनेव गृटिकापातः छते तेषामकारि डि । तेनैव रव्न॒हस्तेन दायभागे अधायि च॥ नित्यं ते तस्य दशस्य भ विष्यन्यधिकारि णः | निवव्छन्ति च तन्मध्य आपोरुषपरम्परं ॥ 68 ३४ ध्यायः | ९ 9 ९१ ६२९ श्‌ ९४ ४५. १९ ९७ ३५ अध्यायः । १ 9 यिष्रायियः। ० ` २३५ पच्चचिशोऽध्यायः । सखोष्टौयराज लस्य त्म लं सुखञ्च । प्रान्तर यषव्कभ्चूमिख महानन्द मवाप्यतः। उद्र स्ष्यति धन्वा प्रफुह्लः पद्िनी यया॥ लप्यते स प्रफह्लत्वम्‌ उल्लासाच प्रगास्यति। [य र => भ कि लिवानोानगिरेस्तेजस्तसन दायिष्यते वतः। कम्मिलश्ररणयोः पभा तस्मिन समपेयिष्यते ॥ स म ह [ परमेशस्य तेजख तच च्यते नरैः । ए =. = न =. अस्मद्‌ येखर स्येव एाभा वौत्तिव्यते च तेः ॥ { =, < = „ > ए ९ ४५ शिथिलाया करो यूवंता टणीकत्तमहय। स्खलिते जानुनी चापि सबलीकर््तुमद्ंय ॥ नरूत चोन्मनसेा लोकान्‌ वीरयध्वं त निभयाः। परतिभाति समोपस्यः खयं युष्राकमीशखरः॥ समायाति प्रतीकार उचितं फलमीखरात्‌। स खयं समुपस्थाय युद्मान्‌ निस्तारयिष्यति॥ नेचाखन्धमनुव्याणां वास्यन्त्युन्मो लनं तदा | वधिराणां णां कणा भविष्यन्ति निरगंलाः॥ म्टगवत्‌ ज्ञाव्यते खञ्च जिङ्धा मूकस्य गास्यति । खाष्यन्ति प्रान्तरे चापः सरितश्च मरुस्थले ॥ ग्रगढट भविता वापी धन्वा चोत्खमयस्तद्‌ा । ॥ = ©^ नि अ नागानां वसतिखान एयनाथं निषेवितं । 0 क धमनादिटणाकीणा ग्ेपचासया मविष्यति ॥ न + भविता तच वत्मकं स्थास्यते पुतवत्मं तत्‌। न यास्यत्युचिस्तेन सखुचीनां तद्‌ भविष्यति | यः पासो मन्दधीः साऽपि नेव भ्रान्तो भविष्यति । तच न स्थास्यते सिंहे हिंखजन्त॒ ने यास्यति । नेको ऽपि प्राप्यते तच परि कोला हि याचिकाः ॥ नराः प्र्यागभिव्यन्ति परमेष्टेन मोाचिताः। गीत्या वासयन्ति सोयोनं ते ऽ्तयानन्दमैलयः। प्रा्यतः सखी तान्‌ कतैशात्तौः चा प्रयास्यतः ॥ -------~ ~ 69 ६९ ७० विश्ावियः। दद अध्यायः । ३₹ षरचिंशेऽष्यायः। , ९ धिरूणलमं प्रति सन्‌ देरोबस्याक्रमणं १९१ रबश्ाकं निन्दाकथनं दिष्किथ प्रति तत्प्रकशनमञ्च। हिष्कियराजस्य चतुदंशे वत्सरे ऽग्ररीयः सनदेरीनेा राजा यिद्ध- ९ दावाः प्राचीरवे्ितानां सव्व॑नगराणां विरम्‌ अागत्य तानि वश चकार । अनन्तरम्‌ अश््ररीयो राजा. बड्धमिः सेन्यसामन्तेः साड २ सबष्किं लाखीश्नगराद्‌ विरूएलमे इहिच्कियस्य न्टपस्य समीपं प्रवयामास; स चेद्धस्धितावाः पुष्करिणथाः प्रणाल्यां रजकच्तेचस्य मागः ऽवद्ितवान्‌। तता डिल्कियस्य एच इलियाकीमनामा राज- इ ग्ट दश्यच्तः शनिना लेखक ऋसाफस्य पचो योावादइनामा पुराढनत्त- सर्चकख् तं साच्तात्‌ कत्तु वहि जग्मः। तता रबश्ाकिस्तान्‌ जगाद, ४ यूयं हिष्किवम्‌ इमां कथां भावध्वम्‌, अभ्मूरीयोा श्टूपति महाराजः काथर्याति, त्वं चं विशां करोषि स कीदृश्या विच्ासः? खद्त्रवीमि ५ संग्रामाय या मन््णा यच बलं तत शब्दमाचं। अधुना त्वं कस्मिन्‌ विश्वस्य मदोयाधीनतां त्यक्तवान्‌ असि? पश्य त्वं तस्यां भम्मनलरूपायां € यच्ाम्‌ अथात्‌ मिसरि विश्वसिषि; किन्तु यः कचित्‌ ताम्‌ खालम्बते तस्य इस्तस्तया विद्धः च्ततयुक्तञ्च भवति, खीयशरणागतान्‌ सव्वान्‌ प्रति मिखीयः फिरोन्‌ राजा तादृश्षः। त्वं यदिमां वदसि वयं खपभो ७ परमेशखरे विश्वसिमस्तद्धिं स किमसौ नहि यख प्रांखुस्थानानि वेदीख द्वयित्वा हिष्कियो विद्कदीयान्‌ यिरूप्रलमनिवासिनख्च मनुष्यान्‌ भाषितवान्‌ युयं केवलम्‌ खतस्या वेद्याः सम्मुखे भजध्वं ? दानीं लं > मम प्रभुनाम्रूरीयराजेन सदह पणं कुरू; त्वं यद्यारोहिलोकान्‌ प्रा शना यास्तं दे सखे इयानदं तुभ्यं दास्यामि । तस्मिन्‌ असाध्ये सति < मम प्रमोरतिन्त॒ब्राणां भ्टव्यानां मध्य र्कं सेनापतिमपि कथं जेष्यसि किन्त्‌ त्वं रथानां हयानाञ्च छते मिसरि विश्वसिषि । परमेश्वरीवाज्ञां ९ विना देशमिमम्‌ उच्छेत्तं किमहम्‌ स्दानीमागमं? त्वं तं देशं गत्वा विनाश्येति परमेशखरेगेवादहम्‌ अज्ञापितः। तत इललियाकौमः श्विनि योयाइश्च रब्ाकये कथयामासुः, प्रार्थ- १५१ यामद्धे वयम्‌, खरामोयभाषया निजदासान्‌ सम्भाषतां यता वयंतां बध्यामहे, प्राचोरोपरि स्थितानां लोकानां कणगेाचरे ऽस्मान्‌ विद्धदि- भाषया न सम्भाषतां | रबग्ाकिस्तान्‌ प्रत्युवाच, मम प्रभुः किम्‌ रखत- ५९ 70 ३७ ध्यायः । विश्एयियः। ७१ दाक्यकथनायथं केवलं तव खामिनं त्वाच्च परति मां प्रेषितवान्‌ ? मीये लाका युष्राभिः सादंखां खां विष्टां भे्तुखं खं मूतं पातु प्राचीरा- १३ पविद्टाः सन्ति तेषां सब्व॑घामपि सद्चिधिं किमहं न परितः? तदन- न्तरं रनप्राकिरुत्तिन्‌ उचकै यिंह्वदिभाषवा वदितुम्‌ आरब्धवान्‌, स जगाद, युवं महाराजस्याथोाट्‌ अशररीयस्य न्टपतेः कथां ष्टग़त । १४ राजा कथितवान्‌, हिच्कियेा युश्रान्‌ न प्रवद्चयतु, यता मम कराद्‌ १५ युष्ान्‌ रचितं स न श्रन्नोति। तथा परमेखसा ऽस्मान्‌ अवश्यम्‌ उद्धरिख्यति, नगरमिदं कदापि नाश्ररोयस्य रान्ना इर्ते समपयिष्यत ९९ इति कथयित्वा दिष्किये युष्रान्‌ परमेश्वरे न विग्ासयतु। हिष्ियस्य कथां मा ष्टगत, यते ऽग्रूरोयो राजा कथितवान्‌, यूयं मया सन्धाय मदन्तिकमायात, वश्राकम्‌ रकेको जनख खानि खानि बाच्ताफलान्य- ९७ डम्बर फलानि च भच्ततु खखपष्वारिरखा जलच्च पिवतु। पञशाद्‌दम्‌ अागत्य यद्मरेश्वत्‌ शस्यं जाच्तारसा भच्छं जात्ताच्तेचच्चेत युक्तं कमपि श्न्टृश्ंयुद्यान्‌ नेव्यामि। परमेश्वरो ऽसमान उडरिव्यतीति वाक्येन हिष्किया युद्मान्‌ न वच्चयतु । अन्धदश्ोयानां देवा अश्रूरीयस्य पते हस्तात्‌ ५८ किंखंखं देशम्‌ अरच्तन्‌ ? इमातापंदौीवा देवाः कुच? सिफव्वयिम- देश्या देवाः कुच ? दवाः किं मदीवडइस्तात्‌ श्ोमिरोाणम्‌ अरच्तन्‌ ? यद्येतेषां रेश्णनां देवानां मध्ये कोऽपि मम इस्तात्‌ खदेशं रितु नाशक्नोत्‌ तहिं यिद्ावा मम इस्तात्‌ किंविरूश्एलमं मोचयिस्यति ? किन्त लोका निरूत्तराः सन्तो ऽतिष्न्‌ खकस्या पि वाचः परद्युत्तर नोक्ञवन्तः, यतस्तमुत्तरं मा ब्रूतेति ते राच्ना प्रागाद्ञापिताः। अनन्तर हिल्कियस्य पु इलियाकीमे राजःएदाधिपतिः शिनना लेखक आसा- फस्य पुचो योया इतिद्ासरचयिता च खवस्त्राणि त्त्वा हि घ्वियस्य समीपम्‌ अागत्य सबष्ाके वाक्यानि तं ज्ञापयामासः। १ र > ----= वि ₹७ सपचिंशाऽध्यायः। १ यिशायियं प्रति दिक्कियस्य साकप्ररणं ८ द्िष्कियं प्रति यिशायियस्य प्रत्यत्तरः १४ मन्द्र द्िष्कियस्य प्रथनं २९ सनडहरोनम्‌ अधि विश्एयियस्य भविष्यद्धाक् २५ सनद रोबस्य तदौयसन्यानाच्च विनाशनच्च । ९ राजा हिव्कियस्तानि वाक्यानि शृत्वा निजवस्त्राणि छित्वा ण्ण- ९ वसनं परिधाय च परमेखरस्य मन्दिरं जगाम। अपर पररिद्ित्टएण- 71 र यविश्यियः। २७ ध्यायः | वसनान्‌ राजग दहाधिपम्‌ रलिवाकीमं शिनं लेखकं पचीनयाजकांश्वा- मोवसतस्य भविव्यदकत्‌ विगश्रायिवस्य समीपं पेषयामास | ततक्ते तं इ जगदुः, हिष्कियो ऽकथयत्‌, अद्यतनं दिनं क्तेश्भत्सनापमानानां दिनं, यता बालकपसवस्य समय उपस्थितः किन्त प्रसवाय श्रक्ति नास्ति| रखब्‌- ५ श्ाकेः प्रभुरश्ररीयो पतिरमरस्येशवरस्य निन्दायं यं रब्‌्किं पेषित- वान्‌ तस्य वाक्यानि तव प्रभुना परमेश्वरेण खूयन्तां, तव परभुः परमेश स्तानि श्यत्वा समुचितं फलं तस्मे ददातु; अतरणव त्वम्‌ अवश्िदटलोकानां मङ्गलं प्रा्थयख । र्त्थं हिष्किवस्य पस्य दासगणे विष्णयियस्य ५ समीपमुपस्थिते सति विशायियस्तान्‌ अवदत्‌, युष्माकं खामिनं वदत, € परमेखरो ऽकथयत्‌, तवं यानि वचांस्यन्रोघी ्यैचखाग्रूरौयस्य राज्ञो दासा माम्‌ अनिन्दन्‌ तेभ्यो मा भैषीः) पश्च मया तन्मध्यम्‌ रक चात्मा ७ प्रवेश्रयिव्यते, स काञ्चित्‌ वात्तां श्रुत्वाखं देशं प्रात्य यास्यति तता ऽदं तं खदेष्रो खङ्गेन नाग्यिष्यामि। | ततः परम्‌ अभ्रूरोयोा राजा लाखीशनगराद्‌ प्रस्थितवान्‌ इति बात्तां < निष्रम्ब रबष्राकिः पराद्य लिब्‌नानगरम्‌ खवरून्धता तेन राज्ञा सादं मिलितवान्‌। तदानीं कशदेश्ेयेा राजा तिहंकसत्तया सदह संग्रामयि- « तुम्‌ खागच्छति वात्तामेतां स सतवान, ततः स डिष्कियस्य समोपं टरतान्‌ प्रहित्य कथितवान्‌, यूयं यिद्कदौवं दिष्किवव्टपं वदत, विरूष्ण- ९० लमम्‌ अशररीयसराजस्य करे न समपेयिष्यत इति वाचा तव विखासभूमि- रीशखरस््लां न वद्चयतु | पश्य सव्वद्‌शानां विनाशणायाश्नरीोयराजं यद्यद्‌ १२ अकारि ततत्वं तवान्‌ खतस्वं कथम्‌ उद्धरिव्यसे? मम पव्वप॒रुषे वि- ५९ नाश्रितानां गबणद्ारणरत्सफदरशोयानां तिलसरनिवास्येदनवशीया- नाच्च देवाः किं तानुदधरन्‌ ? इमातस्य राजा कुच? अपदस्य राजा १३ च कुचर? सिफव्वेयिमनगरस्य नाया अव्वायाञ्च राजाना वाक्त तता हिस्कियि दूतानां इस्तात्‌ तत्‌ पचंग्दहोत्वा पपाठ; पञ्चात्‌ ५४ परमेश्वरस्य मन्दिरं गत्वा परमेश्वरस्य सम्मुखे तद्‌ विस्तारयामास। तदा हिष्किवः परमेश्वराय प्रा्थ॑नामेतां न्यवेदयत्‌, इहे किरूवयो मध्य- १५ वासिन्‌ इखायेल इर सेनाध्यच्त यिद्धावाः केवलमेव एधिव्याः ५९ सव्वेराज्यानामोखरः, खमः एथिवी च त्वया सखजाते | हे परमेशर १७ कशा निधाय प्य, दे परमेखर खचनच्तुषी उन्मील्यावलोकवय । अमरे. ६८ खरस्य निन्दां सनद्ेरीबेन या याः कथाः प्रहितास्ताः ष्टण | हे १९ 72 ३७ अथ्यायः। विश्णयियः। ७द्‌ ९९१ शर ३. २४ २४. २७ ष्ठ परमेखर, सयम्‌ अश्ुरीया राजानः सव्वेजातीयान्‌ तेषां टश्च व्यना- श्यन्‌ तेघां देवांखाप्नौ न्यत्तिपन्‌ यतन्ते नेरा: किन्तु मान्‌ षाणां इस्त- छतानि कारूमयानि परस्तरमयाणि च वस्तूनि, तस्मात्‌ ते तान्‌ नाशित. वन्तः। हे स्माकं प्रभो परमेश्वर साम्प्रतंत्वं तस्य इस्ताट्‌ अस्मान्‌ उद्धर, तेन हे यिद्धावास्मेवादितीय रंश्वसरो ऽसोति एयिवयाः सन्वे- रादोया जना ज्ञास्यन्ति । ततः परम्‌ च्यामेाषस्य पुचो विश्यियो हिष्कियं प्रति कथामेतां पेषयामास; इखायेलः प्रभुः पर्मेश्चर इमां कथां कथयति, त्वम्‌ अश्ररोयं सनदेरोनं खपतिमधि मह्यं यन्‌ न्यवेदयस्लन्मयाश्रावि। तमधि परमेखरः कथामेतां कथयति। सीयोानाख्या कुमारी त्वां विदसन्यवमन्यते | तव पश्चाद्‌ पिरूप्रालम्‌ कन्धा चुनेाति मस्तकं ॥ कास्य त्वं निन्दनं कस्य तज्जनं वा विधत्तवान। कमदिश्ये चष्ब्दस्वम्‌ उचटृर्िख संख्ितः। इखायेलः पविच्ो राट अवच्ञातोा ऽभवत्‌ त्वया॥ प्रभुमेव खदासेस्लं निन्द्नेतदभाषथाः | खरथयानां समूहेन गिरीणामुच्छितां लां । लिबानेनस्य दुगम्यं स्थलच्चारूएवानदं ॥ प्रां शरंखस्येर सान्‌ छेत्तुं देवदारूवराणि च । अग्रमुचतमं तस्य रम्योद्यानच्च याम्यदं | खनन्‌ पिवामि तावानि किच पादतले म॑म। गच्छन्ति सकला नद्यो मिखीयाः खुव्कतामिति॥ किं नाश्रावि त्ववा त्वेतत्‌ मयेद पाक्‌ निरूपितं। प्राचौनेष्वेव कालेषु कल्यनेयं मया छता ॥ अधुना साध्यते सा च त्वं जीणापलसराशिवत्‌ | पुरीणां दृण्दु गणां ध्वंसने नियेजितः। स्वथ हस्तास्ततस्तासां जनास््रासच्पाज्विताः। याताः च्तेचस्यघासेन हरि च्छष्पेण वा संमाः | टै वौ द्रस्य बाल्एस्यवनेन वा ॥ जाने ऽहन्तूपवेशं ते जाने निष्वुमणं तव । तव प्रवेश्रानं जाने कापोदेकच्च मां प्रति॥ १ 78 ७8 विशायियः। २७ अध्यायः। यत्वं क्रडवान्‌ मद्यं त्वदरव्वंख आता मया। सादग्रस्थि मया तस्मात्‌ त्वन्नासायां प्रदास्यते ॥ त्वदीयाधर्योाशखापि खली नच्चापेधिष्यते | येन पथा त्वमायातः पुनतेनापनेष्यसे ॥ दे डिष्किय तवद थेन्तु चिङ्मेतद्‌ भविव्यति । यच्छस्यं खयसुत्पन्नम्‌ अस्मिन्‌ व्य तदव्छते। मनुव्यैस्तत उत्पन्नं श स्यश्चागामिवत्छरे ॥ ढतीये वत्सरे ता वुश्राभिः शस्यकत्तन । जा्तात्तेचाणि कत्वा च फलभेगः करिष्यते ॥ यिदृदाखवश्दछियोा वशो ङ्डिमवाप्य सः। भविता बडमूला ऽध उपरिष्टात्‌ फलप्रदः ॥ विरूश्रालमतः शेष रक उत्पत्छते यतः | रच्तापाप्तरजनानाच्च खेणी सीयोनपव्वेतात्‌। सेनाध्यतच्तपरेशस्यानु रागात्‌ तत्‌ प्रसेत्छति ॥ च््रार)यन्टपञच्चाधि ब्रते तस्मात परेशखरः | नेव प्रवच्छते तेन नगरीयं कथञ्चन ॥ वाणा न च्यते तच चम्भे न दश्रायिष्यते। नेव तस्या विरुद्धं वा तन स्तपः करिष्यते | येन पथा स आआवातस्तनेवापगमिष्यति | पुरीं नावेच्यतीमां स इति त्रृते परोश्वरः। अस्याः पी र त्ता वेद्विष्यामि तामहं | मदय खौयदासस्यदायुदख्ानुराधतः॥ ~ अनन्तरं परमेश्वरस्य दूता {शरीयाशां शिविर गत्वा तेषां पच्चा- प्रीतिसदखाधिकलच्तं लाकान्‌ व्यनाष्रयत्‌; तता ऽवश्दधि लाका पद्यष उल्थाय तान्‌ सकलान्‌ ्टतानपश्यन्‌ । अत ख्वाश्रुरोये राजा सनदेरीनः प्रस्थाय निनिवीनगरं प्यागत्य न्यवसत्‌। पञ्चात्‌ स निप्रोक- नान्न इटदेवस्य मन्दिरे पुजयति तदानीम्‌ अब्रम्मेलकशरेत्सरनामकेो तदीवपुतरैी खक्गाभ्यां तं ना्रयित्वारारटदेशं प्रति प्रलायेतां; ततर्ष- इदाननामा तस्यान्यः पुत्रस्य पटे राजा बन्दूव | 74 ५.4 ९२४ + ++, २ २४ २७ [> ३८ अध्यायः। विश्यियः। ७५ रे८ अष्टचिंशाऽध्यायः। ९ त्यो वोत्तायां जरुतायां सत्यां प्राथनया दिष्कियस्यायषो वद्भनं तस्मे चिक्ूद्‌ानञ्च € तत्रिमित्तं गतेन दिष्कियस्य धन्यवट्‌नच्च। ९ तदानों हिष्कियस्य मारके याध जात खामाषस्य पुतो विश्एयियो भविष्यदक्ता तमुपागव्य कथयामास, परमेखरः कथयति, त्वं खपरि- २ वारायारशं विधत्छ, यतस्वं मरिष्यसि न जीविवष्यसि। तते हिष्कियो द भित्तेः सम्मुखीश्चय परमेखरं परति खुपराश्यं कथयामास, इहे परमेश्वर, विनये $हं सत्यतया सरलान्तःकर्गेन च त्वत्समच्तं याटषएमदहमाचर, तव ट्ष च यादशं सत्वम्माकरवं, तत्‌ स्मर । ततो दिष्किये ऽतीव कान्दितुमारेमे। ४ तदा परमेख्रस्य वाक्मिदः विश्एयिवमुपतस्यी, त्वं गत्वा हिष्कियं ५ वद, तव पुत्बेषुरुषस्य दायुदः प्रभुः परमेश्वर इति कथयति, मया तव प्रायनमश्रावि तव नेचाग् चादर, पश्चादहं तवायः पञ्चदश € वत्सरान्‌ वद्धंयिष्यामि। किञ्चाशसोयराजस्य हस्तात्‌ त्वाम्‌ रखतत्रगरच्च ° रच्िष्यामि नगरस्येतस्य फलकखरूपखच भविष्यामि परमेशखरेण खोक्तमतदचन सफलं कारिष्यते तरोतचिद्कं परमेचखरात्‌ त्वं प्राए्यसि । = पश्य सूग्यातपे खित आइसस्य कालबोधकयन्ते च्छाया यानंश्न्‌ अवातरत्‌, तेषां मध्ये दश्रांश्णन्‌ यावत्‌ तां पुनः परावन्तंयिष्यामि। अनन्तरं ख्य्यकिरुणः कालनोधकयन्ते यान्‌ अंशन्‌ अवतीणे आसीत्‌, तेषां मध्ये द्रं श्रान्‌ पुनः परावदते। € व्याधितस्य विद्ृदीयराजस्य िष्कियस्य वाधेः खास्प्राती लिपिरियं। १० मयोक्तमुचतां प्राप्ने मामकीनायुषो ऽयने। पतलोकस्य यद्‌ दारं पवेधव्यं मया इहि तत्‌| उद्त्तं वत्सराणां मे मत्तखापदह रि व्यते ॥ ५१ मयोक्तं जीवतां श्चमोा न जच्यामि परेश्वरं | जगच्निवासिभिः सादं न वीर्िव्य पुन नरान्‌ ॥ ९९ सम॒त्याटितकीलच्चः मामकी ननिवे्नं | मत्ता ऽपसाय्येते दूरं मेषर च्तकादूष्यवत्‌ ॥ सद ्तन्तुवायेन निजायुः सञ्छिनद्यहं | यथा द्‌ष्णु वस््नञ्च स कात्तिष्यति मां तथा | हाराचस्य मध्ये च सः ममान्तं विधास्यति ॥ 1, 9 75 ७६ विश्रावियः। ३९ अध्यायः | मत्वाह सिंदतुख्यं तम्‌ उषां यावदचिन्तयं । मदीयास्थीनिसन्वासि स प्रभंच्यति सिंहवत्‌ । अद्दाराचस्य मध्ये च स ममान्तं विधाखखति। सारस लाद वा यया करूजाम्यद्धं तथा। कपेातच्च यथा तदद्‌ रंरयामि कलध्वनि | नेच निस्तेजसी जाते ऊद्धटद्टेः सदा मम। हे परे खर पीये ऽदं मम त्वं प्रतिभ भेव ॥ किं वदेयं पतिश्रुय तेन कार्ययमकारि से । मनस्तापात्त्‌ नमो ऽदं चरिव्याम्यखिलाः समाः॥ रखताट्ृ्प्रसादेन नरा जोवन्ति हे पमोा। सन्मैथा केवलं तेन मदीयात्मा च जी वति । बलं दास्यसि मद्यं त्वं तच्च दास्यसि जीवनं ॥ शान्तये पश्च तीव्रः स मनस्तापा ऽभवन्मम त्वया पीत्वा मम प्राणा उद्ता नाश्गत्तेतः। सकला अपराधा मे एतश्च छतास्वया ॥ न स्त्यात्‌ परलाकस्ां ग्टव्युसवा ञ्च न क त्तंयेत्‌ | त्वत्सत्यं न प्रतीच्तैरन्‌ जना गत्तावरोद्िणः॥ जीवता जीवतेव तवं स्यसे ऽद्य मवा वथा । जनकाः खीयसन्तानान्‌ त्वत्सत्यं ज्ञापयन्ति च ॥ परमेश्ा मम चाता वावन्नीवं तता ऽन्वह्ं। वीणया मम गीतानि गास्यामस्तस्य मन्दिरे ॥ यिश्ायिये जगाद, जनाश्ुणिंताङुम्बरपलपिण्डमादाय तस्य स्फोट- कापरिग्टटून्त्‌, तेन स जीविष्यति । हिण्कियखख पप्रच्छ, परसमेश्वरस्य मन्दिरमद्ं यद्‌ गमिष्यामि तस्य किं चिङ्कम्‌ ? ३९ ऊनचत्वारिशोऽध्यायः। १ दिष्कियस्याभिमानः २ तस्य देशस्य भाविदण्डख । तस्मिन्‌ काले वलदनस्य पुच्लो मिरोद्कवलदननामा बाविलोयो राजा दित्किवस्य पोडायाः खास्थपाप्तेख वात्ता खुत्वा दू तेस्तस्य समीपं पच्राणपायनच्च पेवय्ामास । तते हिष्वियन्लेषु इवषित्रा निजभ।ण्डागा- 76 शद्‌ १४ ९४. ९६ ९७ १८ १९ ९९ । £: । ४० अध्यायः वि्रायियः। ७७ राणि रजतसुवगानि सुगन्िद्रयाणि बङ्मृल्यतेलानि निजास्ागाराणि खकेषेषु स्थितानि सकलवस्त्नि च दशयामास | दिष्कियेन तेभ्यो यन्न दशितं तादृश किमपि वसु तस्य निवेशने छत्लरे राट च नासीत्‌ । र अनन्तरं भविष्यदादी यिश्एयियोा नरपतिं हइहिभ्कियम्‌ उपागत्य पप्रच्छ, ते मनजाः किमगदन्‌ ? तेच कस्मात्‌ स्थानात्‌ तव समीपम्‌ च्यागच्छन्‌ ? तते दिव्वियेा गदितवान्‌, णते दुरदेश्राद्‌ बाजिलान्मम समीपम्‌ आगच्छन्‌ । स पपच्छ, णते तव निवेशने किं किम्‌ पश्यन्‌? ४ दिष्कियो जगाद, मम निवेशने वद्यद्‌ चस्ते तत्‌ सव्यैते टृद्वन्तः। चहं तेभ्यो यन्न दशितवान्‌ तादृष्रं किमपि जवं मम कोषमध्ये न ५ विद्यते। अनन्तरः विशएयियो डिष्कियम्‌ अव्रवीत्‌, त्वं सेनाध्यन्तस्य € परमेश्वरस्य वचो निष्णमय। पश्च तव पुव्वपुरूषादिभिर्द्य यावत्‌ सञ्चितं यद्यत्‌ तव निवेशने विद्यते तत्‌ सव्वं यस्मिन्‌ काले बाबविलनगरं नेष्यते ताद्ृष्रः समय उपस्थास्यति तस्य किञ्विदप्यवशि्धं न स्थास्यति ७ परमेख्र इति वचनं त्रवोति। अपरं तवोरससन्तानानां मध्यात्‌ कतिया नीता बाजबिलीयराजस्य निवेशने छि च्नपुस्वाः सन्तः स्थास्यन्ति | न तता इिष्कियो यिशयियं जगाद्‌, त्वं परमेश्वरस्य यद्‌ वचो भाषितवान्‌ तद्‌ उत्तमं । अपर गदितवान, मम राजत्वसमये मङ्गलं सत्यता च भविष्यति | ४० चल्वारिशऽध्यायः। ९ श्एभवात्तायाः कथा ९ तस्याः प्रकाशनं १२ परमेश्वरस्य अतुत्यलं १८ देवानाम्‌ सारल्वं २ऽ परमखरोयलाकानाम्‌ उपकार । ९ सान्त्यन्तां परि सान्त्यन्तां यु्राभि मामकप्रजाः। भाषते भारतोमेतां वुश्ाकमीश्वरः खयं ॥ २ विरूएएलममालप्य ब्रूत प्नोतिवचांसि च। उच वेदत ताच्वेदं समाप्तः समरस्तव ॥ अभवो दोाषमुक्तात्वं त्वञ्च खपापकम्मणां | दिगुणं लघ्यसे च्तेमं परमेशस्य हस्ततः ॥ ् मरो चाषयतः परोचैर स्वयं कस्यचिद्‌ रवः। यु्माभिः परमेशस्य सुगमीक्रियतां तिः ८ यविशायिवः। ४० ध्यायः | ५ + >, राजमागा ऽस्दीश्स्य सरलोक्रियतां मरा॥ उन्नतानि विधोयन्तां सव्वैनिक्नस्थलानि च । ४ गिस्येः भूधसश्वापि सव्वं निन्नीभवन्तु दि ॥ उचचावचच्च यत्‌ स्थानं तत्‌ प्राप्नोतु समानतां । यच्च स्थानं दुरारादं जायतां तत्‌ समस्थलं॥ प्रतापः परमेशस्य तद्‌ प्रादुभविष्यति। ५ न = [ष [^ सकलेरेककाले च नरुरालोकयिव्यते। २ न ४ ट ® . चते वक्रात्‌ परेश्रस्य वाक्यमेतद्‌ विनिग्तं॥ चाषयेति रवेणेक्तंसः ष्टा घोषवयाणि किं। १ सर्व्वैः प्राणी ट गं सव्वा तस्य खरः च्तेचयुव्मवत्‌॥ द्ग गच्छति खुव्कत्वं पष्पञ्चाप्रोति जीणंतां | ख संस्प्रद्टं परमेशस्य मखनिगतवायना। अः स्यं जनसङ्खातस्तगतुल्यो न संश़यः॥ द्टणं गच्छति खुष्कत्वं पष्पञ्चाप्रोति जीणतां | < अस्मदो शस्य वाक्यन्वनन्तकालेषु नि खलं पांखुमदिं समारोाद हे खुभाख्यायिकं सियोन्‌ । ९ चाषयोतरै विंरूश्रालम्‌ शुभ वात्ता प्रचारिके ॥ उचैःखरः कुरुष्व त्वं मा विभीदि कथच्चन। विद्भदायाः पुसो ब्रू पश्च युश्राकमौ खरः ॥ रंखरः पश्च य॒श्राकं समायाति बलान्वितः ९० प्रभुत्द्धापि तस्येव बाः सम्प्ादयिव्यति ॥ पश्य तस्य ग्टतिश्ापि सद्िता तन वत्त॑ते | तथा अमलं तस्य विद्यते तस्य सम्मुखे ॥ मेषपालकवत्‌ तेन खत्रजख्ारयिग्यते। १६ प्रावकांश स संग्टद्य वच्छति खी य वच्तसि | स्तन्धद्‌ाचीख मेषः स सदयं गमयिष्यति। सखकीयकरकाषेण सन्वेतोयानि को ममे। १९ वितस्त्या वान्तरौच्तस परिमाणं चकार कः॥ धलिं वखुन्धराया वा तुलायां सञचिकाय कः। तालदण्डन वारीश गरूतां निजिंणाय कः पव्वेतानां तुलायच्छया भारः वा निशखिकायकः॥ 78 ४० अध्यायः । १३ ९४ १५. १९ १७ १ रः \ ¦ ९१ १९ ९ २४ विशएायियः। आत्मानं परमेशस्य व्वख्यापितववांञ कः। मन्त्री वा तस्य भूत्वा कः शिच्ां तस्म घद त्वान्‌ ॥ मन्लणां तेन टा वा कल्तं बोधितवान्‌ हितं । सुविचाराय वा तस्य कै ऽभवत्‌ प्यदश्रकः | कस्तमशिच्त यज्ञानं बद्धे वो मागमादिशत्‌॥ मनुष्याः सव्वेदशीधाः कलसालग्विविन्दु वत्‌। तुलायां चद्‌ र्जा लघ्नं तुख्यात्तेनेव भान्ति च । दीपानामपि साकल्यम्‌ चणवत्‌ स समुत्च्िपेत्‌ ॥ इन्धनाथं लिवानानः पच्धाप्नो जायते नदि । तचव्यं पञुसाकल्यं होमाय प्रचुरं नहि । तत्छाच्तात्‌ सव्वेदेश्रया मनव्या भान्त्यवस्त॒वत्‌ । असारत्वाद्‌ सत््वाच न्धुनांस्तान्‌ मन्यते च सः॥ केन साङ्धमतो युयम्‌ उपमास्यध्वमीखरः ] प्रतिरूपञ्च किं तस्य तुल्यं निरूपयिव्यय॥ शिल्यिना निभ्भितां मत्तं हेस्नारणाति देमलः। करोति खगैकारञ्च तत्कृते रप्यश्टङ्लान्‌ ॥ उपकारन्तद्तुंयो नहि श्रन्नोति दुगेतः| अजरस्येव कारस्य रोचयित्वा स खण्डक | निम्नातुं निश्चलां मृत्तिं ट गीते द च्तशिल्पिनं ॥ ज्ञानं किं नास्ति य॒द्माकं खचंवा किंन विद्यते। अआदिकालाच युष्मभ्यं वात्ता किंन निवेदिता। एथिवौमूलनिम्भोाणान्न युश्राभिरवोधिकि। मेदि नीमण्डलस्याद्धं आसीने ऽस््येक टं खरः | तच्चिवासिनरास्तेन गणयन्ते च पतङ्गवत्‌ ॥ उल्लोचच्च यथा तद्द्‌ गगनं विततान सः। तच विस्तारयामास निवासाथेकट्‌ ष्यवत्‌ ॥ दे ्राधिपतयस्तेन कियन्ते सत्त्ववव्निताः। एथिव्याः एएसकास्तेन विधीयन्ते यलो कवत्‌ ॥ अरापिता इवानुप्ता मावबद्धमूलकाः | वायुना तस्य संस्पृष्टा खुष्कतामा्रुवन्ति ते । ताश्च चक्रवातेन विकीरयंन्ते तुषा इव । 79 ७८ विष्णयियः। ४१ अध्यायः । उपमा मम युश्राभिः केन सादं विधास्यते। ९५ वास्यां सट्टा वा स्यामिति न्रूते स घम्मेवान्‌ ॥ ऊद्धै ङा परीच्तध्वम्‌ अमृस्ताराः ससजं कः। ` ९९ तासां सम्पुणसह्यानां ब्यहनं विदधाति सः॥ नामान्युच्ाय्यं सव्वौसाम्‌ अाङ्ानं स करोति च। स बलाय महारा नेकाप्यस्त्नुपर्थिता ॥ दृष्तः परमेश्रस्य प्रच्छन्नास्ि गति मम । २७ मम ध्मा मदौश्स्य ज्ञानातीतख्च विदयते । कुत खुतादृश्र वाक्यं हे यावूब्‌ गद्यते त्वया। हे इखायेल्‌ किमथंत्वं वदस्येताटषं वचः॥ किं नालम्मि त्ववा ज्ञानं किंनाघ्रावित्वया पुरा| रण अनादिरीश्वरः च्ताण्णाः सीन्नां खदा परेखरः | न क्तान्तिं याति न ्रान्तिंसा ऽगाघज्ञानसागरः॥ ज्ञान्ताय बलद्‌ाता स निःश त्तौः ष्रक्तिवडंकः॥ ९९ लान्ति यान्ति युवानो ऽपि परिखान्ता भवन्ति च। २० चरणा तरूणानाञ्च स्खलनं जातु गच्छतः ॥ लप्यन्ते नवश्तिन्तु परमेश प्रती च्तिणः। ३९ ऊद्धं समुत्पतिष्यन्ति पक्तेस्ते गरुडा डव । ते ष्यन्ति विना क्तान्तं त्रजिष्यन्ति विना खम॥ ४१ एकचल्वारिशोऽध्यायः। ९ खलोकान प्रति इञ्रस्य निवेदनं ५ प्रतिमाया असारलं,८ दञ्ररस्य लाकानां भयनिषेधः १७ तषां खं २९ खखमधि भविव्यदाक्वच्च । दे दीपवासिनेो युयं मोनीभवत मां प्रति। ९ सरव्व॑जातीयलोकै हिं नवश्रक्तिसमन्वितेः। उपस्थाय खवक्तवयम्‌ रककाले निगद्यतां। कियताच्च मियो ऽस्माभि विचारावय समागमः। केन खग्यदयस्थानाद्‌ खसावुत्प्ादिता नरः। ९ खयं धम्मस्तमाद्य करिव्यत्यनु गामिनं। नानाजातीञख तत्सात्तात पराचीना विधास्यति ।॥ 80 ४९ अथ्यायः। विश्णएयिवः। राज्ञामुपरि राजत्वं तस्मिन्नेव समयंयन्‌ | तत्खज्गस्य समच्तन्तान्‌ धूलितुल्यान्‌ करिष्यति । तदीयधन्‌घश्चाग्रे प्रविकोण्ढणेोपमान्‌ ॥ द सखपद्‌ाभ्यां पथायेन स कदापि गता नहि। स ्चुननुधावंत्तं कुशलेन त्तरिव्यति ॥ ४ इदन्त्वास्थाय को ऽकार्घौत्‌ भाविकालान्‌ पुराङयन्‌। य अखादिरुन्तिमानाच्च सङो सो इदं परेखरः॥ ५ भयं प्रापयन्ति तद्‌ दृष्रानसा इौपनिवासिनः। भविष्यन्ति च विचस्ता धरणी प्रान्तसंद्िताः | उपस्थाय करिर्व्यन्ति सकलाख समागमं।॥ ६ उपकुव्वैन्त खकोा ऽन्यं ते वच्छन्ति स्थिरो भव ॥ 9 तत्कः खणेकार च्च सम्यगाशखासयिवष्यति। अयो घनेन सुश्चच्ठणां परतिमाच्च करोाति वः। खम्मिताडयितारं स तयेवाश्चासयिव्यति ॥ रदमुत्तममिन्येव सन्धानद्चाधि वच्छति। मृ्तिञ्च निखलं कत्तं कीले दंएोकरिव्यति॥ = हे मत्सेवक इखायेल्‌ याकूब मयाभिरोचित। हे मत्िवज्लता बन्धारिन्राद्योमस्य सन्तते।॥ ९ एष्या सीन्नि ए हीतादम्‌ खाङ्कयं त्वां धरान्ततः | भार्तीमवद्‌श्चेमां त्वं ममेवासि सेवकः| न क. [य * [१ २०२ मयव रचिता यच्छंत्वं मया त्च्छसे नह्हि।॥ १० त्वया न कियतां शडग तव सङ्गो यता ऽस्म्यद्धं | दिशा मालोाकयोद्ेगात्‌ यतो ऽहं तावकेश्रः॥ अहं खधम्महस्तेन त्वां विधाय मद्ाबलं | यल्नेनापकरिव्यामि घारयिष्यानमि च स्थिरः । ५१ तुभ्यं क्ष्यन्ति यावन्तस्ते भविव्यन्ति लन्निताः | त्वया ये विवदन्तेचतेनं्वास्यन्ति नाल्तितां ॥ = क [पे = + १९२ त्याज्िष्यापि नोद्‌ष्ये लश्यते त्वदिराधिनां | सत््वहीना भविष्यन्यलीकाख त्वदयुयुत्छवः॥ १ त्वत्रभुः परमेश ऽहं धारयामि करं तव । मा भैषीच्वत्छ दाये ऽदमस्मीति त्वां ब्रवीमि च) १।॥ 81 विश्ायियः। इ याकरूबाख्य कौट त्वं मा निमोडि कथञ्चन | त्वया मा कियतां चास इखायेल्‌ खल्पसं ख्यक ४ त्वव्छ दायो ऽहमस्मि भाषते परमेश्वरः । डङखायेलः पवित्रा राट्‌ परिचाता खयं तव॥ स तीच्छणं बडधाराभि नवीनं शस्यमद्‌ कं । कारूयन्लमिव तच्च पश्य संस्थापिता मया} शरस्य वन्मदंयित्वा त्वं श्धरच्ूणंयिव्यसि । उपपनव्व॑तस दच्च त्वं विधास्यसि नालवत्‌ ॥ कुव्वैति त्वयि निष्पावं वायुसतानपने ष्यति । चक्रावातच्च सङ्गद्य सन्यक्‌ तान्‌ विकर्ष्यति परमेष्रो तदा त्वन्तु इघौक्रान्ता भविव्यसि। इखायेलः पविचे च राजि श्लाघां करिष्यसि ॥ तोयं म्टमयमाणा ये नाङ्रवन्ति कञ्चन । जनास्ते दुगेता दीनास्तुष्णवा शुव्कलिङ्काः ॥ ये ऽदं परेखरः सा ऽदं दास्यामि तेभ्य उत्तरं । इखायेला ऽहमीशि ऽसि नेव व्यच्छामि तानहं ॥ नदीः पखावचिव्यामि शष्कषैलाग्रभागतः) मध्यादुषव्यकानाच्च जनयिष्यामि निभंरान्‌। वनं वापों करिष्यामि मरुख्थानं जलाकर ॥ मेन्धिकामेर सं शिष्टां जितरन्तञ्च प्रान्तरे | दारुतीधरताग्रूरान्‌ रोपयिष्याम्बहं मरो ॥ तदालोक्य नरै क्रीत्वा चिन्तयित्वेव भोव्छते। र्त्‌ कम्मं खद्स्तेन छतवान्‌ परमेशखरः। डखायेलः परविचोा राट्‌ खयं तत्‌ र्ट वानिति । समायात विवादाथेमिति ब्रूते परेश्चरः। हेतून्‌ दश्रयताखण्डान्‌ यावृूत्राजस्य वागियं॥ दष्रयत खवक्तव्ये वदतास्मांख भावि किं। पुरा युद्माभिरूचे यत्‌ तदस्मम्धं निवेद्यतां ॥ वयं तच मने धत्वा तस्य मोत्छामद्े फलं ¦ भावि वा यदितः पश्चात्‌ तदस्मान्‌ वद्तायुना॥ भाविकालेषु यद्‌ भावि यूयं तद्‌ वक्लुमदहेध । 82 ४२, ध्यायः | ४४ २४ ९९ १९ य १५९ ९२४ ९९ ९९ ४२ अध्यायः । विष्ायिवः। सक्‌ कष २९४ ९९ द ९९ तता यदीश्वरा युयं तत्‌ सम्भेव्यामद्धे वयं ॥ यू यमिखटमनिष्धं वा किचिद्‌ विधातुमथ । वयं तद्धुतं दृष्ट्रा घाष्चास्तत्च्तणाद्‌ भयं ॥ पश्यासारतमा यूयं युश्मत्काय्यंसवत्त च । यः कचिद्‌ रोचयेद्‌ युष्मान्‌ स णाह भवेच्जनः॥ नर्वेकः समायाति मयोात्यादित उत्तरात्‌। यृव्वेस्यां दिशि मन्नान्नि प्राघेनां स करिख्छति ॥ कुम्भक्ारख्ग्टटूमति खपदाभ्यां यथा ग्टद्‌। स तयेव नरञेष्ान्‌ खाकसिय्यति पङ्कबत्‌ ॥ खुतत्‌ केन पुरा प्रोक्तं तद्‌ वयं चातुभिच्छवः। केन निख्ितमग्रे वर वच्छामः साधु साध्विति ॥ नेव कञ्िद्बोचत्‌ तत्‌ नेव कच्छिदशिखवत्‌। युश्राकं काश्चनोक्तीच्च न ्टणेात्यपि क्न ॥ परथमे ऽदं दि सीयोनं ब्रवीमि प्श्य पश्च तान्‌। विरूप्रएलमि सदाच्चां दूतेनाख्यापयामि च ॥ चरिपश्याम्यदहं किन्त परः को ऽपि न विद्यते। खुतेषां मध्य रका ऽपि मन्ली नास्ति द्धि तादृषः। यो मया मन्त्रणा एः शक्न याद्ातुमुत्तरं ॥ अलीकाः पश्च ते सव्वं काय्यं तेघामवस्त च | आअसारा वायुवत्‌ तेघां धातुनिभ्मितविग्रहाः ॥ ४२ दिचलारि्रोऽध्यायः। ९ अधिष्लोषटं तस्य कम च भविव्यद्राक्े ५ तम्प्रति परमेश्वरस्य नियमः ९० इर धन्ये वक्त विनयकथनं शद्‌ .सुसंववदस्य , सफलता ९७ प्रकिसानाम्‌ असारता १८ सोस्य कथा २२ यिद्टटि साकानाम्‌ खविछखाख्यता ट्‌ ण्ड । सेवका मम प्यासी धायमाणे मया खयं | रोचितं मम पातं स मन्मनस्तुद्धिकारकं ॥ मया तस्यापरि दाच खात्माधिरापिते ऽभवत्‌ राजनीतिं स जातीनां मध्ये प्रचारयिष्यति ॥ नैव कोलादइलस्तेन नाच प्रव्ट्‌ः करिश्छते। ॐ 2 88 8 यिश्ावियः। ४२ अध्यायः । न च राजपथे तेन खरवः खावयिष्यते॥ प्रत्ता ऽपि नलस्तेन नेव खण्डो करि ग्यते | द निसतेजा वर्तिका तेन न च निवापयिष्यते। राजनोतिं स स्येन युक्तां प्रचारयिष्यति॥ धरख्यां राजनेतिं स वावचन स्थापयिष्यति ४ तावत्‌ स नहि निस्तेजा न च्तुशा वा भविष्यति । सम्मरतोच्िष्यते तस्य शस्तं दीपन वासिभिः । यो नभोमण्डलं खषा विततीद्चतवान्‌ पुखा। ५ तचे वास्तीणवानेताम्‌ उद्धिद्धि श्चैषितां घरां ॥ तच्रिवासिजनेभ्यश प्राणवायुं दत्तवान्‌ । तच विद्धारकारिमभ्धेो वञ्चात्मानं वितीणेवान्‌। प्रभुना परमेष्टेन तेनेदं गद्यते वचः ॥ समादङ्यानि घर्म्ण त्वामद्दं परमेखरः। ९ त्वत्करं धारयित्वा च करिष्ये तव रच्तणं॥ खप्रजानां छते त्वाच्च नियोच्छे नियमावं | अन्यजातीयलेाकानां छते चालाकदायकं ॥ नेचाखन्धनराणाच्च त्वं म॒क्तानि करिव्यसि | 9 रूद्स्थानाच बद्धानां निगमं तवं विधास्यसि । कारागेदाच लाक्रानाम्‌ अन्धकारनिवासिनां ॥ दमेव परेषा {स्मि नामधेयमिदं मम | , नैवाहं वितरिष्यामि पस्स्नेखीयगेरवं। नेवादं पतिमाभ्यो वा प्रदास्यामि निजस्तवं ॥ पश्च पुन्बाक्तवाक्यानि सफलत्वमवाप्रवन्‌। ९ ङदानीं घटनाः किन्तु नवीना इापवाम्यद | तासां परोदणात्‌ पूवव युष्मांस्ताः श्रावयामि च ॥ परमेश्रम॒दिश्य गीतं गायत नुतनं। | १० एयिव्याः प्रान्तते युयं तस्य खावयत स्तवं ॥ दे वार्धिंगामिनः स्वं साद्धं सागस्पूरकेः। हे दीपाः पाणिभिः सादं यु ्नन्मध्ये निवासिभिः। इषनादः करोतूचैरर्ण्यं खुरैः सद। १९९ मामा शिविराकाराः केदरीये निषेविताः ॥ 84 8२ अध्यायः १२ ड. ९४ १५ १७ १९ 34 1 बिष्मयियः। जयध्वनि कुर्वन्त्‌ जनाः शेलनिवासिनः। स्वं ते घोषयन्तु चैः पव्व॑तामग्रेषु संस्थिताः ॥ प्रकाशयन्तु सम्यक्‌ च परमेश्एस्य गोर वं । दीपानामेव सनव्वंच तत्त्वं च्ापयन्त्‌ च ॥ यरमेष्ा यथा वीरस्तथा याचां करिष्यति । जिगोषाच्च यथा याद्वा तथैवेत्तेजयिष्यति ॥ करिष्यति मद्धानादम्‌ अद्य चै घाघयिव्यति । दमनेन खश्चुणां यशावांख भविव्यति । दीर्घकालाद दं मानी खं संयच्छामि नीरवः। ङ्दानीँं पस्वन्तीव करिष्यामि महारवं । उच्छसिव्यामि त्कार विधास्यामि च यलतः॥ पव्वेतान्‌ च्व सयिस्याभि सदधि तानुपपव्वेतेः | ष्ठभां तेषां इ रिदणें शेषयिष्यानि सव्वेशः ॥ पलिनानि करिव्यामि परि वन्यं तरुङ्किणीः। तथा सनव्बान जलाधारान्‌ प्रापयिष्यामि खुष्कतां । अन्धा यं नहि जानन्ति पथा नेष्यामि तेन तान्‌ । यांचतेन विदुः मागन्‌ गमविव्यामि तेषु तान्‌ ॥ करि व्याम्यय तत्तेषाम्‌ अन्धकार च दीपकं | स्थानानि वक्रगामीनि विधास्ये सरलानि च। वाक्यान्येतानि सेवन्ति व्यच्यन्ते च मया नहि ॥ तच्िताः पतिमाः किन्तु ये नराः शरणं गताः। सिक्तम्‌ त्तौ भाषन्ते यूयमेवास्लदी खराः । ते डि पराद्युखा जाता भविष्यन्ति चपाज्विताः॥ डे नरा बधिरा यूयम्‌ याकणेयितुमदंय। हे अन्धा दृष्टये यूयं भवतेन्मीलितेच्तणाः ॥ सेवका मम नान्यत्‌ अन्धः कस्तद विद्यते । यथा मव्मेष्यदूतश् कस्तथा बधिरो भवेत्‌ कादि तया भवेदन्यः खद्धानो जना यथा। सेवकः परमेशस्य यथा का ऽन्धा भवेत्‌ तथा॥ पश्यन्‌ बद्भनि वस्तूनि तच धत्ते मना न सः। © 0 ॥ ~. ह स निरगलकणाऽपि अवशंन करति च॥ 85 ष व ष्ट विशायियः। | ४३ अध्यायः । परमेशस्त सन्तु ङटस्तदौ यधम्मेकार णात्‌ । ९९ सम्म॑स्यते व्यवस्थां स सम्मन्याच्च करिष्यति ॥ त द्रयस््वयं वंशा मूषितख भविष्यति । २ युवानः सकला बद्धाः कारागेहेषु चाताः॥ इत वित्ता भविष्यन्ति र च्तक्तेण च वजिंताः। इतं तेषां धनं दत्त को ऽपी नहि वच्यति ॥ युश्राकं मध्यता वाक्य मेतत्‌ कः ओतुमुद्यतः। ९२ स तद्‌ एह्ातु कणेभ्यां भाविकाले डि भाव्यते ॥ कस्य निरूपणाट्‌ याक्रब्‌ अभ वद्ध तवेभवः | २४ ` केन समपितच्चाश्चत्‌ इखायेल्‌ वित्तहारिपषु। किंन परेखर्णेव यस्यापराधिनोा वयं ॥ म न्स गन्तुं तद्ीीयमागघु तेवामिच्छाभवन्नहि। न द ५ € * नेव तदीवश्ास्ेच त न्रोधीयत मानसं ॥ ततस्तेषु खकोापा्िं युदतापञ्च से ऽच्िपत्‌। ९५ समन्ताद्‌ दद्यमानास्तेनेव ज्ञानमवाप्नवन्‌। ज्व लन्तख मनायोागं न वाकुव्वन्‌ कथञ्चन ॥ -------------------- # ५ ४ ४३ चिचत्वारिशेएऽध्यायः। \ सो गलावे स्वनग्ररण दखरस्यर० तस्मिन स्याक्ान साल्तित्व ९४ बाजिल्ला $धघःपदन्‌ १९ द श्चर।यलाकानां रच्ाकथनं २२ तान्‌ प्रतौश्रस्य भत्सनच्च। खड्ग यस्तव इहे याकुब्‌ इखायेलश्च दे दछत्‌ । १ तेनैव परमेशेन वागिवं गद्यते ऽधुना ॥ मा विभी वते ऽहं त्वां परिमाचितवान्‌ खयं । $ * (१ मच्नान्नाह्वतवंश त्वाम्‌ अभवस्ं ममेव च॥ अपां मध्येन गच्छस्तं मामवाप्यसि सङ्किनं। २ म + ॥५ = तरङ््णिस्तरख त्वं ताभि नाक्ञावविष्यसे॥ न्जंखानलमष्ये ऽपि तेन त्वं चच्छसे नदि । नेव संस्प॒ चसे वद्धः शिखया वा कथञ्चन ॥ यतः परेखसेा यो ऽहं सा ऽहमस्मीखर्ल्तव | द्‌ इखायेलः पविचोा राद खद्ं तावकमाचकः॥ 86 ४३ ध्यायः । १९ 1 ४.९ ४९ यिष्णयियः। तन्मा चनस्य मुख्याय मिसो दोवते मवा। क्रूरः सिवा इति ख्यातं देष्दयं छते तव ॥ मदष्ा बङ्मस्यच्वं मान्यो मव््ेमभाजनं। तसात्‌ त्वत्परिवत्तन पदासखाभि नरुानद्ं। त्वत्ाणविमयायंच्च परुदश्ीयमानवान्‌ ॥ त्वया मा प्राप्यतां चासस्तव सङ्गे यतो {स्म्यहं पर्यानेव्यामि यव्वंस्या दिष्टे इद्धं तव सन्ततिं । तथा त्वां सङ्गदहीव्यामि पञ्खिमाया दिशा प्यं ॥ तान्‌ द्‌द्धीति वच्ाद्ं गदिष्याम्यत्तरां दिष्‌ । त्वञ्च तान्‌ मोपरुन्धीति दिश वच्छामि द्‌ त्ति । दूखाट्‌ वहत मत्यान्‌ मत्यचीख घरान्ततः॥ मम नाप्नव यः किट्‌ विख्याता नयताचतं। खप्रतापप्रकाए्णयं खद्टवानहमेव तं। निम्माता तस्य कत्ता चाहमेवास्ि न चापरः॥ सा सनेचापि या जातिरन्धा सा्यति मेाचनं। सकणा बधिरा लाका भविष्यन्त्युद्धतास्तथा॥ सव्वजातय खायान्त मिलन्त्वेकच च प्रजाः। तासां मध्यमां वात्तां कः पकाश्यितुं चमः पु्वमृक्ताः खवाणे वा कै ऽस्मान्‌ खावधिवुं चतमाः॥ यान्तु सात्तिणत्तेवां जयं प्राए्यन्ति ते तदा । यथाथंमिति लाकैश्च साच्छं ख॒त्वा वदिष्यते॥ साच्ठिणि मम युयच्त्िति ब्रूते परमेश्वरः । अपया मम सात्तो च राचितः सेवका मम॥ अता ऽभिच्ञाव युष्राभि विश्वासः कियतां मयि खतच्च बध्यतां सम्यग्‌ यद्‌ंसव्य इन्रः | नेश्वरो ऽसजिं मताव्वे न चेोदेव्यति मत्परं ॥ अहमेवाहमे वास्म्यद्ितीयः परमेखरः, चाणकत्ता च मद्धिन्ना नापरः को ऽपि विद्यते॥ पृन्बे दत्त्वा मया वान्तं परिचाणं विघोयते। खाते सा मयेकेन नान्यो यु्राखु विद्यते॥ अदं यदीश्वरे ऽस्म्यच यूयं मामकसाच्तिणः। 87 9 यिश्ायियः। ४३ अध्यायः | भाषते भारतीमेतां खयमेव परेशरः॥ अहमादिदिनात्‌ सो ऽस्मि मत्करात्‌ काऽपि नेडरेत्‌। मया यत्‌ क्रियते काय्यै कस्तद्‌ वारयितुं च्तमः॥ इखायेलः पवित्रो राट्‌ यु्मचचिसतारकञ्च यः | परमेश्रन तेनेव वाक्यमेतन्निगद्यते। यश्नदथंमहं लोकान्‌ प्रेषयिष्यामि बानिलं। पातयिष्यामि सव्वाणि तचत्यान्यगंलानि च| मनव्यां्चापि कस्दीयान्‌ पोतेषृल्ञासकारिणः॥ यो ऽदं परेखरः सो ऽहं युद्राकं यु खभाजनं । ङखायेलखख निम्माता युद्राकञ्च मद्धीपतिः॥ इव्ं ब्रूते परेशः स मागा येनाणैवे छतः। सुघोरे तायराष्यि च येन प्या विनिर््मितः॥ येनानीता रथा अश्वाः सेना महाबलानि च। शेरते निन्नशय्यायां नेवेोव्यास्यन्ति कर्दिंचित्‌। स्थास्यन्ति च सदा शान्ता निव्वाणा वर्तिका यथा| इदानीं नेव युश्राभिः स्मर्तव्याः पाक्तनाः कियाः। नानुचिन्तयितयो वा पुनः क्रालः परातनः॥ पश्य नवीनमेवाहं किञ्चिद्‌ विधातुमुद्यतः। उत्पव्छते ऽधुना तच युद्माभिश्चावभोद्यते ॥ मरुस्थानस्य मध्ये हि मागः कारिष्यते मया। सुष्कश्रमेख मध्येन खावयिव्याम्यद्धं नदौः ॥ क्तष्ये ऽहं प्राणिमि वन्ये यानः सहे द्पत्तिभिः। सोचितानां प्रजानां मे पानीयाथमदं यतः। मसे तायं स्थले ष्ये सरितश प्रदत्तवान्‌ ॥ मयैव ते जनाः खृषटाक्ते प्रसिव्यन्ति मत्त्वं | प्राना तु त्वया याकरूब्‌ मामुद्दिश्य छता नहि । हे रखायेल्‌ त्वया चादम्‌ अमन्धे क्तान्तिदायकः ॥ नेवादायि त्वया मन्यं हेमाय मेषश्वकः| त्रदीयबलिद्‌ानैश् त्वं नाकार्घो ममादरः॥ नाहं नेवेद्यलाभाद्ा दासवत्‌ त्वामपोडयं | धूपप्रातिनिमित्तं तवां नाद्चाकास्यं चरमं 88 १९ *४ ९४ १९ ९७ १८ १९ २९९ ४५. 88 ध्यायः) २४ ९५ ९९ 3 र्टः यिण्यियः। ।- 3 है य्‌ 4 क ५ ९ अथदानेन चोचं त्वं मदं कीतवान्‌ नहि। मेदसा खबलीनाच्चलवंमां तपितवान्‌ नहि ॥ न न खपापेः किन्तु मामेव दासवत्‌ समपोडयः। खकीयेरपराधैश्च मामेवाकारयः खमं ॥ खनामाधं तवाघम्भे लापयामि त्वद्ं खयं | (3 नेवानु चिन्तयिष्यामि तव पापक्रियाः पुनः॥ खगुणं स्मारय त्वं मां विवदिष्यावद्देमियः। * 6 * निवेदय खवक्ता्यं निदाषस्ं भवे यथा ॥ तावकोनादितातायःस हि पापं समाचरत्‌ ~ न स तावकौनापददटारश्ासन्‌ महइिधिलङ्किनः॥ पविचास्ते तते ऽध्यतच्ता अपविचीञ्चता मया । वव्ननायापिंता याक्रब्‌ इखायेल्‌ निन्द्नाय च ॥ 1 ४४ चतुश्चत्वारिशाऽध्यायः। ९ समाजं प्रतौञ्रस्य प्रतिज्ञा € प्रतिमानाम असारता ९ प्रतिमानिम्मातृणासन्ञामता २९ ईञरस्य धन्यवाद कन्ते विनयकथनच्च। हे मत्सेवक याकून्‌ त्वम्‌ इदानीं अवशं कुर्‌ । ष्टण त्वं मम वक्तव्यम्‌ इखायेल्‌ मम रोाचित॥ त्वदीयरूट्िकत्ता यो निम्माता च परेश्वरः | ग्रभोात्‌ तवापकारी च स इदः भाषते वचः॥ ह मत्सेवक याक्रन्‌ त्वं मा बिभीहि कथञ्चन । त्वञ्च मेवाप्नदि चासं यिखुरुन्‌ मम रोाचित॥ मरुश्चम्यां यता तायं मयावतारयिव्यते। सरितः खावयिष्यन्ते मया शुष्कस्य लेषु च ॥ तव वं निजात्मानम्‌ अवसेच्याम्यद्धं यतः | मामकी नाश्िषन्चापि तव कोमारसन्ततो ॥ द्टणानां मध्यतस्तेवाम्‌ उत्पर्तिः सम्भविष्यति । यथाडवाख्यच्ताणां सलिलखातसस्तटात्‌ | परोशस्याहमस्मीति तेषामेक वदिष्यति । याक्रूनेा नामधेयच्च तेषामेका ग्रद्धोष्यति ॥ परेशस्येति लेखित्वा इस्तमन्या < यिष्यति । १1 89 यिशायियः। ४४ ध्यायः परमेशस्य नासै च मृखपचं करि व्यति ॥ सव्यं परेखरो ब्रूत इखायेलो मदीपतिः। द्यं त्रृते तदु दन्ता सेनाश्यत्तः पररः | अदमादिर हान्ता नास्ति मद्भित्र दशखरः॥ यथा प्राचीनलोकानां खट्िकालान्मया छतं | अनागतं तचाद्धय कंनाक्तं नाधयेत समां। चिराद्‌ भाव्यचिरादट्‌ वा यत्‌ खाथं तत्‌ सजने वदेत्‌॥ युष्माभि नव भेतव्यम्‌ आश्ङ्खा पाप्यतां नदि मया किं पुव्वकालान्न खावयित्वा निजं वचः। वात्ता पादायि युष्भ्यं युयं मदौयसा त्तिणः॥ इश्वरः का ऽपि मद्टित्रः किंवा कुचापि विद्यते। सन्यः को ऽप्यचलो नाजस्त नेको ऽपि ज्ञायते मया॥ सकला देवमूर्तनां निम्मातारो निर्यकोाः। तेषां हषेद वस्तनि नितान्तं निष्फलानि दि ॥ तेषां ये साच्तिस्ते ऽपि नहि पश्यन्ति किच्चन। न वा किञ्चन जानन्ति तभ्यो लज्नाप्रदायिनः॥ दवतां निभ्निमीते कः मसिं वा सिक्तघातुना। तेन यत्‌ कियते काय्यं निष्फलं तद्‌ भविष्यति ॥ सदइायास्तस्य ये सव्व ते भविष्यन्ति लन्निताः खयं ते शिल्पिनश्ापि प्रतिभास्यन्ति मत्येवत्‌ । रखकस्थाने समागत्य ते च स्थास्यन्ति दारुवत्‌ उददिभ्रा रकसद्कं च ते भविष्यन्ति लव्निताः॥ लादहकारः कुठटारा्थीं तप्ताङ्गारे कछतशख्मः। मद्रे निंभ्मिमीते तद्‌ यतते बलिबाङना | धाता याति द्वयम्‌ तायाभोगाच मृच्छति ॥ तनिल्वा त्तकः सूचं लि खित्वाङ्कान्‌ शलाकया | मूत्तिं तच्तति तीच्छणस्तरे मिमीते ककवटेन च ॥ नराकारानुसारेण पुरुषव्या्ररूपिणीं । ग्रहमध्ये निवासा स यन्नेन करोति तां।॥ रुरसाख्यानि दारूणि कत्तिंतव्यानि तेन डि। न चेद्‌ ग़्ष्काति तिषास्यं बालानास्यं मङ्रदं। 90 | १ [| ६९ ६९ कव १९४ ४४ अध्यायः १४ १५९ ९९ 4 ¬ १९ ष्‌ | । ९६ १९ | यि णएयियः। कञिदा रोचयत्यन्यं सुगाठं वन्यपादपं। खयः वा रोपयलेकम्‌ खारणाख्यं पला[शनं। मेघतायेन तस्सैव वदधनश् षती त्ते ॥ तत्काखद्ध मनुष्येण ज्वलनाथं पयुज्ते । तस्य किचिद्‌ गडीत्वा स ताप्रमासेवते खयं । ञ्वलयित्वापरं किद्धित्‌ पुपपाकं करोति च ॥ निभ्मिमोते तथा देवं प्रणामेन च सेवते। तच्ित्वा विग्रहं तच्च प्रणिपद्य समचंति॥ च्यंशमेवः स तापा वदो भस्मीकराति हि । मांसाशने प्रयुदटर ऽन्यं मासं ग्टङ्रा च टप्यति॥ सेवमानः युनस्तापं वाक्यमेतद्‌ ब्रवीति च । धन्यो ऽदं सम्यगुष्छो ऽसि प्राप्तः पावकदश्रंनं ॥ उच्छद्धाशेनदेवं स छत्व खपूज्यविय्रदं। भजते प्रणिपातेन सेवते पार्थनेन च | ड्व्थं वक्ति च मां चाह यतस्त्वं मम दवता ॥ ञानं नास्ति न्णां तेषां ब्धिस्तेषां न विद्यते । नेचाणामुपलिप्तत्वान्न जष्टं ्नवन्ति ते। चित्तानाचोपलिप्ततवान्न नां शन्गावन्ति वा ॥ नास्ति तेवां मनेयोागा न ज्ञानं न विवेचना। तस्मातेव वद न्तीव्यं दग्धमडं मयानले। तदङ्रेषु तप्तषु पूषपाकः छतस्तया | च्चामिषं तच ग्टष्रा च छतं मांसस्य भाजनं ॥ अथधुनाच्छिद्धमशं किंकरिव्ये पृज्यतिग्रहं। खनमिन्यनखण्डं किं पूजयिष्यामि वा नतः॥ स भस्मा खचित्तस्य भ्नान्या सन्मागतग्र्युतः | नैव खात्मानम॒डरत्तं नरः प्नोति तादृशः | मत्वसेा <च्टतधारी किं नास्येतत्‌ स न वद्ट्ति॥ त्वमेतत्‌ स्मर दे याक्रूब्‌ इखायल्‌ त्वञ्च तत्‌ सर्‌ । यतम्बंमम दासो ऽसित्वं मयेव विनिम्मितः इखायल्‌ मम द्‌ासस्ं मयान विस्रिव्यसे। तावकाधम्भखाशि डदि नापिते मेघवन्भया। 2 91 <१ यिशावियः। ४५ ध्यायः तव पापसमृहश निधृता वारिदो वथा । मां प्रत्येद्धि परावतं यतस्ता म॒क्तवान दहं ॥ हात्‌ त्वं गाय हे खग परेष्रन किया छता। रश उच्चे नंदत यृयच्च हे मद्या निन्नभ्वमयः। उच गायत इ एला अटव्यख् ड माकुलाः | याक्ूबो मोचनं यस्मात्‌ छतवान परमेशखरः | डखायेलच्छ सम्बन्धे मदाशेाभाज्विता ऽभवत्‌ ॥ तावके सुक्तिराता वस्व ्नम्माता च गभेतः। ९४ परमेन तेनेव वाक्यमेतच्चिगद्यते। परमेश्वर रवादं सकलं रवान्‌ । ततवान्‌ दिवमेकाकी निःसङ्गो स्ततवान्‌ भुवं॥ भनच्य्यन्टतचिद्ानि मन्त्रान्‌ बयर्थोकरोमि च। ९५ बधान्‌ वयादन्म्यदं तेषां ज्ञानं माल्यं करोमि च॥ सखसेवकस्य वाक्यन्तु सुस्थिरं विदधाम्यहं । ९९ मन्तणां खोयटरूतानां फलयुक्ता करोमि च॥ विरूश्लममध्येतट्‌ वद्धि सावव्छते जनेः । यिह्ृदीयपु रीचखाधि निम्मोस्यन्त इमाः पुनः। ख्तान्यृत्सन्नवेश्मानि स्थापयिव्याग्बद्धं पुनः॥ खव्का भव विधास्यामि निजेलांस्वन्जलाकरान्‌। ९७ वाक्यमेतदगाघञ्च वारिराशि ब्रवीम्यद्ं।॥ खखञ्चाधि ब्रवीमीदम्‌ अस मज्जनपालकः | । सकलद्च ममाभोष्ट फलयुक्ता करिष्यति ॥ चिरूशालममेवाधि वच्छते तेन वागियं। पुरी निर्म्मीयतामेषा मन्दिरं स्थाप्यतां पुनः ॥ ४५ पच्चचत्वारिशाऽध्यायः। १ निजल्ोकानां रक्षाथ बाबिलख विनाशाथं खखस्योात्थापनं ८ खलस्य रक्षणं तस्य कममणः सफलोकरणं २० देवतानां निष्फलत्वञ्च । परमेश डद ब्रूते मया खखो ऽभिघेचितः। १ धत्वा तस्य करं लोकान पातयिष्यामि तत्पुरः । प्राणाच्च विधास्यामि शिलं कटि बन्धनं ॥ 92 ४५ खध्यायः। विश्ायियः। तस्याग्रे विवरिष्यामि इारणावादयान्यद्धं। न च केनापि शच्छन्तं संरोदधं गापुखाणपि ॥ ९ तवागे ऽदं गमिष्यामि करिष्याम्यसमं समं। तानदाराणि भंच्यामि सञ्छत्छाम्यायसागंलं ॥ द्‌ -वितरिव्यामि तुभ्यञ्चादं कोषांस्तमसादतान्‌। > [य्‌ धनराशीँख दास्यामि प्रच्छन्रान्‌ निभ्टते स्यले॥ तदानीं ्ास्यसोदः त्वं यद॒द्ं परमेखखरः| अस्मि त्वन्नामनिणेता तयेखायेल ईरः ॥ ४ सेवका मम या याकरून्‌ य इखायेल्‌ मम प्रियः तस्य निमित्तमेवादहं समाख्याम्यद्य नाम ते। [1 ज (स > 4 त्वंमां नेवाभिजानास्ि मया किन्त्वभि वाद्यसे॥ ५ अदितीयः परेशो ईं नाज्ति मद्धिन्न ईंखरः। मां न जानन्‌ मयेव त्वं शिया संवेटयिव्यसे | ९ ख्या द यास्तयो मध्ये ज्ञास्यते सकलेरिद्‌ः। अहं यददितीयोा ऽस्मि परेश्टा ऽहं न चापरः ॥ ७ अ हं दो पसे निम्माता खद्ाहं तिमिरस्य च| मङ्गलस्य विधाताहं ख्ट्टिकत्ता च दुगतेः। रुतानि सकलान्धेव विदधे हं परेशखरः। = ऊद्धात्‌ त्वं वधं हेयम धम्म निषिच्च हे वियत्‌। प्रविश्य विन्दवो भ्रमिं कुव्वेन्त॒ चाणश्स्यदां । परोहत्वपि याथाथ्यं तत्खद्ाहं परेखरः॥ ` ₹ तं नरुं धिक्‌ खनिम्भाचा सा दन्द्रं करोति यः। ग्टव्जकपालिकानां हि मध्ये सा ऽपि कपालिका ॥ किं करोषीति वाक्यं किं कुलालं म्टत्तिका वदेत्‌। इस्त णतस्य नास्तीति तवां वा त्वत्कम्म किं वदेत्‌ ९५ त्वं किं जनयसीव्येवं जनकं वक्ति या जनः। किं पखयस खतद्ानासंयोा वक्ति तच्च धिक्‌ ॥ ९१ डखायेलः पवित्रो राट निम्माता च परेखर्ः | । जते खच्छत मां यूयं मल्युचरानधि भावि कि । मस्तच तकम्माधि मद्यमा्ां पदत्त च ॥ ९९ अदं निभ्मितवान्‌ एष्वीं नर तच्र च खद्वान्‌। 93 यिश्ायियः। ४५ ध्यायः । खीयदहस्तद्येनाहं ततवांच्च विहायसं | छ्त्सायान्तस्य वाहिन्याः सेनाध्यच्ता ऽहमस्मि च । अमुं वीरच्च धम्मं समुत्पादितवानदं। १९ तस्य सव्वाणि वत्मानि करिष्यामि समानि च॥ निम्मीस्यति पुनव्वार मामकीनपुरीमसे । मोचयिष्यति दास्या मम ददूरौोकताः प्रजाः॥ तदथयंन्त॒न मूल्यं स नेत्वोचं वा ग्रद्धोव्यति। भाषते भार तीमेतां सेनाध्यच्तः परेखरः ॥ स्व्यं परेरा त्रेते मिखोवाणामुपाच्जितं। ९४ कूष्रायानाञ्च वाणिज्यं सिवायीयाश् मानवाः। छदी घास्ामुपेष्यन्ति भविष्यन्ति तवेव च ॥ ते त्वत्पश्चाद्‌ त्रजिष्यन्ति प्रसरन्तः सष्ट््खलाः। त्वां प्रणम्य च तेरेतद्‌ वाक्यं निवेद्‌विष्यते। त्वयी ऽस्ति न चान्य नास्ति को ऽप्यन्ध खरः ॥ ष्याः सत्यमीश्चरा ऽसि त्वं सम्यगात्मनिगु दकः । १९५ त्वमिखायेल इश परिचाणस्य साधकः॥ शिल्पिने देवमूरत्तौनां सव्वं यास्यन्ति खिन्नता । ९१ लच्नां प्राप्येकसङ्खे च स्थास्यन्ति चपान्विताः॥ श्खायेल्‌ परमशान्त नित्यं चाणमवाष्यति। १९ यूयमनन्तकालेषु ल[्निता न भविव्यय । न कदाचन वायुयं विव गेत्वमवाप्यय ॥ नभसः टद्िकत्ता य रंखरोा निम्मेमे घरां | १८ तामुत्पाद्य स्थिरीकृत्य निजंनां विदं नहि । निम्म॑मे किन्त वासा वक्तोदं स परेश्रः। च्छहमेव परेष्रा ऽसि मदन्यो विद्यते नह्ि॥ नादं भाषितवान्‌ गुप्तं न स्थाने घ्वा7न्तसेविते। ९९ नावोाचं याकुबा वंशः म्टषान्विष्यत मानमिति। धर्मवादी परेश इहं बधाय ज्ञापयामि च॥ हे विनाश्त उत्तागे अन्यजातीयमानवाः। ९, मिलित्वा बुयमायात सकलाञ्वोपतिषत ॥ (4 नेत किञ्चन जानन्ति प्रतिमाकाषवादइकाः। 9५ ४६ ष्यध्यायः। विशायियवः।. नुपकारिदेवञ्च प्रति प्राथेनकारिणः॥ १९ सज्ञाप्यानीत तान्‌ यूयं मन्तयन्ताच्च ते मिथः। इदः का ऽशिवत्‌ युन्षै का वादा तदजिक्गपत्‌॥ किंन खयं परेष्रा दहं नालि मट्टिन्न इशखरः। धर्म्मं शस्तागललच्ाहं मदन्यो विद्यते नदि। ९१ दे भुवः प्रान्तभागेषु संस्थिताः सकला नराः| मामटदिश्य निरीच्तध्वं परिचाणच्च प्राप्नुत । अद्धमेव यता ऽस्मीष्यो दितौीयो नदि विद्यते॥ रहं ग्टहीत्वा खौयनामादं शपथं छतवानिमं | मदक्वान्निरगात्‌ सत्यं तद्‌ वाक्य लोपयते नदि ॥ ममेवाग्रे भवि न्यस्तं सव्वेजान भविष्यति| प्रपयं सव्वेजिद्का च मन्राम्नोचारयिष्यति॥ * य = ९४ कोवलं परमेश्रस्ता मम पुणखबले डति । न गह =4 तस्मे क्वा नराः सव्व तमभ्ेव्यन्ति लब्निताः॥ त्‌ = = न, न ९५ इखायलीोयवंश्रोयः सकलः परमेखरात्‌। परं सम्माप्य तस्येव स्ाघा कारिष्यते मृदा ॥ ४९ षर चत्वारिंशेऽध्यायः | ९ बानिसत्‌प्रतिमानाञ्च विनाशः ३ इञखरौयलोाकानां रक्ता ५ प्रतिमानाम्‌ असारता ८ विवक्तं वनयकथनं ९६ परिचाणएकथनञ्च। ९ पश्य नतो ऽत्ति बेल्‌ देवो पश्य भसन निनुस्तथा। जन्तय्वेव धु रोगेषु परतिमा अपिंतास्तयेः | दुभाराः सन्ति तद्भारा खपिताः खान्तवाङन ॥ ९ तावभावतुनता भम्र घर रच्तितुमच्तमोा। वन्दिवित्‌ परदेश तावभा व्रजतः खयं | | युयं ष्टणुत मदाक्यं हे याक्रूबः कुलोद्ध्‌वाः। इखायेलीयवं्रस्यावशिद्धाः सकला नराः| युयमाजननीगभन्मवि भारवदपिता। पमादटजटस्त्यागाद्‌ अददं युद्यान्‌ वदामि च॥ ४ या ऽस्मि वादध॑क्रपयेन्तं सा ऽदं स्थास्यामि सव्वदा | पलितं यावदेवाद्धं युष्यान्‌ वच्यामि भारवत्‌॥ 95 ९९ विश्ायियः। ष्टं तत्‌ क्तवान्‌ युवे युश्रान्‌ वच्छाम्बदं पुनः। सुरव प्महीष्यामि रच्िष्यामि च निखितं। केन तुल्याछतिं मत्वा यूय मामुपमास्यय | केन मत्रतिकल्पेण समानं माञ्च वच्छथ ॥ अप्ययिनरेः खगे पुट केभ्यो वदिष्वातं । रजतच्चतुलायश्छरा यन्तः परिमीयते ॥ शिल्यिने च भ्टति दत्त्वा तेन निम्माप्य दवतां । तां प्रणमन्ति तस्याख सन कुव्व॑न्यपासनां ॥ खस्वान्धेव्वपयित्वेव भारवच्च वदन्ति तां । खस्थले स्थापिता तेख नखला सावतिष्ते | यस्तु कन्दति तत्साच्तात्‌ तस्मै न दत्त उत्तरः । व्यसनात्‌ तस्य रत्तांवान करोति कथञ्चन ॥ स्मरन्तो यूयमेतद्धि जायध्वं पुरुषेत्तमाः। निघद्धं खमनास्यच हे खाज्ञालङ्किना नराः॥ सरत पुव्वेकाय्योणि प्राक्रालेषु रतानि मे। अहमेव विधातास्मि दितीयो नदि विद्यते। डरखादमेवास्मि नास्ति कखन मादृशः ॥ अन्तकाले भवव्यद्‌ यत्‌ अदौ तज्ज्ञापयाग्यहं | अछतञ्च यदद्यापि तदग्रे प्रवदामि च॥ मयेद' गद्यते वाक्यं स्थायिनी मम मन्त्तणा। यत्‌ कि्धिच ममाभोटंमया तत्‌ साधयिष्यते। पुव्वंस्या दिश्र उत्करोा्रमदहमाङ्ातुमुद्यतः। टूरदेणत खवाहमानेष्याभि खमन्तिगं॥ मयेद गद्यते वाक्यं सफलञ्च करिव्यते\ यं सङ्कल्पमहं कुरव्वं स मया साघधयिश्यते ॥ हे गाणचेतसः सव्व हे धम्माद्‌ दू.रुव्तिनः | मया वद्‌ गद्यते वाक्च॑ यूयं तच्छोतुमदय ॥ स्वोयधम्डा मयानायि सर दूरे नहि तिषति। मलत्वात्तेव्यं परि जाणं विलम्बं न करिष्यति । चारं दास्यामि सीयोान इखायेले मम प्रभां। 96 ४६ अध्यायः । ४९ १२ १९ ४७ ध्यायः | विश्णयियः। ४७ सप्रचत्वारिशऽध्यायः। १ बाविला माविदण्डः ४ तस्य नानाविधपापञ्च। दे बनाविलाख्यकन्ये त्वं नता धूल निषीद डि। डे वासदीयकुमारि त्वं भूमौ सीद निरासना। तन्वी सुखपिया चेति त्वं नेवाख्यास्यसे पुनः॥ घरट्रदयमादाव भधृमं तेन चूणेय । इर प्रावरणं खास्यात्‌ पादवस्तच्च मोचय । जङ्क चानारते कत्वा पदाभ्यां सरितस्तर ॥ उच्छाद्यताञ्च लच्ना ते गुद्यदेश्ख दृश्यतां । अदं एाधं ग्रहीष्यामि को ऽपि मां नहि रोत्छति ॥ अस्माकं यः परिचाता सेनाध्यत्तः परेखरः| इति नाघ्ना स विख्यात इखायेलः पविच्राट॥ दे कसदीयकुमारि तवं मूका सीद तमो विश्र। लवं राद्ाणामयिष्टाचीति नेवास्यास्वसे पुनः। खजनभ्या मया कुद्धा खीयग्चमिं दुष्य च। अर्पिंतास्तव इन्त ते त्दन्त तान्‌ प्रति नि्दया। ठद्धानपि गरिषेन खयुगेनाम्यपीडयः॥ ऋं शाखतकालाथे रा्ञोति लमभाषयाः। नाचाकार्घीः म॑नोायोागम्‌ उदन नान्वचिन्तयः॥ इदानीं हे सखुखासक्ते लमेतद्‌ वचनं श्ट्णु | त्वं जिखिन्तं सुखासीना मनसेव्धं प्रभाषसे । अदितीयाहमेवास्मि न निषत्छाग्यभत्तका | अानपत्यजश्ठकञ्च न ज्ञास्यामि कदाचन॥ वेधयमानपयच्च दिविधं यसनन्त्िद्‌। रखकस्मित्नेव घखे त्वाम्‌ अकस्मादाकमिव्यति॥ त्वामेव भ्ूरिमन्लज्ञां मादने चातितत्पसां | चखक्रमिष्यति पणन तेजसा तद्‌ विपदुयं। निख्िन्ता तं खदोराव्ये वचि मां के ऽपि नेच्तते। खच्ञानेन खन्या चतवं जातात्मधगामिनी। अदितोवादहमस्मीति मनोमध्ये च भाषसे॥ © 97 € [ॐ यिश्ायियः। ४८ अध्यायः | त्वान्तुपेव्यति दै्ग॑त्यं तत्मभातमसम्भवं । च्याक्रमिव्यति चापत्‌ त्वांत्वं तां याइन्तुमत्तमा। सदसाक्ातसारेण विनाशस्वामुपेष्यति ॥ अबाल्यकालता यच त्वं खमं कछतवत्यसि | खीयमेाहनविद्यां तां भ्रूरिमन््ांश धारय ॥ किं जाने त्वं तथा छत्वा खापकार करिष्यसि | विपदः प्रतिरोयोा वा तव शक्यो भविव्यति।॥ खभ्रिमन्लगाभिस्वं परिश्रान्ताभवेोा यतः। ततसत्वामपकुन्वन्तपतिषन्ता यथाविधि। व्ोामद्‌ष्विभक्तार स्ते नच्तचनिरीच्तकाः। अमावस्यासु ये तुभ्यद्‌शयन्ति गतः कम ॥ पश्च ते नालवद्‌ भूता ऋभनिना भरसात्‌ छताः | खप्राणानपि ते सव्वं दाहादुडर्तुमच्तमाः॥ ते्वङ्गारेषु तापस्य सेवनं न करिच्यति। नवा तस्या द्युतेरग्र उपवेच्छति कश्चन ॥ डद तेघां णां भाग्यं यांसं खाम्यसि सेवितुं । येः साच्च बणिग्मावं करेष्याबाल्यकालतः॥ विभ्नमिव्यन्ति ते सर्व्वं खककः खीयसम्मखं। तेषां का ऽपि तवेडधारे प्रत्ता न भविष्यति ॥ ४८ खष्टचत्वारिशऽध्यायः | १९ निजलाकान्‌ प्रति परमेश्वरस्य भव्सनं ६२ विनयकथनं ६७ खेद्‌कथनं २० भाविरच्कथनच्च। युष्माभिः रूयतामेतत्‌ दे याक्रूबो यवं जाः । डखायेलोयनामानेा यिद्दाप्रखवोद्धवाः॥ परमेशस्य नाब्रैव यूयं शपथकारिगणः| इखायेलख् यु्माभिरनुकीत्ैत इरः । नतु स्येन भावेन न वा घम्मानुरागतः॥ युयं घर्मपुरसेव पोरा इव्यनुकीत्तिताः। 98 ४९ । ५.4 ४२ १४ ४5 अध्यायः ९ 9 ४१ ४९ १६ विष्ायियः। नामधेयच्च यस्यास्ति सेनाध्यत्तः परेशखरः। इखायेलत्तमीशच्च प्रतिभा समाखिताः॥ पाक्ताले पालिता वाचो व्यज्ञाप्यन्तादिता मया। निय्ययुस्ता मगवास्या नरेभ्यः प्रतिष्टखतः। तू गच्च कुरव्वता काथं मया ताः सफलोहताः॥ त्वं कठोारमनस्केा ऽसि मन्या लाहमयी तव । ताम्रमयोा ललाटस्त इत्यजानमहं यतः ॥ तस्मात्‌ त्वां ज्ञापयन्नादो प्र्यश्रीषमनागतं | न शनोषि ततो वक्तुं छतं मदिग्रदेण तत्‌। तच्िता मम सिक्ता वा परतिमा तत्‌ समादिशत्‌ ॥ यद्शखावि त्वया सव्वं सफलं तल्निरीच्छतां | किंन यूयच्चदेदेवाः प्रतिखरोष्यय किञ्चन ॥ त्वान्त यएः खावयिष्यानि भाविवाच डतः पर्‌। नवौनाक्ताः सगुप्ताच्च तव नाद्‌ वद्िःखिताः॥ नासं्ताः कल्पिता खाद न्यरूप्यन्ताधुनेव ताः | दिनादद्यतनात्‌ पुब्वै ता्ववा संशा नहि । न श्रन्रोषि ततो वक्त ताः पण्यावगता मया। नाच्राषोसवं न वान्ञासीरमुक्त्रच अदितः। यते ऽदं ज्ञातवानेतत्‌ त्वमतोव प्रवञ्चकः। अपकारीति नाम्ना च स्यायसे जठरावधि॥ मया किन्तु खनामायं सदिष्णतःचरिष्यते। खस्तवाथं च्मां लत्वा त्वं न वेाच्छव्छसे मया ॥ नावितस्त्वं मया पश्यन तु रूप्यस्य सङ्किवत्‌। मूघायां दुःखरूपायां मया लच्चानुरोचितः॥ खनामाथं खनामाथें काव्ये कारिव्यते मया। यतस्तस्य महानिन्दा कथ स्या भवेन्मम नैवाद्धं वितरिष्यानि परस्मे खीयगरवं ॥ मदाव्ं ष्टण द याक्ूब्‌ इखायेल्‌ मम कीर्तित । च्यदं तट्‌ अदमेवादिर मन्ता भवामि च॥ मामकौनकरः श्या भित्तिमूलमतिष्िपत्‌ । दत्तिणि मम दस्त प्रयतानीदिद्ायसं। 0० 99 [> 3 ९ ।8.। विश्ावियः। ते शुत्रैव ममाह्णानम्‌ उम मामृपरतिटतः। सर्व ्श्माभिरेकच समागत्य निष्एग्यतां । देवानां मथ्यते वाती वीरस्यैतस्य का ऽवदत्‌ ॥ परेशः परीयते तस्मिन्‌ मानसं तस्य बाबिलि। कस्‌दीयेषु खरौय॑द्च सपालं स करिव्यति। अहमेवा दमवेतञ्ज्ञापयित्वाङ्यामि तं। स मयैव समानीतः छतकाय्या भविष्यति ॥ मामुपख्याय युद्माभिरस्चावधीयतां मनः| व्यादिता गोपने क्वापि नदि भाषितवानहं। च्षाफलोात्पत्तिकालाद्धि तामधिणितवानद। अद्यमां खात्मना सादे पेषोत्‌ प्रभः परेखरः॥ ङखायेलः पविचोा राट्‌ म॒क्तिदाता च यस्तव। परमेष्टेन तेनेव वाक्यमेतच्निगद्यते ॥ तत्रभुः परमे शा ऽहं हितश््तां ददामिते। ये मागंस्तव गन्तव्यस्तस्मिंस्त्वां गमयामि च ॥ ममान्ञासु मनायागा वद्यकारिष्यत त्वया अभविष्यत्‌ तरङ्किणा तुल्या शएन्तिस्तद्‌ा तव | च्घभविष्यच धम्मस्ते सागरस्योम्मिभिः समः॥ त्वद शरः सिकतातुल्यस्वत्मजा शक रोाधमा | अनुच्छिन्नमलप्तञ्चास्थास्त्‌ त्वदौयनाम च॥ नियोत बाजिलो युयं करुदोयेभ्यः प्रधावत । इ्घनादेन भावध्वं वात्तमुचैः प्रदत्त च॥ तां महीपान्तपय्येन्तं व्याप्तां कर्तुञ्च जल्पत | परमेशो निजं दासं याक्रबं मुक्तवाजिति। न भविष्यति तेषाच्च टष्णा खुव्कस्थलेव्वपि । परोलात्‌ तेषां छते तायं नायकः खावयिव्यति। दलिते तेन पाघागा वेगात्‌ स्यन्दिव्यते जलं ॥ नास्ति दुरात्मनां शान्तिरिति ब्रते परेशखरः॥ 100 8८ प्यायः | १४ १५४ १९९ १,ॐ ९९ 4; 8< अध्यायः ९ चिहदौरैः सीष्टा वज्ञानं ७ अन्यदेश्योयानां म्राद्यलं १२ समाजे परमेश्वरस्य सदः विश्यियः। ४० ऊनपच्चाश्त्तमेऽध्यायः। ९२ तस्य सुखं २४ शत्रणां विनाश । डे दीपेषु स्थिताः सन्नं युयं संखातुमहंय। दे जना दूरदेश्सथा य॒ष्ाभिरवधीयतां ॥ अागन्भकाववासान्मां परमेष्ः समाङ्यत्‌ | स चामाचुदरादेव मम नामान्वकौत्तयत्‌॥ मम वक्तमकार्बीच तीच्छछनिस्तिंशसच्चिभ | माञ्च खकौोयदस्तस्य छायायां पसंजुगृपत्‌। ग्टद्धाग्रवाणवत्‌ छत्रा खतूणीरो च मां न्यधात्‌ ॥ माच्चाह मम दासस्वम्‌ इखायेल मद्यशस्क रः ॥ मया किन्तु न्यगादौद याहं हतवान्‌ खम । मुधालीकपालाधंच्च खीयं च्यितवान्‌ बलं ॥ परमश्रस्य दस्तेतु मम घर्म्मः समपिंतः। विद्यते च मदोशस्य करे मत्कम्मंणः फलं | यः खीयसेवकं कत्तं जरायै निर्मास्त मां । इदानीं परमेश्ः स खयं मामभ्यभाषत॥ तस्येच्छा यन्मया याकरूब प्र्यानीयेत तं परति । इखायेलत्त ताटच्तः सङ्के नहि सिथ्यति। तथापि परमेशस्य समन्तं सतवता ऽस््वद्ं । अस्ति मट््‌लदाता च मामकौनेचखरः खयं | स चाह न्तुत्रमेतदट्‌ यत्‌ त्वं श्रूत्वा मम सेवकः। केवलमस्य याक्रूनो वं्ानुन्नमयेः पुनः॥ इखायला न्टणां मध्ये चाण्पाचाणि सन्ति ये। मां प्रति केवलं तान्‌ वा यत्‌ प्र्ावर्तयेःयुनः। एथिवीपरान्तपच्यन्तं त्वं चाता म्चिरूपितः। यद्‌ भवस्तत्ुते ऽका त्वां जातीनां प्रभाकरः ॥ या मन्येरवन्ञाते देश्रीयै्ावगर्हितः। पाथिंवानाच्च दासा ऽत्ति तं समुद्दिश्य भाषते। (न ॐ ~ २५ इखायलः पविचो राट मोचक परेश्रः॥ 101 #. भ विश्णायियः। दृष्रैखास्यन्ति राजानस्त्वां प्रणंस्यन्ति चाधिपाः। सम्मन्य परमेशं तं यस्य विश्वास्यता स्थिरा | इखायेलः पवि तं पभुं यस्वामरूरुचत्‌ ॥ भाषते भारतीमेनां खयमेव परश्रः। ऋअनुग्रदइस्य काले ऽदं खूतवान्‌ पानां तव | परिचागण्स्य घखे च साहाय्यं छतवांस्तव ॥ त्वां रक्तं करिष्यामि लाकानां निवमाकर। इत्थं त्वयाच्नतिप्राप्तां विधास्यामि वसुन्धरां | स्वामिभ्योा भाजयिष्यामि भागांस्तस्या निरालयान्‌ ॥ काराबद्धान्‌ गदिव्यामि यूयं निगन्तुमदेय। प्रादुभेवत युयद्चेति नरांस्तिमिराटतान्‌। ते माभबु चरिष्यन्ति विहरिष्यन्ति चाद्धिषु॥ नन्तुधानचद्टप्णा तान्‌ मन्‌व्यान्‌ पीडविष्यति। नैव मरीचिका वा तान्‌ न ख्या वाहनिव्यति॥ यता ऽनकम्पकस्तेवां खयं तान्‌ गमयिष्यति । तायप्रवाहकात्छानां समीपं तांच नेष्यति। अदं सखोयगिरीन्‌ सव्यान्‌ करिव्याभि महापथं । मल्केता राजमागाञ्च भवि््यन्ति समृच््ंताः। पश्य समागमिव्यन्ति दरूरदेश्णन्नरसा मे। उत्तरात्‌ पञ्िमाचामो खमी सोनीमदेशतः। त्वं गानं कुरू हे खग त्वद्धाङादख हे धरे | उच्चेनानन्दनादेन पव्व॑ता अखाखनन्त्‌ च ॥ खयं परेश्वरो यस्मात्‌ खप्रजाः सान्त्वयव्यति | निजदुगंतलाकेषु करूणाञ्चाचरिव्यति ॥ वक्ति किन्तु सियेानेतत्‌ त्यक्तवान्‌ मां परे्रः | मन्ये विसृतवानल्ि मामकरीगपरभचख मां ॥ स्तन्धप्ायिशिखुं नारी किं विस्मत्य कथञ्चन | खक यगन्भजाद्भालात्‌ करूणामुपसं रेत्‌ ॥ तादृग्‌ विस्मरणं नारा जातु यद्यपि कुव्वते। तथापि त्वं मया नेव कर्थ्चिदिस्मरिव्यसे॥ मद्धस्ततलयेोः पश्य तवाकारा मयाद्भितः। 102 ४८ खध्यायः। १ 9 १९ १२ १ १४ १५ ४€ अध्यायः | यविष्यियः। सव्वदा तव प्राचीरं मत्त्यच्तञ्च विद्यते ॥ १७ त्वत्स मी यमुपश्थातुं त्वरन्ते नन्द्‌ नास्तव । त्वन्मध्याच्चिगेमिष्यन्ति भञ्चका ध्वंसकाञ्च ते ॥ श्ट त्वं चतुदश उदिष्य टकपातं कुरु पश्य च। मिलित्वा सकला ख्ते समायान्ति तवान्तिकं ।॥ परमण दद्‌ व्रते नित्यजीवी भवामि चेत्‌। तदि त्वं भ्रषणनीव सनव्वांस्तान परिधास्यसं। संवटयिष्यसे तख कन्धा मेखलया वथा ॥ ५९ नदाः ून्याञख पुच्थैस्ते दे शख ध्वंसितस्तव । सङ्कला कित्त्वितः पञ्चाद्‌ भविष्यस्यालवायिभिः। प्रस्ास्यन्ति सुदूर तावकमग्रासकारिणः॥ २० तव सन्तानद्धीनायाः प्लास्वत्व गगा चरे । भ्या श्या गदिष्यन्ति स्यानं सङ्चितं मम। यथाहं शक्यां वस्त दहि मद्य तथा ख्यल ॥ + । खचित्ते वच्यसि त्वच्ध को ममेतानजीजनत्‌। ऋअपुत्तासमहं बन्ध्या दूर नीता प्रवासिता॥ तदा कः सकलानेतान्‌ सन्तानान्‌ समवधंयत्‌ रकाकिन्यवश्द्धासं कुच त्वासलिमे तद्‌ ॥ ९९ प्रभना परमेन वाकमेतच्िगद्यते | पश्च जातीः समाङ्ातुं करम॒व्यापयाग्यदं | विदशिनाच्च प्रयतं स्थापयामि निजध्वजं ॥ ख वच्तःसु व इन्तस्त अनेष्यन्ति सु तांस्तव । खखान्धांख समारोप्यानेव्यन्ति दुद लुस्तव ॥ ९द राजानख भविष्यन्ति तद्ासाः श्शिपालकाः। तेषां खषा मदहिग्यख् त्वदस्य: स्तन्यदायिकाः ॥ भुमाववनतास्याख त्वां पणंस्यन्ति ते तदा । त्वदीयपादये लन्ना चूली तेश्वाव रुच्यते ॥ तेन प्रतीत्तिणि यस्य न भविष्यन्ति लन्निताः। स परे्टा ऽहमस्नीति त्वया ज्ञायिव्यते तदा ॥ ९४ यद्‌ गव्यं समरे लब्धं वौरात्‌ तत्‌ किं इरिष्यते। न्यायजेतुख बन्द वा किं पुन माचयिष्यते॥ 103 १०8 विशायियः। ५० अध्यायः | तथापि परमेप्रोन वाक्यमेतच्निगद्यते। ९५ * भ न सत्यं वोरस्यया वन्दौीसा पुन माचयिष्यते। युद्धे लब्यञच्च यद्‌ डव्यं तद्‌ दु खेत्ताडरिव्यते।॥ (र न ध त 9 (> त्वया ये विवदन्ते च विवदिष्ये ईहमेव तेः। करिव्याम्यपकारच्चं त्वत्प्ताणामद्दं खयं ॥ खादिष्यन्ति ममादेशात्‌ खमांसं पौडकास्तव | ९९ (९ == = = ते च ाच्तारसेनेव मदिष्यन्ति खप़राणितः॥ तेन खयं परेणा ऽदं परिचाता तवास्मि यत्‌ । याकूुबो बलदातादहंतव यच्चास्मि मोाचकः। तत्‌ सम्यगभिच्षातुं शच्यते सन्वेप्राणिभिः।॥ ४ ५० पच्चाशत्तमोऽध्यायः। ९ विञखासकारणात्‌ खोेन यिदटदो यानां व्यजनं ४ ष्ट्य कथनं १० दूञ्चर विञखसितुं विनयकथयनच्च। गीं ( # त ^~ ङ्दटानों भार्तौमेतां भाषते परमेश्वरः ९ ॥ [1 क, | [1 मातु वस््यागपचंक्लयेनतां ्क्तवानहहं| युष्मान्‌ मदुत्तमणानां कसम विक्रीतवानहं। युष्माकं खापराधानां हेतुता विक्रयः छतः । त्यक्ता माता च युष्राकं युश्मत्पातककारणात्‌ | न न न 0 = मय्यायाते कुता इता नका जनो ऽप्यविद्यत। र्‌ कुतः छते मयाङ्कान उत्तरं कोऽपि नादद्‌ात्‌॥ कखः किंमम इस्ता ऽभूदसमथेख मोचने। क्िंजाता बलदीना ऽदमसमथख रच्तगे ॥ पश्च सन्तच्जनेनेव सागर प्राघयाग्यद्ं | तथा खातखिनीख्चापि विदधामि मरुखलं ॥ जलाभावाच दुगेन्धास्तासां मीना भवन्ति डि। पिपासाकारणात्‌ तेषां प्राणनाष्ख जायते ॥ ्कख्‌चककालिस्ना गगनं वेदयाम्यद्धं | ( मलिनं शाणवस्त्च्च क्वं तस्य परिच्छदः ॥ प्रभुः परेश्वरो मद्यं जिङ्कां विद्याधन ऽददात्‌ ४ 104 ५० अध्यायवः | . 9 १६ विश्ायियः। उपकर जनान्‌ खान्तान्‌ वाकयेः क्रम्य ततः॥ यच संष्टणवां शच्ताम्‌ अदं विद्याथिनेा यथा | तदथं तेन कण मे परतिपातः प्रबोध्यते ॥ ममोद्वाटितवान्‌ कणं स प्रभुः परमेश्वरः । न विरोध्यभवच्चाहं न च प्रश्चादयासरः॥ प्रहारिव्वारपयं एं गण्डो च सथुद्धारिषु | निष्ोवाद्यवमानाच नैव पाच्छादयं मुखं॥ प्रभ॒ना परमेशेन साद्ाग्यं क्रियते मम। तस्माच कारणान्नैव लच्नायुक्तो भवाग्बदं ॥ तस्माच कारणात्‌ खास्यं कुव्वे ऽिपर्तरोपमं । लज्जिता न भविष्यामीति चाभिन्ञायते मया ॥ मदीवपुखनिणेता नेदि्ः पश्च विद्यते। मया सां विवादी कः स्थास्यावः सम्मुखे मियः। विचारे मदिपत्तः कः स हि मामुपतिरूतु । परभुः परेतखरः पश्च सहायो ऽस्ति मम खयं । ते मां दोषिणं कत्तु समर्थः का जनो भवेत्‌॥ सव्वं ते वस्त्रवत्‌ पश्य समवा्यन्ति जीशंतां । सकला भविष्यन्ति वासावत्‌ कीटभ्तिताः।॥ परमेश्वरता भीतस्तद्‌ासस्य रवाखवः। अन्धकारस्य मध्येन यो व्रजेद्‌ दीप्षिवल्नितः। तादृशः को ऽपि युद्माकं मध्ये किं विद्यते जनः॥ परमेशस्य नामेव ्रारणं स प्रगच्छतु | स खकीयेश्वर सखैव विश्वासेनावलम्बतां ॥ र्दः वद्छितु स्व्वांस्तान्‌ अनलं ज्चवलयन्ति ये। खान्‌ कटिबन्धनेनेवाङ्ारेण वेदयन्ति च। यूयं पविशत खाभनिमाङ्गारच्च खदीपित॥ मामकौनकराद्‌ यूयनिद भाग्यमवार्यय। यन्लणायाः स्थले युयं शयनं प्रकरिव्यथ ॥ ए ( 108 १०५ १०६ विश्एयियः। ५९. खव्यायः। ५९ एकपच्चाशत्तमोऽध्यायः। ९ इूत्रादोमेा दृष्टान्तः ४ मना निधातुं लाकानामाद्छानं ऽ पटरिचाणकथनं ९ आञ्वास- कथनं १२ सान्वनाकथनं १७ विलापकथनं २९ रच्तएकथनच्च। ऋखकगेवत मद्वाक्यं युयं घम्मानुधाविनः। ९ सयलनं पर मेश्स्य प्थैन्वेघणकारि णः ॥ यन्मध्याट्‌ युयमूत्कुत्तास्तं शैलं परिपश्यत । यत्कूपदरिता वयम्‌ उत्खातास्ताञ्च पश्यत ॥ युश्राकं तात खत्रादीम्‌ युष्माभिः समवेच्छतां | ९ जननीयाचयुष्राकं सारा सप्यवलोाक्यतां ॥ अहमेकाकिनं दटृङ्कातं समाद्भतवान्‌ पुरा| दत्तवांख्वाशरिषं तस्मै खयं तं वद्धेयामि च॥ सीयोानं सान््वयन्नेतद्‌ भाषते परमेखरः। द बदयोच्छित्रधामानि सकलानि च सान््वयन्‌ ॥ तदौोयाररधमेतेन स करोव्येदनापमं। तचत्यञ्च मरुस्थानम्‌ रेखरोद्यानसच्निभं ॥ यस्माद व्थितिं तच हषौानन्दो करिष्यतः । स्तवा गानध्वनिश्ापि ओरआष्येते तच श्चूरिश्ः॥ मम वाक्वेमनायोगं कुरुष्व हे मम प्रजाः। ४ ाकगयत मद्ाणों दे मत्सम्बज्धिनेा नराः॥ यस्मान्मत्तः समुत्पद्य शास्रं या्यति मेदिनीं । सखीयनीतिच्च जातीनां स्थापयिष्यामि दीपवत्‌॥ खासन्ना मम धम्मा ऽस्ति चाणच्चाभ्युदितं मम। ५ जातीनां एसनच्चापि मद्ाङभ्यां परसेत्छति । आकाङ्िष्यन्ति मा दीपा उदुच्छन्ति च मद्धो ॥ ऊर्धं याम निरीच्ष्वं नीचे भूमिच्च पश्यत । ९ चेष्यते धूमवद्‌ योम भू जेरिव्यति वस््रवत्‌। तथाव मरिष्यन्ति सकलास्तच्चिवासिनः॥ यावद्‌नन्तकालन्तु स्थिरं चागं मया क्तं। मननिरूपि तघर्म्मख निव्विकारो भविष्यति ॥ € ७ € =-8 अकण्यत मदाक्य हे चम्मत्नानिना नराः| ७ 106 ५९ खध्यायः। ९० १९ १२९ १२ ९४ ९५. विश्यियः। हे लकाः खीयचित्तेषु मदो यश्स््रधारिणः॥ मच्यानां निन्दनाद्‌ यूयं नेव साध्वसमाभ्रुत। नेव च्ुभ्यत वा तेषां तिरस्कारात्‌ कथञ्चन । यतस्तान वसनानौव कोटः सम्भच्तयिर््यति । यतखख मेषलामेव कछमिस्तान्‌ प्यशव्यति ॥ यावदनन्तकालन्तु धम्म मे स्थास्यति स्थिरः| मल्वतच्च परिचाणम्‌ आधोरुषपरम्परः ॥ हे परेशस्य नादा त्वं प्रजाग्टदि प्रजाग्टडि । खकोयभूषणेनेव बलेनालङ्कृता भव । पजाग्टडि यथापूव्वं काले चाद्णां वथा ॥ किंन त्वमेव बाङ़्ः स येन राव्‌ प्रहारितः। येन सस्थुलनाग् च्ततजजरिता ऽभवत्‌ | किंन त्वमेव बाडःस सागरो येन शाषितः। मदहाणेवस्य तायानि येन विद्रावितानि च॥ माचितानां मनुष्याणाम्‌ अगेवोत्तरणायच। येनागाधसमुद्रस्य तले राजपथः छतः ॥ नराः प्रत्यागमिव्यन्ति परमेष्रोन माचिताः। गीत्यायास्यन्ति सीयोनं ते ऽच्तयानन्द्मोलयः| प्ा्यतः सखद तान्‌ क्तोष्ात्ती चापयास्यतः॥ अहमेवाहमेवास्ि युद्मदी वप्रवोधकः। कुतस्तं शङ्गसे मच्यात स त्ववश्यं मरिष्यति । कुता वा नरसन्तानात्‌ स टेन निमास्यते। व्यास्ना विस्तार कत्ता यः एथिव्ाः स्ापकख यः| त्वत्खद्धारं परेशं तं कुता विस्मुतवानसि॥ च्वंसनायोाद्यतस्येव पौीडकस्य च कापतः। कुतस्ते जायते चासः प्रतिघखं निरन्तरं | पीडकस्य स केपस्विद्ानीं कुच प्रकाप्राते॥ काराबद्धा नरः कुजस््वरते मुक्तिप्राप्तये | न मरिव्यति क्पे स नाद्नाभावाद्‌ विषक्छति ॥ द्ध खयमेवास्ि तत्रभृः परमेखखरः | मया प्रचोदिते सिन्ध तस्य गर्व्जन्ति वोचयः। 2 2 107 ९०७ ९०८ चिष्रायियः। ५२ ऋध्यायः। परेष्षे वाहिनीनाय इति नाम ममास्ति च॥ मया खकीयवाचख् तव वक्त समपिंताः। त्वच्च मदीयहस्तस्य छावायां छाद्यसे मया ॥ वितनिष्यस्यता व्योम स्थापयिष्यसि च त्ितिं। त्वं मदीयप्रजाखीति सीयोानच्च गदिष्यसि। हे यिरूशालमुत्तिष्ट पजाप्टदि परजाण्टडि | परेशस्य कराल्लन्धे कंसे त्वं काघमापिबः। कम्योात्मादककंसस्थं समलं मद्यमापिबः॥ प्॒चाणां त्वत्यद्धतानां नैकस्व चचा लने च्तमः । त्वत्सं वडितखन्‌ नां नैकस््त्वर धारो ॥ दुःखद्धयमुपैति त्वां तत्ते कस्त ्योचति | नाशभङ्गच्तुधा खङ्गः क्लिष्टा त्वं केन सान्त्यसे ॥ त्वतु्चा म॒च्छिताः सन्ति सन्वष्दङ्गाटकेषु च| पतित्वा शेरते भूमौ जालबद्धा ग्टगा डव ॥ पृणानि परमेशस्य करोधपात्राणि सन्तिते। पणानि तावकेश्रस्य भत्संनाभाजनानि च॥ इ ^ ~€ म ` १ > हे दुःखात्त विना मद्यं मत्ते खि त्वमिदं ष्टण ॥ भाषते भारतीमेतां तत्भ॒ः परमेश्वरः । खप्जानां निभित्तच्चोत्तर वादीश्वरस्तव ॥ कम्पात्पादककंसं तं ग्रह्ामि त्वत्कराद्‌हं। मद्यं मत्वोापकंसस्थं न पातव्यं त्वया पुनः॥ अपंयिष्यामि तं कंसं त्वत्क्ञोदटणां करेष्व | भुम भगेोत्तरिव्याम इति तै भाविते यतः। त्वया वम्मैव पान्थानां खवपु भ्रूमिसात्‌ छतं | ५२ दिपच्चाशत्तमोऽध्यायः। १ समाजस्याङानं २ रच्चायाः कथनं ७ सुसंवादप्रचारणकथनं < तेन सुखं ११ परिचाणं ९२ खौषटमधि भावि वाक्यञ्च । जाग्रदि जाग्रह खोव्नैः परिघत्छ च हे सियेोन्‌। दे प्रणयपुधिंरू्रालम्‌ धर खचारुभूषगं | 108 १६९ ९८ १९ ९९. ॥ 1 ) ५२ अथ्यायः। विण्णयियः। + = अच्छिन्नत्गपूतस्तवां पुन नव प्रवेच्छति । ५ धूलिं सग्धि विरूशलम्‌ उत्धावापवि्सने | वन्दिकुमारि सीयोस्ं गलात्‌ पाशान्‌ विमोचय ॥ ठ खयं परेश्वरो यस्माद्‌ भाषते भारतीसिमां। यथाकारि विनामूल्य युद्याकं विक्रयः पुरा| परि कयो विना रैप्यं पुनः कारि व्यते तथा ॥ ४ प्रभुना परमेश्रैन वत खतन्निगद्यते। पवस्तं मिसर देम्‌ अदौ जम्मु मम प्रजाः। प्ेषकाले त्व रीयेः कतत्तासामुपवः॥ ५ मम किन्त्वत्र कि लभ्यम्‌ इति त्रूते परेखरः। यतो देशान्तर नीता विनामूल्य मम प्रजाः॥ कोाश्न्ति ्रासकास्तासामिति ब्रूते परेशखरः। ममापि निन्द्यते नाम प्रतिघखं निरन्तरः ॥ [ण [त र = $ मम लाकास्तता हतारभिन्ञास्यन्ति नाम मे। मां पश्येति मयेवोचे तच ज्ञास्यन्ति ते तदा ॥ 9 कि रम्यं भाति दूतस्य चर्णदयमद्धिषु | येन विज्ञाप्यते सन्धिः खुभवात्तो च दोवते। परिचाणस्य संवादो नरेभ्यश्च निवेद्यते । त्वद कुरुते राज्यमिति येनाचयते सिवोन्‌ ॥ > अयं तद्रच्तिणां नाद्‌ उच्चनाद्‌ प्रकुव्वतां | पगास्यन्त्येकयोगे ते यतस्तेः परमेखरः | सी यानं पुनरागच्छन प्रत्यच्तेा लच्तयिष्यते ॥ ९ हे विरूप्रालमाख्याया नगगा निजंनालयाः । कुरूताचध्वनिं यूयम्‌ ख्कयोागे च गायत ॥ खयं परेरा यस्मात्‌ खप्रजाः सान्त्वयिष्यति | स यिरूश्लमख्चापि मुक्तिदाता भविष्यति ॥ १० सव्वेदेप्रयोयलाकानां पत्यं परमेखरः | खी यपविचबाङच् काय्यायोच्छादयिष्यति ॥ तदानीं यत्‌ परिचाणं छतवानस्मदीखरः | तत्‌ पररि जच्यते सर्व्वैः एथिवीपान्तवासिभिः। ११ यात बात वद्धि योत न किञ्चित्‌ स्प्रताशुचि। 109 ९९० विश्णयिवः। ५२ अध्यायः । हे नराः परमेशस्य सामग्रोभारवादिनः। तस्या मध्याददहि यात कुरुष्वच्चात्मनः खुचीन्‌ ॥ निव्कमः किन्तु व्माकं न भविष्यति सत्वरः । ९९ न पलावनयुक्ता वा युद्मद्याचा भविष्यति । यते युष्राकमगरे ऽग्रे परमेशः कभिव्यति। इखायेलो य इं: स युश्मत्पाश्णिमविष्यति ॥ मद्ोयसेवकः पश्य ्ानाचारं करिव्यति। १द द = = तस्मात्‌ स उन्नता मान्या ऽतोवेाचश् भविष्यति॥ नराद्‌ विद्कतवन्नां तं विरूपं मच्छ पुच्ततः। ९४ दृष्तं प्र्यनेकेवां चमत्कारो ऽभवद्यथा॥ तयेवानेकजातीयान्‌ मनव्यान्‌ से ऽभिषेच्छति । १५ रूद्धवक्ता भविष्यन्ति भूपाला खपि तं परति। तेभ्यो यत्‌ कथितं नासीत्‌ तत्‌ ते वीँच्िव्यते बतः यस्यतनंश्॒ता वात्ता तच्च तेरन्‌भोव्धते। ५३ चिपच्चाश्त्तमोऽध्यायः। सोस्य नानादुःखानि तदटुःखानां फलच्च। अखूच्छावितवात्तायां विश्वासं को विधत्तवान्‌ | १ परमेश्रस्य बाड वा कं प्रत्यश्रत प्रकाशितः। पारात्‌ तस्य साच्तात्‌ स यथा सुकामलेा ङ्रः। २ उत्पन्नं शुव्कभमोा वा यथा पादपम्‌लकं॥ न खीस्तस्य न शाभासीत्‌ अस्मदीच्तणकषिका । नैवासीत्‌ तस्य सेान्दरय॑म्‌ अस्त्री ति पवत्तं कं ॥ सा ऽवन्नाता टणामन्त्या व्यथाभाजनमान्तिवित्‌। द मखाच्छादौीव चास्मत्तस्तच्छा ऽस्माभिरनाटृतः। सत्यमस्माकमेवार््तीः स ग्टदोत्वावदत्‌ खयं। ४ अस्मदीयव्यथाभार स चाघा्षौंत्‌ खभारवत्‌॥ निगदति मनुष्यः सर्रेण विताडितः। अभि सन्तापितश्चेति बेधा ऽसाकमजायत ॥ असदौयकुदछत्यानां छते स जज्नं सरतः । ५ 110 ५३ ध्यायः । ९ 9 &, १२९ विएएयियः। छस्सदीयापराचघानां छते पिष्टा भवच सः। असमत्च्तेमप्रद्‌ा श्रास्तिर्लस्य मूर्धन्यवत्तेत | कषा घातैखख तद्ध तीर स्मत्खास्थ्यं प्रसिध्यति ॥ मेषा इव वयं सर्व्वं चास भरमणकारिणः। खव यमाग मेकैकः सम्मुखी छ्य चात्रजत्‌ | अस्मत्सर्ववेनसाकान्तं तन्त्वकार्षीत्‌ परेखरः॥ दण्डभोागे च कत्ते लेप्र्तनाररीकछतः। स खकवीयमुखञ्चापि तच व्यातवान्‌ नहि ॥ नीयमाना वधस्थानं चत बमेषशिखु येधा । लोमच्छेत्तः समच्तं वा नीरवा मेषिका यथा । ताटगेव निजं वक्तं सा ऽपि यातवान्‌ नडि॥ उपद्रवाविचाराभ्यां स वधं परत्यक्लष्यत। तात्कालिकमनुष्याणां वणेने का भवेत्‌ च्तमः ॥ जीवतां नीरत मध्यात्‌ स उच्छति ऽभवद्‌ यतः) कारणं मम लाकानां पापं निग्रहमदेतां॥ दुल्जनेः सह तस्यासीत्‌ एववासा निरूपितः । धनिनः किन्तु सङ्गो सम्टदयाः पञ्चादजायत॥ तदीयाचरणं यस्माद्‌ चासीद्‌ दो राब्यवच्नितं | नेवाविद्यत वा तस्य वन्तो काचित्‌ पवद्चना। तं पेयं निग्रदीतुच्च परमश्स्रोचयत्‌ | प्रायञ्ित्ते ;पराघानां तस्य प्राणेरनुख्िते। वीक्िष्यते खव स दीघायुखख भविष्यति । परमेशस्य चाभोट तत्करेण प्रसेव्धति ॥ खीयप्राण्पणाच्जातं फलं दृष्टा स त्यंति। अत्मन्ञानप्रदानेन युखपाप्तान्‌ करिष्यति । बद्भनेव मनुब्यान्‌ स पुणखवान्‌ सेवके मम । अपराांश्च तेषां स वच्यति खीवभार वत्‌ ॥ अता ऽदं तं करिष्यामि मतां सहभागिनं। स पराक्रमिभिः सादं लोप्स्यांशौ भविष्यति ॥ कारणं ग्टलयुप्यैन्तं तेन प्राणव्यवः कतः । दुष्कियाकारिणां मथ्यर्कः स गणिता ऽभवत्‌। 111 १९१ र्र्‌ । विश्णयियः। ५8९ अध्यायः | बहूनां पापभारच्च तालयित्वावदइत्‌ खयं। पामराणां जिमित्तच्च कुरूते साध्यसाधनं ॥ ५९ चतुःपच्दाश्त्तमोऽध्यायः। ९ अन्यदेभोयजयीः समाजस्य वर्नं १९ तस्य सैन्दय्ये' सुखानि च । हे बन्धय पसवान्नाते त्वमानन्द्ष्वनिं कुरू | १ गन्भ॑व्ययानभिन्नाते उचै गायमुदा नद॥ सघवाया अपव्येभ्यो निनाधाया यतस्तव | सन््यनेकान्यपत्यानीति ब्रूते परमेखरः ॥ स्थानं खकोयदूष्यस्य विष्एलीक्रियतां लया | ४: शिविरस्य च वध्यन्तां सव्व यवनिकास्लया॥ मा भवेद्‌ यवश्षङ्खाते सकला दरूव्यरज्नवः। त्वया दीघा विधीयन्तां इएास्तत्वी लकास्तया ॥ यतः प्राप्यसि दिं त्वं वामदत्िणपाश्वैयोः। द त्वत्छन्ताना हरिष्यन्ति चाधिकारं विदेश्िनां | वसतिच्च करिष्यन्ति नरग्रून्यपुरेषु ते ॥ मा बिभीहि यते देता नं भविष्यसि लल्िता। ४ मा विषीद यतो इते नं भविष्यसि वद्धिता॥ सखो ययो वनकालस्य लज्जां त्वं वि सखरि ष्यसि । वेधवयस्यापमानच्च नैवानुचिन्तयिष्यसि ॥ यते यस्तावकखद्ा स खवास्ति पतिस्तव | ५ नामघेयञ्च तस्यासि सेनाध्यत्तः परेखखरः ॥ डखायेलः पविचो राट खयं त्वन्मोचका ऽस्ति च| छत्खलभूमण्डलस्येश इत्येव ख्यायते च सः ॥ नारीमिव परित्यक्तां मनस्तापसमन्वितां। ९ चोवनात्‌ पतिवन्नीं वा भायीामिव निराकृतं | अङ्यत्‌ परमेश्स्लामिति ब्रूते परेश्चरः॥ खल्पस्थायिनिमेषायें त्वं पय्येव्यज्यया मया । ७ मदाकरूणया किन्तु त्वं मयान्‌ ग्रहीष्यसे ॥ कराधावेष्णत्‌ च्तणेकाथे त्वत्तः पराच्छादवं मुखं ५ 112 ५९ अध्यायः । चिश्णयियः। ९१९ निच्यस्थायिप्रसादेनानुकम्पे त्वान्त्वद्धं पुनः | भाषते भार तीमेतां माचकस्ते परेखरः॥ € मत्साच्तादस्य टद्ान्तं नाद्ीयतायविक्षवः। धरा नेाद्ीयतेयेत्तेः पुन नो्षावयिष्यते। नरेभ्यः शपयेनेतत्‌ प्रत्यञरीषमदं यथा ॥ तयेव एमं छत्व तुभ्यं प्रतिष्रटरोभ्यद्ं | न कोत्छामि पुनस्तुभ्यं न त्वां दो्यामि वा पुनः ॥ ९० विचलन्त्यचला जातु प्रच्तभ्यन्ति च पर्वताः । मदेयानुग्रहः किन्तु त्वत्तो न विचलिष्यति॥ न वा च्तेमप्रतिज्ञामे प्रच्तोभिव्यति कदचित्‌ वक्तीद्‌ः परमेशः स यस्त्वां समनुकम्मते | ९९ हे दोने वात्या च्ुब्पे सान्त्वनापरि वच्निते। पश्या पिधास्यामि सिन्दूरे प्रस्तरं स्लव । नीलमणोख दास्यामि त्वदीयभित्तिमूलवत्‌ ॥ ९९ निम्भास्े पद्मराग प्रासादश्िखराणिते। त्वहाराणि करिष्यामि मणेन्‌ मरोचिमालिनः। तव छत्खाच्च सीमानं रमणीयोपलावलिं॥ १द्‌ त्वत्छन्ताना भविष्यन्ति सव्वं परेश्शिच्िताः। परमाच ततः ्न्तिचत्सुतानां भविष्यति ॥ 0 ९ १५४ घम्मगेव तद्‌ानोच् त्वं भविष्यसि सुदख्िरा| रोारत््यादतिदरूराच न भेतव्यं त्वा यतः। चासा दूरा यतस्तस्य त्वममम्या भविस्यसि ॥ . १५ पश्यारयः समेष्यन्ति मान्त्‌ नाघ्यन्ति सङ्किनं । समेताः सकलास्ते च पतिष्यन्ति छते तव ॥ ११ अङ्ारानलमुदीज्य तर खकीयकम्मंे | यः शिल्पी निम्मिमीते ऽस्तं ख्टवानदमेव तं । ॥ तथा विनाशकद्चापि घ्वंसाधे ख््वानहं । १७ निभ्मितं त्वदिरूढन्तु किञ्चनास्तं न सत्ति । विचारे त्डिपत्ता च जिङ्का दोघोभविष्यति ॥ परमेशस्य दासानाम्‌ अधिकारो ऽयमल्ति हि । पु खन्द मया दत्तम्‌ इति ब्रूते परेछरः॥ % 118 १,९१.४ यिष्ायियः। ११ अध्यायः ५ पच्चपच्चाश््तमेऽध्यायः। १ प्रत्यावत्तनाय पापिनामाद्धानं € दशर मन्वे्टम आअकानं ६० तेन धम्यण यत कसे तस्य वखणनच्च। भामे दटघातुराः सव्वं समायात जलान्तिकं। रेप्यद्धीनाः समायात भच्छं कोत्वा च खादत। मद्यं कोणोत दुग्धच्च विना रोप्य विना पणं। अभच्छस्य छते युयं कुतो रोप्यं प्रयच्छथ । च्पटक्षिकारि वस््वथं कुरुष्वे च कुतः खमं॥ मनो निधाय मदाव्चंयुयं संख्रोतुमरहय । उत्तमान्येव भच्याणि तदानीं भच्तयिव्यथ | य॒श्मत्राणाख तप्यन्ति मांससारस्य भोगतः ॥ ययं समाहिता भूत्वा समायात मद्‌न्तिकं | ऋअकगयत तेनेव सञ्जो विष्यति वा मनः॥ नियमच्च मया षरृत्वा युद्माभिः सद शाश्वतं | च्वश्यम्भावि दावृदः कल्याणं साधयिष्यते।॥ पश्याहं बङ्लोाकानां सा्तिणं तं नियुक्तवान्‌ | छ तवांस्त्च जातीनां नायकं विधिदायकं ॥ यां जातित्वं न जानासि सा समाङ्ास्यते तया । याचत्वां नहि जानाति सा डोाष्यति त्वदन्तिकं | देतुरस्य परेश्या {स्ति तावकोनेश्वरः खयं | डखायेलः प्रविचोा राट यतस्त्वं तेन एएभितः। प्रात्चिकाले ऽनतिकान्ते ग्टगयच्वं परश्चर | तस्य नेकवच्छयकाले च तमाङ्यत यत्नतः ॥ खमाग दुजनस्यक्ता दुरात्मा खीयकल्यनाः। परेशं प्रद्युपायातु रसो ऽनुकम्पिष्यते च तं। प्रत्यायात्वस्मदौश्च्च भूरिशः स च्तमिष्यते।॥ ध युष्माकं कल्पना वसात्‌ न सन्ति कल्पना मम। मन्मामोख नवो मागा इति त्रृते परे्वरः॥ भूमितः किन्तु यत्य॒चं भाव्यदो योाममस्डलं | मागा मे सन्ति युष्राकं मार्गेभ्यस्तति परांशवः। 114 ५९ अध्यायः यिश्ायियः। १९१ युग्माकं कल्यनाभ्यञच तत्या मम कल्पनाः ॥ ९० ङद्छिवारि हिमं वापि पतित्वा यामता यथा| नेव गच्छति तद्‌ व्योम पुनव्वौरं कदाचन ॥ च्ानींखयेव्वेरान्तव्वीं' करोाटङ्करभूषितां | | वापकाय च बीजानि भोद्ल भच्छच्च यच्छति ॥ ९१ मदक्तालि्मतं वाक्चं ताट्मेव भविव्यति। निष्फलं तत्‌ पुनव्वारं नागमिष्यति सां परति। तत्‌ किन्त मासकाभीद्टम्‌ अवश्यं साधयिव्यति । यत्कृते परितं तच क्षताच्च भविष्यति ॥ १२ प्रस्थास्यथ सुदा युयं षन्ति प्राप्याग्रमासिनी | यद्मदग्रे प्रगास्न्ति शेलाः सङहापव्व॑तेः। वारतालं कारिव्यन्ति च्तेचस्थाः सकला ब्रुमाः॥ ९३ कण्टकि नस्तः स्थाने देवदार प्ररोच्धति । गेत्तुस्स्य स्धले चापि मेन्धोच्ता जनिष्यते ॥ खत परमेशस्य छते ख्यातिपवड्ध वं | अलोाप्यं नित्यसंस्थायि लच्तणच्च भविष्यति । ५९ षरपच्चाशत्तमेाऽध्यायः। ९ धम्मक्ध ककन विनयः तस्य फलं ९ अन्धर काणां भदन । ९ भाषते भारतीमेतां खयमेव परेश्वरः | यूयमाचर्त न्यायं कुरुष्वं घम्मंसेवनंः ॥ मया निरूपितं चाणं यस्मादागन्तुमुद्यतं। मजम्भेस्य प्रकाशर न विलग्बिष्यते चिर । ९ धन्यं वद्धि मनुव्यं तं काच्वंमेतत्‌ करोति बः। धन्यं तं नरसन्तानं यस्तचासचज्यते दए ॥ यो विश्रामदिनं स्च्तन्‌ न लङ्खयति कटितचत्‌। स्च्तन खीयवारः काचिन्न करोति च दुष्क्ियां॥ द परमेशः खला केभ्यो मां एक्‌ छतवानिति | नाच्तां पस्वंष्रेन परमेश्वलम्निना | ५ ~ [क्ष्‌ [^ ज पश्या ग्ुष्कढचद्ता ऽसमीति परेनापि नाता ॥ (ह, 115 ९९६ विश्ावियः। खयं यत इद वाक्यं भाषते परमेशखरः। मम विखामवासान्‌ ये पण्डा रच्तन्ति यनतः। ममाभीष्ट च तुष्यन्ति रच्तन्तो नियमं मम ॥ पुच्लपुल्ली गणा च्छम्‌ अधिवारच्च नाम च। तेभ्यो दास्यामि मद्धान्नि मत्राचीरस्य चान्तरे। लोप्यमेव नामाद तेभ्यो दास्यामि एाश्खतं । परमेशखर असक्तः ये विदेशिकुनाट्धवाः। सेवनं तस्य वुव्वेन्ति परमेशस्य नास्नि च। पेमाणमनु तिष्टन्ति दासास्तस्य भवन्ति च॥ ये च विखामवारस्य लङ्कने साध्वसाज्विताः। तं पालयन्ति यत्नेन रच्तन्ता नियमं मम॥ प्रापयिष्यामि तान्‌ स्वान्‌ पवित्रं मम पव्वैतं। करिष्यामि च तान्‌ हष्ान्‌ मदीयपाथनाग्टद्े॥ पिवं भासति मदेद्यां तैषां हामादियाजनं। ख्यास्यते सब्वेजातीनां प्ाथनाघधाम मदूदह॥ इखायेला विकोणानां णां सङ्ककारिणा। पभना परमेशेन वाक्यमेतच्चिगद्यते। अधिकान्‌ सङ्गद्ीव्यामि तस्येकच्रीकछतान्‌ प्रति ॥ सन्नं युवं समायात ह केदार स्थजन्तवः | भक्तणा्े समायात हे सर्व्व वन्धजीविनः॥ पालकाात्तस्य सव्वं इन्धा नाहि जानन्ति किच्चन। भान्तिते सकलाः शाना मका भवषितुमच्तमाः। खप्रट एः ए्रयान1 निावस्याभिलाधिणः ॥ बङ्काशिनस्तु ते शान्ते टसि न॑ बध्यते | पालकाः सकलात्ते च न जानन्ति विवेचनां | खमागभिमुखा लोभाद्‌ रुकेकखेदटते एथक्‌ ॥ खकात्रते समायात मद्यमानेष्यते मया। तत्‌ पोबन्ता वयं सव्व भविष्याम मदोदताः॥ द्य यथातथा श्छ ऽपि पुनव्वारं भविष्यति। सुमद्धान वशंनातीत उत्सवः स भविष्यति ॥ 116 ५६ अध्यायः । । < @ ११ १२ ५७ खध्यावः। १ घाभ्मिकाणां लाकानां मङ्गलं २ यिहदौयानां दुष्टता ९५ नचघल्लाकानां विष्रायियः। ५७ सप्तपच्चाश्त्तमेऽध्यायः। रच्णञ्च। गच्छन्ति धाम्मिका लोपं न चिन्तयति काऽपि तत्‌। =. क - क पुखवन्ता ऽपनीयन्ते का ऽपौदन्तु न बुध्यते | यद्‌ भाव्यमङ्लस्याग्रे घम्मश्रयीलेा ऽपनीयते ॥ ष्न्तिं यान्ति खग्राग्याखु विखन्ता टजुगामिनः॥ उपतिखत यूयन्त॒ गणिकायाः स्वियः खताः | पारद्‌ारिकतातेन वेश्यायां जनिताः प्रजाः ॥ विरूढं कस्य युश्राभिः परिहास विधीयते। विरुद्धं कस्य जिका च व्यादितास्यः प्रसार्यते | किंन पापात्मजा ुयम्‌ अन्डतस्य च सनवः॥ अधस्तात्‌ सकलानां दि इरिद्शणेपलाशिनां। यूयं कामेन दद्यष्वे दवानामनुरागतः॥ व्यापाद्य चूवञ्च बालकान्‌ निन्नश्मिषु। विदीणेपन्वतस्थानां कन्द राणां तलेघु वा ॥ द रीस्थाः ल्िग्धपाषाणस्दीयांष् भवन्ति हि। ते ते सन््यधिकाराख्च तव हे खलसन्तते ॥ तेभ्यस्त्वं पेयनेवेद्ं भच्छच्चापि पवच्छ सि । तव तादृश खाचारे तेोष्ुं एनोम्यद्ं कथं ॥ उच्े प्रांखुगिरेः ष्टङग एय्या विस्तारिता त्वया। बलिं तच प्रदातुं लं तद्धारूढ्वतो गिरि॥ पञ्ाच्किलाकपाटाभ्यां खोयमस्यापयः समर्‌ । मदन्यस्य च भागां त्वमत्याच्तो निंजाम्बरः ॥ खी यश्य्याञ्च विस्ताय्ये त्वं समारूए्वत्यसि । तेभ्यः पराप्यां भ्टतिच्धाधि नियमा निखितसवया | सम्भोगे प्रीयसे तेषां तत्स्थानच्च न्यरूपयः ॥ तेलाक्ताग्बगमे भूपं प्रादुयणाधिवासिता। खदूतान्‌ पेषयो दूरः नरकच्चाप्यवातस्ः ॥ खान्तापि दीघेमागोत्त भग्ना्णस््नोति नावद्‌ः। नाडीमबुध्यथाः पाखावक्तान्ता चाभवस्ततः॥ 117 ५ १५ यिश्ावियः। ` ५७ आध्यायः | कस्मात्‌ सन्तप्य भोता तवं ग्टघावाक्यानि भाषसे । ९९ नानुचिन्तयसि त्वं मां न निधत्स मना मयि। किंन विराददं मानी नालि मत्ता भवं तव ॥ अन्त ज्ञपयिष्यामि त्वम्मस्य गुणागुणं । ५९ त्वत्वतानि च कम्भाणि त्वं ते नापकरिव्यसे। कु्व॑न्ती मात्त रावं त्वां रच्तेत्‌ त्वदवसं हतिः। \दे वायु नंव्यति सव्वैस्तान्‌ ासखापदइरिस्यति ॥ मान्त यः खद्धानः स दैशस्यांश्ै भविव्यति। पविचे मम शैले चसा ऽधिकारमवाप्यति॥ खन्यतां खन्यतां भूमिः समाना क्रियतां खटतिः। ९४ मच्जातीयन्धणां मागात्‌ सव्वेविघ्नो ऽपनी यतां । टश भारतीं कञ्चित्‌ तदानीञ्च गदिव्यति। नित्यता वस्ति यस्य पविच इति नाम च। ५५ उचः सन्ठापरिस्थः स वाक्वमेतत्‌ प्रभाषते। ऊछस्याने पविचे च निलये निवसाम्यहं | मनुब्यस्यापि चृर्णस्य नसात्मनखख सच्निधो॥ यतो ऽं नस््श्ीलानां सन्ञीवयितुमात्मनः। सच्चुणानाच्च चित्तानि पुन जीवयितुं यते॥ न नित्यं विवदिष्ये ऽदं नवा करोत्छामि सव्वंद्‌ा। ९ च्यात्मा पाणाच् मत्रा मृच्छयु म॑त्पुरः बुतः॥ लेाभादिदाघतस्तस्मे कुद्धा कुप्यामि संडतः। ९७ खचित्तस्येटमागेण सतु याति पराङ्ूनुखः। गतिं पश्याग्यद्दं तस्य विधास्ये तस्य सुखतां | ++ तं नयन्‌ सान्वयिष्यामि रद तच्छाकिभिःपुनः। शान्तिः स्याच्िकटस्थानां शन्तिः स्यादु स्वत्तिनां । १९ रुतान्दुत्ादयिष्यामि वाक्‌फलान्योष्यारदं। तच्च खस्थं करिष्यामीति ब्रते परमेशखरः ॥ दुजंनास्त्‌ सरस्य तुर्खाः स्ुब्धाम्मिमालिनः। १४ श्ान्ततां समवाप्तुं सन शनोाति कथद्धन। उ त्त्तप्येते तर ङ तस्य जम्बालकर्टमे ॥ नस्ति दुरात्मनां प्रान्तिरिति न्ते मद श्वरः ॥ ९१ 118 4१८ ५८ अध्यायः । यिश्णयियः। ११९ ५८ अष्टपच्चाश्र्तमेऽध्यायः । ९ यिह्दि लाकानां कापदयस्छ भल्सेनम्‌ उपवासस्य निणेयः ठ धम्मकश्डणः फलं १द विखामवारपालनस्य फलं । १ चाषय व्ात्तवक्तेण माकार्षीः शब्द संयमं | तूरीच्वनिवद्‌ चञ्च खीयकण्टध्वनिं कुरू ॥ मत्मजानामघर्म्मञ्च तासां साच्तात्‌ प्रकाप्रय | याकरूनीयकुलायापि तस्य पापानि द्व ॥ ९ मामज्विच्छन्ति ते नित्यं चातु तुष्यन्ति मत्पथान्‌ । धम्डाचारा वथा जातिरव्यक्तैखर सना । ते मां एच्छन्ति धम्भा ज्ञा स्तष्यन्ती शस्य सङ्गमे ॥ ट उपवासं यदा कुम्म॑स्तदा त्वं तन्न पश्यसि । तापयामेा वदा प्राणांस्तदा त्वं तन्न मन्यस। रतस्य कारणं किं स्यादिति वाचं वदन्तिते॥ खेपवासदिने यूयम्‌ अनु गच्छथ वोतुक। अभिगाहं कुरुष्वे च खीयकम्म॑करान्‌ प्रति ॥ ४ कलद्धं कत्तुमाकांच्छ विवादच्च परस्परः पापमच्छा प्रहत्तेच्च युद्ाभिः समुपेष्यते ॥ युष्माकं पराधेनाशब्द ऊद्धंगामी भवेद्‌ यथा । उपवासे दिने तस्सिंसताटृशः करियते नहि ॥ ५ पियो ममोापवासोा यः स किमेतादष्णा भवेत्‌ नरु खक दिनं यावत्‌ प्राणान्‌ बत्‌ परितापयेत्‌ । नलवन्नमयन्‌ श्रीषें शयानः एणभसमनोः | ख्षः किमु पवासः स्याद्‌ म्राद्यमीश्सखय वा दिनं॥ ९ परियो ममेापवासा यः स क्िमेतादष्चे नादि । च्छेदनं डेादपाष्णनां मोचनं युगकीलयेाः॥ मोचयित्वा च युश्राभितल्ताडितानां विसज्जेनं | सव्व॑दास्ययुगस्यापि भञ्जनं इएतखण्डषः ॥ 9 किं नेतद्‌ यच्निजान्नस्च वु्धोः च्तधात्तेमंशिनं | दरिं जनान्‌ ब्बान्तान्‌ खग्दं यत्‌ समानयेः। वच्छ नन्नमनष्यच्च वाससा परिवेद्धयेः॥ खजातीयमनष्या्च सादाय्यं नोपसंदरेः॥ 119 १२५ यिश्ायियः। ५८ अध्यायः । रूणादयवत्‌ तदह्ितव तेज उद्व्यति। स= तदा शणैघ्रं तव खास्थ्यं विकसिष्यति पुष्पवत्‌ ॥ तदा तावकपुखच्च भविष्यत्ययगामि ते। त्वदौयेश्स्य तेजख तव पाण्णिमिविष्यति ॥ तदा प्राथैयमानं त्वां परेषा ऽनुग्रहीष्यति। ९ छते त्वयात्तनादे च सा ऽचाखूीति वदिष्यति ॥ तव किन्तृचितं यत्‌ तवं खमध्याद्‌ दवये युग | निन्द काङ्कलिनिदे म्‌ अधम्म॑स्य च भाषणं ॥ खी यचित्ते चत धात्ताय यदि त्वं वितरेः स्थलं । ९० प्राणान्‌ दुःखिमनुव्यस्य यदि त्वं परितपंयेः॥ तदानीं तावकालाकस्तमि खे ऽप्युञ््चलिव्यति | मध्याङस्य समानच्च तव ध्वान्तं भविष्यति । नित्यं परोवर स्तभ्यं पन्थानं दष्विष्यति। ११ तपंयिष्यति प्राणास्ते खुष्केष्वपि खलेषु सः । अस्थीनि तावकोनानि सम्यक्‌ चाप्याययिष्यति ॥ उद्यानस्य सुसिक्तस्य सदश स्वं भविष्यसि । यस्य न वञ्चयन्त्यापस्तस्य जलाकरस्य वा॥ चिराद्‌ भञ्भानि धामानि निम्माखन्ति तव प्रजाः। १२ तिप्राचीनपासादान्‌ त्वं पुनः स्थापविष्यसि ॥ भङ्गपुरक व्येव तव नाम भविव्यति। वसत्ययै पुराणानां पथां एोधक इत्यपि ॥ निजपादो निवरच्यत्वं विश्रामवारलङ्कनात्‌ । १द्‌ निजाभीषटं न कु्यीख्छेत्‌ पविते दिवसे मम॥ यदि विख्ामवारच्च कीत्तयेः सुखदायिनं। पविचरं परमेशस्य दिनं वदेः सगर वं ॥ गमनं खोयमा्गेण खसुखस्यानुघावनं | जल्पनञ्च परित्यज्य मन्येवा यदि तदिनं॥ तुभ्यं सुखप्रदं तदं लप्यसे परमेशखरः | १५ उचस्थानेघु मद्यास्तां वाइयिष्याम्बडं रयः ॥ त्वां त्वत्तातस्य याक्रबा भाजयिष्याग्बद्धं मुवं। यते मुखं परेश रख वाव्चमेतत्‌ प्रभाषते ॥ 120 ५९ अध्यायः | विश्णयियः। ५८ ऊनषष्टितमेऽध्यायः। १ पापस्य कथनं तस्य फलं ९६ कवलनञ्चरेण पापाद्‌ रचणञ । न खो ऽश्रत्‌ परेश्रस्य दस्ता न चातुमच्तमः। नाश्रद्‌ वा विकलं तस्ट चाचः न खातुमच्तमं॥ यु श्रदाषा वियुञ्चन्ति युष्मान्‌ युद्राकमोञ्रात्‌। न प्रणति स पापे वै युदत्तो विमुखोङ्तः॥ लिति रजतेन दत्ता वो युष्रदङ्गलयेा ऽङ्कसा। युश्मदोष्ो गटघावाचो युश्मन्निङ्काघभाषिणी ॥ धम्मं प्रचारका नास्ति नास्ति न्याययविचारकः। मायां सन्वं ऽवलम्बन्ते प्रभाषन्ते च दुतां। द राल्येन सगब्भास्ते प्रसवन्ति परतारणां ॥ स्फाटयन्टुरगाण्डानि लृताजालं वयन्ति च। तेषामण्डानि या ऽच्राति प्राणत्यागं करोति सः। वचचाण्डं खाद्यते तस्य मध्यादुत्यद्यते फणो॥ तेषामूतानि जालानि नापयुक्तानि बाससे। नखाङ्कः वेष्टयिष्यन्ति ते खनिम्मितवस्तमभिः॥ तेषां कम्मोणि सव्वाणि पापकम्भाणि सन्ति हि। दो रा्यम्य क्रिया तेषां हस्तयोर व तिष्टते ॥ सत्वरं चरणयो तेषाम्‌ अपकाराय धावतः| सचे रक्तपाताय भवता डुतगामिनै॥ सकलाः कल्यनातस्तेघां सन्ति पातककल्य नाः | ज्ञेणो नाश विद्येते तेवां सकल वत्मेसु । न विदुः शन्तमा ते नास्ति तेषां गतौ नयः | सन्ति तेषाच्च वत्मानि वकरकछतानि तेः खयं । तच गच्छति यः कचित्‌ स शान्तिं नावगच्छति ॥ रख्तस्मात्‌ कारगाब्रयायो ऽस्मत्ता दूरे {वतिखते। च्स्माकं सच्रिधो धम्मं उपस्थातुमपारकः॥ दीिं पतीच्तमागेष्वस्मास घ्वान्तं विदटश्यते। प्रभां प्रतोच्छ चास्माभि भवेम्यते हि तमिखके ॥ न्धा यथा वयं कुदं परोस्पुश्चामदहे तथा । 1 121 १२९. शर्‌ यिश्ायियः। परीसष्यामद हस्ते नचद्धोना नरा डव ॥ परस्खलामख मध्याङ सन्यायाः समये यथा| स्थानेस्वालाकद्धीनेषु प्रमीता वा नरा यथा॥ भल्लुकाखे यथा तदद्‌ गच्जामः सकला वयं। कयोता इव कुमम्म॑ख शाकजन्धं कलघ्वनिं। सम्प्रतीच्तामदहे घम्मेस तु नवोापतिरति। सम्प्रतीत्तामहे चागं तत्‌तुद्रूरे वितिष्ते। तव सात्ताद्‌ या रस्माकम्‌ अपराधाः ख॒श्चूरयः। साच्यमस्मदिरूदच्चास्माकं पापेश्च दी वते ॥ चछपराधा यता {स्माकं सन्त्यस्मज्ज्ञानगोचरे। वनुथ्यामदे सम्यक्‌ सखी याधम्मक्रिया वयं॥ परग्रस्यापरार््यन्ति सव्वं मिया वदन्ति च। सकलाख निवत्तन्त अस्मद्‌ौश्ात्‌ पराड्यखाः। द¶रात्म्य सव्यमागाच् भ्वमगं कथयन्ति ते। चित्तना्टतवाचञ्च सन्धृत्य चिन्तयन्ति ते॥ एष्छतः क्रियते न्यायो धम्मा दूरे ऽवतिरूते। {विचारस्य स्थले यस्मात्‌ स्खलन्ती भाति सत्यता। सम्प्रवेषटद्ध त्त्‌ स्थानं न एब्राति यथधाथैता॥ सत्यता दुलभा जाता पापत्यागो च म॒ष्यते। तद्‌ विलाक्य नयाभावं नामर्घौत्‌ परमेखरः॥ परुषः का ऽपि नास्त स यद्‌ा प्रसमच्तत| मध्यस्थस्य तदभावाद्‌ अभवत्‌ स चमत्ुतः। बाङरचास्त तम्येव खधम्मेस्तमघारयत्‌॥ म्र हात्वा वम्मवद्‌ धम्मं परि चाग शरिरस्त्रवत्‌ । स प्रतौकारवस्त्राणकार्वीत्‌ खीौयपरिच्छद्‌ | प्रावारमिव योद्ुश्च लिग्यीषां पय्यधत्त सः ॥ यस्य य।दटक्‌ [क्रिया तस्म तादक्‌ फलं स दारुति। कापाभनिं खौयश्चुभ्यः खारभ्यश्चाचितं फलं| दीपवर्गनिवासिभ्यः स द्‌ स्टव्यचितं फलं ॥ विचसिष्यन्ति पाखात्याः परमष्रार्य नामतः। ख््याद्‌यवप्ररेशश्या भेष्यन्ति तत्रतापतः॥ 122 ४८६ अध्यायः) ४ 9 ६ १२ १४ १५५ च्‌ १9 १९८ १९ ६० ध्यायः । यिष्ायियः। १९ यच्च खातखतीतुल्यः परिपन्श्याकमिव्यति। त प्रत्यात्मा परेशस्य घ्वजमुव्धापयिष्यति ॥ सायेने मुक्तिदातकरू्दानामागभिग्यति। याक्ूना ये जनाः सव्व परारत्ता अधम्ड॑तः। तेभ्यो दास्यति मुक्तिंसस्तिनत्रते परेशखरः॥ पुनव्वारमिद्‌ वाक्यं भाषते परमेशखरः। नियमन्ते जनेः सादं मवाकारि स रंटृशः॥ त्वामधिष्छित खात्सा मे मद्ाचस्वन्मुखे ऽपिंताः। न भ्ं(श्रष्यन्ति व्वात्‌ ते न त्वद्रंशस्य वक्ततः। न तद्श्रस्य वा वक्लाद्‌ खद्याव।ध कदाचन| भाषते भार तीमेतां खयमेव परेशखरः॥ गन [श ६० षष्टितमोऽध्यायः | ९ अन्यद शोये मेष्डत्या द्धिः ८ खल्पकाल दुःखमेःगानन्तरं तस्यः; सुखं । त्वमत्तिष प्रभासख समायाति तव प्रभा। प्रताप परेशस्य त्वामभ्यदेतुमृद्यतः॥ अन्धकारा यतः पश्व षच्छादय(त मेदिनीं | मनव्याः परद्‌्ण]याभ्डाद्यन्ते तिमिरेण च ॥ ऋभ्युदेव्यति किन्तु त्वां खयमेव परेखरः। सम्पृकाशिष्यते तस्य प्रतापस्वामधिष्ितः॥ त्वदष्या परदेग्रोषाः करिव्यान्त गमागमे । साज नश त्रजिष्यन्ति त्वत्रभोदयतजसा ॥ उन्मील्य निजनेचे त्वं निरीच्तख चतुदिशः। रखकचोश्ूय सव्व॑ते समायान्ति त्वद्न्तिकं। दू रादायान्ति पुच्लास्ते पुल्यखच धारि ताः कट | तद्ानोँं तत्‌ समालोक्य त्वं प्रफुल्ला भविष्यसि । तवान्तःकरगं कम्म विकाश्टञ्च गमिष्यति ॥ यतः सामुलिके खस्थं त्वां प्र्यावत्तंयिष्यते। न्यजातीयलाकानां तजस्वाञ्चाञ्नयिष्यति॥ बाल्येन कमेलानां त्वं भविव्यस्वभिक्गुता | प 9 123 ह्र्‌ ९२४ चिश्ायियः। ६० खध्यायः। मिदि यनैफयोरेव करम डंलगाभिभिः।॥ शिवाख्यदरेतः सन्वे उपस्थास्यन्ति मानवाः। चऋानेष्यन्त च ते खणे तेन सादंच् कुन्दुरं । सानन्दः परमेशस्य कोत्तंयिष्यन्ति च स्तवान्‌ ॥ सकलाः सङ्गुहीष्यन्ते केदरस्था अजाल्लयि | न निवायोतीयमेषेशच सेवा कारिव्यते तव ॥ ते मयानमग्रद्धीव्यन्ते मम वेद्यां समुख्यिताः। मम पोाभानिवासख् मया सं्टोाभयिष्यते॥ मेघानां डोयमानानां समाः कै प्रतिभन्त्यमो। ष पततां वा कपातानां खविटङ्कग्रदं परति॥ यता मां सम्प्रतीत्तन्ते नरा दोर्पानवासिनः। ट चग्रगाः सन्ति तेबाच्च पातास्ताण्प्रगामिनः। खगरप्येः समं दूराद्‌ अानेव्यन्तच्तवात्मजान्‌ ॥ त्वत्मभेः परमेशस्य छते तत्‌ ख्याति वद्ध॑का । इखायेलः पविचोा राट त्वां सं्राभितवानिति। तस्मै प्रमाणदच्चापि तदवश्यं भविष्यति ॥ निम्मास्यन्ति च प्राचीरं तव भिन्नकुलेाद्धवाः। ९० भविष्यन्ति च राजानस्तेषां त्वत्यरिचारकाः॥ यता ऽद्दं निजकोापेन त्वां प्रहारितवान्‌ यथा| तथा निजप्रसादेन करिष्यामि छषां त्वयि ॥ च्यवस्थास्यन्ति मुक्तानि तव द्वाराणि सव्वैदा। ११ न दिवा न ग्यां वा रेोव्छन्ते तानि किचित्‌ | रे खय्धं भिन्नजातीनाम्‌ अ(नेतव्यं तवान्तिकं | तासाच्च ससमारोदहा खानेतव्या नरेखराः। यात्वांन सेवते जाति नौँर्ट्‌ वा सा विनंच्छति। १९ मिच्नजाती यलाकाख चच्छन्ते श्रापवदह्किना ॥ टेवद्ारूणि तीधारास्तारराख महीरुहाः ११ स्वमेव लिवानानस्तेजस्वामागमिष्यति ॥ मदोयधम्मधान्नख् स्थानं एभिष्यते ततः मद)यपादयोः स्यानं मान्धं कारिष्यते मवा। नतास््वत्पौडकानां त्वामु पस्थास्यन्ति चात्मजाः। १४ 124 & ° अध्यायः) १५५. ९ १० 8 > ५९ 4 [| ९१ विश्ायियः। सन्नं खीयशिराभिख स्पष्टा त्वत्मादधे तलं । तुभ्यं नमखारिष्यन्ति तव गहंगकारिणः। त्वच्च तेः परमेशस्य पुरीति स्यास्यसे तदा । इखायेलः पविचस्य राज्ञः सीयोनमिव्यपि। व्यक्तात्वं गदिता चासीःको ऽपि त्वचात्रजन्रडि। त्वां किन्त्वद्ं करिष्यामि निव्यगरवभाजनं। पुच्पत्नादिवंशानां परमानन्दकारगं॥ भिन्नजातीयलाकानां दुग्धं चुषिष्यते त्ग्या | भु पालानां स्तनाभ्याच्च त्वया पायिष्यते पयः॥ त्वच ज्ञास्यसि यत्‌ चाता तवास्म्यह्ं परेश्रः। याकरूबे बलद्‌ाताद्धं यच्ास्मितव मोाचकः॥ सवणेमारक्रटस्य स्थान खानेष्यते मया । लोहस्य परि वत्तन राप्यमानेष्यते मया | च्षारकूटञख काषानाम्‌ अआयसञ्चा्सनां स्थले | च्पद्धं ्रान्तिखिरूपां शच विधास्ये तव पालकान्‌ | त्वयि धम्मखरूपां ख नियो च्छाग्यनुशासकान्‌ ॥ तव देशे प्रमाथस्य वान्ता,न ओआष्यते पुनः। न ध्वंसस्य न भङ्गस्य वात्ता वातव सीमनि॥ त्वत्माचीरस्य नाम त्वं परिचागं करिष्यसि। नाम खगेपुराणाच्च परश्टसति विधास्यसि ॥ न भविष्यत्यस य्या दीक्षिदाता दिवा तव। न व्यात्लार्यमसे चन््रस्लां पुन दातयिव्यति॥ खयं परेखरः किन्तु दीपः सनातनस्तव | सखयच्च तावकीनेश्स्तव शाभा भविष्यति ॥ नेव त्वदीयद्ष्धैः स पुनरस्तं गमिष्यति | नैव त्वदीयचन््नो वा च्तीणतेजा भविष्यति ॥ तव सनातने दीपः परमेश भविष्यति । समाप्तानि भविष्यन्ति तव एशाकदिनानि च॥ धाभ्मिकाख भविष्यन्ति सकलासतावकप्जाः। अधिकारच्च दशस्य ता भोच्छन्ते निरन्तरः ॥ रपिता मामकोद्याने पल्लवाः प्रतिभान्ति ते। 125 १२५ श्‌ विश्णयियः। ६९ च्छथ्यायः। मत्कवराभ्यां छतं कम्म मत्मरतापप्रकाश्कं॥ यः त्तादिष्ः स वद्धित्वा सखी सम्भविष्यति । ९२ कनिङ्ुख पराकान्ता जातिरेका भविष्यति | तूगें तत्‌ साघयिष्यामि खकालेऽदं पररः ॥ ९९ एकषष्टितमेऽध्यायः | ९ सोष्टस्य कम्मण वणनं ४ तस्य फलं ५० घ।स्मिकाणां सुखञ्च । परमाः परेश्वरस्यात्मा खयं मामधितिषति । ९ नस्रण्ीलमनव्येषु शुभवात्ताप्रचारये। यता ममाभििघकं स क्लतवान्‌ परमेखरः॥ स मां प्रखितवान्‌ रख्नाम्‌ खानज्ञांमच्यच्च दत्तवान्‌ यन्नृणां भभ्नचित्ताना सम्बघ्न यां चतान्यदं ॥ घोषयेयच्च यन्मु दूरदेशप्रवासिनां। ९ काराबद्धनराणाच्च काराद्दारस्य माचनं॥ घेाषयेयं परेशस्य प्रसादावद वत्सरः | अस्दी यशर स्यापि प्रतीकारदिनं तया सान्त्वयेयच्च यत्‌ सन्वन्‌ नरान्‌ प्रोकात्तमानसान्‌॥ सीयानिये च शेकान्तो्तान्‌ कुय्यामुपाभितान्‌। ष वितरेयच्च यत्‌ तेभ्या श्रवणं भसनः स्यले | भ्ाकस्य परिवत्तन तलम्‌ अनन्द र्चकं। विषसस्यात्मनः स्थाने स्तवरूपं परिच्छद्‌ ॥ तेघां नाम च यत्‌ कुच्थां धम्मंरूपदूमा इति । परमेशस्य चाद्यान तत््रतापप्रकाशकां ॥ निम्मास्यन्ति पनव्वारं चिरध्वस्तग्टहाणि ते। ५ उत्सच्रानि च धामानि स्थापयिष्यन्ति पूव्ेवत्‌। ते नवीनीकरिष्यन्ते पतितानि प॒राख्छपि । यान्धुच्छि न्नानि विद्यन्ते पितापितामद्धावधि ॥ ति छन्तखखारयिव्यन्ति युष्मन्मेषान्‌ विद्श्रिनः ५ श स्यच्तेचेषु युश्राकं गेास्तनीवाटिकास च। भ विष्यन्त्यन्यवंश्ोया जना युद्मत्छषीबलाः॥ 126 श्र अध्यायः । ९ [| ५ ९ समलं प्रति नविष्यद्क्तः प्राथेनं ¶ तद्रच्काणं याग्टकञ्मेणा वणेनञ्च। यिण्यियः। ख्यास्यच्वे च तदा यूयं परमेशस्य याजकाः। चसद) श्रय दासेया इति नाम च प्रापएयय॥ रेखव्यमन्यजातोनां वग्राभिः परिमेच्छते। तासां विनिमयाद्‌ ूयं तासां प्रा्यय गर्वं ॥ युयं प्राप्यय लच्जनायाः स्थाने इिगुणमङ्कलं | नराः पुव्व॑मवन्ञाता हषिष्यन्ति निजखिया॥ यतः सखकीयदेष्ो ते द्विगु णांष्य ऽधिमोच्छते। ऋपानन्द्खन्टणां तषां नित्यस्थायी भविष्यति ॥ यता न्यायविचारे ऽदं सम्परीये परमेश्वरः। ददार घनापद्टार्च गदिता मन्यते मया॥ दास्छामि मत्रजाभ्ये इहं यथाथ पारिता{षकं। नियमच्छ करिष्यामि ताभिः सादं सदा स्थिरः ॥ तासां वंष्ठे ऽन्यजातोनां मध्ये ज्ञाता भविष्यति। नानारे्ौयलाकानां मध्ये तेवाच्च सन्ततिः॥ तान्‌ नखान्‌ वीच्य सर्व्वेश्च निख्िव्येद गदिष्यते। च्पसावेवास्ति वणः स खा श्िःप्राप्तः परे्सात्‌ ॥ करिष्याम्यदमानन्द्‌ परमं परमेखरे | समवापयति चोाह्लासं मदी यात्मा मदीखरे॥ यतः स णवस््राशि खयं मां पथ्यघापयत्‌ | खयं पर्यविवेन्मां धम्मभपरिच्छटेन च ॥ वर विवाद्योग्येन वेषेण श्रषितं यथा| चअलङ्कारसमृदेन कन्यां वा शोभितां य्या॥ यता निजाङ्करान्‌ श्मिः खत उत्पादयेत्‌ बथा। किंवा रोयितवीजानि यथोाद्यानं प्राहयेत्‌ ॥ पभ॒ना परमेशेन साच्तात्‌ सव्वैविदेशिनां। चधम्मनिष्ा प्रशसा च त्या प्ररोहयष्यते॥ ६२ दिषष्टिमेऽध्यायः। = न पे क ~ च्षनुराधेन सोयानोा नाह स्थास्यामि नीरवः। 127 ६२९७ द यिशएयियः। नाह मानो भविष्यामि निमित्तं यिरुप्ालमः॥ यता धम्मादयं तस्या खाकाङ्ामि दुतेः समं। परिचाादयच्चापि तस्या उच््वलदीपवत्‌॥ तदानीमन्यदेश्णीयै ध्मा वोच्तिष्यते तव । सकनेखख महापार जंच्यते तव गोरवं। सवघ्लीण परेप्रोा यत खयमुचारयिष्यति। तादृषं नूतनं नाम लघयते च तदा त्ववा॥ परेग्रम्य करो चारु मृकृटः तवं भविष्यसि। त्वदौयेश्रस्य स्ते च किरीटो राज्यदचकः॥ नेव त्वाच्च परिव्यक्तां वदिष्यन्ति नराः पुनः। न पुनस्तव श्चू(मिंवा ते गदिष्यन्ति निजनां॥ ख्या स्यसे त्वन्तु हिफसीवार्थता मन्तद्िभाजनं | ख्यास्यते तव श्मिख वियुलाथाद्‌ विवाडिता॥ यतस्वं परमेग्राम्य तुद्धिपाचं भविष्यसि तावकीना चया श्मिः सधवा सा भविष्यति ॥ त्वाम्‌ दच्यन्ति पुच्चास्ते कुमारीं तरुणा यया | याटृषन च कन्यायां वरा इ्षेण ष्यति | तादृषेन त्वदीयेशः परिदहधिष्यति त्ववि ॥ त्वत्ाचीरे यिरूशालम्‌ नियुक्ता रच्तकामया। नदिवातेन राच वा मानीभवन्ति किंचित्‌॥ गाधकराः परेश्रस्य युयं मेव प्रश्राम्बत। स च यावत्‌ ध्थिरोङत्य न कुग्याद्‌ यिरुश्लमं | मेदिन्यां संस्ततां तावत्‌ तस्तौ मा दत्त विश्रमं । सखी य द्‌ च्तिण त्तेन प्रबलेन च बाडना | प्रचच्राकीत्‌ शपित्वेद्‌ः खयमेव परे खरः ॥ त्वदेषिभ्यो न दास्यामि त्वच्छस्यं भच्छवत्‌ पुनः। न वा त्वद्धमजं मद्यं पास्यन््यपरवण्जाः॥ तच्छस्यं यै नैरेग्डिननं तैरेव भच्तयिष्यते। तत्कृते परमेशस्य प्रष्रसा च करिव्यते | ये नरः सङ्कुदधीतानि ब्राच्ताफलानि चाभवन्‌ । ते पास्यन्ति ससं तेषां पवचेष्वङ्गनेषु मे॥ 128 ६२ अध्यायः | ६३ अध्यायः । 4 9 \ ९२ २ ष्ोषटस्य जयवणनं ऽ समाजं प्रति दया ९५ तस्मिन्‌ खौयलाकानां विश्ायियः। यूयं गापुरमथ्यन प्रगच्छत प्रगच्छत। प्रजानां गमनार्थच्च निच्विघ्रं कुरूतायनं। विनिम्मात विनिम्भैत मां प्रस्तरवजिंतं। लोकानां शिर सामद्धं उल्थापयत च ध्वजं ॥ परेशः खावयन्येतद्‌ वचो श्चपान्तवासिनः। यूयं कन्यां सियेनाख्यां वात्ता ्ापयतेटश्णे ॥ से पश्य समायाति त्वत्परिचाणकार कः । पश्य तस्य भ्टतिश्चापि सद्िता तेन वत्तेते। तथा अमफलं तस्य विद्यते तस्य सम्मुखे ॥ ए॒ण्यवंश्रः परश्स्य परिक्रोतनरा इति। नामधेयं मनुव्ये ख त्वच्जनेभ्यः प्रदास्यते । अज्विद्टा ख्यास्यसे च त्वम्‌ असन््यक्ता पुरोति च ॥ ~~~ ९३ चिषष्टितमोऽध्यायः। शरणागतलञ्च। का ऽसावागच्छतीदोमाद्‌ वखातो रञ्जिताम्बरः। परिच्छदेन तेजखी महाशक्या च सत्वरः। अयामि घर्म्मवक्ताहं परिचाणे च सच्तमः। कुतस्वद्रसनं रक्तं कुता वा त्वत्परिच्छदः। भाति वस्तं मनुष्यस्य गाच्तामदनकारिणः॥ गाता कूपे ऽमेकाकी बाच्वाफलान्यमदयं | लाकानां मथ्य रका ऽपि मत्सद्ाया $भवन्नट्दि॥ तदाकाषंमद्धं तेषां खोयकोघेन मदनं । खीयप्रचण्डकापेन पादाभ्यां तान्‌ यचुणेयं ॥ तता मामकवस्त्ेषु तेषां पादपतव्रसः । कलङ्कितम कांञ्चाहं छत्लं खपरि च्छदः ॥ दिवसः प्रतिकारस्य मयान॒चिन्तितो यतः। मत्परिकोतलाकानां वषेखखाग्डदुपस्ितः। मच्यवलाकमाने तु कोऽपि नोपकरोद्‌ यदा। 8 । 149 ९२९ ९३० चिक्रावियः) ६३ अध्यायः अश्वय्धं मन्यमाने च धारकः के ऽधि नाभवत्‌ तदा मद्ाङ्गरचास्त मत्वोपेा मामघारयत्‌ ॥ कराघाविष्टः खपादाभ्यां तान्‌ जनां व्मदयं | ई खकीयकापमद्यच्च भूरि ए्तानपाययं। भूतलस्येपरि दाच तेषां प्राखावयं रसं ॥ असमानुदिश्य यत्‌ सव्वं छतवान्‌ परमेखखरः । ९ इखायेलीयवंए्रे च यामकार्घीन्मदहाकछपां ॥ अदं तद्योग्यरूपेण परेशस्य हितक्रियाः। परेष्रस्य गुणानाञ्च स्तवं स्मारयितुं यते | खछपां भूरिपीतिच्च तानुदिश्य स खाचरत्‌॥ खाद च मच्जना रखते सन्ताना ऋप्रवञ्चकाः। ^+ स परिचाणकत्ता च तेषां तता ऽभवत्‌ खयं ॥ तेषां सकलदुःखं स निजदुःखममन्यत। ९ तस्य खीमुखरूपश्च दूता ऽचासत च तान्‌ खयं ॥ # (र खीयप्रीत्यन्‌ कम्पाभ्यां प्धेकेषोत्‌ खयच्च तान्‌ | तानुत्ताल्य च प्राक्ताले भार्वत्‌ सनव्व॑दावदत्‌॥ [न ५ (२१ रि रि [त्‌ जाद छत्वा तु तस्तस्य पविचात्मनि बाधिते। ९० सो ऽपाढन्तो भवद्‌ देषी खयच्चायुदध तेः सह ॥ प्राक्रालं मूससच्चापि स्मृत्वा स्तत्र जास्तद्‌] । ९९ येनाुताः समुव्रात्‌ ते मेषस्च्ती च कुच सः। तचित्ते खपविचात्मा येन न्यधाचि कुचर सः॥ मृससोा दत्तस्तेन स तान्‌ अचालयन्ननान्‌ | १२ मद्ाप्रतापयुज्लेन खकीयबाडना यथा ॥ अनन्तकालसंस्थायि तस्य नाम च वद्‌ भवेत्‌ । तदथं सम्मुखे तेषां अभिदत्‌ सागरः हिधा ॥ =, = स्थानरतीव गम्भीरः स तदा तानजीगमत्‌। दः यथाश्ः प्रान्तरे धावन्‌ तथा ते ऽप्यस्खलच्नहि ॥ गावे यथावरोहन्ता निन्नभूमिं परयान्ति वा। ५४ त्मना प्ररमेप्रास्य ते न्ता खभवंस्तया। इत्थं खीयप्जा नीत्वा त्व खनाम व्श्ाभयः॥ त्वं खगोत्‌ कुरू टकपातं तस्मात्‌ खवसतिस्थलात्‌ | ९५ 130 ६8 अध्यायः । विश्ाधियः। १३९ ष्रभायुक्तात्‌ पविचाच कुरुष्वाघ्ा $वलोाकंनं॥ कुच गतस्तवोादयोगः कुच वा त्वत्पराकमः। अस्म त्सव द नुकरोाश स त्खे ह खा प सं हतः ॥ ९९ पितास्माकं त्वमेवासौत्राहीमसान न वेत्ति डं, इखायेलपि नैवास्मान्‌ विजानाति खवंष्वत्‌ ॥ हे परश त्वमेवासि पितास्माकं न चेतरः । अस्माकं सृक्तिदातेति प्राक्षालादरस्ति नाम ते॥ ५७ कुतस्तं भ्रमयेरस्मान्‌ खमार्गेभ्यः परेर । गाएचिन्तांश्च छत्वास्मान्‌ खभयाद्‌ भवंश्येः कुतः ॥ अनुरोधात्‌ खदासानां त्वं प््ागमनं कुर्‌ । तवाधिकारुरूपाणां वंश्णनामनुरोधतः। ९८ पविचास्वज्जना ष्चासन्‌ खल्यकालं प्रतापिनः| मर्दयन्यरयोा ऽस्माकं पादाभ्यां घम्मधाम ते॥ ९९ वयं तवैव प्राक्तालात्‌ ते त्रया नदि प{लताः। न कदाचन वा तेषु तव नामान्वकीच्येत ॥ -=------~ ------- ६४ चतुःषष्टितमेाऽध्यायः। समाजस्य प्राथेनं विल!पकथनच्च । १ अहं काङ्गामि यद्‌ याम लवं भित््वावतरेः खयं। पव्वे तास्तव साच्ताच विखवेयु जँवीछताः ॥ २ टणद्‌ाद्ी यथा वङ्कः किंवाम्बत्सेचक्रानलः | तथा त्वन्नामघेयं यत्‌ प्रकाशेत तवारिवु | अन्यदेश्ेयलोाकाञ्च प्रकम्पेरंस्वदम्रतः ॥ ९ त्वयि भोमक्रियाः कन्तुम्‌ स्माभि ने प्रतोच्छिताः। अवरूढ़ वीभूताः एैलास्लत्सम्मुखे ऽच्वर न्‌ ॥ ४ डे संग्र वजेयित्वा त्वां नाञ्रायनादिकालतः। नोापालम्मि च कणन न प्रादश्टिं च चच्तुघा। तत्‌ सव्वं यत्‌ खभक्तस्य छते त्वं साधयिष्यसि ॥ ५ मिलखेतेन सादधत्वंयो इषे घम्म॑माचरेत्‌। तव मागेषु येच त्वाम्‌ खनुसररुन्तितेः सह ॥ 32 131 ९२२ यिक्रावियः। ६१ च्ध्यायः | पश्य करधमकार्षीस्ं वयं पापमकाश्रं च| चिरादेषा दशास्माकां चाणं लिष्यामद्े ततः ॥ अशुचिना मनुव्येण समानाः सकला वयं अस्माकं पुखपुञ्च्च कपटो मलद्‌धितः॥ सङ्चाताख वयं जीणाः प्राणैव पलाशिनः। वायुनेव खपापेन वयच्चापङ्कियामहे। त्वद्नान्ना पाथनाकारी जनः के ऽपि न विद्यते, त्वाच्चावलभ्वितुं को ऽपि जनः पोत्छदइते नहि ॥ खकोयाननमस्मत्ता यतः परच्छछाद्यते त्वया। अस्मान्‌ पापस्य तापन त्वं विलीनीकरोाधि च ॥ ष्यस्माकन्तु त्वमेवासि पिता हे परमेशखर । गद्‌ वयं कुम्भकार स्त्वं वयं त्वत्करनिभ्मिताः॥ म!{ भवाक्मभ्यमत्यन्तं करडा दे परमेशखर । अस्माकमपराचच्च मानसर निरन्तर । सदयः कुरु टक्‌पातं वयं सव्वं तव प्रजाः॥ पविचासतव याः पु्य्ताः सञ्चाता वनोापमाः, अरण्यमभवत्‌ सीवान विरूशएलम्‌ मरूस्थलं ॥ यच त्वामप्रशंसंश्च पुव्वेमस्मत्यिताम दाः । चम्मेधाम तदस्माकं रम्यं निरद॑ग्धमञिना। अस्माकं पियवस्तृनि सव्वाणि ध्वं सितानि च । त्वं किं च्तमिष्यसे शान्त रद्‌ हे परमेश्वर । नैनीभूय खयं वास्मान्‌ अत्यन्तं यथयिव्यसि ॥ ९५ पच्चषष्टितमोऽध्यायः। ९ अन्यदेश्ोयानां प्राद्यलं चिह्ृदौयानामग्राद्यलं. = अवशिषटलाकानां र्षणं १९ दुषटलाकानां शास्तिः ४९ धाम्मिकाणां सुखच्च । ये मनुदधेनं षा ऽहं ते मवा प्रतिभाषिताः। > €> € न न ये जेने नादमन्विष्टस्ते ममादेश्रमाभ्नवन्‌ ॥ ममनामन्नाच विख्याता या जातिरुभवन्नह्ि। नामड्ं प्राक्तवानेतत पश्य मां पश्य माजिति॥ 192 १ 9 ११ १२९ ६१ अध्यायः। विश्ायियः। १ # ॐ =, < छत्लं किन्तु दिनं यावत्‌ कशो विस्तारित मया | प्रजापुज्घं प्रति भान्तम्‌ खतानेव नरान्‌ प्रति। ये पथा वान्त्यभदरेण खसङ्कल्पानु गामिनः ॥ र नित्यमेव मन्‌व्यास्ते साच्तात्‌ पकोपयन्तिमां। उद्यानेषु यजन्ते ते धूपायन्तीरकास च॥ ध्‌ व (= ४ ते वसन्ति ष्सश्रानेषु राच सन्ति गृद्ास च। श्रूकरमांसमस्न्ति छण्यसपच्च बिमति॥ ४ ते वदन्त यक्‌ ति पविचोा ऽस्मिनमां स्पृश । मन्नासायामिमे घूमा वड्धि वो नित्यमुच्चलः॥ ९ तत्‌ पश्यालेखि मत्सात्तात्रादं स्थास्यामि नीरवः। पलं किन्तु पदास्यामि तेषां दास्यामि वच्तसि ॥ 9 शरूपमचिषु प्रज्वाल्य मां रैलेषु विजिन्य च। यद्यदेवापरादं ते यच तेषां पितामद्दः॥ फलं तस्य प्रदास्यामि कम्मं तेषां पुरातनं | परिमाय फलं तस्य तेषां दास्यामि वत्तसि ॥ > प॒नव्वारमिदः वाक्यं भाषते परमे श्रः । जाच्तामध्ये रसे टदे ा्तां मैव विनाश्य । यतः सा शभयुक्तेति मनुष्येरूच्यते यधा ॥ तथादं खीयदासानां करिव्याम्यनुरोधतः। नेवा साधयिष्यामि साकल्यस्य विलापनं ॥ ९ याक्रूनो मध्यत वंशा मया चोत्ाद्‌यिष्यते। विद्कद्‌ा मध्यतखेका मद्दरिरीणमधौंशखरः।॥ मद्ध मिच्चाधिभाच्छन्ते लाका ममाभिरोचिताः। तच गत्वा करिग्यन्ति वसतिं मम सेवकाः ९० प्रारोशं मेषयूथानां ख॒खस्थानं भविष्यति । अखाराख्या समा भमिः णएवनोयस्थलं गवां । निमित्तं मम जलाकानां मदन्तेवणकारिणां॥ १९ डद गदामि युद्मांस्त्‌ परेश्द्यागिनोा जनाः। यु्राभिरेव विस्मृत्य पविचरं मम पव्वैतं ॥ त त्‌ क 2 ज» छते गादास्यदेवस्थायाज्यते भोाजनासनं । मिनिदेवस्य कंस पानीयेन प्रपू्येते ॥ 138 १२४ विश्ायियः। दातयानसये युश्रान्‌ गणयिव्याग्यदं ततः | सव्व ययच्च हत्यायै नतश्षीषौ भविष्यय ॥ यतः छते मयाह्छाने नादद्ध युयमुत्तरं | गदिते च मया वाक्येययंन खातुमेच्छत॥ मद्च्या कुत्सितं यद्यत्‌ तत्‌ तद्‌ ययमकार च। यचाचच्चन तुष्यामि तद्‌ यद्यासिरराच्त॥ खतस्मात्‌ कारुणाद्‌तत्‌ प्रभ वक्ति परेश्चरः। मम दासा अश्व्यन्ति यन्तु प्राथ च्तुधां | मम दासाच्च पास्यन्ति बयं टव्णामवाष्यघ। हभिव्यन्ति च मद््ासा यूयं लच्नामवास्यथ ॥ पश्च प्रकुह्नचित्तत्वाद्‌ गास्यन्ति सेवका मम। ययं किन्तु मनस्तापार्‌ खात्तनादः करिष्यथ । उरचंरुत्साङभङ्गाच विलापं पकरिष्यय॥ मम रोचितलोकेषुं युश्राभि मेर्णात्‌ परं। श्रापोादादारवत्‌ त्यक्तं खीयनामापयिष्यते॥ प्रभुः परेरा यस्मात्‌ खयं युष्मान्‌ हनिष्यति । नामधेयं खदासानाम्‌ अन्यचेकं करि व्यति ॥ एथिवयां तेन यः कित्‌ प्राथयिष्यत आशिषं। सत्येखरस्य नाघ्ना स प्राथेयिव्यत आशिषं । एयथिव्ां यो मनुष्य पयं प्रकरिव्यति । सद्येश्वरस्य नाद्नैव प्रपथं स करिव्यति ॥ प्राक्तनवयसनानाच्च स्थास्यति सरणं नहि । यतः परच्छादयिष्यन्ते मया तानि खटृद्ितः॥ नवद्यां नवभूमिच्च पश्य खच्छाम्द्ं तदा । पाक्तालः खरणाल्लपो ने वान्‌ चिन्तयिष्यते ॥ मयायत्‌ खच्छते युयं सव्वं तस्मिन्‌ प्रहष्यत | यावद्‌नन्तकालच्च तचानन्दं पगच्छत ॥ यतः खच्छाम्यदं पश्यानन्द् दां यिरूश्ालमं | तच्िवासिप्रजायुज्जं करिव्यामि च इदः ॥ आनन्द समवाप्यामि परम विरूष्ालमि। मामकोनप्रजापुञ्जे मम इवा जनिष्यते । 1:34 ६५ ध्यायः | १२९ १२ १४ १५ ५९ ६६ ध्यायः । विश्एयिवः। र्‌ ॐ. २४ ९४ ्न्द्‌नमात्तनादोा वात्न श्रोष्यते पुनः॥ नेवापनेष्यते तस्मात्‌ स्थानात्‌ का$पि गतः शिशुः । नासम्प्रणेवयस्को वा कोऽपि द्धा ऽपनेष्यते॥ ्तवषैवयसछस्त बालस्तच मरि ष्यति। ष्रतववेवयस्कखख पापी शप्ता भविष्यति ॥ ये निम्मोस्यन्ति वेश्मानि सन्नि वत्छन्ति तच ते। ये चोद्यानं करिष्यन्ति भोच्छन्ते तत्फलानि ते॥ कते ते ग्टेदनिम्माे नापर स्तच व्यति । जात्ताद्याने छते तैश नान्यः फलानि भेोच्छसे ॥ दीधोयुषेो भविष्यन्ति पादपा इव मच्जननाः। निजद्स्तछतं वस्त॒ नरे ममाभिरोाचितिः। जीणतापराप्िपय्यंन्तं नित्यमेव प्रयच्छते ॥ नद्या ते अभमिष्यन्ति न प्रसाव्यन्ति चापद। यतः खकीयसन्तानैः युच्नपोच्चादिभिः सद । ते भविष्यन्ति वंशः स अआशिःप्राप्तः परेशखरात्‌॥ तेभ्यश्च प्राथेनात्‌ पत्ये प्रद्‌ास्याम्दमु त्तरः । उप्ाष्याम्यहं तेषाम्‌ असमाप्तवचांस्यपि ॥ ढको मेषस्य वत्खख तदेकच चरिव्यतः। तदा गारिव सिद्धा ऽपि पलाला भविश्यति, विषाननस्य भच्छच्च तदा धूलि भैविव्यति॥ ` छत्खे मम पविता न हिंसां न विनाशनं । कस्यचित्‌ ते करिष्यन्तीति ब्रूते परमेश्वरः॥ ९६ षरषष्टितमेाऽध्यायः । ९ परमेश्चरोयानुग्रदकथनं रे कपटिनः भ्रति तिरख्रणं ५ नम्रलाकानां सान्नं ७ समाजस्य द्धिः सुखच्च १५ दुषटलाकानां विनाशनच। भाषते भारतीमेनां खयमेव परमेश्वरः । मम सिंहासनं खगे मम पादासनच्च भूः॥ यश्माभि मत्कुते कुत विनिम्मेायिष्यते ग दं। मदिश्रामाथेकं स्थानं कुच वा समवाप्यते । 185 १२५ ९२६ विशायियः। मामकोनेन इस्तेन सर्व्वमेतदसजिं दि । इत्यञ्च सन्व॑मुत्येदे वक्तौदं परमेखरः ॥ नम्रश्णोलस्त॒ चु गात्मा सकम्पो वचनान्मम । यो मनुष्यस्तमुदि श्व करि व्याम्यवलाकनं ॥ ष उत्सृज्यते येन मनव्यस्तेन इन्धते । मेष इयते येन खुनः कण्ठं भनक्ति सः। कश्चिद्‌ ददाति नेवेदयं दूषितं शेकराख्जा । कचिद्‌ ददति शूपच्च म्टषादेवच्च वन्दते। तेषां खाभीदटमागौ स्‌ यथा तैरभिरोाचिताः। रेषु खेदे वेषु मनस्तेषाच्च तुव्यति ॥ आ शभङ्गस्तथा तेषां म याभिरो चयिष्यते। यत्‌ सन्तासकरः तेषां प्रापयिष्यामि तच्च तान्‌॥ यतः छते मयान उत्तरः को ऽपि नादद्‌ात्‌। भाषमाणे मयाते च ओतुमासन्ननिच्छवः॥ कुत्सितं यत्त मद्च्छ ते तदेव समाचरन्‌ यच चाद्ंन तुष्यामि ते तदेवाभ्यरोचयन्‌॥ दे नराः परमेशस्य वाक्यात्‌ कम्प्रसमन्विताः। खतत्‌ तस्य वचो युयम्‌ आकगयितुमहंय ॥ युश्माकं भ्रातरो युश्मान्‌ मदौयनामकारणात्‌। दिषन्ते दवयन्तञ्च मान्यमाडः परेश्वरः ॥ युष्राकमेव इषो स प्रदास्यति दशनं तेषां किन्त॒ मनष्याणां मदालज्जा भविष्यति ॥ नगरात्‌ च्तभजोा नादो नाद्ञखोद्‌ति मन्दिरात्‌ परमेश्रस्य नादः स खारिभ्यः फलदायिनः॥ पस वात्तिमप्राप्तायाः सीयोनः परसवे भवत्‌ । वद्धा गम्भेसन्तापम्‌ अभवत्‌ साच पुच्रिणो॥ वनेतादटृष्रमख्रावि कोनेदश्मद्शरिंवा। जनपूणेः प्रदेशः किम्‌ एकदिने प्रस्यते। किंवा छत्खः परजापुञ्च खकजन्मनि जायते। गतगम्भे्या पश्य खपुच्चान्‌ पासवत्‌ सियोन्‌ ॥ किमया यानिमुहाद्यजन्म न साघयिव्यते। 136 ईद्‌ अध्यायः । ष्‌ ६६ अध्यायः । | ३ © १६१ १२ ९९ ९४ ११५ ९६ १७ विष्एयियः। भाषते भारतौमेनां खयमेव परेखरः | चानीय प्रसवावस्थां गन्भैः किं राते मया भाषते भार्तोमेनां तावकोनेश्वरः खयं ॥ विरूश्एलमि ये सव्वं पीयन्ते वद्धि तान्‌ नरान्‌ । च्चानन्द्त तया साद्धं गानं कुरत तामघधि॥ तस्याः छते च यावन्तः सन्ति श्ाकपरिशुताः। तान्‌ ब्रवीमि तया साधं यूचबमतीव व्यत ॥ य तस्तत्सान्व नस्तन्ये पीत्वा टक्षिमवा्यय । पयो निष्पीड्य तस्याञ्च शभापु ख्तनदयात्‌ | युश्नाभिः खखभोगे हि परमः परि लश्यते ॥ यते हेतारिमां वाणीं भाषते परमेखरः | तां प्रति वत्तयिष्यामि श्णन्तिं खोतखतीमिव। विदेशिनां पतापञ्च घारावाडिनदीनमिव॥ स्तन्यं पास्यथ युयच्च वच्छध्वे च कटि स्थले । जङ्नयारुपरि प्रीत्या लालिताख भविष्यथ ॥ सान््वयिष्याम्यहं यु्मान्‌ पुरुषं जननी वथा | यविरूप्रालमि युष्माकं सान्वना च प्रसेव्छधति ॥ तां समालोकय यूयद्च हृष्टचित्ता भवषिव्य | ऋस्थीनि वः सतेजांसि भविष्यन्ति च शष्पवत्‌ ॥ परमेशस्य स्त खदासानां सद्ायवत्‌ | स्यते तस्य कापञश्च खशचुणां विप्रच्तवत्‌॥ आयास्यति यतः पश्च परेषा वङ्िना डतः। र यास्तस्य भविग्यन्ति समानाश्चकवायुना॥ निजकोापं स तापेन छतकाय्ये करिष्यति। सफलं खतिरस्कारम्‌ उज्वलकाधवड्धिना॥ विचारमनलेनैव परमेः करिष्यति| सर्ववे प्राणिभिः सार्डम्‌ असिना विवदिष्यते। बहवश्च भविष्यन्ति परेशस्य हता नराः| पुतौभूय खुचौभूयोपवनान्याख्नयन्ति ये| मध्यवक्तिन ख्कस्य पश्चात्‌ पश्चाद्‌ व्रजन्ति च॥ प्तेकरमांसमोक्तारो टण्यकीटेन्दुराशिनः। 187 ५. १२८ यिष्पवियः| युगपत्‌ ते विनंच्छन्ति वक्तौदं परमेश्वरः ॥ . अमेव क्रिया्तेषां सङ्कल्पं ख पद द्टवान्‌ | सर्व्वदे्यलाकानां सव्वेभाषाप्रभाषिणां ॥ सङ्हायापयक्तखख समयः समपस्ितः तेमनष्यः समागत्य मह्हिमा च्छते मम। तेघां मध्ये तता ऽदच्च स्थापयिष्यामि लच्तृणं | तेषाञ्च रच्तितान्‌ कांखित्‌ प्रेघयिव्यामि दरूतवत्‌ ॥ तार्ष्णशं प्रति पुलच्चलूदीयांख धनु धरान्‌ । तूबलं यवनच्चापि लोकान्‌ विदशिनिः प्रति। क न ¢ 3 दीपान्‌ प्रति सुदूरांखयेषां निवासिमि नरः| नेवाख्रावि मम स्याति नादिं महिमा मम। = व्‌ ५ [द्‌ महिमा मम तेस्तच विट्‌ षर कौत्तयिष्यते॥ सव्वेविदेशिनां मध्याद्‌ युष्माकं मातरस्तदा। श्वे रयः शरसकाभिरश्तरेः कमेलकाः | प॒नरानायविष्यन्ते पविचं मम पव्वतं। यिरूएलम्यु रीच्चापि परेशयोपद्धारवत्‌ ॥ डरखायेलीोयसन्तानैः परमेशस्य मन्दिरं | सुचि प्राचेषु नेवेदयं यचेवानीयते तथा । भाषते भार्तीमेनां खयमेव परेखरः ॥ नियोक्तुं याजकलत्वे ऽदं लेवोयानां पदो ऽपि च। तेषां कांचिद्‌ ग्रदीव्यामीति ब्रूते परमेशखरः॥ मत्खद्टव्या नवीना यु नवीना भृ वादृशं | मत्साच्तात्‌ स्थास्यते नित्यं वक्तीद परमेश्वरः | वंश्या नाम च युद्याकं तादशं स्थास्यतः सद्‌ा। तदानीं प्रतिमासच्च प्रतिविख्ामवासरः | अ यास्यन्य्च॑नां कन्तः मत्साच्तात्‌ सर्वप्राणिनः भाषते भार्तीमेनां खयमेव परेखरः। ते च च्छन्ति निगव्य णां मद्‌ह्किणां शवान । कमि यता ऽमर्स्तघाम्‌ अश्णाग्या ऽभि भेविष्यति। सन्नेषां प्राणिनां तेच भविष्यन्ति णास्पमद्‌ः॥ 1:38 ६१६ अथ्यायः। १८ १९९ ५९ © ॥ ॥ +` ९ ९४ यिरिमियस्य भविष्यदचनानि । ९ प्रथमेऽध्यायः। ९ विरिभियस्य कालनिरूपणं ४ भविष्यदक्तुलपर्‌ तस्य नियोगः ९९ वाद्‌ामतसाः पाकं स्यादयाख दृष्टान्त परमञखरण तस्याञ्ासनच्च। ९ विन्यामीनरेशस्थानायेोत्पृरवासिनां याजकानां मध्यवर्तिना हि- ९ ल्कियसुतस्य यिरिमियस्य वाक्यानि। आमनस्य सुता योशियेा यद्‌ यिद्भदादेशस्य राजासीत तदानोम ध॑तस्तदी य राजत्वस्य चयोद ए वत्सरे रे परमश्चरस्य वाणो तं यिरिमियं परति प्रादुरभत्‌। तदारभ्य यिद्कदौीय- भपते याशियसुतस्य यिद्धोयाकोमस्य राजत्वकाले विहदीयभ्‌पते या- शण्यिसुतस्य सिदिकियस्यकाद्वषपरिमिते राजत्वकाले च पञ्चममासे यिरूश्ालमा निजनीकरणं यावत्‌ प्रादुरभूत्‌ ४ यपरमेश्वरस्येयं वाणो मां पति प्रादुरभूत्‌ । ५ जठरे तव खद; पाक्‌ तवां परिज्ञातवानद्ं। उद्राच्निर्गतेः पाक्‌ च त्वं पविचोछतेा मया। भाविवादो नियुक्तश्च समन्तं परदश्िनां॥ ९ ततो मयोक्तं हा परम परमेखखर, मम वाक्पटुता नास्ति यस्माद्‌ बाल ७ ईं । तदा परमेखरा मामवादोत्‌ बालोाऽदहमिति मा ब्रहि परन्त यच कुचचित्‌ मया प्रद्ेष्यसे तचेव गमिष्यसि यत्किञ्धिच् मयाज्ञापयि- ८ ष्यसरे तदेव वदिष्यसि । तेभ्यो मा विभीहिं यस्मात्‌ लां रच्ितुमद्धं तव < सङ्गति ब्रते परमश्रः | ततः परमश्चरण हस्तं प्रसाय्य मम मखं स्पष्ट १० मां प्रतोदच्च गदितं पश्यादइं तव मुखे मदाक्यानि समपिंतवान्‌। पश्या- दरुन्मूलनोत्पाटनविनाशनध्वं सननिम्नाणरापणायमद्य जातिषु रष्ेषु च त्वामधिल्लतवान्‌ | ५९ ततः परः परमेश्वस्स्येवं वाणी मां प्रति परादुरुभृत्‌ हे विरिमिय, त्या किं दृश्यते? तते मयोक्तं शैत्रपुष्यितस्य (वाद(माख्यस्य ) तरोः ९९ शाखां पश्याभि । तदानीं परमेशरा ऽवादीत्‌ यथातधं त्वया द्द ॥ त ज» [| ९१ © ~. ९द यता ऽं खवाक्यं सफलीकत्त शौ्रकम्मा भविव्यामि। पुनख परमे ए 159 १४० यिरिमियः। २ ष्पध्यायः। खर स्येद वाक्छं मां प्रति प्रादुरुभूत्‌ तया किं दृश्यते? मयोक्तम्‌ उत्तर- सखी वाष्योत्मादिका स्थालो दश्यते। परसेखखरो मामिदमप्यगादीत्‌ १४ उत्तराद्‌ खतदेनिवासिनां सन्वषाममङ्गलमृत्यत्छते । यसात पश्चा- \५ इमुत्तरदिकस्थराद्टु वासिनोः सव्वं जातोराङास्यामीति ब्रूते परमेश्रः, तैरागत्य विरूशालमे गोपुराणां प्रवेशस्यानेषु तदेदकप्राचीरएटस्य विविधस्थानेषु विद्ृदादेश्स्य सव्वपुराणां मुख्यस्थानषु च खं खं सिंा- सनं स्थापयिष्यते। रखते जना यन्मां विद्धायेतरदेवानां रते धूपदाहं १९९ सखकरनिभ्मितवस्त॒नां भजनच्च छृतवन्तस्तखात्‌ तेषां छत्खदुराचारे मदीयविचाराज्ञामद्धं तान्‌ वदिष्यामि। परन्त॒ त्वं नद्धक{टिल्तिष्टन्‌ ९७ मया यद्यदाज्ञापयिव्यसे तत्‌ सव्व तान्‌ ब्रुहि तेभ्यो मा चस्य चस्छंचचेत्‌ तेषां समच्तं मवा चस्येयाः। पश्यादहमदय रृत्सदेशे त्वामधिल्छत्य १८ यिद्ृदादेश्स्य राज्ञां म॒स्यनराणां याजकानां म्राम्यजनानाच्च समन्तं सुदृएनगरः लो हइ स्तम्भम्‌ आर कूटमयप्राचचीरच्च छतवान्‌ । ते त्या सद १९ येव्धन्ति न तु तव प्रभविष्यन्ति वतस्लां रत्ितुमद्धं तव सदाय ईस्छीति ब्रूते परमेश्वरः | ९ दितोयेऽध्यायः। ९ यिरूणालमं प्रति परमेश्चरस्यानग्रदः ४ परमेख्चरं प्रति तच्निवासिजनानां देवा नाद्या ऽपरा; ९४ परमञ्चरण तषा भना च। यरमेशखरस्येयं वाणी मां प्रति प्रादुरभूत्‌ | त्वं गत्वा विरूण्ालमः ५,९ कण्यारिद्‌ घोषय | परमश्रोानत्रूते वथा, तव खल्यवयस्कायाः प्रणयं संस्समराग्यहं। नवाएायाख ते प्रीतिं मत्यश्चात्‌ प्रान्तरेख च | तवानुत्रजनं भूम्या या कटं नदि श्राव्यते ॥ डखायेल्‌ परमेश्रस्य पविचं खं तदाभवत्‌ | ' तदोयायस्य मध्येच स खसीद्ग्रमं फलं ॥ ये जनां ग्रसन्ते ते सर्ववं भवन्ति दोषिणः चाक्रमिव्यव्यनिष्टं तान्‌ इति ब्रूते पररः ॥ यतां परमेशस्य वाग्‌ या करून ऽन्वय त्वया । ४. श्चयतां सव्वेगाषोभिरिखायेलो न्वयस्य सा। 140 २ अध्यायः ५ ८ 9 १९ ६९ ड, १४ विरिमियः। परमेश त्रवी देतत्‌ कमन्यायं निलू्प्य मे। मम सच्चितो दुरः गतं युश्मल्पितामहेः। अलोकखाखिता घम्न लब्धा चालकता ततः॥ नतैः एर्मिद्‌ कुच विद्यते परमेखरः। येनानोता भिसदशात्‌ तारिता मरं वयं ॥ घरां गत्तमयीं भूमिं भृमिं खुष्कां तमखिनोँं। पान्ैरसेवितां भूमिं तथानध्युषितां नरैः ॥ देश्म॒द्यानतुल्यन्तु युश्मान्‌ खानीतवानदं। युयं यथापभुज्जीष्वं तस्य फलादि मङलं ॥ मम रेश्स्त युष्माभिः प्रविष्टेरशुचीलछतः। मामकोनाधिकासा ऽयं गदंणेयो यथयि च॥ पर मेप ऽस्ति कुचति याजकैरुचयते नद । नव मामभिजानन्ति स्तर हस्ता नरा अपि | मल्मजापालकाः सन्ति मयि विश्वासघातिनः॥ नालदेवस्य नाप्ना च भाषन्ते भाविवादिनः। च्पनुपकारिवस्तृनां सञ्चाता खनु गानिनः॥ परेष् व्यहं तस्माद्‌ वुमन विवद युनः। विवदिष्ये च युद्माकंद्धनुनां नुभिः सडह ॥ किन्तोमाख्यान्तसोपायि बूच गत्वा परीच्छ च । दूतान्‌ वा केदः दशं पेष्य रच्छं निरूप्य च। रदशर तच सम्भूतं कम्मन वेति पश्यत कापि किंनिममे जातिः खोयद्‌वाननीखरन्‌। मत्मजास्वसहायेन न्यमयन्त {निजञियं | डे देस विस्रवखाच घोर रोमाञ्चिता भव । याहि च स्तम्भनं गामिति ब्रूते परेखरः ॥ म्त्मजाभि यता देतोरपराघदयं छतं । अम्टतानामपामृत्सं मामवयान्तु मम प्रजाः ॥ सार्थद्चं खनितुं कूपान्‌ ता अकता्षुरुपकमं । च्छििसमच्वितान्‌ कूपान्‌ अशक्तान्‌ जलघधारणे। स ए तरौीतदासः किमिखायेल्‌ स किं चेटो ष्ाद्वः। यत्‌ समभवह्लोप्ं किं भवेत्‌ तस्य कारणं | 141 १४९. १४द्‌ यिरिमिवः। अमिगल्नन्ति तं सिद्धाः खनादमोरयन्ति च। विछ तस्तस्य देते ध्वैसस्थानमजायत । पुराणि तस्य दग्धानि नर्श्रून्यानि चाभवन्‌ ॥ माफे तफनहषे च वसकारिजना खपि। अ मृण्डात्‌ तव सव्वखं चरन्त्यतीव लोभिनः॥ यदा तामनयन्मागं त्त्रभुः परमेश्वरः । तदानीं तं परित्यज्य साधितेयं गतिस्वया ॥ किं कर्तव्यं त्वयेदानीं भिसदे शस्य वत्मनि । शष्दिरस्य जलं पातुं किं त्वदीयमनारथः। च्शर्देशस्य मार्गे वा किं कात्तव्यं भवेत्‌ त्या। फराताख्यमदहानद्या जलं पातुं किमिच्छसि ॥ त्वान्तु खकीयदोरव्जनयं प्राप्तदण्डां करिव्यति। भ्रमगं तव सन्मागात्‌ लां विधास्यति लल्नितां | त्वया मत्ता न सन्तस्य खप्रभुः परमेखरः | त्यक्तस्तत्‌ कुत्सितं तिक्तम्‌ इति जानीहि पश्य च। वाक्यमेतत्‌ प्रभु त्रैते सेन्याध्यच्तः परेखरः | अतीव प्राक्तन कालेभ ह खीययुगं लया । बन्धनानि च सं्छद्य नाड दासीति भाषितं। त उचचगिररम्रे हरिदच्तस्य वा तले। सव्वेचव प्रायाना त्वं वेश्यारत्तिं निषेवसे ॥ सत्यवीोजत उत्पन्ना उत्तमा ग्स्तनीलताः। सव्व रोपिता यस्मिन्‌ तत्‌ च्तेचं त्वं छता मया॥ खादहात्वं मम दुःखाय कीदशं विहछृताभवः। कीर्णा गेास्तनीवद्या इतरायाः कुपल्लवेः | य वनच्तारोग कु्याख्ेत्‌ त्वं निजाङ्गस्य माच्जनं । खाथं तच प्रयुञ्जीथा बाडङल्येन च स्जिंकां ॥ तथापि त्वदघं खाता मम सात्तात्‌ कलङ्खवत्‌ | प्रभुना परमेष्रोन वाक्चमेतच्चिगद्यते ॥ नादं सदान वा देवान्‌ बालाख्याननुयाग्यद्धं | कथमताटृश्ं वाक्यं गदितुं एक्यते त्वया ॥ खचरिचं निरीच्तख निन्नभूमे त्वया छतं । 142 ४६ १७ १८ १९ २१. ९९ १६ २ अध्यायः। विरिमियः। १४द्‌ तावकीनकियायाश्च सुपय्थालाचनं कुरु ॥ त्वमु लघुपादव वक्रगत्यवलमभ्बिनौ | ९४ तुल्या वा वन्यमरभ्या याभ्यस्ता भ्रमणे मसे ॥ ययाच खाभिलाषस्यवेगार्‌ वाय निपीयते। मथयुनाय सचेष्टासा नियन्तं कंन एक्यते॥ तान््वन्विच्छति यः कित्‌ क्ञमधंस न गच्छतु ऋतुकाले गते तस्याः स तामासादयिष्यति॥ ९५ खपादो रचत नभ्मत्वात्‌ खीयकरछच्च ए़ाघतः। सद्यक्ता भाषसे त्वं मां मेाघाप्ण तदसम्भवं | पर्पुंसु मम प्रीतिरनुयास्यामि तानद्ं। ९९ छतः सन्‌ याटृश्णें लच्नां समवाग्नाति तस्करः । प्रायन्ति ताद शै लज्नाम्‌ इ खायलोय वंशजाः ॥ ते च तेषाञ्च राजानस्तेषां मुख्यनरा अपि । तेषाञ्च वाजकास्तेषां नराखख भाविवादिनः॥ ९७ भाषन्ते काष्खण्डं ते त्वमेवासि पिता मम | त्वमसूत्रसविचीति शिला तेखाभिधी यते यतामांखीयष्डंते द्यन्ति न चाननं। विपत्काले तु वच्छन्ति समु्तिाभिस्त्त नः। र्य रखरासतव ते कुच खाथं ये निभम्मितास््लया | उत्तिष्न्तां त ख्व त्वां विपत्काले ऽभिसर्च्ितु। विद्भदास्तव यावत्यः पुय्॑तावन्त इश्वरः ॥ ९२९ ययं केन निमित्तेन विवदध्वे मया सह । सव्व मत्यागिने यूयमिति ब्रते परेशखचरः॥ ० यद्मत्यच्चान्‌ खयातोत्सं न तः एस्तिरग्रणह्यत । „ घातिसिंह इवाग्रसोत्‌ खङ्गा वो भाविवादिनः। ९ हे कुवंश्णः परेशस्य वाग्‌ युद्नाभिसवेच्छतां । डखायेलं समुद्य किमासं मरूस्लं | किमासं तस्य सम्बन्धे देशा वा तमसाटतः॥ मत्रजानिः कुता हेतारुचखते प्रभवो वयं । इतः पखाद्‌ वच्च तवां नोपस्थास्यामदहे युनः॥ ३९ कन्धा किं विसररेद्‌ भूषां नवोएठा वा खनेखलाः। 143 १४४ यिरिमियः। ₹ ऋअध्यायः। मत््रजानां स्मतिभ्नष्टा {स्मि लसह्दि गन्यडहं ॥ त्वया कामानुवत्तिन्या कीटक सद्दत्मं निभ्मितं। २३ तत्‌ छत्वा तु विपद्धो ऽपि ल्वस्राप्ते कत्म दशितं। त्वदस्तरस्य दश्राखासीद्‌ दीननिदाधिणामदक्‌। २५ न मयेोत्खन्य दृष्टं तत्‌ सव्वेस्थानेष्वविद्यत ॥ त्वयेदं गद्यते वाक्च दोषद्धीना यते ऽस्म्यहं | द५ प रावत्तिष्यते मत्तस्तस्य कापा न संष्रयः॥ नैवाकारि मया पापमिति त्वं भाषसे यतः। पश्य तत्कारणाद्‌व विवदिष्ये त्वया सद ॥ ५ + ९ # क, परिवत्तयितुं माभ त्वं कुता ऽसीदृगरत्सका। २९ ल्नां वधाखुरादाप्रो मिसो ऽपि तया््यसि ॥ £ ~~ = ५ न न ~ { मद्धि शाकात करा दत्वा त्वे तता ऽपि निरेव्यसि। द७ यते विन्ासभूग्यत्ते परेष्ेन निरारछृताः। नेव तासां सदावत्वात्‌ त्वं सिद्धाय भविष्यसि ॥ ₹ तीयोऽध्यायः । १ चयिहद्‌ाया वेश्यावदट्‌ अचरण ९ दखायलखतद्रूपाचरण १९ तदौयजनाम्‌ प्रतो खरस्य निवेदनं प्रतिज्ञा च २\ तेषाम्‌ अनतापा द्‌षसखोकरणच्च। परष्नाच्यते पश्य पलो प्या निराद्ता। १ त्यक्वा तत्सङ्गमन्यस्य भ्त भाग्या भवेद्‌ यदि॥ तदिकिंस पतिस्तस्य परावत्तिष्यते पनः। तथा तेन छते द्रः किं नामध्ये भविष्यति ॥ सद्धं जारैरनर्कस्त्‌ वेश्या टत्तिः छता त्वया । तथाप्ये पुन संद्यमिति ब्रूते परोरः॥ पव्वैतान्‌ प्रति टक्‌पातं क्त्वा तं पविलोाकय। ट मेथुनं यच नाकार्पत्‌ खानं कुच विद्यते ॥ त्वं तान्‌ प्रथिच्वथ। मागं मरो दख ्यथारविः। खवेश्यात्वाद्पापन त्वा दशः कलङ्कितः ॥ संदह त स्वत्त खासारा वध॑ काल नाभवत द्‌ त्वन्तु वेश्यालल(टत्वान्नःकलसि लेन्नने मतिं॥ 144 ३ अध्यायः) प यिरिभियः। । ९४५. अद्यारग्याङ्यन्तो मां किंन जल्पसि मत्पितः। मम योावनकालस्य त्वमासो हद्येखरः॥ भवान्‌ किं चिरमन्युः स्यात्‌ किं वा कुप्येन्निरन्तरं | पश्येद्थं भाषमाणापि दुरत्तासि यथएबलं॥ ६ अनन्तरः योशियस्य राजत्वकाले परमेशखरा मामवादीत्‌ ९ .। किं त्वयोन्मागेगाभिन्या इखायेलः करियच्िता । भ्नाग्यन्तयचगिरेरग्र हरिदच्तस्य वा तलं। सा प्राज्राट्‌ यच तचेव वेश्यारत्तिं समाचरत्‌ ॥ मया चोक्तसियं सन्वेम ख्तत्‌ छत्वापि मां-प्रति। पय्यावत्तिष्यते पश्चात्‌ सा तु नेवागमत्‌ पुनः| च्छाद्धिकौ भगिनौ तस्या विद्भदा तद्‌ व्यलाकयत्‌ ॥ गदहितोन्मागंगामिन्या इखायेलोा रताधितां। सन्यक्तासा मया तस्ये त्यागपचमद्ायि च ॥ तथापि काद्िको तस्या विद्दानामिका खसा | न सन्लस्य तथा गत्वा वेश्याभूत्‌ पश्यता मम ॥ खवेश्यात्वस्य चाख्यात्या रेशमप्यकलङ्गयत्‌ | प्रस्तरः काद्खण्डेचख सद्धावार्घोद्‌ रतिकियां ॥ तथापि द्ाद्िको तस्या विद्कदा नामिका खसा नेवाखग्डेन चित्तेन किन्त भिथ्योक्िभावतः। मां प्यागात्‌ प॒नव्वएरमिति ब्रूते परेखरः॥ ९९ वच्छपरः परसेचखशा मां जगाद, द्ाद्धिकया विद्भदात उन्मागेगामिनी- ९९ खायेल आत्धाम्मिकतां सप्माणमका्षींत्‌। त्वं गल्लेत्तरदिशं पर्य तानि वाक्यानि घोषय, यधा, ^ 1 उन्मागगामिनीखायेल्‌ त्वं प्र्यायातुमहंसि । भाषते भारतोमेतां खयमेव परेखरः ॥ प्रसन्नं मुखं युष्रान्‌ दशटयिव्याम्यदं नहि । यस्मात्‌ प्रसाद्‌श्टीला ऽहमिति ब्रते पर्शखरः| नेवा प्ाछतं कालं यावत कां करोमि द्ि॥ त्वं खकौयापराधं तम्‌ अनजानीह्ि कवलं | खप्रभा परमेष्रे यद्‌ भ्दूत्वा विश्ासघातिनी। सव्वदहरित्तरो मले परेषु स्तण गतिं | 145 श विरिमियः। मदां वधिरा यूयमिति व्रते परेशखरः॥ े मत्यागिखुता यूयं पुनरावातुमदय। इति परेयो ब्रूते नाये युश्राकमस्म्यदं ॥ नगरादकमादाय वंश्रता वाजनदयं। इव्यमेव करिष्यामि ुष्ान्‌ सौयेोन्युपस्यितान्‌ ॥ पद्‌ास्यामि च युष्मभ्यं पालकान्‌ मदभीश्ितान्‌। त युष्मान्‌ पालयिष्यन्ति ज्ञानेन पाटवेन च ॥ सत्थं देशे यदेधित्वा बड्गवं्रा भविष्यथ । तदा नियममञ्जृषा परेश््येति वाग्‌ जनैः | नेव गदिव्यतेभूय डति ब्रूते परेखरः॥ नेवारोच्छ ति चित्तंसान वा सारिष्यते पुनः। नानुकाङ्किष्यते वासान वा निम्मास्यते पनः॥ तस्मिन काले यिरूए्ालम्‌ नगरीवच्च मानवैः| खासनं परमेश्रस्य ना्रेतेनाभिधास्यते ॥ मनष्याः सव्व जातीया गत्वा तां विरू्रालमं । तच परोश्ितु नोन्न करिष्यन्ति समागमं न पुनः खकुचित्तस्य चाचरिष्यन्यबाथ्यतां॥ इखायेलीयवंप्रोन सङ्किना परिवारितः, तस्मिन्‌ काले विद्कदीयो वंष्यो यातां करिव्यति॥ उत्तरस्थितदेश्ाच वः पिषटभ्यो ऽधिकरारवत्‌। मया दत्तमिदं दशं तावेकचागमिष्यतः॥ मयोक्तं सन्ततिखेणां कथं तवां स्थापयाम्यहं । कथं तुभ्यं प्रदास्यामि देश्रमेनं मनोहरः नटजाते दंश्ररलानां खेरनस्य भागितां ॥ पनर मया त्वं मां ₹हे तातेव्यभिधास्यसि । मदनुत्रजनामेव परावर्तिंव्यसे पुनः। परमेशस्त वक्तोदः यथा पल्यसती पतो | मखभक्तास्तथा युयम्‌ इखायेली ववं जाः ॥ गिरीणामुच्चएेषु कर्णे वौ खुपलभ्ते । ञ्खायेलौयवंशानां परार्थनावहरोदनं।॥ यता ऽजायन्त ते सन्वं वक्रमागवलभ्विनः। 146 ३ अध्यायः। १४ १५ १६९ ९ १८ ४९ १९४ £ खध्यायः। विरिमियः। ९४७ खप्रभोाः परमेष्रस्य विस्मति ते जना गताः॥ ९९ प्रव्यागच्छत हे ययं पन्ता उन्मागगामिनः युष्दुन्मागगामिलवं प्रतिकारिष्यते मया॥ च्छच [विद्यामहे पश्य तुभ्यं प्र्ागता वयं। यता हेतास्वमेवासि नः प्रभुः परमेखरः।॥ २९ नृनं रथा गिर्वाण समृद्धे वा ककुड्यतां। [निप न [| = ~ इखायेला भवेत्‌ चासं नः प्रभो परमेशखरे ॥ ९४ अस्मयौवनमारभ्य नः पितणामुपार्जितं। खमजं सकलं वित्तं तेषां मेषान्‌ गवां व्रजान्‌ । पुत्लां तेषाञ्च पुच्लीख त्नन्नास्पदमग्रसत्‌ ॥ ९५ लज्जा शएवयनमस्माकम्‌ अस्मदाच्छादनं चपा। अबाल्यादद्य पयन्तं नः प्रभोः परमेशितुः । >, ९ ५ == १ प्रतिकूले यता ऽस्माभि नस्तातखापराध्यते। च्समतरभोः परेशस्य न चानश्रुवते खरः ॥ 8 चतुथाऽध्यायः | ९ इईशरस्य परतिज्ञा २ यिहद्‌ां प्रति तस्य विनयवाक्य भविष्यदःखस्य प्रकाशः १० यिरिमियस्य कथा १९ यिह्हद्‌ायाः शचणां वणेनं १८ तत्कार णाद यिरिसियस्य दुःखे ९२ लाकानामनज्ञानता २२ यिरिमियल्य दशनं २७ ले कानां दुःखानि च्‌। ६ हे इखायेल्‌ परेष्न वाक्यमेतन्निग दयते । प्र्याव्तितुमिच्छेखेत्‌ पत्यावरत्तख मां प्रति॥ मदीयदृद््ति दूर गदंणीयक्रियास्तव | त्वया यद्यपसा्न्ते न म्बमिष्यस्यनाञ्यः ॥ ९ अमरः परमेशो ऽस्तोल्यदित्वा सव्यभावतः। न्यायता घम्मेतश् त्वं यदा दिव्यं करिष्यसि ॥ तदानीं समभिज्ाय तमेवाशिष ऋखाकरं। तस्य श्लाघां करिष्यन्ति सव्वंजातीयमानवाः ॥ द्‌ यिद्कदौ यमनुष्यांसञ विरूप्रलमनामकं | नगरं ब्रवीतीमां भारतीं परमेश्वरः ४५ 147 १४८ यिटिजियः। 8 खध्यायः | अछा छष्यतां वो श्चुः कण्टकेघूप्यतां नड । परमेश्वर मु दिश्य खत्वकक्छेदं विधाय च । ४ दे मनुष्या यिद्ृदीया हे विरूशालमाखयाः। युष्राभिः खीयचित्तानां यन्नात्‌ चम्मापसाय्ैतां ॥ न चेद्‌ अ{िवदुत्पत्य कोधे प्रज्वलिते मम। दोषाद्‌ वः कम्मेणां कोऽपि तंन निवोपयिष्यति ॥ यिद्भदादेश अआख्यात.भावष्वं यिरूशालनि | ५ तूरोवाद्येन वुष्माभि दशे प्रचाग्थतां वचः॥ यथ ष्रत्तयुचश्ब्देन वाक्यं विज्ञःप्यतानिद्‌। समायात प्रवेच्छामो दुगखाश्नयवद्‌ वयं ॥ सयोनं प्रति याच्राथें धूयं तोलवत ध्वजं । ई यतघ्वमाञ्यं प्राप्तुं मा विलम्बध्वमघ्वनि॥ यते देतारनिदच्च विनाश्च्च मदादुतं। उद्यता ऽस्मि समानेतुमहमत्तर देशतः ॥ उद्थितो गहनात्‌ सिंहा जातीनां यो विनाशकः। । स प्रयाणं समारभ्य खस्थानाइह्िरागतः॥ इच्छेयं तस्य यत्‌ तेन तव दशे विनाशिते। नगव्ये्ते स्य॒रुच्छत्रा अभावाद्‌ वाखकारिणां ॥ युश्राभिः ्णवस्त्नेण ब द्धा खीयकटीस्ततः | = कियतां पतक उद्देश विलापः संविधोषतां। यदस्मत्तः परेशस्य कोापासि ने निवत्तते। दय भूमिपालस्य पतोनां दयि च। ९ तस्मिन्‌ [दने ऽव सत्छन्तीति ब्रते परमेश्वरः ॥ याजकाख भविष्यन्ति तदानीं विद्लयाकुलाः। भविव्यदादिनश्चापि सस्मिष्यन्ते चमत्कुताः ॥ तदानीं मयावादि, १० चा प्रम परमेश त्वंनुनमेतान्‌ जनान्‌ प्रति। {वरू लम्प रोचेमां प्रति छत्वा पवञ्चनां ॥ युष्माकं भविता श्एन्तिरिति वाक्यमभाषधाः। प्रागविवेगपय्धन्तं खङ्गा घा तस्त जायते ॥ तस्मिन्‌ काल इङ वाक्यम्‌ रखतद्शनिवासिनः। ९९ 148 ४ अध्यायः १२ १२ . ९९ १८ ५ १९ ९२ यिरिभमिवः। जनान्‌ प्रति धिरूालम्पुर च्च परति वच्यते ॥ मरुख्ादिभ्य चायाति सत्रजानां पुरो प्रति। उष्णो वायु ने शस्यानां निषावाव न खडधघे॥ खुतस्माट्‌ बलवान्‌ वायुः समायाति ममानया । अमेव विचाराच्ञा घना निगदामि तान्‌॥ स पश्चान्भ इवेोदेति तद्धा घुणेवायुवत्‌ । उत्करारेभ्यो महावेगाः सन्ति तस्य तुरङ्गमाः। हादा हता वयं यस्माद्‌ विनाश्णे न उपख्ितः॥ णाथ हे विरूशालम्‌ त्वं प्रमाजं मलं द्‌ः। कतिकालमसचिन्तास्ं खान्ते वासयिव्यसि ॥ ध्वनिः संश्रयते दानाद्‌ वात्तावास्य कस्यचित्‌ । विघोषयव्यनिष्टच्च किद्‌ इणुयिमाद्नितः॥ अन्धजातिषु युद्चाभिः समाचारा निवेद्यतां । यिरूए़लममध्येतत्‌ सुस्पद्धच्च प्रचाय्येतां ॥ दूरदेशात्‌ समायान्ति जना दुगेवराधिनः। सिंहनाद करिव्यन्तो यिद्ृदावाः पुराणयधि ॥ ताञ्च संवटयिष्यन्ति ते यथा च्तेचरत्िणः। अन्रहत्‌ सा यता मह्यमिति ब्रूते परेखरः॥ तवाचरात्‌ कियःभ्यञ्च त्वया लस्मिद्‌ फलं। तव दुगतिरस्तीयं तत्रा द्धोदिनी च सा। हा नाद्यो मम हा नाद्यो हत्पिण्ं व्यथते मम । मम विङ्लति खान्तं मया मीनं न सह्यते ॥ हे मदात्मन्‌ यतो हेतोस्वं तृय्थाः श्रुतवान्‌ ध्वनिं । रणस्य सिंनाद्‌च्च त्वमृघालब्धवानसि ॥ उच्छेदात्‌ परमुच्छेदो भूयो भूयेा विघोव्यते। छत्खदप्रा यतो हताः सर्व्वनाशं पगच्छति ॥ विनाशं सदसा यान्ति मम वस्वग्रदाणि हि। यान्ति निमेषमाचेण नां यवनिका मम॥ कतिकालं मया केतुः सन््र्टवयोा भविष्यति । रातय कतिकालच्ख तूरीवाद्यं भविष्यति। मत्मजा नूनमन्ञाना नाभिजानन्ति मामपि | 2 149 ९४९ १५० यिरिमियः। ४ ध्यायः। बालकाः सन्ति मृएाल्ते विवेकेन विवनजिताः। ानिनस्ते कद्‌ाचार सदाचार त्वका{विद्‌ाः॥ निरीच्तिता मया भूमिः शून्या घोरा च दृश्वते। ९३ नि सीत्तितं मया याम तस्याप्यन्तदिंता प्रभा॥ निसीक्िता मया लाः सकम्पाः प्रतिभान्ति ते। २४ भूषराणाच्च सव्वघां जायते भूरिवेषधुः। पुनिरीच्छ मयादृष्टः नरः का ऽपि न वत्तेवे। ९५ ऋकाश्स्थविहङ्गाश्च सव्व टूर पलायिताः। सुनिरौोच्छ मयादृदम्‌ उद्यानान्यभवन्‌ मरूः| ९१ [9 = द्‌ श््याः सकलाः युग्या भस्नताच्च समाप्नुवन्‌ | समन्तं परमेशस्य तत्कापस्य प्रतापतः॥ तथापि परमेप्रन वाक्यमेतच्निगद्यते। ९७ छता ध्वंसिष्यते दग्रा न त्वन्तं नेष्यते मवा॥ पो जिन्यस्ति तते भूमिरूछं छव्णाम्बरं नभः | ९८ अमृक्ता यतः कल्पे न खिद्ये नापयामिवा॥ इयारोादिमनुष्याणां धनश्नताद्धं शब्द्‌ तः। ९९ नगसपवासिनः सव्वं विधास्यन्ते पलायनं ॥ विपिनं ते प्रवेच्छन््या खयिष्यन्ति च भूधरान्‌ | त्यच्यते नगर छन्सा कोऽपि तच न शच्छते॥ भविव्यसि त्वमुच्छन्ना किंकरिव्यसिदहेप॒रि) ° श्ेणवासाभिरच्छन्रा श्वषिता खमभूषणेः । अञ्जनेन विदीणाच्तौ रथा कान्तये यतिष्यसे। कामुकैस््वां निराछत्य वधस्ते चिन्तयिष्यते। संप्ररणाम्यद्धमत्त्रो शं पसविव्याः सिया इव । २९ याटगादिप्रखधताया रएवत्तादटक्‌ स मन्यते॥ यवती या सियोनास्या सात्तनाद्‌ करोति तं। त्यजन्ती दीधंनिश्वासं खकरा वि्तुणेति सा । इा हतासि ममप्राण खवसीदन्ति घातिभिः) ४५ अध्यायः) विरिमियः। ५ पच्छमेऽध्यायः। ९५९ ९ पापकारणात्‌ शास्ते भविष्यद्राक्ये १० स्याः शास्ते विशेषवणेनं २० लाकानां पापस्य विशषवणेनं २० मिग्याभविष्यद्वादि नां क थनच्च। युयं पथ्टनं कछत्वा मागंघु विरूशालमः | वीच्छ तत्छन्निवेशषु जिच्ञासष्वं घयन्नतः। युश्माभिः शएक्यते तच प्राप्तुं न वेति सज्जनः ॥ धम्मदयत्‌ सव्यसन्धश्च तच चेद्‌ वत्त॑ते नरः। च्छद्धं तद्दि करिष्यामि च्तमां तां नगरीं पति॥ परमे ऽमरो ऽसतीति वाक्यमुक्तापि ते जनैः केवलं वितयोत्वये एपथः स विधीयते ॥ दे परेत्र दृष्टिस्ते किं सत्यं नानुवर्च॑ते। ते मनष्यास्वया तुन्ना यथितास्वभवन्नदि। ते त्वया नाशमानीता निराकारधुस्त्‌ एसनं ॥ खाननानि कठोराणि छत्वा शले चयादपि | ते प्रत्यावत्तितुं तुम्बं प्राकाशयद्ननिच्छतां ॥ मया चोक्तम्‌ इमे नुनं दरित्रा मन्द्नृद्धवः। न जानन्ति प्रभो मागे घम्भं खोयेखरस्य वा । महतामन्तिकं गच्छत्नालपिष्यामि तानह । ते जानन्ति प्रभो मागे घम्म खीयेश्वरस्य च। नूनंते युगयद्‌ भग्नं युगं द्ित्रच्च बन्धनं। अता देता वनादेत्य कंशरी तान्‌ इनिष्यति। ढकः सायन्तनस्तेषां विनाशच्च करिष्यति ॥ र्च्ती तन्नगराणाच्च चिचब्याघ्नो भविष्यति यः कश्िदहहिरायाति स विदीर्णा भविव्यति ॥ अपराधा यतस्तघां सञ्जाता बड़स्यकाः। तेषाच्चोन्मार्मगामित्वम्‌ अवाप्नोत्‌ प्रभविष्णतां ॥ इव्यं सति च्तमां क्त त्वहं शयां कथं । पश्व त्वदीयसन्तानाः सर्व्वं मां परितव्यजुः | श्पये ऽनीखराणाच्च नाम्ना तेः संविधीयते ॥ मया सन्ताषिताः सम्बक्‌ ते भृत्वा य{भिचारिगणः। 131 १५२ विरिमियः। ५ अध्यायः । € [० ४५] क $ गत्वा कुव्वेन्ति वेश्याया जनाकीणें निवेशनं ॥ तुरङ्ाडव पद्ाङ्गान्ते प्रद्यषे महोद्यमाः - उच्चं ङषन्त ख्ककः खमिचस्य स्त्रियं पति॥ परश्रो त्रत खतेषां किंन द्‌ास्याम्यद्ं फलं | ९ दण्डनतादृष्णा जातः किंन तप्यति मं मनः॥ तस्याः प्राकार्मार्ह्य युद्माभिः क्रियतां त्तयः | १५० नतु युद्याभिरूद्यानं तस्या खन्तमवाप्यतां ॥ युद्माभिरस्पसाय्यन्तां लतास्तस्याः सुविस्तताः | यता हताः परश्रस्य सन्तिते तन्तवोा नह्ि॥ इखायलीयवश्न विद्धदीयान्वयेन च। ९१ मयि सम्यक्‌ लो ऽकारीति ब्रते परमेखरः ॥ परमष्मपनज्ञाय ते सन्चल्यन्ति नालति सः १२ नास्माभिः प्रा्यते ऽनिदं न जच्ेते असिच्युघे ॥ वाता रव भविव्यन्ति भविष्यद्ादिनोा नराः| ९२ तेषु देववचो नास्ति तेष्वेवैतत्‌ फलिव्यति ॥ तस्मादित्थं ब्रवीतीश्ः सेनाध्यतच्तः परेखरः | १४ रते वाक्यमवादौदं तता हेता विंजाक्यतां त्वदक्ती मम वाक्यानि विधास्यामि ङताशनं। जनानेतांखख कानि स वद्िसतान्‌ समत्छति ॥ रखायेलवं पश्य त्वं वह्तयेतत्‌ परमेखरः | ६५ जाति ुंश्रदिपच्तेका दु रादानेष्यते मया ॥ सादि जाति बंलिष्ास्ि रू जाति पुरातना । तद्धाषां त्वं न जानासि तद्दाक्यंत्वंन बध्यसे॥ 1 ॐ. तुल्यास्तस्याः शरधाराः एवाघधार्‌ सनातः | ९९ "है यावन्तखख जनास्तस्याः सव्व वीरा डि सन्ति ते॥ सा जातिस्तव शस्यच्च त्वत्‌ पां ग्रसिव्यते। १७ सा जातिसतव पुं त्वत्पुवीञख ग्रसिष्यते॥ व्रजान्‌ सा तव मेषाणां गवांश्चापि ग्रसिष्यते | जाच्तोड़म्बरडन्तांस्ते सा च जाति ग्रंसिष्यते॥ प्राचौर्वेद्ितत्वाच्च यास्वदिश्ासभ्चमयः। तव ता नगरीशखापि सासिना नाशयिष्यति 152 ५ अध्यायः १८ ९९ ९५ रर्‌ ॥# २४ ९५ ६ १9 २ ए यिरिमियः। युद््रांस्वन्तं न नेव्यामि नेव तेषु दिनेखपि । भाषते भारतोमेतां खयमेव परे्खरः ॥ सव्वेमेतत्‌ कुतो ऽस्मा प्रभु नेः परमेचरः। करोतीति जनेरेतैः एषटस्तं तान्‌ वदिष्यसि ॥ खटेष्ेमांयथा त्यक्ता सेवध्वे परदेवताः। तथा युयं विदेएस्थाः सेविष्यध्वे विदे पान्‌ ॥ युष्माभि ज्नोप्यतामेतद्‌ वाक्रूवौयान्वयं प्रति। यिद्धदादेश्मध्ये ऽपि वाक्यमेतच घोव्यतां ॥ ष्टणुतेतच्जना मूषा विवेकेन विवजिंताः। नेचयोाल्तितारन्धा वधिराः कर्णयोः सतोाः॥ परमेशखर अाडहेतत्‌ विं मत्ता $पि न भेव्यय। मत्साच्तादपि युप्राकं चासः किंन जनिव्यते ॥ जनित्यश्याविविघानेन सिकताः छत वानदहं । मदाणेवस्य सीमानम्‌ अशक्यं तेन लद्ितुं ॥ चदा दोधूयमानानाम्‌ ऊर्ींणामचर रिष्फला। तर ङ्ास्तस्य ग्ज॑न्तु सा ते नौातिकमिव्यते ॥ र्म््यागि प्रतीपच्च वंश्स्येतस्व मानसं । अम्म॑मागे परित्यज्य ते हि मन्तः प्रतस्थिरे॥ खचित्ते तेश्च नावादि भेव्यामः परुमेचखरात्‌। स रखवास्तीखसे ऽस्माकम्‌ असभ्यं खट्िदायकः॥ खीयकाले ऽगिमां रद्धिम्‌ उत्तराञ्च स यच्छति ग्रस्यकालिकसप्तादान्‌ पतिन्ञावच रच्तति॥ युष्मा कमपरायेस्लभवत्‌ तत्‌ सर्वमन्यथा । य॒श्मत्यापक्रियाभिख युष्यत्ता मङलं तं ॥ विद्यन्ते मत्मजानां हि मध्ये दुखेत्तमानवाः। निसोच्न्ते नताङ्गालले यत्ताः ्कुनिका इव । करट यन्लच्च संस्थाप्य तच बश्नन्ति मानवान्‌ ॥ गे ा्तेवां कलेः पूणा वीतंसः पत्तिभि य॑घा। तता देता म॑दाभागा घनिनख् भवन्तिते। पीनाङ्गास्ते विराजन्ते कुवचः खावयन्ति च। न नियन्ति ते न्यायं नानाचस्य श्दिरयि। 158 ९५द्‌ १५४ विष्रि नियः | श्रीयुकीसते दरिद्राणां विचारो न विधीयते। परेशो त्रत णतेषां किं न दास्याच्यदरं फालं दर्डनेतादृष्रो जातेः किंन तप्यति मेमनः ॥ अचासो दृश्यते देशे नाशी सोमाच्कारकः॥ प्वदन्त्य्टतं वाक्छं भविष्यद्ादिनोा नराः| याजका नयात्‌ तेषां कुव्व॑न्ते दश सनं ॥ रखताटश्याम्‌ अवस्थायां सन्तुष्यन्ति च मत्मजाः। तस्यासत परिणामे किं युश्राभिः प्रकरिष्ये ॥ ~~ र्‌ षष्ठोऽध्यायः । € खध्यायः।. ५.२ दे 9 २९ ६ लकानां नानापापध्रकाशनं १९ पापात्‌ प्रन्यावत्तेनाय विनयः, अप्रत्यावनेनाद्‌ "दुःखस्य भविष्यद्राक्यं २७ यिरिमियं प्रतोञखरस्य कथनञ्च। दहे विन्धामीनवंश्योया मध्यता यिरूएालमः | पलायध्वं तिकोाये च तूथ्योः खआावयत ध्वनिं ॥ वेधक्तोरम ऊर्खं च प्र्च्तीकुरुत व्वजं | दुरवस्था मदापच्च समुदेवयुत्तरादट्‌ यतः।॥ इयं कन्धा सियेानाख्या सुन्दरी घुखभोागिनी। च्वसन्नां तु तामेव क्तुमस्म्यहमुद्यतः।॥ स्रजा ब्रजपाला दि समायास्यन्ति तां प्रति। दूष्याणि सयापयिरष्यन्ति समन्ता तदन्तिकं । र केकश्च निजस्थानं चारयन्‌ नाग्रयिष्यति ॥ यूयं तस्या विशोधन वुद्धमेवानुतिरत । सम्॒तित मध्याङ़े युद्धयाचा विधीयतां ॥ ऋश्ुभन्त्विदमस्माकं यद्‌ दिनान्तमुपस्थितं। यच्च प्रादोषिक देष्यै कायया समवाप्यते ॥ समुत्तित यामिन्यां युद्धयात्रा विधोयतां। तस्या खदालिकानाञ्चास्माभिः संसाध्यतां त्तयः ॥ यते इता जंगादैतत से नाध्यच्तः परेखरः। युद्राभिः एखिनञ्कित्वा विरूढं विरूण्एलमः | ग्टत्तिकायाश्वयः प्राचः सयननं सम्पयुज्यतां ॥ 154 ६ अध्यायः। १ (1 १९ १२९ द्‌ १४ यिरिमियः। यते निरूपिता यस्या दण्डः सेवाल्ति सा पुरी। यस्मादभ्यन्तरं तस्याः छत्लं निष्टुरतामयं ॥ यथा खकीयतायानि प्रहिः खावयति खयं। तथा खकौयपापानि सापि खावयति खयं॥ श्रूयते मध्यतस्लस्या दो राब्यद्रोहयो खवः । कटः च्ततच्च जायेते मत्मनच्तं निरन्तरः ॥ यतां हे यिरू्ालम्‌ षशष्च्ता गटद्यतां त्वया | न चेन्मन्मनसस्त्ता विभेदः सम्भविष्यति । त्वाच्वात्छन्नां कटिव्यामि भूमिं निवासिवच्ितां। भाषते भारतीमेतां सेनाध्यत्तः परेखरः | प्रं जाच्तालताया डि फलं सद्धीयते यथा। डखायेली य वंशस्य श्रवः सच्चेष्यते तथा ॥ दे प्रवे निजदत्तं त्वं भूयो भूयः प्रसारय । यथा बाच्ताफलच्छेत्ता तदूाडिभाजनं घति॥ कमालप्य मयादेष्टे छते जाच्यन्ति मानवाः। सच्छिन्नचम्मकणोस्ते श्रोतुं तेः एक्यते नदि । पश्याभूत्‌ परमेशस्य वाक्च तेषां चपरास्पद्‌ । तच तेषाच्च सन्ते न कथञ्चन जायते ॥ परमेशस्य कोपेन परि पूणा ऽभवन्त्वहं । नेव नोग्यहं खान्ते तं सन्धारयितुं पुनः।॥ मागे क्रोडत्यु बालेषु कुमाराणां सभा च| रणकस्म्नेव काले तं प्रातयिव्याम्यद्धं ततः॥ भाय्यया सहिता भत्ता तदानोच् धरिव्यते। जी णोावस्थामवाप्तेन साधं वुधा धरिग्यते॥ सच्तेचाणि सभाय्याणि गपत्‌ सदनानि च। तेषां सङ्कामयिष्यन्ते मयान्येष्वधिकारिषु ॥ बतो ऽदं प्रातिकूल्येन चयेत द शएनिवासिनां । इस्तं प्रसारयिव्यामीति ब्रूते परमेश्वरः ॥ यस्मात्‌ क्षुरा मदान्तख सन्नं लाभात्‌ टघातुराः। साचरन्ति कलं सव्वं भविव्य दादि याजकाः ॥ मत्पजारूपक्न्यायाः मयन्ति च्ततं बहिः । १ 153 १५५ ९५६ विरिमियः। | ई अध्यायः। तथा श्न््यामजातायां शन्तिः शन्ति वेदन्तिते॥ ते ऽकावुं टेणखमा चार किं लल्नाम गमंस्ततः । १५ न कच्ल्िदलज्नन्ततेतब्रीोडायामकोाविदाः॥ [द्‌ + ~, [१ £; न षता निपतितययं ये निपतिष्यन्ति तः सद | य्सिन्‌ काले मया तेभ्यो योग्यं दायिष्यते फलं | गं (र ए प तदानीं ते स्वलिष्यन्तीति नुते पर्मश्रः ॥ यूयं वत्मेसु संस्थाय पश्यन्तः परि एच्छत | ९९ कुचते पाक्तना मागाः कुच पन्थाः स उत्तमः॥ ज्ञात्वा गच्छत तवैव चित्तप्णन्तिं तदाप्यय। क [व ष न्म # परेेनेव्यमुक्ते त ने यास्याम डतीरितं। मयाधिक्ल् युश्रासु नियुक्ता उपदशंकाः। ९७ तेषां तृरीध्वनिं युयं इटण॒तेव्युदिते मया | (3 र्‌ (य्‌ (= [ नेव स आराष्यते $स्माभिरिति तेः प्रतिभासितं ॥ अता इ परजातीया युयं संञ्रोातुमद्ेय । ९८ दे सभास्थजनास्तेवाम खवस्थाम व गच्छत ॥ | हे धरे ष्ण पश्यादम्‌ रखुतद्‌शोयमानवान्‌ । ५९ अनिट प्रापयिष्यामि योग्यं तेषां मतेः फलं ॥ यस्मान्मामक वाक्येषु कशैपाता न तेः छतः | ममयाचव्यवस्थाते यस्मात्‌ सापि निरारृता॥ श्िवादेष्णत्‌ समानीते धूपे किमे प्रयोजनं। ९० अनीति दररुदेश्णाद्‌ वा श्रेष्टे सेगन्धिके नले॥ हामक्रियाखु युष्माकं मम परीति न॑ वक्तेते। मद्यं वो बलिदानानि न राचन्ते कथञ्चन ॥ अता हेतारिदः वाक्वं भाषते प्ररमेखरः। ९१ अदं पश्य नियच्छामि जनेष्वेतेषु नाधकान्‌॥ युगपच्च स्खलिष्यन्ति तच ताताः सनन्द्नाः। खककाले विनंच्यन्ति समिता देश्वासिनः॥ अधुना भारतीमेतां भाषते परमेशखरः। ९९ नि सीत्तष्वं समायान्ति जना उत्तर द्‌ष्तः। धर ण्याः प्रान्तभागेभ्यो महाजातिरूदीरयते ॥ ते धरन्ति धनुःश्ल्ये निष्ुरा निदंयाच्च ते। ९२ 156 ऽ अध्यायः) विरिमियः। १५७ क, है क ॥ प्‌ खर्व्ण च गच्जन्ति ते महासागर यथा। वदन्ते च दयाकू्ए्ाः सङ्गामाथें त्वया सद । दे सियोनास्यकन्ये ते ब्यूएाल्ि्न्ति वीरुवत्‌॥ ९४ वात्ता तेषां ख॒तासमाभिस्वध्रण नः करासतः। वयञ्च शङ्गयाक्रान्ता थया तिका यया ॥ ९५ केदारं को ऽपि मा गच्छेत्‌ का ऽपि मागेण मा व्रजेत्‌ । खड्पाणि येतः ए चस््रासञ्चास्ति समन्ततः ॥ ९९ दे मज्जातेः कुमारि तवं कटो बधान छएाणजं। क ज £ क भस्मं ल्य च श्ोकात्ताऽदितोयात्मजश्कवत्‌॥ खनिनमित्तं सुतौत्रच्च विलापं त्वं समाचर । यूता विनाष्काय्येस्मान्‌ अकस्मादाकमिष्यति ॥ हिव त्वं नियुक्ती मया दुगं मत्मजानां परीच्तकः। येन ज्ञात्वा एरीच्छेत तासामाचरगं त्वया ॥ ९८ उन्मागंगामिनां मध्ये $घमा उन्मागंगासिनः। सन्ति ते मानवाः सव्व परोवादे च तत्पराः छार करट लेख ते सव्वं सन्ति दूषिताः॥ ९९ भसरायां दद्यमानायां सीसे नष्टे च वद्िना। शिल्पिना गालनं व्यथं कल्म निःखता नहि ॥ 2० तेषां निराक्तं रूप्यमिति नाम भविष्यति । परेन यता देतारभवंस्ते निराक्षताः॥ ७ सप्रमोाऽध्यायः। ९ नानापापानां कारणाद्‌ अनलतापाय लाकानाम्‌ दूखरेणादानं १९ अनताप न छत तषां दुःखघटननिणेयः २९ तषां वल्िदानार्‌ौनामोञखरस्याग्राद्यता २० ताफतं तेषां पापस्य शस्ंख कथनच्च। ४ परमेश्रादट्‌ यिरिभियंप्रति यर्‌ वाक्छं प्रादुर्भ्वत्‌ तदिदं । त्वं पर- ९ मेच्सेवमन्दिरस्य दारे तिषटंस्तच वाणीमिमां घोषय, यचा, द परमेराराधनाय द्ारेरेतेः परवेष्कारिणः सव्वं विद्कदोयजनाः, यूयं २ परमेश्वरस्य वाक्यं श्ट्णत। इखायेल रखरः सेनाध्यच्तः परमेश्वर ्2 187 १८ यिरिमियः। ऽ अध्यायः । स्तयं ब्रते, युयं प्रयेकं निजाचारं निजक्रिवाञ् भनीकुरुष्वं तेनाहं युष्मान्‌ स्थाने ऽस्मिन्‌ वासयिव्यामि। परमेश्चरस्य मन्दिरः परमेश्वरस्य ४ मन्दिरं परमेश्वरस्य मन्दिरमिमानीति म्टघावाक्वेषु मा विश्वसित । परन्तु यदि युयं निजाचारं निजक्ियाख भब्रीकुरुथ यदि सिये न्याय- माचरथ प्रवासिनमनायं विधवाच्चन पीडयथ यच स्थाने निदाघस्य प्रोणितपातं न कुरुथ निजानिषटायेतरर्दवांञ नानुचरथ तद्य हम्‌ अच स्थाने य॒द्मत्यव्वेपरषेभ्येो मया दत्त देशे युश्मान्‌ चनन्तकालाथं वासयि- व्यामि । पश्यत युयमनुपकारिषु गटषावाव्येषु विश्वसिथ । चोय्धं नर- र त्यां परदारगमनम्‌ अन्टतश्पनं वालाख्यदवाय धूपदादइम्‌ अपरिचि- < तानामितरदेवानामनुचरणच्चौतानि समाचरुन्तो युममागद्यममनास्ना ९० विख्याते मन्दिरे ऽख्मिन्‌ मम सात्तात्‌ तिष्न्तः किं वदिष्यथ निस्तीणा वयम्‌ अतस्तानि सव्वाणि गदैणोवकाखेारखस्माभिः कियन्तामिति? मम ५९१ नान्ना विख्यात रख्ष प्रासादो युभ्राकद्च्या किं दस्यृनां गह्ृरो ऽभ्यत्‌ः पश्यताहमपि विलाकयामीति परमेश्चरोा भाषते। चाः प्राग्‌ याहं ९९ निजनामघेयमवासयं शिल स्थितं मम तत्‌ स्थानं गच्छत ममेखायेलोय- प्रजानां दुखत्वद्धेतुना तत्‌ प्रति मया यदकारि तच्चिरोत्तध्वञ्च। अता ९२ ऽधूना परमेश्वरे ब्रवीति युयमेताः क्रिया अक्ा्टं मयि सयलं भाषमाणे नाश मयि युद्भानाहृवयति यूयमुत्तरं नादत्त। अतः शलं पति ९४ वाद्ृ्रमाचारं छतवानद्ं ताटृशमेवाचारं युष्माकं विश्ासस्थलं मम नाम्ना विख्यातम्‌ ख्तन्मन्दिरं घरति युश्मभ्यं युश्मत्पव्वंपुरुषेभ्यख मया दत्तम्‌ खतत्‌ स्थानच्च परति करिव्यामि। वथा चां युभ्राकं भातुन्‌ अथतः ९५ छत्खम्‌ सपयिमीयवं शं निराछतवान्‌ तथा युश्मान्‌ मम टृद्िति निरा- करिष्यामि। त्वसचैतेषां जनानां छते प्रार्थनां मा कुर तेषां छते निवेदनं याच्च १९ मा प्रयच्छ माच्च प्रसादयितुं मा पवत्तंख यता इद्धं तव वाक्यं न य्रहोष्यामि। विद्कदाया नगरेषु यिरूशालमेा मागेषु च ते यद्‌ ९७ व्याचरन्तितत्‌ कित्वं न पश्यसि? बालका इन्धनानि सच्धिन्वन्तसताता ९८ वङ्कि ज्वालयन्ता योषितः शक्त च्छद नभसे मद्ये पिदटकान्‌ संख- कम्‌ इतर देवेभ्यः पानीयनेवेदयान्युत्छद्ुम्‌ स्थं मां बाधितुच्च यतन्ते। परमेशखसो रुते तेकिंमां बाधन्ते? किंवा विवणेमुखा भवितुम्‌ आत्म १९ बाधनं कुव्येते › अतः प्रभुः परमेश्वरो ब्रवीति पश्यत मम कोरा मम ९० 158 ऽ अध्यायः । यिरिमियः। १५९ राषश्वैततस्यानस्यापरि मनुब्यपश्रनामुपरि च्तेचख्यतरूणां भुम्युत्मच्न- फलानाच्चोपरि वर्धिंव्यति स काधानले ज्वलिष्यत्यनिव्वाणख भविव्यति । ९९ इखायेल डरो वः सेनाश्यच्तः परमेश्वरः स इदः ब्रूते, युयं खीवय- २९ बलिभिः सद दामौीयनलीनपमि संयुज्य मांसादनं कुरूत। यतो ऽदं यदा युष्माकं पृव्वेपुरुषान्‌ मिसरदे शाद्‌ वडव्वु्यानयं तदा न हामी- ९२ यबलीनधि न वान्यबलीनधि तान्‌ आदिशं । परन्त्विदमेव वाक्च॑ तान व्याज्ञापयं यूयं मम रवे मनो निघद्धं तेनाहं युश्माकम्‌ इशखरोा भवि- व्यामि यूयच्च मम प्रजा भविष्यथ, युयं मदाच्ञापितेन क्त्खमागण च ९४ व्रजत तेन मङ्गलमवाश्यथय। तेतु नश्रुत्वा कणेपातच्चन कत्वा खीय- दुःचित्तजाजां मन्तणाम्‌ अचरन्‌ अभिमुखाश्च न भूत्वा पराङ्मुखा ९५ अभवन्‌। मिस्ररदेता युद्मत्यव्वेणुरूषाणां निगेमनदिनमारुभ्याद्य वाव- दं प्र्यद्धं सयं मम सकलदासान्‌ भविष्यद्वादिनोा युश्रान्‌ प्रति ९९ प्रेघयामि। जनास्त न श्रुता कशेपातच्चं नछत्वा खग्रीवां कठोरीलत्य ९७ खी यपुव्वैपुरुषेभ्या ऽपि दुङतरा अभवन्‌ | त्वं चेत्‌ तेभ्यः सव्वोणोमानि वचांसि वरेस्तह्िं तेन ओष्यन्ति, यदि च तान्‌ खाह्ृयेस्तद्धिं ते तुभ्यम्‌ ९८ उत्तरः न दास्यन्ति । अतस्तं तान्‌ ब्रु, खप्रभोः परमेशस्य चया न श्रुयते रुवः। नच ्द्यतखारेश इयं साजातिरत्ि दि। सत्यतापि विनदाभत्‌ तेषां वक्गाच संहता ॥ ९९ कतित्वा खो यकेष्यं त्वं खता भमा निपात्य च | विलापं कुरू एलु यस्मात्‌ खकोपभाजनं | इमं व्र निराछत्य त्यक्तवान्‌ परमख्रः॥ ६० परमेशखसेा न्रूते विदह्धदावंश्णेयजने म॑म सच्तात्‌ कुल्षिताचारो $कारि मम नाघ्ना विख्यातं मन्दिरम्‌ अमेध्यो कत्तं यतित्वा वेक्तन्मध्ये खीयग ह ३९ गीयप्रतिमाः स्थापिताः, हिच्नोमस॒तस्ोपत्नकायाच् तोषतास्यं भ्टगुस्थानं निभ्मितं मया यच्च नाज्ञापितं मनसापि नोपलब्धं तत्‌ कार्य्यम्‌ अर्यते ३२९ $ऽभिना खपन्नपच्चीणां दां कत्त पत्तिस्तेः छता । अतः परमेश्वरा त्रत पश्यतायान्ति दिनानि येष ताफतं हिन्नामसुतस्योापव्यका वा नामन पुनः प्रयच्छते परन्त॒ इत्यापव्यकंति तस्य स्थानस्य नाम भविष्यति २२ स्थानाभावाच जनास्तायते ग्टतद्‌ हान्‌ निखनिष्यन्ति। रखतेषां जनानां कुणप्रानि च खेच रपच्िणां भूचरपश््रनाञच्च भच्याणि भविष्यन्ति काऽपि 159 १६० विरिमियः। < अध्यायः। तान्‌ न चास्यिव्यति। अच्च यिद्भदाया नगस्य यिरूएलमशच २४ मार्गेभ्य अमाददषयोा ध्वनिं वरकन्ययोा ध्वेनिच्च विरतं करिष्यामि यतः ल्त्तो देष्य नरश्रुन्यो भविव्यति। क ८ अष्टमाऽध्यायः। ९ खतानां जोवताच्च ददशण ४ काठिन्यदेता सौकान्‌ परति भत्सनं १४ तेषां दुःःखविषयकं कथनं १८ तेषां दुःखदेता यि रिभियस्य विलपनच्च। परमेश्वरो ब्रूते तस्मिन्‌ काले विद्ृदादेशीयराजानामस्थीनि तचद्या- ९ धिपतीनाम्‌ खस्थीनि याजकानामखीनि भाविवादिनामश्यीनि यिरू- ्रालमनिवासिनामस्थीनि च जनेः श्रवाधारभ्यो वदिष्कत्य खव्थंस्य ९ चन्द्रसख छत्खलगगनस्यसनायाखच समत्तम्‌ ऋअथतस्तं यस्वपीयन्त यांखा- संवन्त॒वंञखान्वचरन्नन्वेच्छन्‌ प्राणमंख तेषां समच्तं विस्तार यिष्यन्ते| तानि पन नं सङ्हीष्यन्ते नवा निखनिष्यन्ते किन्त भृएश्यसार- खरूपाणि स्थास्यन्ति सेनाध्यत्तः परमेश्वरो त्रत रख्तस्या दुरत्ताया ई गाद्या अवशा जना यच यच मया निराकतास्तच सव्वेख्याने यं अ वप्रोच्न्ते ते प्रैषजनाः स्वं ग्रं जीवनाद्‌ वाज्छनीयं मंसन्ते । त्वन्तु तान्‌ वद, परमेखर इव्यमुवाच ४ पतितानां पनन्वारम्‌ उव्धानं किमसम्भवं। अपक्रान्तस्परक्यंवा किं प्रत्यागमनं भवेत्‌॥ यिरू़एल्मीयलाकानां व रखतेषामपक्रमः। ५ नित्यस्थायी कुता दतः स्यात्‌ स तेषामपक्रमः। ते्ले टएमासक्ताः प्र्यागन्तुमजिच्छवः॥ सावदितो ऽदमनचीषं न यथा वदन्ति ते। ९ हा मया किमकारीति ये वदेत्‌ तादृशा जनः। प्रखात्तापी खरदाजन्याद्‌ रक रख्व न विद्यते॥ खीयघावनमागघु सन्वेषां निहितं मनः| युद्धाकाङ्गे र्णच्तेच प्रघावस्त॒रगा यया॥ ख्चसया यौ वकः सा ऽपि कालान्‌ वेत्ति निरूपरितान्‌। 9 कलध्वनि वलाका च भरदाजख्च पच्तिणः। समयं परिरच्तन्ति खधत्यागमनोाचितं। 160 रू अध्यावः। १ © ५९ ९२ १२ १४ ९१ १९ विरिमियः। राजनीतिं परेशस्य न तु जानन्ति मत्मजाः ॥ कथं श्रवयेत य॒द्माभि गदितुं ज्ञानिना वयं। स्माखेव परेग्रस्य ्एएस्तरच्ास्ति समपितं | नुनं पश्यत शस्त्िणां या लेखन्य्टतघ्रिया | तया विक्त्य. तच्छास्तरम्‌ खन्टतोक्तिमयोकतं ॥ ज्ञानिनः प्राप्नुवन्‌ लल्नां ते सन्लस्याभवन्‌ टताः। परमेशस्य यद्‌ वायं पश्य तत्‌ ते निराकृतं । अतस्तेषां व्टणां चानं किम्भूतं विद्यते पुनः॥ तता हताः परेभ्यो ऽहं तेषां दासानि योाषितः। अपंयिष्यामि तेषाच्च च्तेचाखन्धाधि कारिषु । यस्मात्‌ च्तुना मद्ान्त सव्वं लाभात्‌ टषातुराः | अच्ताचारिणः सव्व भविव्यदादियाजकाः॥ मद्मजारूपकन्धायाः एमयन्ति च्ततं वहिः । तथा शन्यामजातावां शन्तिः शन्ति वदन्ति ते । ते ऽकाषुं ेण्यमाचारं किं लच्जामगमंस्ततः | न कथचिदलज्नन्त ते त्रीडायामकेाविदाः॥ अता निपतितव्यं यै निपतिष्यन्ति तेः सद । यस्मिन्‌ काले मया तेभ्य योग्यं दाधिव्यते फालं । तदानीं ते स्खलिष्यन्तीति ब्रूते परमेग्धरः ॥ अदं तान्‌ संहरिष्यामीति व्रवीति परेखरः। जाच्तावह्तयां नड ब्रात्ता नेङम्बराण्णडुम्बरे । अवस्थास्यन्ति पचेख जीगेता प्रगमिव्यते। अदद्चाधिकरिष्यामि तेव्वाकमणकारिणः॥ कुतो हेतः समासीना खवतिरामदहे वयं । समागच्छत दुगाणि प्रविश्च स्याम नीरवाः॥ अखूत््रभुः परेश ऽस्मान्‌ नीरवीक्तवान्‌ वतः। विषयुक्तच्च पानीयम्‌ अस्मभ्यं स प्रदत्तवान्‌ | अभवाम वयं वस्ात्‌ परश्स्यापराधिनः॥ सम्पतोच्तामद्े शन्तिं न त्वागच्छति मङ्गलं | परतीत्तामह अरोग्यं चासः पश्योापतिरति ॥ दाने वेरितुरङ्गाणां ख्यते नासिकारवः। 161 ९६१ १६२ विरिमियः। ९ अध्यायः | ङेषातेा दइयसिंहानां छत्स्ता भूमि विकम्पते ॥ तेरूपस्थाय देश्र ख सर्वेततयुर कोः सद | नगर च ग्रसिष्यन्ते तन्निवासिजनेः सह ॥ परमेश्र इदं ्रूते पश्यताडीन्‌ फणाघरान्‌। १७ समर्था यान्‌ वश्यौकत्तँ मन्त्रः कोऽपि न वि्ते। य॒श्मन्मध्ये प्रदव्यामि ते वे दच्छन्ति निद्‌यं। मनस्तापप्रतीकारी विनोदः को भवेन्मम । ९८ मम खान्तमघुस्थत्वाट्‌ धुरखावद्‌ गुरू मन्यते ॥ दूरवर्तिमनुब्याणां देशतो विनिष्म्यते । ५९ मज्जनातिरूपकन्धाय रुदत्याः परिदेवनं ॥ किं सियाननगय्थीं न वत्तंते परमेश रः । किं तस्याः स मद्दाराजस्तस्या मध्ये न विद्यते ॥ ८.५ ५ (२१ तेमां विर््ञयामासुः खीयरतत्तितविग्रदहः। ॐ = ॐ =, €» ॐ, 1] 1] असार्खेतरे द्वेः किमथं तरिद कछतं।॥ श्रस्यकाला व्यतिक्रान्तो ब्तीतः पफलसंग्रहः। ९० अस्माकन्तु परिचाणम्‌ अधुनापि न साधितं। मज्जातिरूपकन्याया भङ्गाद्‌ भङ्गा ऽभवन्मम | ९१ अस्म्यहं मलिनः शकाद्‌ खाक्रान्तः साध्वसेन च ॥ गिलिवादि किमप्राप्यः स रोगघ्नस्तरोा रसः ९२९ किंवा चिकित्सकः का$पि तच स्थाने न विद्यते ॥ मच्जातिरूपकन्याया खाघातानां प्रतिक्रिया यन्न प्रवत्तते तस्य किं भवेत्‌ तद्दि कारणं <€ नवमे(ऽध्यायः। ९ चिहदीयानां देाषपरकाशनं १० दाषस्य भाविनो शस्तिः ५२ शास्तेः कारणम्‌ नान्ञाग्रादिलं ९७ विनाशतः खेदस्यावश्यकलत्वं ररे परमेखरस्य स्ाघा ९५ न्यद ण्टोयानां श! सिक थनच्च । त्‌ [अ =© क, अ (१ हा शसि मम चेदस्धि लाचने चेज्नलाकरा। ५ मज्नातिरूपकन्धाया चाहतानां नृणां छते । ऋश्रुपातमद्ं तद्दि करिष्यामि दिवानिशं॥ 162 रअध्यायः। १ 1 ९९ विटिमियः। = क कि हा मरा चत्‌ कुटीरो मे स्यात्‌ पास्थानां कुटीर्वत्‌ । विदाय खजनांस्तद्िं तघां वच्यामि सङ्गमं । ते पारदारिकः सवं खलानाच्च सभा यतः॥ जिङ्ाघनुषि वाणं ते योजयन्त्यन्टतं वचः | देश्रो सत्यस्य पच्तेतु पुरुषत्वं न कुव्वेते ॥ पापात्‌ परु पुनः पापम्‌ अनृषातुं प्रयान्ति च| मांतु ते नाभिजानन्तीति नते परमेशखरः ॥ भवेद्‌ यु्माकमे केकः सावधानः खमित्रतः। भ्रातगामपि कस्मिंखिद्‌ विश्वासं मा समाचरेत्‌ ॥ भरातुणां बत केका विपलम्भपरायणः। मिचाणां तददोकेकं परीवादे ऽन रज्यते ॥ च्लयन्ति श : सव्वं स्यं तैरुच्यते नदि । छताभ्यासा-ग्घोक्तो ते जिंङ्ा पक्राख ते कले । त्वद्रासः श्ठताम्रध्ये ते जनाः एाव्यहेतुतः। नेच्छन्ति मामभिजातुम्‌ इति ब्रते पररः ॥ च्घत खतददचोा वक्ति सेनाध्यत्तः परेशखरः| अदं विलाययिष्यामि परीचतिष्ये च तान्‌ जनान्‌ म्म जारूपकन्धायाः साच्तादन्यत्‌ करोमि किं॥ मारकवाणवत्‌ तेषां जिङ्धा ष्णद्ं परभाषते। यो भिचं परति व्ण ब्ादरव्यन्‌करलतां। स तस्याक्रमणायेव खान्ते चिन्तयति छलं । परेषा वक्तवदं तेभ्यः किंन दास्यामि तत्फलं | द्ण्डनेतादृष् जातेः किंन तप्यति मे मनः। कन्दनं प्रकरिष्यामि रोादनच् गिरोनधि। गेचारुणभुवञ्चाधि लपिष्यामि सखितां वने॥ तदाद्य भविता यस्मात्‌ तच न च्छते ऽध्वगः। गमेषादिव्रजानाच्च सवो न श्रोष्यते वुनः॥ च्ाकाशस्था गरुत्मन्तः पशव वनेचराः| सव्व स्थानान्तरं गत्वा भविव्यन््यन्‌पस्थिताः ॥ शिलाराशिमयीच्वादं करिष्ये यिरूप्रलमं | जन्तूनां दोघैसयावाणं वस्तिः सा भविष्यति ॥ @ 168 १६२ १६४ विरिसियः। € अथ्यायः। उत्सन्नानि करिव्यामि विद्ृदायाः पुराणि च। [० = न नरसतच निवासी च कोऽपि नेवावश्च्छते॥ का नरस्ताट्ृश्ं ज्ञानी येन बुध्येत वागिव । ९२ येन वासा निवेद्येत परेशस्य मुखाच्छता ॥ कुता हेतारयं दष्टा नखो दग्धश्च वद्धिना | ० ९ भविता मरूसङ्काशः पथिकेः परिवच्जितः॥ [0 क (त क # अच परोखरो ब्रूते तस्येतदेव कारणं | ं ९२ + >= ई साच्तात्‌ तेषां मया दत्ता यवस्था तं यंदुज्मिता। अथ्रुतवा मम वाक्यतः सा समाचरित नहि॥ (स खक यचित्तजा्यस्य निर्दिदानाच्च जन्मद । १४ वालाख्येतरदोवानां छतं तेर न वत्त॑नं ॥ अते देतारिद्‌ ब्रृते सेनाध्यत्तः पररः । १५ इखायेलः परभु यै ऽत्ति पश्चैतदेशवासिनां । किराततिक्तमन्नार्थम्‌ अदं पदातुमुद्यतः। विषयुक्त्च पानीयं पाययिष्यामि तानद्ं। ते च तेषाच्च ताता यान्‌ न विदुः परदशिनिः। १९ तेषां विदेशिनां मध्ये विकरिव्यामि तानड्ं॥ मया तेषां विनाश यावन्न साधविष्यते। ऋअनुधावकवत्‌ तेषाम्‌ असिस्तावत्‌ प्रेष्यते ॥ भाषते भार तीमेतां सेनाध्यत्तः परेशखरः | १७ यूयमालोचनां कृत्वा नासी विलापजीविनीः। समाह्वयत ताभिच स्थानमेतत्‌ प्रविश्यतां ॥ तस्मिन्‌ कम्मणि या विज्ञादरूतान्‌ सम्मेष्य ताः प्रति। ता खानयत ताभिखस्थानमेतत्‌ परविश्यतां ॥ सत्वर छते {स्माकं विलाप्रः कियतां तथा| १८ यथया तेन भवेदु्िरस्नाकं वारिवाहिनीं। च्पसमन्नेचच्छदेभ्यख् कणेलालस्य सरित्‌ खवेत्‌ ॥ नूनं रावो विलापस्य सयोना विनिशग्यते। ` ९९ कथं नद वयं जाता अतीव त्रीडिता बयं देशे ऽस्माभि विंहातययो वासा नो भूमिसात्छताः॥ दे न्यः परमेशस्य युद्राभिः श्रुयतां वचः। ९० 164 ह १० अध्यायः | + ४, र 4/4 २५ ९९ यविरिमियः। १६५ तदास्याल्निगता वाणी यष्त्कर्शे ख परटद्यतां अन श्िच्तयितुं कन्या विलापं यवमदहथय | खकका खसखीं गानं श्च्तयच्छाकसचकं | असम दातायनेः छत्वा ग्टद्युणासोदणं यतः। अस्माकं राजहम्म्याणां गभागारः पवेच्छते । उच्छव्छन्ते पथो बाला युवानखख निकघणात्‌ ॥ त्वं भावख परेशेन वाक्यमेतदुदोय्यैते | पतिष्यन्ति शवा नृणां च्तेचे यदद वराः । यथैका श्स्मुख्टि वैष छेत्त: पञादसच्िता ॥ पुनव्वारुमिद्‌ं वाक्यं भाषते परमेशरः। माकरोातु खविद्यायाः श्ाघां विद्याज्विता नरः॥ मा करोतु खण्टोर्ख्स्य श्लाघां रखीाज्वता नरः| मा करोतु खवित्तस्य श्चाघां वित्ताज्विता नरः | खछाघमानस्त यः कित्‌ स्लाघामस्य करोतु सः। यद्‌ विवेचनयुक्तो ऽस्ति यच्च मामेव वेत्ति सः ॥ परेष्रोा ऽदं यतः एथ्यां करुणान्यायघधम्मैजत | अचे वादं प्रतुव्यामोति ब्रते परमेश्वरः ॥ परमेशो ब्रवीतोदं पश्यागच्छन्ति वासराः येषु कल्तितचम्मभ्यः सदहाकत्तितचम्मंभिः। सकलभ्यः प्रदास्यामि क्रियाणमृचितं फलं ॥ मिसरे च यिदद च इदमे ऽम्मानजातये। मायावे छ्ित्गुम्फानां मरुस्यानां व्रजाय च॥ अच्छिन्नचम्मेलङ्ा हि सव्वं सन्तीतरान्ववाः। अ च्छ त्र चम्मचित्तास्विखायेलोा ऽखिलवंश जाः ॥ १० द्‌शमेऽध्यायः। १९ परमेश्चरण सदह प्रतिमायास्तलनाकरणं १७ भाविवादिने विन्यवाक्यै १ मेष- पालकानां ्स्िकथनं २२ यिरिमियस्य प्राणना च। इखायलवंश्र युद्मभ्यं कथितं परमशितुः। यदेतद्‌ वचनं यूयं तदुपश्रातुमदंथ ॥ 2 165 ९६६ यिट्भिवः। परमेश त्रवोतीदं युष्माभि मा कथञ्चन । शच्धितामितरासां हि जातीनामन्‌ गानिता ॥ नभसे लच्तरेभ्यच यूयं चासं न गच्छत | सन््रस्यन्ति यतत्तेभ्य इतरा खव जातयः॥ अलीका विधयः सन्ति परदेष्रनिवासिनां। का छत्तं वने तवदुः कराभ्यां वासिसंस्ुतं ॥ मनुव्यः खणरूप्याभ्यां विदधाति सुशोभितं । नद्धं म॒दररकीलेख जायते तदजङ्कमं ॥ तालवत्‌ स्तम्भरूपेस्ते दवे नादीर्यते वचः। सव्वया ते च वोएव्याः पदपाते यता {त्तमः ॥ तम्य मा भवत चस्ता अदधितं नाचरन्ति ते। ितमाचरितुंवाते ने कथञ्चन शक्यते । क्वापि त्वदुपमः कञिन्ना्ि हे परमेखर। महांस्वं तव नामापि महददस्ति पराकमात्‌ ॥ हे सव्वदशिनां राजन्‌ कस्वत्ता न प्रभेव्यति । त्वं भयस्योचितं पाचं यस्मादितरदेशिनां | ्ञानिढन्दे च राज्ये च नास्ति त्वद पमः क्रचित्‌॥ पशतुल्याः प्रमृएाच्च सङ्कश्रः प्रतिभान्ति ते । लोकस्यैव सा शिच्ता काषमाचा च देवता ॥ तर्ये शाद्‌ रोप्यपचाणानाय्य काच्चनमूयासः | निम्मिताः खणेकारेण इस्ताभ्यां डावकस्य च| नीलं ते परिधोयन्ते मलं वा परिच्छदः। दे वान्ते शिल्यिभि द॑च्ते रचिताः सन्ति सर्व्वपः॥ यिदह्ावास्वीखरः सत्यः खय वित र्शरः राजा चानन्तकालस्य स रखवास्तिन चेतरः॥ तत्कोाधस्य परचण्डत्वात्‌ कम्पते विश्चघारिणी। साष्टं तस्य च कोगाभिम्‌ अच्तमाः सल्वैजातवः ॥ यूयंतान्‌ ब्रत यदवे द्यावाभूमी न निम्मिते। भूमावस्या दिवच्वाघ्ा विनंच्छन्ति त ईंखराः। स ससच्जं खश्रत्तया च्छं खधिया विदधे जगत्‌ स च विस्तारयामास खप्रवीणरतया दिवं॥ 166 १० अध्यायः । ९ १ 9 ४.९ १९ ९० अध्यायः १२ ९४ १५५ १५९ ९७ १८ १९ # 4 9 ९९. ११ विरिभियः) ररिते खरवे तेन व्योान्नि सञ्चीयते जलं। उत्पाद्यन्ते च मेदिन्याः षान्तात्‌ तेनाचवारिदाः।॥ तेन ढद्िप्रदानाय मेघवद्कि विंघीयवे। निःसाय्थं निजकोषेभ्यस्तेन चानीवते मरत्‌ ॥ पखतुल्या जनाः सव्व ्ानद्धीनाञ सन्तिते। लज्जन्ते विग्रदात सव्वं घातुद्धावकषिल्यिनः ॥ व्ाजाण्व वतः सन्ति विग्रहासते विंनिम्मिताः। शा रख्ाभ्यन्तरे तेषां न कथञ्चन विद्यते ॥ अलीका रण्व ते सन्ति निभ्मिताख्च प्मादतः। यदा दाविष्यते योग्यं फलं नच्छन्ति ते तदा ॥ . याकरूवस्य तुयो दायःसन तादृश दैवरः। छत्सष्द्ेः स निम्मातखायेल्‌ तस्य निजं धनं | नामधेयच्च तस्यास्ति सेनाध्यच्तः परेखरः | देशतः संग्रहाण त्वं खभाण्डान्‌ रूढ वासिनि ॥ यते हेतारिमां वाचं भाषते परमे खरः | पश्या दमेकछृत्वेव यथा गाफणया {शिलां । प्र्ते्यमि तथा दूरम्‌ रखुतद्‌ शनि वासिनः। ते वथा चावगच्छेयु व्येयविव्यामि तांस्तथा ॥ दा हतास्मि प्रभम्रादम्‌ आआघातामे व्यथाकरः मयागादि यथेवेयं विषेणवया मया इदि सा।॥ नद दूष्यं मम शछ्ित्नाः सकलास्तस्य रज्जवः | अत्मजाः प्रस्थिता मत्ता न विद्यन्ते च कुचचित्‌ । मम काऽपि जने न्तियो दूष्यं ख्यापयेत्‌ पुनः। यावा यवनिकास्तस्य मत्कृते योजयेत्‌ पुनः॥ पालकाः पशुतां प्राप्य नान्विच्छन्ति परेखरं | हीनखीणां ततस्तेषां विकोणाः सकला व्रजाः ॥ वात्तायाः श्रूयते शब्दः प्रश्य सा चपतिषति। समायाद्युत्तरस्मादधिं देश्त्‌ कोलाहलो मदान्‌॥ परिणाम तस्यायं यिद्ृदायाः पुराणि यत्‌ भवेयु नैर गरन्यानि इरवेराितानि च ॥ 167 ९६० १६८ यिरिमियः। १९ अध्यायः। ह परेश्र जाने ऽदं मत्या न खगतेः पभुः । ९२ कत्तं खपाद विन्यासं सिर गन्ता नरो ऽच्तमः॥ विचारेणेव शल्तिं मे कुरु हे परमेश्वर । ९४ मा खकोापेन मां श्एधि किं जाने मां च्यिष्यसि ॥ ये त्वां नेवाभिजानन्तीतरजातीयमानुषाः। ९५ पाथनां तव नान्ना चये वं नहि कुव्वते। त्वं तेवामेव शोैषु खकरोधमवतारय ॥ (८ ५ ज न (4 यतक्तं भच्िता याकरूब अत्व निःशेषितः स तेः। वासस्थानच्च यत्‌ तस्य तत्‌ तेरेव विन7शितं ॥ १९ एकादशोऽध्यायः । १ परमेश्वरस्य निवमकथनं « तत्रियमलङ्खनाद्‌ यिहद्‌ायासिरस्करणं भाविश्ास्तिख १८ यिरिमियष्य विर्द्म्‌ अनाथेातौयलाकानां कुमन््तण तत्रिसित्तच्च तेषां भाविश्णस्तिः। ततः परः परमेचखरेणादिता वागिवं विरिमियं प्युपत्या, यथा, १ युवमस्य नियमस्य वाक्यानि शरुत्वा विद्कदादेशस्थजनान्‌ चिरूशएलम्‌- २ निवासिनश्च गदत। त्वं तान्‌ वद, इखायेलः प्रभुः परमेश्वर स्वथं द रवीति, प्ता श्यात्‌ सनरोा यो नियमस्तस्य वाक्यानि न गह्णाति यानि लोडहचृल्िता मिसरो मवा नि्यौपणस्य दिने युश्त्पृन्वपुरुषा ५ च्याज्ञापिताः, यथा, यूयं मम रवे मना निधाय यथाहं युष्मान्‌ खा- दिश्णमि तथेव मम वचांस्याचरत, तेन यूयं मम प्रजा भविष्यथ, अच्च य॒द्माकम्‌ इरा भविष्यामि । इत्थं मया यु्म्पृन्वपु रुषेभ्यो दुग्ध- ५ मधुप्रवाद्िण र्तस्य देशस्याद्येव दानं प्रतिष्टरवता यः शपथा ऽकारि स रच्िव्यते। तदा मयोक्तं हे परमेश्वर तथास्त॒ | अनन्तरः परमेश्वरो मामवादीत्‌, त्वं यिद्धदारशस्य नगरेषु यिरू- € प्रालमे मार्गेषु चैतानि वचांसि घोषय, वथा, यूयमस्य निवमस्य वाक्येषु मना निधाय तान्याचर्त। यता भिसरदेश्णत्‌ युद्त्प्वेपुरुषाणाम्‌ खनयनदिनमारभ्यादपय्ैन्तम दहं युश्त्पन्वैपुरुषान्‌ खतन्दितम्‌ उपादिशं यूयं मम रवे मनांसि निदद्धमिति। तिस्तु न मनो निधाय न कणेपातं छत्वा खपापिषचित्तानां जाद्यं समाचरितम्‌, अतस्तेवामाचरणाय 168 १९ अध्यायः | विरिभिवः। १६९ मयाच्नापिता या ऽयं जिवमस्ते नं समाचरितत्तत्सम्पर्कौयणां स्यै- वाक्वानां फलं ते मया प्रापयितव्ाः। ९ अनन्तरः परमेखयोा मामवादीत्‌, विद्धदादेश्स्थज नानां यि रू लम्‌- १९० निवासिनाच्च मध्ये राजनेाहः सम्प्राप्तः। मदाक्ये मनो निघधातुमनिच्छनां खीयपृ्व्वपरूषाणां दुण्कियाः पति प्रत्यारव्य ते सेवना्मितरद्‌वानान्‌ अनगामिनोा ऽभवन्‌ तेषां पव्वेपरुषेः साद्धं छता मम नियम इखा- १६ येल वंप्रोन यिद्ृदावंप्रन च लङ्कितः| अतः परमेश्वरो ब्रवोति पश्चादहं तां्तादृश्णं विपद प्रापयिष्यामि वा तेस्तरितुं न शच्िव्यते, ते मा- सुदिश्योचध्वनिं करिव्यन्ति किन्त्वहं तच कणपातं न करिव्यानि। ९९ तदानीं चिद्ृदीयपुरीणं जना यिरू्रएलमेा निवासिनच्च यानु दिश् धूपदादहं कुव्व॑ते तान्‌ देवान्‌ उपस्थास्यन्ते तेतु विपत्काले न कथञ्चन ५३ तेषां परिचाणं करिव्यन्ति। यते हे विह्कदे तव यावत्यः पय्थस्तावन्या देवताः सन्ति धिरूष्लमि च यावन्तो मागाः सन्ति तावव्यो लल्ना- स्दोदेश्या वेद्यो ऽर्थ॑ता वालाख्यदेवाय भूपषदादाधिका वेदयो वुश्राभिः ९४ स्थापिताः । अतस्वमेतेघां जनानां कृते मा पाथेयख, तेषां छते विलापं पायेनां वा मादौीरय यत्तेषु खविपत्काले माम॒दिश्योचनाद्‌ कुव्वैत्सु नादं मने निधास्ये | ९५ प्रासादे मम किं कुग्यात्‌ पुन मत्मोतिभाजनं | तन्मङापातकं कन्तः यतन्ते मुख्यमानवाः। दू रोकत्तें पविचच्च मांसं त्वदीवसम्मृखात्‌ | कुत्सिताचारकाले त्वं भवस्यत्वासकारि णी ॥ १९ त्वं हरि व्जीतढत्ता ऽसि सुन्दरः फलण्यभया | रव्येव नामधेयं ते छतवान्‌ परमेखरः॥ सां महाजनाघस्य नादेन तच पादपे। वङ्किरत॒ ज्वलि तस्तेन तस्य एखाञ्च खण्डिताः ॥ ९७ यस्त्वा रोपितवान्‌ पृ्वे सेनाध्यच्तः परेखरः। तेनेवानिद्धवाक्चं तत्‌ त्वदिरुद्मुदीर््यते ॥ इखायेलीयवंश्रन यिद्ृरौोयान्वयेन च । धूपं वालाख्यदेवाय प्रज्वाल्य मम मन्धवे। खेच्छाता कारि यत्‌ पापं तदेैतस्य कारणं | १९८ ज्ञापिता भवताहं तज्नाने हे परमेश्वर । 169 4 ० विरिमियः। २२ खअध्यायः। त ढ्‌ (~ कियात्तेषां जनानाच्च मद्यं तयेव दश्िताः॥ मेषवत्यो यथा दान्ता नीयमानो बचघस्यलं | १६९ तयेवासमदं तेषां न जानंख्िन्तितं मयि ॥ त ०. (२ खत्ता नाश्यितयेा $सावस्माभिः सहितः फलेः। अयात जीवतां टे्ात्‌ सम॒ल्लुन्ताम तं वयं | [१ © ५ मनुव्येक्तस्य नामापि पुन नं स्थ्यतामिति ॥ सेनाध्यच्त परेश त्वम्‌ असि न्यायविचारकछरत्‌ | ९० त्वं नर स्यान्तरात्मानं हद्‌ यच्च परीच्तसे ॥ अदच्चालाकिष्यामि तेभ्यो दत्तंत्वया फलं। यतां खविवादस्य भारमपिंतवांस्वयि ॥ त्वं परमेश्वरस्य नाम्ना भविव्यदाक्चकथनाद्‌ विरम, न चेदस्नाभि २६ > >~ =, त = (~ 4 ज वह[निष्यस इति वाक्छं त्वत्याणनाष्ाय सचे य॑रनायोातीयनरेस्वां पव्य- वादि हां वैपरीत्येन परमेखखर इत्थं भाषते। अते देतारिदं त्रुते सेनाध्यत्तः परेखरः। ९९ पश्च तेभ्यो नरेभ्योऽदं प्रदास्याम्युचितं पालं ॥ तेषां मध्ये युवाना येते मरिष्यन्ति खड़तः। तेषां पुच्चाञ त्यच्च मरिव्यन्ति च्तुघाहताः॥ ग्नेववंष्या णां तेषां कञिन्न सम्भविष्यति । ९द्‌ वत्सरे पलदानस्य ते ऽनायोातीयमानवाः। यतः सम्मापयिष्यन्ते मयानिद्धं यघोाचितं॥ ~~~ > १९ दाद्‌ शऽध्यायः। ९ दूञरं प्रति धिरिसियस्य काक्रक्तिः ५ तं प्रति तस्य ब्रादृणां काप्यं ७ यिह्दौयानां भावयुत्ाटनं १५ परावुत्तमनःसुट्याच। हे परेश्वर धर्म्मो तवं विवादोऽपि छते मया। ९ तथापि त्वां विचारा्ता अधि प्रदयुमु पक्रमे।॥ दुखरिचमन्‌व्याणां या गतिः सा सुभा कुतः। कुतल्ति्टन्ति चाक्तृव्याः कपटाचारिणा नराः ॥ लद्रापिताः समूलास्ते प्रवधन्ते फलप्रदाः । ९ ऋदूरस्वंमुखात्‌ तेवां सुटूरस्सि चित्ततः॥ 170 १२ अध्यायः। ॥: १५१ १९ पविरिमियः। दे परेशखर मामेव तवं परिज्ञातवानसि। त्वया दृष्टा च मचित्तं त्रदासक्तं परीच्ितं॥ त्वं मेघानिव न्तान्‌ ्टत्वापाकषे तान्‌ जनान्‌ । निमित्तं बधघखस्य त्वा तांख नियोजय ॥ मलिना प्कता भूमिः कतिकालं भविष्यति । सव्वच्तेचस्थघासखख प्रोषितः प्रतिभास्यति ॥ पुपच्तिण उच्छित्रा दोजन्याट्‌ दे वासिनां । गदतां सा त्तमो जद्युम्‌ अन्तिमांना दश्ामिति॥ साद पदातिभि चीवंसतेशेत्‌ तवं क्ञान्तिमाप्रुयाः। कथं स्पर्धिव्यसे तदि धावनेन दयेः सड ॥ च्च निष्कण्टक दशे त्वं कथबिदश्षङ्कितः। यदं त्रद्यास््लङ्गारे कान्तारे किं करिष्यसि ॥ त्वं खम्नाटगणेनापि खपेटकान्वयेन च। वच्छसे सुक्तावरठेतेस्वत्प शादौव्यते ध्वनिः । मा विश्वसिहि तेषु त्वं मोतिवाचो गदत्खपि ॥ निजगेहं मया व्यक्तं निजसम्प्र्तिरुज्मिता | प्राणपिवतमं पां शचुदत्ते समपितं॥ मत्पत्ते मम सम््रत्ति वेन्यसिंदीसमाभवत्‌। सा ग्जतीवमां दृष्ट्रा ताच्चादं गहंये ततः॥ सम्पत्ति मं मदथे किं चिचाङ्ः शकुनि भवेत्‌| तदिरुडधं समन्तात्‌ किं शकुनीनां सभा भवेत्‌॥ युद्मामि वैन्यजन्तूनां सव्व॑घामेव सकृ: । क्रियतां भाजनाथंच्चानीयन्तां ते प्रयन्नतः॥ जात्तात्तेचं ममानेके ध्वंसितं पयुरच्तकीः | मम या छृभूमिक्तेः साप्यमृत्‌ पादमर्दिता। मन्मनाह्ारिभमितस्तः अून्याकारि वया मरुः | तच गून्योक्लतासते सा गून्याशाचति मां प्रति। छत्लः न्योता दशः को ऽपि तच न यन्नवान्‌॥ प्रान्तरस्गिरीन्‌ सव्वान्‌ समारोडन्ति नाशएटकाः। छाद्रात्‌ परमेशस्य यतः स्वे चर्यसिः॥ ्याप्रान्तात्‌ प्रान्तप्यन्तम्‌ रतन्नीडति कुचचित्‌ | 171 + १७२ विरिमियः। १९ अध्यायः। कस्यचित्‌ प्राणिनः काचित्‌ शन्ति नं सम्भविष्यति। गेाचघमच्च जना उदा सङ्होव्यन्ति कण्टकान्‌ परिखान्तख तेः कञिदुपकारोा न लप्यते ॥ च्त॒चोत्पन्नफलमभ्यचखं ते भविष्यन्ति लव्निताः। पारमश्वरकोपस्य ज्वलनं तस्य कारणं ॥ ४१५ परमेखर इद्‌ ब्रुते, ममेखायेलीयपजाभ्ो ऽहमधिकाराधं यां भूमिं ९४ दत्तवान्‌ ततस्प्रशंकारिणः खीयदुरृपतिवेश्रिनः सव्वानध्यद्ं भाषे, पश्चादहं तषां श्रमितस्तान्‌ उत्यःटयिव्यामि तेषां मध्या यिद्दावंश्म्‌- त्मःटयिष्यामि । तेषामुत्माटनात्‌ परमहं तान्‌ पुनरन्‌कम्प्य प्रयेकं खी- याधिहछतभूमिं खीयदेशच्च परदयावत्तयिष्यामि। तेच वथा वालदेवस्य नाक्ना शपनं मम प्रजा अश्िच्तयन्‌, तथा मम नान्नाः परमेचखरोा जीवतीति शएपनाय यदि मम प्रजानां नीतिं शच्तिरन्‌, तहि मत्मजानां मध्ये ते दषेच्नतिमवाघ्यन्ति। परन्त्‌ चेन्मनांसि न निदधीरंस्तद्यंदं तां जातिं सव्वंश्र उत्पाद्य विनाश्विष्यामीति ब्रूते परमेशखरः | १३ चयेोद्‌ शाऽध्यायः। ९ करिबन्धनस्य दृष्टान्तः १२९ द्वाक्तारसपणपाचाणं दृष्टान्तात्‌ पापद्ता भाविदुःखश्य कथनं १५ विनोतिकथनं २ सकल दुःखस्य कारणं पापमिति दशनच्च। परमेखखसे मामिदं वचनम्‌ अवादीत्‌ त्वं गत्वा खार्थमातसं कटि- बन्धनं क्रीत्वा कटो धारय जलं मा प्रवेशय | ततः परमेखरस्य वाक्या न्मया कटि बन्धनं कीतं कटो धारितच्च। पश्चाद्‌ दितीयवारं परमेचखरस्य वाक्यमिदं मां परतिप्रादुरभूत्‌, खक्रौतेन तन कटिबन्धनेन बद्धकटिसतम- व्याय फरातनदस्य तीरं गत्वा तच रलस्य विदीणस्थाने तत्‌ प्रच्छादय। ते ऽदं यथा परमेश्वरेणादि दस्तथा गत्वा फराततीरे तत्‌ प्राचिच्छदः। अतः परं बङदिनेषु गतेषु परमेश्वरो मामवादीत्‌ त्वम्‌ उव्याव फरातं गत्वा ममादेशत्‌ तच प्रच्छादितं तत्‌ कटिबन्धनं ग्रहाण । अता ऽहं फरातं गत्वा यच स्थाने तत्‌ कटिबन्धनं प्रच्छादितवान्‌ तच्च खनित्वा तदुदग्रहिषं। तत्त कटि बन्धनं पश्य श्ीगें सव्वं शो निरपयेगच्चासीत्‌ । तदानीं परमेशवरस्येदं वाकं मां प्रति प्रादुरभूत्‌, परमे्वरो नरूते, इत्य- 172 ५५ © *@ ^© रे दर अधम यः। विरिमियवः। १७ ९० मेव यिद्कदाया दर्पौ विरूप्रालमच्च मद्ादपे मया विकारिव्यते। इमे ये दुद्जना मम वाक्ानि ग्रदीतुमनिच्छं प्रकाश्य खोयचित्तानां जाद्य- माचरन्त इतरदेवान्‌ सेवितुमाराघ्यितुच्च तेषामनुगामिनेा जातास्ते १९५ सन्बष्रोा निरुपयोाभेनानेन कटिनन्धनेन तुल्या भविष्यन्ति । यतः कटि- बन्धनं यथा नरस्य कटौ समासज्यते तयेवाहं छत्लमिखायेली य वंशं छतसं चिह्न दावंशच्च मयि समासंज्य ता मदीयप्रजाः ख्यातिस्ततिशाभा- खरूपाः कार मैच्छमिति भाषते परमेश्वरः । ते जंनेरत॒ मम वाक्यं न ग्रदीतं। १५९ त्व तान्‌ रखुतद्‌ वचनमपि वद्‌, इखायेलः प्रभः परमेश्वर द्द्‌ त्रत रखकंकया कुत्वा ा्तारसपृणया भवितव्यं। खच ते तुभ्यं कथयिष्यन्ति, र्षोका कुतू यद्‌ बरा्तारसेन पूणा भविष्यति तत्‌ किं वयंन जानीम ९२ डति । त्वन्तु तान्‌ वद्‌, परमेश्वरः इदः कथयति, पश्याद्ं मानवान्‌ सव्वान्‌ रुतद्‌शएनिवासिनः। दायद्ंशजभपांश्चासीनां स्तस्य च पासने ॥ याजकान्‌ भाविवक्तञखच यिरूग्रालमवासिनः। जनान्‌ सन्वांख मादन पूरयिष्यामि निखितं॥ ९४ प्रसभं प्रातयिष्याम्येकं तेषामपरः प्रति । तातान्‌ छतां च सङ्गीणोनिति ब्रूते परेखरः नादं तान्‌ अनुकम्पिष्ये न करिष्याम्यनुग्रदं। नेव तेषां विनाशन्मां करूणा वारयिष्यति ॥ ५ = 0. € ५५ युयं ुश्चुषवो श्रत्वा कणे हीत मदचः। दपद्धता मा भृत वक्ता यस्मात्‌ परेखखरः॥ ९९ ख प्रभोः परमेशस्य यथाहं करूतादरं । न चेत्‌ तेनाचिरादव ध्वान्तमुत्पादयिव्यते । स्खलिष्यन्ति च युश्माकं चर्णास्तामसाद्विषु॥ ` ~ = य॒श्मदाकाङ्किता दौिस्तेनेव विकृता सती । ग्टव्युच्छाया सुघोरः वा तमिखं सम्भविष्यति ॥ ९७ मदचनस्त्‌ ग्रहीतुं चेद्‌ यु्राकं न भवेन्मतिः। प्रच्छन्ने द पतः स्थाने मचित्तं तहिं तप्यते ॥ तायपूगाच मन्ैचाद्‌ धाराश्रः प्रच्तरिव्यति। परेशस्य ब्रज वस्नाद्‌ दास्यं नोता भविष्यति॥ 24 2 173 १७४ विरिमियः। राजानं ब्रहि रान्तोश्च यवां निम्ने निषीदतं। पराभादायि क्रिरोटं वां मडतः पतित यतः॥ रुद्धा दात्तिणिकाः पुष्या नाद्‌ घाद्यन्ते च केनचित्‌ । दासीभूता विद्कदात्ति दासोभूताखिला डि सा॥ उन्मील्य खी यनेचे त्वं पश्वा यान्त्युत्तराट्‌ दिषः। कु्रा्ि त्वयि दत्तः स चारुमेषत्रजस्तव ॥ सखिवत्‌ त्वत्मभुत्वे ये विनीता अभवंस्लया । तेत त्वां सयेद शस्तदि त्वं किं वदिष्यसि । तदा किं प्रसवन्तीव व्यया न ग्रसिष्यसे॥ ङ्मामां यदुपातिष्छन्‌ विपदो देतुरस्य कः। इवे त्वं हदि चेत्‌ च्छः प्रटण तदहि तदुत्तरः॥ अपराघनडधत्वात्‌ ते वस्त्रान्ते विरतो ऽभवत्‌ | सयषटे वत्ादमूले च द्टाचारब्टणां करः ॥ किं कृशौ यमनुष्येण खत्वचः परि वन्तेनं । ्ार्लेन खरेरवाणां निमय वापि सम्भवेत्‌ ॥ यदि तत्‌ सम्भवेत्‌ तदि चिराभ्यसतकुकम्मेभिः। युश्याभिरपि धम्मेस्यानष्ानं सम्भविष्यति ॥ अतो ऽदं विकरीव्यामि चतुर्दिंत्त्‌ जनानिमान्‌। मरा वातस्य वेगेनापोद्यमानान्‌ नडानिव ॥ त्वद्धाग्यमेत देवा स्ति मन्ता लभ्यो धनस्य च । अयमेव त्वदीर्यांश इति ब्रूते परेखरः। मां विस्मृद्य त्वया यस्माद्‌ सत्ये प्रत्ययः छतः ॥ च्तस्तावकवस््रान्तं विवरिष्याम्यद्ं तथा । यथाच्छत्रमुखाया्ते लज्ना दृश्या भविष्यति ॥ जारैः साद तव कीडां कषितं कामसूचकं | प्ान्तरस्येषु शैलेषु यभिचारेण कुकियां । सव्यैमेव तवाचारः णाहं टद्वानदं | धिक्‌ धिक्‌ त्वां हे विरूलम्‌ नाभवस्तवं परिव्वुता । कियत्कालम्‌ इतः पश्चात्‌ त्वं खुचि ने भविष्यसि ॥ 174 १३ ध्यायः | १ १९ र 9 ९९ २९ 9, २४ ४ ९९ ॥ ॐ, १९४ ध्यायः । यिरिमिवः। १७१ १४ चतुर्‌ शाऽध्यायः। ९ अकालस्य भविष्यत्कथनं ७ यिरिमियस्य प्राना १० परमेश्वरेण तदौयप्राथेनाया निराकरणं ९२ मिथ्याभविष्यद्दादिनां दाषः १७ यिरिसियस्य निवेर्‌ नच्च । ९ सुव्ककालानधि विरिमियं पति परमेश्वरस्य यर्‌ वाकं परादुरुमृत्‌ तदिदं यथा, ९ पिद्कदा कुरुते श्टाकां स्ञानानि गोप॒राणि च। तस्या अङ्ारवणानि व्यवसोदन्ति भूमिसात्‌। यिरूश्लक्नगग्या समुदूच्छति रोदनं॥ द्‌ तायाथं नायकाक्तघां पेषयन्ति खकिङ्करान्‌ | तेतु क्रूपानुपस्धाय नाघ्रुवन्तयम्ब्‌ किञ्चन ॥ -रून्यभाजनडहचताख प्रत्यायान्ति ययागतं। लच्नापन्चा विवणौस्या वर्खश्छादितमस्तकाः। ४ देशे टटटेरभावेन भूमेः शङ्कां निरीच्छ च| लज्नापन्नाः खशोषाणि च्ाद्‌यन्ति कछ्षीबलाः ॥ ५ ्तेचस्था या खगी सापि पद्धतेव खश्वकं | , प्रजहाति पुनन्बारं यवसानामभावतः॥ 1 ऋारण्यग द भास्तदत्‌ तिषन्ता नि्ुमाद्विषु । वायुं पिवन्ति मुक्तास्याः पवनाशनस्चिभाः। तेषां नेचाणि सीदन्ति घास यस्नान्न विद्यते ॥ 9 साच्यं यद्यपराधानेो दद्यरस्मदिरुदधतः। खैनामादिश्य काय्यं त्वं कुरू इ परमेशखर॥ भूया भूयो यते ऽकुम्मं विपे गमनं वयं | तस्वद्ेपरीव्येन सञ्चाता खपराधिनः॥ ५ त्वम्‌ इखायेल आओ्रणभू विपत्ाले च मुक्तिदः । अच द्रो कुता हतां विदेशौव वर्तसे । यामिनीयापनेच्छाद्‌ वा व्य्तमा्ग यचाष्वगः॥ ९ किमथं वन्तेसे च त्वं नरः सतव्यमना इव । अच्तमस्य परिचाणे युद्धवोस्स्य वा समः॥ अस्माकं मध्यवर्ती तु त्वमेवासि परेश्वर | तव नास्ना वयं ख्याता अतो ऽस्मान्‌ मैव सन्यज ॥ 115 १७६ चिरिमियः, १४ ध्यायः। जनानेतानधि ब्रूते वाक्यमेतत्‌ परेशखरः | ९० ते खपादान्‌ असंयम्य प्रीयन्ते रमणे सदा| चऋछछटत्वा परमेशो ऽपि तान्‌ जनान्‌ प्यनुयहं। अधुनैव तमेतेवाम्‌ अपराधं सरिव्यति | योग्यं पापक्ियाणाच्च फलं तेभ्यः प्रदास्यति ॥ अवादीत्‌ परमेशो मां त्वयेतान्‌ मानवानधि। ५१ अथाद्धिताथमेतेषां प्रार्थना क्रियतां नहि ॥ नवोापवेसतां तेषाम्‌ अदं ओष्यामि रोदनं । एय (र त ^~ यच्छता बलिनेविद्ये न ग्रद्धौष्यामि तानं । १९ असिदुभिंत्तमारीभि नाश्यिष्याम्यहन्त्‌ तान्‌ ॥ तदानीं पत्यभाषे ऽदं हा प्रमा परमेखर । १३ दृश्यतां भाविवक्तारो गदन्त्येतानिद्‌ं वचः॥ नेव च्यथ निचस्तिंशं युद्रान्‌ नेपेव्यति त्तृधा । यु श्मभ्यं च्तेममेवाच सव्यं दायिष्यते मया॥ तदानीं परमेष्रा मां प्र्यवादोदिदं वचः। १४ मम नाघ्ना रषावाक्छं भाषन्ते भाविवादिनः॥ ` नैव प्रेषितवानेतान्‌ न वाज्ञापितवानद्ं | 4 न कदाचन वाक्यं वा तेभ्यः कथितवान । असत्यदशनं मन्त्रम्‌ अलीकं खमतेज्छलं | खतान्येष्रवचांसीव युद्वं कथयन्ति ते। अता य भाविवक्तारो मयान प्रहिता चपि। १५ मम नाप्नेव भाषन्ते परेश वक्ति तानधि॥ `: तेर नाच देशे ऽसिः च्तधा वा सम्भविव्यति । ` त र वासिच््धाभ्यान्त्‌ नंच्छन्ति भाविवादिनः॥ यान्‌ जनां समुदिश्य देववाक्यं वदन्ति ते। ५९ त्तष्यन्ते ऽसिच्तधाभ्यां ते मागेषु वि रुश्ालमः ॥ तान्‌ जायापच्लपु्लीख न कद्धिच्निखनिव्यति। तेषां खदुदता तेषु मयावतारयिष्यते ॥ तानुदिश्य त्वया तस्माद्‌ वाक्यमेतदुःदीच्धैतां । ९७ खवतामश् मन्नेचे दिवाराचम्‌ अनारतं ॥ मज्जनाते रात्मजा कन्या मदाभङ् गता बतः। 176 १५ खथ्यायः। १ ५९ ९९ ९२ यविरिमियः। अयं तस्या य खाघातः स चातीव यथाकरः॥ यदि च्तेचं प्रगच्छेयं नरान्‌ वीत्ते सिना इतान्‌। पुरीं चेत्‌ पविश्रोयच्च वीचो च्ततच्ताममानवान्‌॥ मविष्यद्लुवगा ऽपि याजकानां गणस्तथा । गन्तव्यं स्थानमज्ञात्वा परिम्नाम्यन्ति नीति ॥ हा विह्ृदां नितान्तं किं त्वं निरातवानसि। सियेन्‌ वा सव्वेथाभूत्‌ किं गर्तं मनसा तव । कुतस्त्वया तानां न खरेोग्यं जायते नडि॥ आकाङ्कामा वयं शन्तिं कल्याणं तु न टृश्यते। ारोाग्यकालमीप्ामः सन्लासस्तुपतिषति ॥ खरेषं पैदिकं पापं जानोमो हे परेखर। त्वदिरुदधं छतो ऽस्माभिस्पराश्ो न संशयः खीयनान्ना ऽनुरोधात्‌ तम्‌ चस्नान्‌ न वक्तुमदंसि । ओ्रीमत्‌ सिंहासनं यत्‌ ते निस्तेजोा मा कुरूष्व तत । नियमं ते सदहासाभिः छतं माभंग्धितं स्र ॥ अलीका अन्धजातीनां देवाः किं ङष्धिदाविनः। अन्तरीच्तं खयं वा किम्‌ आसारान्‌ सम्मच्छ्ति ॥ किं त्वमेव न तत्कत्ता हे परश्चर नः प्रभा । त्वामाकाङ्खाम खुतेषां त्वं बता ऽसि विधावकः॥ १५ पच्चद शोऽध्यायः। ९०७ ९ यिदिल्लाकानां दण्डविषयकं भविष्यद्राक्ये १० सखमधि यिरिमियस्य विलाप १२ शचन्‌ प्रति भत्सनमखरस्य १५ दृखरस्य सब्निधा विरिभियस्य निव्दनं ९९ यिद्दि लाकानधि चरस्य प्रतिज्ञा । अपरं परमेष्ण माम्‌ खुतदचनमन्रवीत्‌ । यदि म्‌साः शिमयेल्‌ च तिष्टेतां मम सम्मखे| तथाप्येतेषु लेकेषु न वत्तत मति मम। टृष्टिति मे विषज्यन्तां त्वया ते {पसरन्त॒ च ॥ अपगच्छेम किं स्थानम्‌ इति ते यदि एच्यसे। तदं तान्‌ प्रतिभावख वक्तोव्यं परसेशखरः ॥ 177 ५ विरिमियः। ११५ अध्यायः | ग््योः पाच ब्रजेन्मृत्य॒म्‌ सेः पाचमसिं ब्रजेत्‌ । च धां गच्छत्‌ च्तृधापातचं दास्यं दास्यस्य भाजनं | प॒नव्वौरमिदं वाक्यं भाषते परमेचरः। द चतखो ऽधिकरिग्यामि जातीस्तेषु जनेष्वद्ं । छपाणं पाणनाश्णय कवेणाय च कुक्तुरान्‌ । खगान्‌ भचर जन्तुं ग्रासायोत्ाटनाय च ॥ छते इष्कियपुच्स्य मिनश विङदपतेः। ४ यिरू्ालमि तेनेवाचरितानाच्च कम्मणां | तान्‌ मह्याः सन्मैराच्येष्वपं यिष्यामि विधूनने ॥ खाः कस्ां हे यिर्श्रालम्‌ खन्‌कभ्पिव्यते पुनः| ५ ्ाकात्त सन्निमित्तं वा को विलायं करिव्यति। मङ्गलं तव प्रद्यु वा कस््वाम्‌ अभ्यागमिष्यति ॥ परेश वक्तिमां व्यक्घात्वं गतासि पराद्ुा। ९ च्छतस्तवदेपरीत्ये नाहं विसा्थं निजं करः । त्वाम्‌ उच्छत्नां करिव्यानि च्न्तुं ज्ञान्तो ऽभवं यतः॥ शूर्पैः प्रस्छाटयिष्यामि रेश्स्यगोापरेषु तान्‌ । ९ निरपत्याः करिष्यामि नाश्विव्यामि मत्मजाः। यतस्ताः खकुमागेभ्येा नाकुव्वेन्‌ प्रतिवत्तेनं ॥ सामु ्रसिकताभ्यो <प्यनकास्ताद्िध वास्ततः | = तेषाञ्च वेपरीयेन तेषां माद्टपुखं मया । मध्याङ्के नाशयन्‌ वीरः समानायिष्यतेयुवा। कस्माच करिष्यामि तां तापचरासविङ्कलां ॥ सप्तानां परसविच्ीसा च्लाना प्राणान्‌ प्रहास्यति। १ अनतीते दिने तस्या भाखखारो ऽस्तं गमिष्यति। । लच्जापन्ना च तस्मात्‌ सा विवणा च भविष्यति ॥ तेषां एेवजनां चाहं शएचुणामेव सम्मृखे । खड्गे समये चष्यामोति ब्रूते परमेखखरः ॥ हा मातु मेमद्ामां धिक्‌ वन्मां परजातवव्यसि। ९० वाग्वितण्डास्पद छत्सलाकस्य दन्द भाजनं ॥ न कस्याप्यत्तमणा ऽदं नाधमे ऽपि वाभवं तथा स्यमि श्ये तेः सकलेरेव मानवेः॥ 178 १५ खध्यायः। यिरिमियः। १७९. ~ + 1 [स्‌ ९» = क १९ परश्टा वक्तिकिंत्वंन त्तेमाथं माच्यसेमया। अगते दुद्‌शाकाले समये सङ्कटस्य च| त्वां प्रसादयितुं एचः किं नानायिच्यते मया ॥ १२ लेह उत्तरजो लाहस्ताम्त्रं वा किं पभज्यते ॥ ९२ विभवं तव को्ांश्च वितरिव्यामि लेोप्रवत्‌ । निमूल्यं पापबाङल्यात्‌ तव त्वतवुरङसीमनि ॥ १४ तांस्वदन्ञातदेश्च्खापनेष्याम्यरिभिस्तव । यते मे प्राज्चलत्‌ वोप्राद्‌ वङ्ि युद्मान्‌ स च्छति ॥ १५ सब्वच्छाऽसि परेश्र त्वं सरमां पश्चमे द्रां | फलं मद्ाधकभ्यख योग्यं दत्वाभिरच्तमां॥ त्वं खकोपस्य मान्न न मां संहरतमदसि | त्वदथें यद्‌ निन्दां सहे तज्ज्ञायतां तया॥ १९ तव वाक्चानि सम्प्राप्य भक्ितान्यन्नवन्मया। अनन्द ख्ित्तइषेशखाभवन्मे तव वाक्यतः ॥ अभवत्‌ कीत्तितं यसमात्‌ तव नाम ममेपरि। हे परेश जगत्कत्ता वाह्िनीनामधीखर ॥ १७ नादमृपाविशं कतै इषे निन्दकसंसदि । गत्वातु त्वत्कवरात्‌ चासमदमेकाक्युपाविश्ः। यतस्तं छतवान्‌ घ्य मां खरोषस्य भाजनं ॥ १८ किमयं मद्यथा निया कुता ऽशाग्यं मम च्ततं | चिकित्सा च कुतस्तेन ग्रहीतुं शक्यते नहि) मत्कृते वच्चवां खातः किममृरुम्ब्‌ चाध्रुवं | १९ पर मेश्रस्ततेो ब्रते त्वं परावत्तंसे यदि । प्रत्यानीता मवा तद्धि स्थास्यसि त्वं मदन्तिके। रलं यद्युदरेस्तच्छात्‌ तद्धास्यं मे भविव्यसि। तेद्धित्वां प्रति वत्तेन्तां त्वं मा वत्तंख तान्‌ प्रति। ९० जनसाच्ताट्‌ विधास्ये त्वां पाचीरं टृषएटमायसं | ते त्वया सह योव्छन्ते तन्तु जायिष्यसे नदि ॥ यतस्त्वां जयिनं कन्त विधातुं तारणच्च ते। तव सञ्च हमस्मीति भाषते परमेश्रः ॥ 22 179 १८० विरिमियः। ९६ अध्यावः। दुजनानां करेभ्यस्वं समृद्धारिव्यसे मवा। ९१ अदं त्वां मोाचयिव्यामि दक्लेभ्यः कररकम्मंणां । १६ पाडशाऽध्यायः । ९ विवादाद्‌ टेष्टान्तकथया यिद ल्लाकान्‌ प्रति विनाशस्य भविष्यद्वाक्ये ९० पव्व- परुषभ्याऽपि तषां पापबाङ्सयभवनं १४ निसद शात सक्तिताऽपि तषां भाविमदामक्ते मं दत्तं ५८ द्‌ व प्जा निमित्त तभ्यः शास्तिदानच्च | अपर परमेश्वरस्यतद्ाक्य मां प्रति प्रादुरभूत्‌ = = € € ~ मेव त्वम्‌ उदद्े भाग्याम्‌ अच स्थाने कथञ्चन । प॒च्चा दुहितरा वापि स्थाने ऽस्मिन्‌ मा भवन्त्‌ ते ॥ यस्मात्‌ स्थाने ऽच जायन्तेये बाला याख बालिकाः। द अच दषे च यातां मातरः प्रसवन्ति तान्‌| जनयन्ति च ये तातास्तानध्याहइ परेखरः॥ ते रोगै विविधैः च्तीणाः समुत्सृच्यन्ति जो वनं । ४ न प्रोचिष्यति तान्‌ काऽपि भूमै वा निखनिष्यति ॥ स्थास्यन्ति पतितात्ते हि भूमेरुपरि सारवत्‌। असिना च्तुधया वापि मरिष्यन्ति च केचन ॥ भूविडारिपम्रूनाच्च खेचराणाच्च पच्िणां | भच्छा खव भविष्यन्ति कायास्तेषां गतासवः ॥ यस्मात्‌ परे खादेतत्‌ मा चीत्कारग्टद्ं विष । ५ पकं कर्तुञ्च मा गच्छ मावा विलपतः सह ।॥ यस्माज्जनेम्य रखुतेभ्या इरि व्यामि निजाशिषं । प्रसादः करूणाञ्धेति भाषते परमेखरः ॥ डमे दुद्ामहान्तख मरिष्यन्यच नीति । ९ न त्वन्त्ये्धिक्ियां तेषां जनः काऽपि करिष्यति ॥ न एाचिष्यति तान्‌ कित्‌ न च्तताङ्गा भविष्यति| नवा तेषां छते कश्छित्‌ खशि मुण्डयिष्यति ॥ न म्टतानां छते काऽपि तान्‌ सान््वयितुमिच्छया। } पूपं शेके यथायोग्यं भङ्क्ता तेभ्यः प्रदास्यति ॥ पितरं मातरं वापि यो ऽनुशचति काऽपि तं। 150 ६९६ अध्यायः। 9१ ५.9. १९४ १५. [५ ४ यिरिमियः। सान्त्वनार्‌चको पाच पेयं न पाययिष्यति ॥ यचेोपविश्व तेः सादं कुग्योर्तवं पानभोजने । तादृशं पानगेदं त्वं नेव प्रवेदटुमहंसि ॥ यता हेतोरिदः ब्रते सेनाध्यच्तः परेखरः। रखायेलः प्रभुः पश्य य॒श्माकमेव सम्मृखे । युश्राकमेव काले चाद मृच्छेव्याम्यतः स्थलात्‌ । इधेप्रोततयोः शब्दं शब्दञ्च वरकन्ययेः ॥ उक्तेष्वे तेषु वाक्येषु जातिमेतां प्रति त्वया । यदितेत्वां वदन्तीदं कुत इताः प्रभाषते। अस्मानधि महानिद्धम्‌ स्ट परमेखरः ॥ अस्माकमपराधः कः केन वा पापकम्मेणा । अस्मत्रभोः परस्य सात्तात्‌ पातकिना वर्यं ॥ त्वं तान्‌ वच्छसि तरदं परमेशस्य वागियं। तातावोमां परिव्यज्यान्यान्‌ देवान्‌ अनगत्य च| सेवका अभवंक्तेघाम्‌ आच यंच परणम्य तान्‌ । तिख्यक्तो ऽदं व्यवस्था च मम ते नहह रविता ।॥ युयन्त॒ खीयतातेभ्यः कुल्छिताचारकारिणः। पश्यत मे सवं श्रातुं सन्नं युयमनिच्छवः। तस्मात्‌ खदु चित्तानां जडतामन्‌गच्छय॥ पक्ते्यामि तते युद्यान्‌ अश्य दशस्य मध्यतः । दरूरदोशं न युष्माभि न॑ य॒श्मल्ननके गंतं। यूयं तचरेतरान्‌ देवान सेविष्यध्वे दिवानिश। खनुकम्पन्तु युश्रासु वत्तयिष्याग्बदं नहि ॥ च परेशो ब्रते काल आयाति तादृशः | दखायेलीववंश्न्‌ यो मिसदंग्रात्‌ समानयत परमेश्रः स साच्तोति न पुन वच्यते यदा॥ इखायेलीयवं षस्त य उदी चौनदेश्रतः। तांच विकीण्वान्‌ यच तस्माद्‌ देसमू हतः । खानयत्‌ परमेशः स साच्तीति वच्यते तदा ॥ तेषां पितामदेभ्यख्छ प्रदत्तायां मवापुरा। ७ (२, © + म खोवभूमा पुनव्वारः स्ापयिष्यामि तानहं |. 181 ॥ १८२ विरिमियः। १७ अध्यायः | समानेष्यामि पश्चाद घोवरान्‌ बडसह्यकान्‌। ते जनांस्तान्‌ घरिः्यन्तोव्यं ब्रूते परमेशखरः ॥ समानेष्यामि च व्याघान्‌ बङसह्यांस्ततः परः । १९ स््वीदो सर्व्वशेले च सर्व्वच्छिद्े च पाव्यैते। यननान्मृगवमाणाक्ते तान्‌ चरिष्यन्ति मानवान्‌ ॥ भ 4 4) मम नेचे यतकेषां वत्तते स्वे वत्मसु । ९७ मम प्रत्यच्ततन्ते च न विद्यन्ते तिर्सयहताः। न प्रच्छन्न ऽत्ति तषां वापर दृष्ता मम॥ अद तेभ्यो ऽपराघस्याघस्य च द्विगुगं पालं । ९८ परदास्यामि यतस्तेघां गहत प्रतिमा चये। च्यर्पिंतेः कुण्ये दा मम तेर्सखुचीरतः। ममायिकारभृन्तेश्च पूरिता खद्टणास्पदेः ॥ प्रमा त्वंमेबलं दुग सङ्कटे च गति मेम। ९९ एवाः प्रान्तभागेभ्यः सव्वजातीयमानवाः। त्वामेवाभ्यागमिष्य न्ति भावमागा इद्‌ वचः॥ यस्माकं जन्मदातृणां व आसोत्‌ पेटक विधिः। व्याज खव स वाष्मश्च सव्ययानुपकारकः॥ खाथें किं निम्मिमीतेश्न्‌ मनुव्यत्ते त्वनी खराः ॥ ९० चतः पश्यावकाभशे ऽस्मिन्‌ ज्ञापयिष्यामि तानहं। ९१९ ज्ञपयिष्यामि मद्धस्तं मघ्भत्वद्च तान्‌ जनान्‌। तेच च्ञास्यन्तियत्‌ ख्यातिरत्ति मे परमेशरः॥ १७ सप्रदशोऽध्यायः । ` १ पापकारणादट्‌ यिहृद्‌ाया दूरदट्‌ष्गमनस्य भविष्यदाक्यें ५ मनप्याधितञ्चराितजन- याच््टान्तः < इश्वरं विश्वासयितुं कपटिमानवस्यासमथेता १२ केवलम्‌ इंखरण परिचाणं ५५ निन्दाया निसित्तं यिरिभियस्य विलापः १९ लाकान्‌ प्रति वि्ाम- वारपालनस्य कथां कथयितुं यिरिभियस्य प्रणश्च । लिखितं लाहलेखन्धा इीरकाग्रविश्िया। १ पापमस्ति यिद्धदायाः कल्पितं शिल्यकम्मणा । तषां हद यपचषु तेषां वेदिशिखाच च॥ 18 १७ अध्यायः । ९ ११ यिरिमिवः। चष संसय्थन्ते ततस्तेषां सन्तानः खौ यवेदयः। आण्रोराभिधदेवीनां स्वं च खीयविग्रहाः। दरिदर्णेषु चैषु प्ाचचरलेषु च स्थिताः । हे च्ेचस्थित से रेल मया तावकओर्वं। त्वत्कोवागाच्च साकल्यं लेप्रवद्‌ वितरिव्यते। सपापा उच्वरश्ास्ते छत्सायां तव सीमनि ॥ खाधिकारान्मया दत्तात्‌ त्वं खरोषे विंयेच्छसे । दषे चाविदिते ऽसीणां दासीकारिव्यसे मया॥ युष्माभि ज्वालित यस्नाद्‌ अभूत्‌ कोापानले मन। यावचानन्तकालं स स्थास्यते चण्डद्‌ाइवान्‌ ॥ परमेश स्ट ब्रूते शप्ता भूयात्‌ स मानवः। चे मन्ये शर णं गच्छेत्‌ मांसं मन्येत बाङ्धवत्‌ | यस्यान्तःकार णच्चापि निवत्तंत परेखरात्‌ ॥ स मनष्या मरुस्थस्य तरो नि्तेज सः समः । खुभस्यागमनं तेन न समानलाकयिष्यते ॥ स च स्थानेषु शुव्केघु पान्तर ्धेष वत्छति । भूम च्तारुषिश््टिवां यच केनापि जोष्यते। श्रीयुक्त नरस्त॒ स्यात्‌ परेशं रणं गतः | यस्य विश्वासभूमि जायते परमेखरः ॥ स मनुष्यो जलासन्ने रोपितम्य तरोः समः। खलं विस्ततमृलस्य तायप्रवादपाखेतः | जिदाघागमनान्नस्य इरि दणच्छदस्य च । येनानाढद्धिवघं ऽपि न्लानता नहि गम्यते | सखपलोत्पादने यख चाद्धल्यैन समाचरेत्‌ ॥ वच्चवं सब्वैत छित्तं विकारपाप्तमेव च। अतरव परिज्ञातुं तचत्तं कोन शक्यते। चित्तज्ञा मम्मनिणताहमेवास्मि परेशखरः। मनुष्याय यथाचारः फलं दास्यामि कम्मंणां ॥ सचिनात्यपरूयापि एएवकांस्तित्तिरा यथा | अधम्मंण तया लाभो विभवं परतिपद्यते । तेनाप्यडवयः प्राप्य तत्‌ व्यक्तं भविष्यति । 183 परमेश्रोा माम्‌ ख्तद्‌ वाक्यम्‌ अवादीत्‌, यिद्कदाया राजाना येन परविशन्ति निगच्छन्ति च त्वं जानपद्प्रजानां तद्‌ द्वारं विरू्ालसः सकलानि इाराणि च गत्वावतिरमानस्तानुदिश्येदं वयादइर, हे यिद्ध- दाया राजानः, ङ छ्तसख यिद्धदावंश, हे यिरू्रालमेा निवासिनः सन्न, दारैस्तेः प्रविश्य से युयं वुश्नाभिः पर्मेखस्स्य वाक्यं निशम्यतां । परुमेखसोा ब्रवीति यूयं खखप्रारेष सावधाना भवत विच्रामवारे कमपि भारः मा वहत विरूष्लमेद्वारेवा मा समानयत। विख्ाम- वारे च यूयं खखग्टेभ्योा भारान्‌ मा वहव्कुरुत कमपि यापारं वा मा वुरुत पर न्वं युष्माकं पूव्वैपुरुषान्‌ यथादिद्ध्वान्‌ तथा विश्राम- वारं पवितं मन्यध्वं। तेतु तुमादशं ग्रहीतुद्धाजिच्छाते ऽश्रुत्वा विरिमियः | १७ ध्यायः । स खीयान्तिमिगत्या च मूष्वत्‌ प्रतिभास्यति ॥ सिंद्ासनं मदाजस्कम्‌ उन्नता ऽनादिकालतः। अस्माकम्‌ अददितौयञख पुखभूमिवद्‌ाञ्यः ॥ डसरायेल खाश्रा च त्वमेवासि परेशखर । लज्जापन्ना भविष्यन्ति सव्वं ववत्याजिनोा जनाः ॥ धूलौ लिखितनामानः सन्नं मत्ता ऽपसारिणः। [र ~ (व यस्मात्‌ तेरम्टताम्बृत्छस्तव्यजे परमेखरः ॥ हे प्रभे देह्हिमे खास्थ्यं खास्थ्यं यास्याम्यहं तदा। कुरू त्वच्च मम चां चाशं तद्य प्यते मया । यते हेतास्मे वासि प्रशंसाया खलं मम ॥ पश्च मां प्रति भाषन्ते ते मनृष्या इद्‌ वचः । परमेशस्य वाक्‌ बु सा सिद्धाय भवत्विति ॥ नातितिच्ुरहन्त्वासं गोपवत्‌ ते ऽन्‌वन्तेने । न वाकाङ्कं विपद्युक्तं दिनं तजञ्ज्ञायते त्ववा। निःखटतं यन्म दोर्भ्यां प्रत्तं तदभूत्‌ तव ॥ मा भवेस््रासदेतु मत्वं गति मम दुर्गता। बाधका मम लच्नन्तां न तु लच्ना भवेन्मम | ते भवन्तु च सन्सता मम चासा न जायतां । त्वं तेषां वैपरीत्येन दुर्गते दिनमानय | दिगृुणेनेव भङ्गेन तान्‌ प्रभ्नान्‌ विधेदि च॥ ४९ १. १४ ९५ १९ ९१ ९५८ न्त € २९ ९९ ९१ कणावनिधाय च खग्रोवाः कठोरा अकाघुः। परमेश्चरा ब्रवीति, यदि ९४ 184 १८ अध्यायः | यिरिनियः। ९८५ युयं ममादेशं सम्यग्‌ व्याकरणं विखामवारे नगरखेतस्य दारे भारान्‌ न समानयथय विश्ामवारं पवितं मन्यमानाञ्च तस्मिन्‌ दिने कमपि ९५ व्यापारं न कुरुथ, तदि दायृदीयसिंहासनासीना राजाना नायकाख रयारूढा खश्वारू्छा वा सन्ता नगरस्यतस्य दारः पवेच्छन्ति त ण्व तेषां ( सङ्नि ) नायकाश्च विद्ृदावा जनाश्च विरूप्रालमोा निवा- ९२९ सिन प्रवेच्छन्ति नगरमेतच श्रातं वसतिस्थानं भविव्यति। विद्भ- दाया नगर्भ्यो यिरूशएलमखतुदिकस्थग्रामेभ्येो विन्यामोनदत्‌ सम- भूमितः पव्वेतात्‌ दाच्िणाव्यदेष्णच हव्यबलिनेवेदयधूपान्‌ आनयन्तः पर मेखरस्य मन्दिरे पश्साद्चकोपहारानानयन्ता वा जना खग- ९७ मिव्यन्ति। परन्तु यदि यूयं ममादश्म्‌ अनाकर्छें विश्रामवारं पविचं न मन्यध्वे विश्रामवारे भारान्‌ वहन्तो विरूश्रालमेो दारैः प्रविष्य च तरिं मया तस्या दारेषु वङ्कि ज्वालयिव्यते स विरूलमेा इम्म्याणि ग्रसिष्यते न च निव्वीं गमिष्यति १८ ष्टाद्‌शऽध्यायः। ९ कुलालचक्रस्य दृष्टान्तः १९ यिहदौैयानां कम्मरणां फलं १८ बाधकानां विषये यिरिमियस्य वाक्यञ्च । ९ परमेश्वरादियं वाणे विरिभमियं पति प्रादुरभत्‌ , त्वमुल्धावय कुम्भ- ९ कारस्य ग्रहं गन्तुमवरोादह तचाद्ं त्वां मम वाक्यानि आवयिष्यामि। अता मयावर्य कुम्भकारस्य गरदं पाप्य स कुलालचक्रेण कम्मं करोा- ४ तोति दृद । यश्च घटक्तन निरमीयत स नषा कुलालस्य दत्ते ग्टत्पि- ण्डाकारम्‌ अवाप्रोत, ततःसतेन पुनरपरं घट निरमिमीत । कुला- ५ लस्य टो यथायोग्य घटत्तेन निरमीयत। तदानीं परमेश्वरस्येदं ई वाक्छंमां प्रति पादुरुभूत्‌। हे द्खायेल्‌वंश, परमेश्वरो ब्रवीति, अस्य कुम्भकारस्य ङत्तिमिव युश्रासु ट्तिं वत्तितुं किं ममाधिकारोा नास्ति? ७ दे डखायेलवंष्, कुलालइस्तगता र्टत्यि्ड इव युयं मद्धस्तगताः। रका- दाहं जाते राज्यस्य वा प्रातिक्रल्येनेन्मलनस्य निपातनस्य विना्एनस्य रच वाक्यं व्याहरामि। सा तु जाति यस्याः प्रातिक्रुल्येनाद्ं तदुक्तवान्‌ यदि खद्ाजेन्यात्‌ पत्यावत्तते तद्धयं तां यदनिषट प्रापयितुं चिन्तित- 185 शट्‌ विरिमियः। १८ ध्यायः वांस्तद्धि ममानुतापेा जायते। अन्यदाहं जाते राज्यस्य वान्‌करल्येन ९ निम्माणस्य रोापण्स्य च वाक्यं वयाहरामि। सातु जाति यदि मम १९० = =, ९ € * क = ति ९९ ५ ट्ख दाजन्यमाचरति तदयं तांयेन खुभाज्वितां कत्तं चिन्तितवां- सतच्छभमधि ममानुतापो जायते। स्दानीं त्वं यिद्भदाया जनान्‌ विरूष्लमोा निवासिनश्छेदः वाक्यं वद, १५१ परम्खर इद्‌ ब्रवीति, पश्च वः प्रातिक्रल्येन मयानिष्टं पचिन्त्यते | युष्माकं वेपरी्ेन सङ्कल्पश्च पकल््यते ॥ त र्केकणो युयं प्रत्यायात कुमागंतः। भवत खोयमागेषु खक्रियासु च सच्ननाः॥ अच ते प्रतिभावषन्ते माघाण्रा तदसम्भवं | खमनखोल्यना खवानुवत्तिव्यामद्धे वयं। खकेकः खकुचित्तस्य जडताम्‌ अ चरिव्यति॥ अता देतारिद्‌ वाक्छं भाषते परमेखरः। इटगश्रावि केनेति एच्छतेतरजातिषु। इखायेलाख्यकन्याया अचार ऽतीव गर्ितः॥ लिबानेाना हिमं किं तं शलं दिग्द शिनं जेत्‌ किंदूरात्‌ खिग्धवेगा्ता खापः पाचयन्ति कटिंचित्‌॥ मत्मजा मान्तु पिस्मृ्य धृपं दन्त्य वस्तवे | स्खलितास्ताः ख मागेषु षण खतेष्े व वत्म॑सु । प्रगच्छन््यध्वभिः च्तदः पयिभिश्चासमी छतैः ॥ कुव्वेन्तीव्यं खद्‌शं ताः शून्यं नित्यष्टणास्पद्‌ | यो ब्रजेत्‌ तच स च्तुन्ध्वा मूद्धानं चालयिष्यति ॥ पू्वीववायुनेवाद्धं विकरिव्यामि तान्‌ दिषा। एषं तान्‌ दश्ंयिष्यामि न चास्यं दुगते दिनि॥ तदानीं तेजना अङ यूयमायातुमदय | च्छसमाभि खिन्त्यतामस्िन्‌ विरि मीये कुमन्लगा ॥ याजके घम्मंशास्त्रस्य मन्तणाया मनीषिणि । भाविवक्तरि वाक्धस्य विरद नहि युज्यते॥ च्स्माभो रसनादण्डेः स मनुष्यो विताद्यतां | वास्मिंश्छित्‌ तस्य वाक्ये च खाच रैव निधीयतां॥ 186 ५ ६.५ १३ १४ १५५ १६९ ९७ ९८ १९ अध्यायः । १९ २० ४५ ‰^ ९९ विरिमियः। १८७ अवधानं कुरूष्व त्वं मयि दे परमेशखर । मया ये विवदन्ते च तेषां शब्दं निमय ॥ अपकारेण किं न्यायम्‌ उपकारस्य प्रोाघनं। यस्मान्मव्राणनाप्णय ते<न्धक्रूपमखानिषुः ॥ तव कापानलं तेभ्यः प्रत्या व्तयितुन्त्वदं शुभं तेषां ब्रू वाणस्ाम्‌ उपातिषरमिति स्मर ॥ अतस्तेवामप्रत्यानि त्वं दुभित्ते समपय | अग्रेषु चन््रहासानां तान्‌ जनांश्च निपातय ॥ निरपव्या अनायाञ् तेषां भवन्तु योषितः | नखाः कालेन हन्यन्तां युवानखासिना रगे ॥ छखनीतायां त्वा सदयः सेनायां तान्‌ पबाधितुं । सादनं श्रूयतां तोत्र तेवां गेदभ्य उदरं ॥ मां धत्तँ ते जना यस्माद्‌ अन्धक्रुपमखानिषुः । तथामे चरणे बद्धं त उन्माथान्‌ अयुयुजन्‌। मद्दिपच्ताखिला तेषां मन्त्रणा मम गयतव | तत्‌ परेश्र भवान्‌ वेत्ति तेवां मा चमतामघं | भवत्साच्ताच तत्‌ तेषां पातकं मा पमाज्येतां ॥ ते जनाः स्खलनं पराप्ता जिपतन्त॒ त्वदय्रतः। तवं खीयकरोधकासले च तेभ्येा देय॒ चितं फलं ॥ ९८ ऊनविंशऽध्यायः । ९ भग्रखत्पाचस्य विनाशेन पापकारणाट्‌ धिरूष्णलमेा विनाशस्य खचनं ९४ ताफते तद्धचःषरचार णात्‌ पर परमेशरौयमन्दिरेऽपि तद्ाषणं। ५ अपरं परमेश्रेगेदं वाक्यमवादि त्वं गत्वा कुम्भकार निम्मितं कलस मेकं कीत्वा म॒स्यप्रजानां मृख्ययाजकानाच्च कतिपयजनान्‌ सङ्किनः छत्वा ९ घटनिम्भाणप्रालादारसमीपस्यां द्रैमसतस्य निन्नभूमिं प्रगव्य मया ` द वच्छमाणानि वर्चांसि तच घोषय । तवं वद, दे यिद्भदाया राजानः, डे यिरूश्लम्‌निवासिनः, परमेश्वरस्य वाक्व यश्माभिः श्रूयतां । वक्ती खायेल शः स सेनाध्यच्तः परेश्चरः। पश्यानेष्याम्यद्ं स्थानमेतत्‌ तादटगमङ्गलं | ५ 187 ~ विरिमियः। १€ ध्यायः । येन सव्वेस्य तच्छातुः शिन्नीत खवणेन्धिवं ॥ जनेरेतेर दं त्यक्ताः स्थानमेतच टूषितं। ४ यान्‌ नते नाग्रजास्तेषां न यिदद खपा विदुः| अच ते परदोवास्ते घूपद्‌ादहेन पूजिता प्राणितं दाषद्धोनानां सखानमेतच परितं । मयानान्ञापितं नोत्त नोापलब्धच्च चेतसा | ५ दाहं खपुचपुचौणं वले व्यमि वाञ्निना । कत्तं ते निरमीयन्त वाले भ्टगुख्थलानि च ॥ तस्मात्‌ पसेसे ब्रूते कालः पश्यागमिव्यति | € यस्मिन्‌ न तोफतं श्ये न दित्नामातमजस्य वा। निन्नभूमिभिद स्थानं कौत्तविष्यन्ति मानवाः | इत्याभूमिरिति त्वस्य नामेव भविष्यति ॥ ऋच स्थाने विद्भदाया यिरूगलम्पुरस्य च । 9 मन्लणा कलस यदत्‌ -्रन्यीकारिव्यते मया । असिना देषिणां सात्तात्‌ जिघांङनाच् पाणिभिः। तान्‌ निषाद्य श वांस्तेषां खेचराणां गरुत्मता । भ्‌चराणां पशरनाञ्चादं पदास्यामि भच्छवत्‌॥ हीनां दास्यास्पदच्चव विधास्यामि पुरोमिमां। = यो ब्रजेत्‌ तच स च्तुब्ध्वा तत्त्ततेभ्या रसिव्यति ॥ मांसं खप॒च्चपुच्चीणं प्राश्यिष्यामि तानहं । ९ तेघामेकः पर स्मैव पललं भच्तयिष्यति ॥ पाबल्याद वरेघस्य बाकुलत्वस्य तस्य च । येन क्गच्ययसेणां तान्‌ जिघांखनाच्च वाहिनी । ततः परः त्वया खसङ्किपुरूषाणां प्रत्यत्ं तं कलसं भक्ता तान्‌ प्रतीदं १० वाक्यं गदिष्यते, ९९ भाषते भारतीम तां सेनाध्यत्तः परेश्वरः | निभ्मितः कुम्भकारस्य यथायं खण््यते घटः॥ यः केनापि प॒नव्वारः सन्धातुं नहि शक्यते। इमां जातिं पुरीद्धेमां खण्डविष्याग्यदं तया ॥ पेतान्‌ निखनितुं भमे ख्ानाभावाच मानवाः। म्टतानां कुणपानच निखनिव्यन्ति ताफते।॥ 188 २० अध्यायः। यिरिमियः। १८६ १२ परमेश इदं ब्रूते मया स्थानमिदं परति। तत्रिवासिजनांश्चाधि तादटगेवाचरिष्यते | येनेयं प्रतिपाद्येत नगरी ताफतापमा॥ ` १ वि रप्रल्मो यवेश्सानि विदायाख श्ूग्टतां | राज हम्यारमेध्यानि ताफताख्यस्लं यथा | तद्देव भविष्यन्ति यतस्ते सर्व्ववेष्सनां | एषेव्वाकावाद्िन्ये धूपदाडहमङुव्वैत । पेयांश्वेतर देवेभ्य उपहारानुपादइरन्‌॥ ९४ अनन्तरः विरिमियो यच स्थाने भविष्यदाक्यकथनाथं परमेखरेण पेधिताऽभूत्‌ तस्मात्‌ ताफतात्‌ पर्यागव्य परमेश्चसरोयमन्दिरस्य पाङ्गणे ९४ तिद्छन_ सन्वैजनान्‌ जगाद, डखायेल खरः सेनाध्यच्तः परमेखर इद्‌ ब्रूते, पश्च मया नगय्या ख्तस्या वेपसोद्येन यद्निद्धमवादि, तत्छवव तां तदधौीनानि सव्वनगराणि च पापयिष्यामि, यतस्तदीवजना मम वा- व्यानि खातुम्‌ खनिच्छवः खखग्रीवां कठारीरतवन्तः ॥ २० विंशतितमोऽध्यायः । १ यिरिमियस्य प्रहारः कारागारे बन्धनच्च तत्कारणात्‌ पश्डरम्य विपरीतं भवि- ष्यद्राक्ये ७ -इुःखघ्रतारणया विषये यिरिमियस्य विलापः १४ मडादुःखाद्‌ उद्वार- कारणाद्‌ दञखरख प्रशंसा च। ५ तदानीम्‌ डम्भेरसुतः पश्र इति नान्नायोा याजकः परमेश्वरीय- (न [त रि कि १ मन्दिरेऽधिलछताऽध्यत्त आसीत्‌ स यिरिमिवस्य कथनकाले तानि भवि- ९ व्यद चनान्यभरेषीत्‌ । स च पश्र्धरस्तं भाविवक्लारः विरिमियवं ताडयित्वा पाचतरोऽथैतः परमेश्वरीयमन्दिरसमीपस्ये विन्यामोनीयगेपुरे या द कारासीत्‌ तच तं वेश्य न्यरोत्छीत्‌। परेऽहनि पशद्भरेण काराता बह्िरानीतः सन्‌ विरिमियस्तम्‌ खवादीत्‌ परमेखरस्तभ्यं पष्ह्धर इति (वद्धंक इति) नाम न द्वा मागार-मिःसावीव्‌ इति (समन्तात्‌ चास- ४ देतुरिति) नाम दत्तवान्‌} यतः परमेश्वर इद वाव्चं ब्रते, पश्चादहं तां विधास्यामि सर्ववां चासदहेतुकं | तव त्वद्रान्धवानाञच्च चचुभ्यां पष्यति तयि। . ते पतिष्यन्ति शचुणाम्‌ असिभि विनिपातिताः ॥ 26५४ 189 १९० यिरिमियः। २० अध्यायः। निखिलं यिद्भदावंश्ं बाविलीयम डी पतेः । करे ऽइच्चापंयिष्यामि स तानादाय दासवत्‌ बाबिलं नगर नीला छपाणेन इनिष्यति॥ स्याः पुय्या धनं छत्लं सव्व॑द्चोपाच्नितं फलं । ५ सव्वेरल्ानि तस्याश्च वितरिष्याभ्यहं तदा ॥ चिद्भदीवनरेन््राणां कोषेष॒ यच सधितं । च्चपेयिष्यामि तत्सवं तेषां विदेधिणं करे । तेच तल्लाप्तवडधत्वादाय नेष्यन्ति बाबिलं ॥ त्वया पश्द्धर सव्व त्वद्‌ गरटदस्य निवासिभिः ९ दासीभूयापगन्तयं त्वं गमिव्यसि बाबिलं। त्वं मरिष्यसि तचेव तच त्वं निखनिष्यसे ॥ त्वं ग्टषाभाविवाक्वानि वेषां साच्तवादभाषधाः। प्रायन्ति तां दश्णं तेऽपि सकलाः सुददस्तव ॥ अनुनी यान्वनीयेऽद्ं त्वया डे परमेखर । ७ त्वं हृएं चोदयित्वा मां छतवान्‌ मे पराजयं । अप्रदहस्ये दिनं छत्लं सवं दयाच्तारयन्ति मां ॥ यति वारं प्रभाषे$द्ं तति वारं प्ररोडदिनि। ४. दौाराम्यम पक्ति चीत्वारमीरयामि च॥ मदथं परमेशस्य वाक्यं छत्खदिनं यतः | कारणं परिहासस्य परुषोक्तंखख जायते ॥ न पुनत्तं सरिव्यामिन कदाचन वायुनः। ९ भाषिष्ये तस्य नान्नेति वाक्‌ तस्मादीरिता मवा॥ तदानीं मम चित्ते तु तापो वहरिवाभवत्‌। ज्वलितस्य मदीयास्प्राम्‌ अन्तरे संढतस्य च | तापं सोएमचेष्े तं छतका्ेक्त नाभवं ॥ यस्माद्‌ ब्मनुव्याणां परी वाद्‌ ष्टान्वहं । ९० चासदेतुं चतुदि क्त युश्राभिः खचयताभिति। खचयिष्यत रतस्य देषो $स्नाभिर्पोति च ॥ जना मत्सन्धिताः सव्वं स्खलनं लच्तयन्ति मे| अनुनीतः कथञ्चित्‌ सो <स्ाभि निं्जीयतां नरः| योग्यं दत्वा मलं तस्ते वैरं निवत्यतामिति ॥ 190 २९ अथ्यायः। ४१ १९ १९ १४ १५. ४९ १७ १८ विरिभिवः। ९९१ मया सादं परेश्त्त वत्तंते भोम वीरवत्‌ । ततो हेतोः स्खलिव्यन्यसिडा्ी मदिघीवेवः ॥ खचिन्तां निस्फलां दृष्टा लज्निव्यन्ते च ते ग्टशं। नियं स्थास्यति सा लज्जा विस्मतिं नेव यास्यति ॥ स नाध्यत्त परेश त्वं घाम्मिकस्सय परौोच्तकः त्वं मम्मस्थानदर्णँ च त्वच्च चित्तनिरोच्तकः॥ तेषां वैर प्रतीकारः वीच्िष्येऽदं त्वया छतं । यतः खोयविवादस्य भारस्वचखपितेा मया॥ परमेश्वरमु दिश्य यूयं गीतं प्रगायत । प्रशंसा परमेशस्य य॒ष्राभिः परिकौच्यैतां | दुखानां मुट्ितिन्तेन प्राणा दीनस्य रचिताः ॥ भूयात्‌ स वासरः श्रमी यस्मिन्‌ जन्म ममाभवत्‌ दिनं तच्च निराष्रीष्कं यस्मिन्‌ मां प्रासवत्‌ पुः जातस्त पु सन्तान इमां वात्ता प्रदाय च। येन मे इषितस्तातः शत भूयात्‌ स मानवः ॥ अनुतापं विनेाच्छिन्नाः परमेशेन याः पुरा| तासामेव पुरणं स पुरुषः सदृशा भवेत्‌। स प्रातः षटगयात्‌ कुट मध्याङे च भयध्वनिं | यतस्तेनादरस्थस्य मम प्राणा न नाफिताः। मज्जनन्धा जरायु ने एवाघारः छतो मम। न वा गभोाश्यस्तस्या निव्यगभंम्टतः छतः ॥ वयसनखमभोगाय छ्ियायुयोपनाय च । उदरान्मम निगेच्यां किमासीद्‌ वा प्रयोजनं ॥ ९९ एकविंशाऽध्यायः। ९ यिरिभियं प्रति सिदिकियस्यदूतप्रेरणं र नगरावराधेोद्वदुःखविषये यिरिमियस्य भविष्यद्राक्यं ठ कल्रौयलाकानां ₹दस्तेष पारणां समपेणं १९५ राजवंग्णन्‌ प्रति यिरिमियस्यानयोागख । ९ बाबोलीयराजोा निबृखद्विल्यरोाऽखाभिः सदह युध्ये, खंतस्वम्‌ अस्न- तकुते परमेश्वर प्रसाद यख, परमेश्वर श्ेत्‌ कथद्चनास्नान्‌ पति खीयसन्ा- 191 १९२्‌ यिरिमिवः। २९ अध्यायः | खय्येकरियानुयायिनम्‌ साचारं क्यात्‌ तच्चैरत्तस्तेनापगन्तव्यमिति वाचं २ गदितुं यदा मल्कियसुतः पशसा मासेवसुतः सिफनियो याजकश्च राज्ञा सिदिकियेन विरिमिवान्तिकं पितो तदा परमेखरादिवं बाणी चिरिमियं प्रति प्रादुरुश्त्‌ । यिरिमियस्तावव्रवोत्‌, युवां सिदिकियं ३ वदतं, सखायेला य इषः स डद त्रृते परेखरः। ४ ये युष्मान्‌ अवरुन्यन्ति प्राचीरस्य बहिः स्थिताः ॥ तेः कल्टौ वजनैः साद बानिलीयद्पेण च| यादं यान्यायुधास्राणि यूयं चरत पाणिभिः॥ तान्येव विपरीतानि कत्तैः मां पश्यतोद्यतं | अस्याः पुय्याख मध्येऽ संग्रहीष्यामि तान्‌ जनान ॥ अहमेव करिष्यामि युष्माभिः सह विग्रहं । ५ श विस्तीर्गेन हस्तेन बलिन च बाडना। कापेन रोषभावेन प्रचण्डेन च मन्ना ॥ ~ __ >, ५ ९ इनिषव्यन्तं मयेतस्याः पुय्थाः सव्वनिवासिनः। २ मनष्याः पशवचापि माय्या नंच्यन्ति तीव्रया ॥ परमेशः पन ब्रते प्रदास्यामि ततः पर । ९ यिदद सिदिकौयाख्यं न्टपं तस्य च सेवकान्‌ तत्जा माय्येसिन्द्धिः पु रेऽसिन्नवशषितान्‌। सर््वौ्चैव जनान्‌ इस्ते बाविलीयमद्ीपतेः। निवृखरित्स राख्यस्य दिषां तेषां करेषु च । तेषां पाणविनाशाय सचेष्टानां करेषु च ॥ स हनिष्यति खङ्गेरतान्‌ नान्‌ कभ्पिष्यते च तान्‌ । न विधास्यति कारणं न छां वा करिष्यति ॥ वद त्वच्च प्रजारखता त्रवोतीद परेखरः। ण युश्राकं चच्तुषेरग्रे पश्यत स्थापयाम्यहं | जीवनस्य च प्यानं पल्यानं मरणस्य च ॥ नगय्यौ मध्य खतस्या यः करिष्यव्यवस्यितिं। ९ मारी खज्गच्तुघाभि टि ग्दद्युस्तस्य भविव्यति ॥ बद्ि गल्वातु कल्दयान्‌ युश्रदीयावरोधिनः। या जनः शरगं गच्छेत्‌ स रक्तिष्यति जीवनं । 192 २ अध्यायः। ९ 9 ११ १. द ९४ यिरिमियः। १९३ लेोप्रवचच निजपाणान्‌ स जनः प्रतिलघ्यते ॥ यस्मात्‌ परेयो ब्रत रख्तस्मिन्‌ नगरे मया । न भूतये किन्त दुर्गे खीयदट्ि निवेशिता बाबिलोयमदोपस्य इस्ते तचाप यिष्यते। तेन भूमिम्टता तच्च वङ्किदग्धं करिव्यते। यिह्ृदाराजगाघ्यापि भूयतां वाक्‌ परेशितुः ॥ परमेश्र इद्‌ तरते हे दायुदौयगोचजाः। न्यायप्रगयनं यूयं संविघद्धमतन्नरितं | प्रीडकस्य कराभ्याच्च हतखं परिरच्तत॥ न चेद्‌ वः कम्मेदु लात्‌ प्रपद्यानिष्ि्खा यथा । यष्रान्‌ घच्छति कोपे मे यः कोनापिन शम्यते ॥ परमेशः पन ब्रते हे निन्नस्यलवासिनि । दे प्राल समभदशििन पश्य त्वामभियाम्यदहं॥ भावध्वे यूवमस्मान्‌ कः शनोव्याक्रमितुं जनः वासस्थानानि वास्माकम्‌ अपरः कः प्रवेच्यति ॥ परेश वक्ति दास्यामि योग्यं वः कम्मणां फलं । खतस्मिन्‌ नगरारखे ज्वालयिव्यामि चानलं। सोऽस्याः पुव्यौश्वतुटिंक्‌ ख्यं सव्वेमेव ग्रसिष्यते ॥ र दाविश्ऽध्यायः। ९ भत्टेनमङ्गलप्रतिज्ञाभिरनतापाय जनान्‌ प्रति विनयः ९० शज्ञमस्य भाविद्‌ण्डः ३ विदहायाकमस् भाविद्‌ण्डः २ कनियस्य भाविदट्‌ण्डसख ॥ ९ परमेश्चर इदः वाक्यमत्रवीत्‌ त्वं विद्धदाराजस्य राजपुरीं गत्वा तच ₹ वाचमिमां भाषख । त्वं वद, द दायुदीवयसिंहासनासीन यिद्दाराज, परमेखरस्य वाणी त्वया आयतां त्वया तव ग्टत्यस्तव प्रजाभिखख दारे. द रेतः पविण्रटटिः सव्वजनरोवावधीयरतां। परमश्चर इव्थमादह, न्याया घम्मृख युद्यामि विचारेण विधीयतां । पीडकस्य करभ्याच्च तख रच्छतां जनः॥ विरे शोयेषु जिना बालेषु विधवा च। युष्राभि जिदवाचारोाडोद्ा वा कियतां नहि। 198 ९९४ विरिमियः। २२ ध्यायः, दोषदीनस्य रत्तं वा स्थानेऽस्मिन्‌ खायतां नहि ॥ यूयं चेत्‌ कुर्याचारम्‌ खुतदाच्ञानयायिनं। ४ दादु बंश्जास्तदिं चपाक्ूदासनाख्िताः । रयारूएा इयारूए्र ग्टव्यप्रजागणे ठैताः। खतनाजग्टददारैः करिष्यन्ति गमागनै॥ यदि त्वेतेषु वाक्चेषु वुद्माभि नोावध्ीयते। ५ खनान्ना ए्राप्रथं कुव्वं त्रवीतीद परेखरः। तदानीं जघानीयम्‌ उत्स॒द्नत्वं गमिष्यति ॥ विद्धदाराजवेष्साधि ब्रवीतीदं परे खरः | ९ गिलिवद्‌ त्वं लिबानेोनः कटो वा प्रतिभासि मे॥ किन्तु प्रान्तरतुल्यं त्वां विधास्येऽदं न संशयः । समानं नगरैव तेय केनापि नेाव्यते। पुरुषान्‌ सद्धितानच्त्ः संखारिव्यामि नाश्कान्‌ | 3 चदं तदेपरोयेन परेच्छव्यन्लुत्तमानि ते। त्वदीयेरसदारूगि विनिच्तेष्यन्ति चानले ॥ स्याः पुय्या उपान्तेन क्राग्यन्ता बहवो जनाः। > वच्यन्तीतरजातीया ख्तां महापुरं परति। कुत इटश्माचारं परेशः छत वानिति ॥ तदा तेभ्याऽपर त्तस्य कारगं कथययिष्यते। ९ खप्रभोः परमेशस्य नियमे ऽव्याजि तै जनैः। परणम्येतरदेवानां सेवाकारि च तैरिति॥ मा ग्टतं प्रति युद्राभीरुद्यतां मा स खुच्तां। ५, गते यस्त॒ छते तस्य क्रियतां तीव्ररोदनं । यरसाच्जन्मखलं ष्ट सन प्र्ागमिष्यति॥ यता विद्दाराजस्य योश्प्यिस्य पचतो यः एह्लम्‌ खतातस्य योश्ि- ११ यस्य स्थाने राजत्वं प्राप्यतस्मात्‌ स्थानान्निरकमीत्‌ तमधि परमेशखर इव्यमाह, स इद्‌ स्थानं न प्रत्यागभिष्यति। परन्त्‌ स यत्‌ स्थानं ५२९ दासवन्नोतस्तचव मरिष्यति देशमिमं स पन नं च्छति । हा इा यस्वमघम्मण निनिमीषे खमन्दिरः | १ अन्धायेनेव तत्प खकेष्टानि करोषि च ॥ विनामूल्य खजातीयं जनं कारयसि खमं। 194 २२ सअध्यायः। १५४ १५ १९ ९७ यिरिमियः। ९९५ उचितं वेतनं तस्मे न ददासि कथञ्चन ।॥ यस्व ब्रवीषि निमीस्ये सुविश्णलं निकेतनं । वायुसेवनयेग्यानि तस्य ष ए्टहाणि च ॥ वातायनद्यच्चापि यस्तं तत्तितवानसि। यसू्मेरसकाष्टस्य पचे मेर्डित वान्‌ ग्रटदं । सिन्दुरलेषनं छत्वा तच्च चित्चितवानसि ॥ खरस्काष्टे जिगीषता रज्यंकिं स्थास्यते तव । तव यो जनकः किं सानं पानञ्च नाकशोत्‌। न्धायं धम्मेञ्च साऽकार्घत्‌ तदा चासीच्छभान्वितः॥ विचारं दुःखिदीनानां कुव्बत्रा सौच्छभान्वितः। खतत्‌ किंमदभिक्लानं नास्तो्याइ परेखरः॥ किन्त त्वद्‌ णटिचित्ताभ्यां न किञच्चिह्लच्छतेऽपर | केवलं निजलाभस्तं निद्‌ाषरक्तपातनं। ीडनाद्यपकारेख खाभिलाषस पुरणं॥ १८ ऋता देता यिंद्धद्‌ाया राजानं याशिियसुतं विद्ायाकीममधि परमेश्वर रव्यं भाषते। ५९ ५५ (1 ९९ ९१ ङा मातद्ा खसः प्राय स न रोचिष्यते जनैः। इा प्रभा हा महाश्रीमलिव्यं ते नं लपिष्यते॥ किन्त तस्य खरस्येव परेतछ्ृत्यं भविष्यति । स विरू्ालमे दारात्‌ छद्धः प्रच्तेए्यते बहिः ॥ त्वं लिबानानमार्द्य तत्रं कुरुष्व रोदनं | बानं द्‌ प्रमाचित्य पाचरावमदौरय। कन्दानारीमि यस्मात्‌ ते सकलाः कामिना इताः॥ ष्ान्तिकाले मयाभ्युक्ता न च्रव्यामीत्यभाषयाः। तवाबाल्यादियं रीति यंद्रवं न पदगाषिमे। वायुना मच्तयिष्यन्ते रच्तकाः सकलास्तव | दासवच्चापयास्यन्ति सकलास्तव कामिनः ॥ तस्मिन्नेव च काले त्वं प्रतिभास्यसि लल्निता | खीयकृत्लकदाचाराद्‌ विवण च भविष्यसि ॥ छतवासा लिनानेानि छतनीडेाचश्ाखिघ। छाः कीेटक्‌ करूणापाचं तदानीं तं भविस्यसि । 7 195 १९६ विरिमियः। ९२ ऋखथ्यायः। महावेदनयाकान्ता प्रसवव्यथया यथा॥ परमेश इद्‌ ब्रूतेऽहं खामरतया ष्पे, ९४ चिङ्कदाया खसे राजा यिदायाकीम खात्मजः॥ कनियो दच्तदस्ते मे मुजावत्‌ सज्यते यदि । तहिं तस्मादपि स्थानात्‌ स अयपाकच्छते मया। तवत््राणान्तचिकीषू णां स्ते तच्चापचिष्यसे । ९५ येभ्यस्ते जयते चासस्तेषामेव णां करे ॥ बाजिलीयमद्ीपस्य निनृखद्धित्सरस्य च। कल्दी]याख्यज नानाच्च इतस्त मयापेयिव्यसे ॥ त्वच त्वया सपयुच्लो च तव माता युवामुमो। ९९ प्रत्ेप्येये मधेतस्माद्‌ देश्राट्‌ देशान्तरं परति । नाभवद्‌ यच्च वां जन्म तचेवाखन्‌ प्रहास्थः ॥ तच प्रवासिना यच्च प्रद्यागन्तं खचेतसा । ९७ २, = काङ्कन्ति खदेश्रस्ते नं पत्यावास्यते पुनः॥ कनियाख्या नरोऽयं किं गडितं भप्रभाजनं। +. सवाकिं तादृशं पारं यत्‌ कसमचिन्न रोचते। कुत इताः सवं शः स बलात्कारेण तालितः। पत्तिप्तः परदेष्रो च तेषामविदिते पुरा। दभ भू भूः परेशस्य वाकं तवं शरोतुमहसि ॥ ९९ परमेश रदः ब्रूते लिखतायं नरेाऽप्रजः। ह भविता दीनभाग्यश् यावज्नीवमसाविति ॥ यतस्तदं्जः कोऽपि न भविव्यति भाग्यवान्‌ । द्ायृदीयासनासीना विद्भदाराज्यभाक्‌ पृनः॥ ९३ चयेविंशोऽध्यायः | ९ पालकानां विरुद्धं भविष्यदचनं ५ प्रजानां पालकं लौष्टसधि भविव्यदचनं < अ तय्यभविव्यद्रादिनां विरू भविष्यद््‌चनं इरे तय्यभविष्यद्रादिगणनिन्द्कसय विरुद्धं भविप्यद्रचनश्च। परमेश सदः त्रुते धिक्‌ धिक्‌ तान्‌ मेषपालकान्‌ । १ ये मत्ते स्थितान्‌ मेषान. न्िरन्ति विकिर न्ति च ॥ 196 २२ अध्यायः ५. 7 यिरिमियः। अतस्त ब्रजपाला ये पालयन्ति मम प्रजाः | तानघीदमद्धं वच्छ्रीखायेलः प्रभ॒रीखखरः।॥ मामकीनाविढन्दस्याछत्वा तत््वावधार्णं। स यध्रामि विकी निरस्तखाभवद्‌ यतः॥ तता वः कर्मणां दोषे प्रणिधाय मना मया। तत्फलं पापयिष्यध्व इतं त्रुते परेखरः ॥ मम मेषा मया चच निरस्ता अभवन्‌ पुरा। तेभ्यः सकलदे एे्यस्तच्छेषः सङ्ग दीव्यते ॥ ते खोयचारणस्धानं समानीता सवा युनः। प्रजावन्ता भविष्यन्ति वधिष्यन्ते च सह्युया ॥ मयोत्ाद्य नियुक्ता्तांखारयिष्यन्ति पालकाः । ते पुन ने परभेष्यन्तिन वा प्रायन्ति साध्वसं | न भविष्यन्यन्‌ द्‌ श्या इव्थमाह परेखरः । कालः पश्य स आयातील्यं ब्रते परमेश्वरः । यद्ितुत्पादयिष्यामि दायुदे धम्मेपत्लवं ॥ राजा भूत्वा स राजत्वं कुव्वेन्‌ श्रीमान भविष्यति । देशे न्धाखविचारं स धम्भेञ्च संविधास्यते ॥ तस्य राजत्वकाले च यिददास््लागमा प्यति । इखायेलपि निशश्रङ्कः तदा वासं करिष्यति ॥ येन नाघ्ना च विख्यातः स मदात्मा भविष्यति वच्यते नाम्यं तद्‌ “खस्मदम्मः पररः” ॥ तस्मात्‌ परेश्वरो ब्रूत अायाति काल र्टः इखायेलीयवंान्‌ या मिसदंश्एत्‌ समानयत्‌ । परमेग्रः स सात्तोति वदा न वच्छते पुनः॥ इखायेलीयजातेत॒ वंशा उत्तरदे्रतः। मया यच विकोगेखाभवंस्तत्सव्वेदेषतः ॥ येनेदुत्य समानीता निवसन्ति खनोरति। परमेशः स साच्तोति तदानीं वच्छते जनेः ॥ भविष्यदक्तनधि। ममान्तःकरणं भस्रं मम सव्नाद्धि कम्पते। तुस्येः मत्तजनस्यास्मि सुराक्रान्तनरस्य वा। 197 ९८७ १९८ यिरिमियः। २२ ध्यायः, सकाश्रात्‌ पर्मेश्रस्य तत्पण्योक्तेख शङ्कितः ॥ यतः पू्णोऽल्ति देशोऽयं मनुष्ये: पारदारिकः। ५ छभिष्पसकाश्रादि ष्राकात्तो प्रतिभाति भुः॥ पश्रूनां चारणस्थानं सव्वं मुव्कञ्च प्रान्तरे | सपापं धावनं तेषाम्‌ असाधुशचास्ति विक्रमः ॥ = ५ रि न याजको भाविवक्ता च निधम्माचारिणाव्‌भा। ९१ परभु ब्रते मया प्राप्यधम्मेस्तेषां खधाद्यपि ॥ च्यता यद्वद्‌ भवेद्‌ ध्वान्ते स्खलनेोत्ादकं स्थलं । | ९९ तेषां चद्‌ वत्मं गन्तं तद्‌ भविष्यति तत्समं । तेषां तच निरस्तानां पतनं सम्भविष्यति ॥ यक्माद्‌कुष्रालं तेषां फलद्‌ानस्य वत्सरं | ते मया प्रापयिष्यन्त इव्थं ब्रूते परेश्वरः ॥ पराये शामिरोखासन्‌ भविष्यदाक्यवादिनः। ९२ तान्‌ निरीच्छ सया तेषु बालिष्यमवधारितं ॥ . ते वाल्देवस्य नान्नैव भाविवाक्यान्युदैरयन्‌। अनयं प्रजान्दं ममेखायेलमुत्यथं ॥ यिरूण़्लमि ये सन्ति भविष्यदाक्यवादिनः। ९४ तान्‌ वीच्छ तेषु पश्यामि रोमाञ्चजनिकां क्रियां । गच्छन्ति परदारांस्ते निःसत्यमाचरन्ति च। ते इस्तान्‌ दुशरि्ाणां सबलोकुव्वैते तथा । यथात न निवर्तेरन्‌ खदेर्जन्यात्‌ कथञ्चन । तत्छाकल्ये तते जातं मम सात्तात्‌ सिदामिव। अमारोयजनानाच्च तुल्याः योरुजना इमे ॥ भाविवक्तनधि ब्रृते तस्मात्‌ सेनाधिपः प्रभुः । ९५ पश्य किराततिक्तेन भाजयिष्यामि तानद्दं। पाययिष्यामि तांखादं पानीयं विषटूषितं॥ विरूष़लमि ये सन्ति भविष्यदाक्ववादिनः। व्भिचारो यत्तेभ्य: प्रगतः छत्खनोढतं ॥ भाषते भारतोमेतां सेनाध्यत्तः परेखरः। १९ व्यार न्तेश्रवाक्यानि युष्मान्‌ ये भाविवादिनः। अ वि © ५ तेवां वाक्ये युद्माभि मनो मा प्रणिधीयतां ॥ 198 २३ ऋध्यायः। यिरिमियः। १९९ यतः कुव्वैन्ति ते युश्रान्‌ अलोकाश्चयसंस्थितान्‌ | जल्पन्तः खद्टद्‌ां खघ्नं न त्वारेश्टात्‌ परेशितुः ॥ ९७ यूयं सम्प्राए्यय च्तेमम्‌ इ त्थमाद परेखरः। वदन्ति स्यष्टमेतत्‌ ते मां निराकुव्वेता जनान्‌ ॥ ये जनाः खीयचित्तानां जडतामाचरन्ति च| तांस्ते वदन्ति दागंद्यं यु्रान्‌ नैवाकमिष्यति॥ १८ किन्तु कः स्थितवांक्तेषां परमेशस्य संसदि । कोावातंदृद्धवांस्तच तस्यच खतवान्‌ वचः। कर्णो निधाय वा केन ग्रहयोता उक्तया मम॥ १९ म्मा वातः परेशस्यायुग्रः पश्च प्रवत्तेते | सा भाजा चुगेते मृद्धं दुानाच्चस्फुटिष्यति। ९० खमनस्कल्यना यावन्न कुग्यान्र च साधयेत्‌ । क वि ४५ च तावत्‌ कोचः परेशस्य न निवत्तिष्यतेयुनः। भाविकालेऽच युश्राकं स्परटनोघे जनिव्यते। ९१ अधावन्‌ भाविवक्तार ण्तेन प्रेषिता मया। अभाषन्तेश वाक्यञ्च मया नालपिता अपि ॥ ९९ मम मन्तिसभायान्तु पास्थास्छंरते जना वदि । तदि मामकवाक्यान्यश्रावयिग्यन्‌ मम प्रजाः प्र्यानेष्यन्‌ कुमा्गाच ताः क्रियाणाच् दोख्वात्‌। ९द्‌ पुनव्वारुमिद्‌ वाक्यं भाषते परमेश्वरः अटूरस्य किमीश्णाऽदं स्यां दूरस्य त्वनीशखरः॥ ९४ कञ्ित्‌ किं निग्टते स्थाने भवेत्‌ तादक्‌ तिरोाडितः। यथाद्ंतं न पश्येयम्‌ स्व्यमाद प्रेखरः। | किंन खगे भुवद्वादं व्ाप्नामीति परभा वचः॥ ९५ खभ्न सन्दु्वानसि खभ्र सन्दुटवानह्ं। इत्यं गखघेष् वाक्यानि मम नान्ना वदन्ति ये। भविष्यदादिनां तेषां पर्ञ्नोषम दहं वचः ॥ २९ कतिकालमिदः स्थायि ग्टषेशटाक्ती रुवन्ति ये। सखमनखाल्ितं व्याजं जल्यन्ता भाविवादिनः। किमन्तःकरगे तेषाम्‌ अयमास्ते मनारयः॥ २७ वाल्देवाय्ं यथा तेषां ताति मन्नाम विस्मृतं | 199 यिर्मियः। खखभ्रानां कचामते कथयन्तः परस्परं । तत्सप्रायं प्रजाभि मं तथा मन्नाम विस्म्तं। कु्खुरेनमभिप्रायं किं खान्ते कल्य यन्ति ते खप्रा यस्यास्ति स खभ्रं भाविवादी प्रभाषतां । मम वाक्यन्त॒ यस्यास्ति स मद्ाक्चं वदेद्तं। कः श्रस्यनसयोः सङ इत्थमाइ परेखरः ॥ किंन वद्िसमामे वाग्‌ इत्थम परेशखरः। किन सामुदूरेणेव तुल्या शेलविमेदिना ॥ परमेश्स्ततो ब्रूते पश्च ये भाविवादिनः। मियो मुष्णन्ति मद्वाक्यं निग्रडिष्यामि तानद्धं॥ पुनव्बारमिद वाक्यं भाषते परुमेखरः। पग्याद्ं प्रतिक्ूलाऽस्मि तेवाद्च भाविवादिनां। प्रयुज्य खीयजिङ्वा येरित्थमादेति गद्यते ॥ प॒नव्वारमिद्‌ वाक्यं भाषते परमेखरः। पश्याहं प्रतिक्ूलाऽस्मि तेषाञ्च भाविवादिनां ॥` ये पश्यन्ति ग्टषा खप्रान्‌ जनेभ्यः कथयन्ति च । खा लोको क्ति प्रपश्चेस्ते भ्रान्ताः कुल्यं न्ति मत्र जाः ॥ न तान्‌ प्रेषितवानस्ि न वाज्ञापितवानदं। ते जनान्‌ नापकु्बेन्तीमानित्याइ परे खरः । पजया भाविवक्ता वा कनचिद्‌ याजकेन वा| परमेशस्य कोाभार रखुतत्‌ त्वं यदि एच्व्यसे॥ तदि तान्‌ प्रति भाषख का भारस्तत्निणम्यतां | सदं युद्मान्‌ विदास्यामीयं ब्रूते परमेश्वरः भारः परेश्वरस्येति वाग्‌ येन भाविवादिना। येन वा याजकेनापि यया वा पजयोाखते। दण्डं तस्मै पदास्यामि तस्य वंश्य चोचितं ॥ पभुः किमुत्तरं प्रादात्‌ किमवादीत्‌ परेरः| स्व्यं मिचायभ्वाचेवा व र्केकेन कथ्यतां ॥ भारः परेश्चरस्येति वाक्च॑ मोाचाय्यैतां पुनः| न चेद्‌ यद्‌ यस्य वाके स तस भारा भविष्यति । यस्मादस्माकमीष्ध यः सेनाध्यक्षः परेशखरः। 200 २२ अथ्यायः। श्ट + ५4 ट 9 ९९ ९ ९ ३४ १९ २४ ध्यायः यिरिमियः। २०१ तस्य जीविन रश्स्याक्तोनां युयं विकाटिणः॥ २७ धमः किमत्तर प्रदात किमवादीत्‌ परेखरः। रव्थं यश्माकमेकेकोा भविष्यदादिनं वदेत्‌ ॥ ८ भारः परेशवरख्छेति युवं न्रृच पुन येदि। तद्दि तत्कारणादिव्थं भाषते मरमेश्वरः॥ भारः परेशरस्येति युश्राभि नाचयतामिति। प्रेषयित्वा मया दूतान्‌ युयमाज्ञापिता खपि। भारः परेशखर्स्ये्यभाघध्वं वचनं यतः ॥ २९ तते हेतारं पश्य यद्मानुत्तास्य भारवत्‌। सद्िताननया पुख्यो पिदभ्यो वः प्रदत्तया। युष्मान्‌ निपातयिष्यामि सुदूर मम दृट्ितिः। ४० अक्रान्तांख विधास्यामि युष्मान्‌ एएखतनिन्द्या। कलङ्केन च नित्येन विस्मतिं योन यास्ति ॥ 0, = २४ चतुविंश्ेऽध्यायः । ९ उत्तसाधमाडम्नरफलानां दृष्टान्तः ४्ये लाका बाबिलतोा यिदटां पराटन्यागमि- ष्यन्ति तेषामुत्तमाडम्नरफलरूपलं ८ सिद्कियप्रश्टतये येऽवशि्टलाका टेश न्तरे विकौणा भविष्यन्ति तषामधमाङम्नरफलरूपलच्च । ९ बाबिलीयराजेन निन्‌खनित्सरेण यिद्ृदीयराजे यिदायाकीमसुते चिद्ायाखोने यिद्भदायाः प्रमु ख्यजनषु चरेषु लाह कारेधु च दासवदट्‌ यिरू्लमोा बहिव्कत्य बाबिल नोतेष परमेश्वरा मह्यं दनं दत्तवान ततां परमेश्वरोयमन्दिस्स्य सम्मखे निवेदिते उडम्बरफलपण दे भाजनं ९ ट्द्टवान्‌। तयारेकस्य पाचस्याड्म्बरफलानि प्रथमपक्रोदम्बरफलानीवा- तीवेत्कुदानि दितीयस्य तु पाचस्य फलान्यतीवापकछरान्यपकयादखाद्या- द न्धेव चासन्‌ | ततः परः परमेश्वरो मामवादीत्‌, हे यिरिमिय, त्वया कि दृश्यते? मया चोक्तम्‌ उडुम्बरफलानि दृश्यन्ते, तच चोत्वुर्फलान्यतीवेा- त्वुद्धानि अपरु्टानि तु पलान्यतीवापरृष्ान्यपकषादखाद्यानि च सन्ति, ४ तदानीं परमेश्वरस्येदं वाकछंमां परति प्रादुरश्रत्‌, ५ सखायेला य रश्रः स इत्थं त्ते परे रः । उटुम्बरुफलानौवेत्तमानोमानि तान्‌ जनान्‌ | 201 २०२ विरिसियः। २५ चऋष्यायः। विद्धदीयान्‌ निरीक्ष्ये तेषां च्ेमाय ये मया । पिता दासवत्‌ स्थानाद्‌ असात्‌ कल्दोयनीरतं॥ च्तेमायेव मया तेषु दृष्टि निवेश्यिष्यते। ६ पनन्वौारमिमं देष समानेष्यामि तानहं । अङछछत्वान्मलनं तेषां करिष्यामि च वद्नं । नव तान्‌ पातयित्वा च रोपयिष्यामि निश्लं | परमेशाईइहमस्मीति मद भिङ्ानभाजनं। 9 चित्तं तेभ्य दास्यामि ते भविष्यन्ति मे प्रजाः | तथा तेषां मनुष्याणं भविव्यान्यदइमोखरः। यस्मात खलछछतसचि तस्ते प्या यास्यन्ति मां परति ॥ उडुम्बरपलानीवात्यपक्लद्धानि तानि तु| > ्पकघोादखाद्यानि ( त्रवीतीदं परेश्वरः ) | चं त सिदिखीयाख्यं यिद्कदाया मह्धीपतिं। तस्य मृख्यमनुष्यां ख यिरूएलन्नि वासिनां । शेषां ख मानवान्‌ सन्वन्‌ ये शिष्यन्तेऽच नीति | वसन्तो वा मिसदे षे तानुत्खच्छामि सर्व्वा | तानद्धं सव्वराद्ेषु वेषनायाश्ुभाव च । ९ यच वा निरसिष्यामि तचोत्खच्छामि सव्व॑तः| निन्दायै वाच्तायै च सीत्कवाराय शाय च ॥ तेष तेषाञ्च तातेषु मया या भूमिरर्पिंता। ९ तस्या मध्यत उच्छेदस्तेषां यावन्न से्छति । तावत्‌ खङ्गच्तुधामारीः प्रहस्यामि च तान्‌ प्रति॥ ~~ -----_~ २५ प्चविंशेऽध्यायः। १९ ललाकानां दाषानधि यिरिभियसय भविष्यद्राक्ये ट तत्कारणात्‌ सप्नतिवत्सरान्‌ यावत्‌ तेषां भाविदण्डः १९ तेषां शत्रणां बाविलौयलाकानां भाविद्‌ण्डः १५ बड्दे ण्णेय- लाकंभ्यः पान।ये क्रधरूपकसप्रद्‌ानं तद्धिषये यिरिमियस्य भविष्यद्राक्ये २४ मष- पालकानां भाविविनाशस। विह्कदाया राद्ध योशियघतस्य विदायाकीमा राजत्वस्य चतुथं ९ दत्छरे ऽता बाजिलीयराजस्य निनृखग्ित्छरस्य प्रथमवत्सरो त्ख 202 २५ अध्यायः । विरिमियः। २०३ ९ चिद्ृदीयप्रजागणमधि यिरिमियं प्रति वाक्यमिदं प्रादुरभृत्‌। सच भविव्यदक्ता यिरिमियः छतसं यिद्दीयपजागणमभि विरूश्णलन्निवा- द सिनः सव्वेजनांच्ाधि तद्‌ व्याहर्घीत्‌। तद्यथा, चिद्ृदीवराजस्यामान- सुतस्य येश्ि्यस्य राजत्वस्य यादशं बत्सरमारभ्याद्य यावत्‌ चयोा- विंशतिवम्स रानेव परमेशखरस्य वाक्यं मां प्रति प्रादुभवति मया चात- ४ न्रिणा भाषित्वा युष्मभ्यं कश्यते युद्माभिस्त॒ तच्रावधघानं न क्रियते। परमे- छरेणातन्दरिणा युष्मान्‌ प्रति खसेवकेघु सकलभविष्यदक्तुु प्रितेषु यु- ५ श्राभिरवधानं न कियते ्चवणाय ओाचच्च न निवेश्यते। तेनोक्तं यया, प्रवया व्तिंतुमेकेके युयं खीयकुमागेतः। खकियाणाच्च दुःखत्वात्‌ प्रत्यावर्तितुमदंघ ॥ तेन श्ाखतमेागाथं यां भूमिं परमेखखरः। युष्मभ्यं वः पिष्टभ्यख् द्‌ त्तवांस्तच वद्ध ॥ ९ यूयञ्चेतर्देवानां सेवाये भजनाय च। मानु गच्छत तान्‌ मावा कियाभिः खीयद्स्तयोाः। मां बोधयत तेनादं न करिव्यामि वः च्तति॥ ७ यूयन्तु मदचोऽश्रुत्वा ( वक्तीदं परमेखरः ) । कुड्धं खच्ततयेऽकाष्ट मां क्रियाभिः खहस्तयोाः ॥ क ऋते देतारिद्‌ ब्रूते सेनाध्यच्तः परेखरः। सम वाकेषु वुश्नाभि नावधानं छतं यतः॥ ९ पण्य तस्मादहं दूतेवे शन्‌ उत्तरवासिनः। सकलान्‌ सङ्गीष्यामि मामकौनच्च सेववां। नानिलीयमदहीपालं निनुखचित्छुरं तथा ॥ ऋखानेव्यामि च तानस्य देशस्य तच्निवासिनां । तच्तुदिंकस्थवंश्रानां सन्न॑घाच्च विरूडढतः ॥ ध्वंसे तान्‌ विनियोच्छामि विधास्ये विस्मयस्य च । धिक्कारस्य च लच्यं तान्‌ निन्योच्छेदस्य च स्थलं ॥ ८ अमेद्‌ इषैयोः शब्दं शब्द्‌ च्च व रकन्ययोः । पणी जातण्ब्द्च्च प्रदीपस्य प्रभां तया | समच्छेद्छाग्यहं तेषां जनानां मध्यतस्तद्‌ा ॥ ११ भविता कछत्‌सलदेप्रोाऽगं घ्व॑सविसमययोः स्थलं | सप्ततिवन्छरान्‌ यावद्‌ अत्रत्याः सव्बेजातयः। 2४ 203 २०४ यिरिमियः। २५ अध्यायः । नाबिलीयनरेन््रस्य सम्भविष्यन्ति किङ्कराः॥ तेषु सप्ततिव्षु सम्पू णेत्वं गतेष्व इं । ९९ बानिलोयनरेन््राय तचत्याये च जातये। कल्द्ोयानाच्च देशाय तेषां दुख्कम्मेणः पालं । प्रदास्यामि यथ।योाग्यम्‌ इथं न्रे परेशखरः | तं देच विधास्यामि निव्यस्थायिमरूष्यलं ॥ च्छं तत्पातिकूल्येन चानि वाक्यानि चोक्तवान्‌ । ९२ सव्व्वितर दशेषु यिभियेण प्रभाष्य च। यावन्ति भाविवाक्यानि लिखितान्यच पुस्तके ॥ प्रापयिष्यामि तं दशं तानि सव्ववचांस्यद्धं | यस्माद्‌ विक्रमे वंशा महान्त मदीम्टतः। ९४ दासत्वं कारयिष्यन्ति तदेश्ोयजनानपि॥ रतयं तेषां यथाचारोा यथा कम्मं च हस्तयोः | तथा निवातयिष्यामि तभ्यो दत्वोचितं फलं ॥ यत इखायेलः प्रभुः परमेखसे मामिद्‌ वाक्मवादीत्‌ त्वं रोषरूप- ९५ मद्यपणम्‌ समं कंसं मम करादादाय याः प्रद्य्ंत्वां प्रिणामिताः सव्व जातीस्तच्र पायय । तेन ते पीत्वा तेषां मध्यं मवा प्रडितस्ासेः सका- ९९ ्रा(द्‌ विचलिष्यन्तयुन्मदिव्यन्ति च। ताऽ परमेश्रस्य करात्‌ तं कंस- १७ मादाय स याः प्रतिमां प्रादिशत्‌ ताः स्वा जातीरपाययं। अर्थता ९८ यिरूशालमं विद्दायाः सव्वैनगराणि च तस्या राज्ञः प्रमुख्यनरांखापा- ययं, ध्वंसाय विस्मयाय सीत्काराय ए्रपास्पदाय च यथाद्य दृश्यते तथा तेषां संस्थापनं येन भवेत्‌। अप्ररच्च मिखीयराजं फिरेणं तस्य भ्टयान्‌ १५९ पमुख्यनरान्‌ सव्वैप्रजाख, सव्वान्‌ सङ्कसर्जातीयजनान्‌ स्वान्‌ ऊघदे- ९० शरस्य राज्ञः सव्वान्‌ पिले्टीयदेशस्य रा ज्ाऽथंताऽस्किलानम्‌ अस्साम्‌ ९९ इकरोाणम्‌ अश्रदादस्थ शेषच्च, सदामं भायावम्‌ अम्भानवं शंख, सव्वान्‌ २९ सारस राज्ञः सव्वान्‌ सीदोान्स्य रक्तः सागरपारस्थद्वीपस्य च राज्ञः, दिदानं तेमां बुं छत्रष्सश्रुकोणान्‌ सबव्वजनांश्च, सव्वान्‌ च्यारव- ९२ देशस्य रात्ता मरुनिवासिसङ्करजातोयानां सव्वान्‌ राजश, सव्वान्‌ ९४ सिस्विरेशस्य राज्ञः सव्यान्‌ रेलमदेशस्य राज्ञः सव्वान्‌ मादौोयदेशस्य रान्न, निकटवत्तिनेा टूरवत्तिना वा निविंशेवान्‌ सर्व्वान्‌ उत्तर- २५ देशपनां राज्ञ भूमण्डले स्थितानि प्रथिव्याः सव्वराद्ाणि चापाययं, 20५ २५ ध्यायः । यिरिमियः। २०५ ९९ रोप्रकराजखख तेषां पश्चात्‌ पास्यति । त्वञ्च तान वद, इखायेल ङंखरः सनानाम्‌ खधिपतिः परमेखखरः इद्‌ ब्रवीति, ९७ यूयं पिवत मत्ताश्च भूत्वा वमत कुत्सितं । य॒द्रन्मध्यं मया यञ्च छपाणः प्रेघयिष्यते। पतित्वा तत्परो ययं मेवोत्तित करटं चित्‌ ॥ र्ट तेच यदि पानाय तव इस्तात्‌ तं कंसं ग्रहीतुम्‌ खनिच्छां पकाश्यर- स्तद्िंत्वं तान्‌ वद्‌, ९९ सेनाध्यत्तः प्रभुत्रते यूयं पास्यथ निचितं । यस्मात्‌ पश्यत मे नाम यस्या उपरि कीत्तितं । तस्याः पण्या मयारभ्ब प्रथमं कियते च्ततिः। किं स्यातादण्डिता यूयं नादण्डिता भविष्यथ ॥ पश्चाद प्रातिक्रल्येन सर्व्वेषां भूनि वासिनां । अ ङ्ास्याम्य {समित्या सेनाध्यत्तः परेखरः ॥ ९० तवद्ध तानुदिश्य सव्वाखेतानि भविव्यदाक्वानि भाषमाणे तान्‌ वद्‌, करिष्यव्युन्नतस्थाने गजेनं परमेखरः | सखौयपुरखनिवासाच खनाद्‌ खावयिष्यति | तिष्छन्‌ खालयपा- स चेरयिव्यति गजेनं॥ | याशं कुव्वेते नाद्‌ जाच्तामद्‌नकारिणः। स एथ्वोवासिनः सब्वान्‌ तादृशं ख्रावयिग्यति ॥ ९१ एयि वी प्रान्तपयैन्तं महाशब्दा व्यशरिव्यते । विवादो जातिभिः साद्धं पभोयेस्माद्‌ भविष्यति ॥ विचार सकलानाच्खु प्राणिनां स विधास्यति। स दास्यव्यसये दुदान्‌ इत्थं त्रृते परेखरः ॥ २२ भाषते भारतीमेनां सेनाध्यच्तः परेशखरः। वीच्तध्वं जातिता जातिं विपत्तिः प्रगमिव्यति । मदावात्या च मेदिन्याः प्रान्तेभ्यः प्रपतिष्यति ॥ २३ भूमण्डलस्य चाप्रान्तात्‌ प्रान्तं यावद्धि तटिनि । श्रयिष्यन्ते परेष़न घातिता नरविग्रहाः॥ अ्रोचिता अनादत्ता अप्राप्तात्तरसत्‌क्रियाः। भूमिषटषटे विकोखख ते भविव्यन्ति सारवत्‌॥ २४ हे मेषपरालका यूयं हाहाकारं विधत्त दि। 2४२ 205 र्‌ विरिमियः। २६ अखथ्यायः। लठन्तः कन्दत पोचैययं मेघाग्रगामिनः। नधाथं दिनसद्यावो यस्मात्‌ सम्पृगतां गता। विकीर्णः पतितब्च्च युष्राभी रम्यपा्तवत्‌ ॥ हीनाखया भविष्यन्ति तदानीं मेषपालकाः | द्धीनप्रधावनापाया मेषाणाम्‌ अग्रगामिनः॥ ष्यते मेघपालानां कन्दनस्य रवस्तद्‌ा | ओष्यते चात्तनादोाऽपि चाचा मेषाग्रगासिनां। तेषां मेषप्रचारस्य परमेप्रन नाप्रनात्‌॥ श्ान्तिवासा विनङ्च्यन्ति प्रभोः कापानलेन च ॥ स निजं त्यच्छति स्थानं केणरी गहनं यथा| यतन्तेषां णां देः समुच्छित्नो भविष्यति । नाश्रकस्यानलेात्तापात्‌ तत्कापाम्रेञ्च दीपनात ॥ [कि २९ ष।ञ्शाऽध्यायः । ९ चिरूभालममधि चिरिमियस्य भविष्यद्राक्यं ७ तत्कारणाद्‌ याजके तस्य त्या- त्रद्‌ानं १९ अधिपतिभिर्मौखायस्या रौयस्य चद्‌ादरणकथनं यिरिमियस्य दरच्णद्च। चिद्धदादेश्ौयराजस्य योश्िवतस्य चिडायाकोमस्य राजत्वारम्भ- काले परमेन्रस्येदः वाक्यं प्रादुरभूत्‌, यथा, परमेरो ब्रुते, भजना्थे परमेश्रोयमन्दिस्म्‌ आखागतान्‌ यिद्कदायाः सव्वंनगरवासिनेा यानि वाक्यानि ममादेश्ात्‌ त्वया वक्तव्यानि त्वं परमेश्वरोयमन्दिरस्य प्राङ्गणे तिष्छन्‌ तानि सन्बोणि वाक्छानि तान्‌ वद तय्ैकमपि वाक्यं मा कासय । स्यात्‌ ते तच्चावधाय निजकुमागोत्‌ पत्यावत्तिष्यन्ते तथा सति तेषां करियादाघाद यदमङ्गलं तान्‌ प्रापयितुमचिन्तयं ततः च्तान्ता भविव्यामि। छतसं तान वद्‌, परमेशखर स्व्यं ब्रूते, युश्मत्सम्मृखे मवा या वस्था स्थापिता तदादिदमाचरितुं, विशेषता मयातच्िणा युष्मान्‌ परति प्रहि- तानां मदासानां येषां भविष्यदादिनां वाक्येषु युयमवधानं न कुरुथ तवां वाक्येव्ववधातुं यदि युश्माभम॑नोा न निवेश्यते, तद्य हमिदः मन्दिरं श्रि ले दस्य तुल्यम्‌ इ्द्‌च्च नगरः भूमण्डलवासिनोनां सव्वंजातीनां शपा स्परदं करिव्यामि। 206 २५ ष ₹र9 (3 २६ अध्यायः। विरिमिवः। २०७ ७ चिरिमियो यदा पर्मेश्स्स्य मन्दिरे वाक्यान्येतान्यवद्त्‌ तदा = वाजका भाविवक्तारः सव्व जनाच तान्यखोषुः। खतः परमेन्वरस्यादे- शात्‌ सव्वान्‌ जनान्‌ प्रति यद्यद्‌ वक्ता्यं यिरिमियेण तत्कथने समापिते ते याजका भाविवक्ञारः सर्व्वं जनाश्च तं ्टत्वा कथितवन्तस्वमवश्यं € इन्तथाऽसि । मन्दिरमिदं शीला हस्य तुल्यं भविष्यति नगर न्वेद च्छिन्न नि वासिद्धीनच्च भविष्यतीति भाविवाक्चं त्वं परमेशखरस्य नाघ्ना कुतः कथितवान्‌? इत्युक्ता सव्वं जनाः परमेश्वरस्य मन्दिरे विरिमियस्य पा- ९० तिक्रल्येन जनतामकाषुः | तां कथां खतरा विह्ृदादेश्स्याधिपतयो राज- प्रासादात्‌ परमेश्वरस्य मन्दिरं गत्वा नूतनस्य परमेशखरोवदारस्य प्रवेश- ९९ स्थान उपविविश्चुः। तदानीं याजका भाविवक्तास्ख तान्‌ अधिपतीन्‌ सन्वैजनांख जगदुः, अस्य नरस्य प्राणदण्डाथका विचारः क्तव्यः, वतेा- ऽयम्‌ रुतस्य नगरस्य प्रतिक्रूलं भाविवाक्छं कथितवान. तद्‌ यूयं खकर्शेः ९९ तवन्तः । तदानीं विरिमिवत्तान्‌ सव्वान्‌ अधिपतीन्‌ सर्व्वजनांशा- वादीत्‌, युयं याजि वाक्यानि श्चुतवन्तस्तानि सव्वाण्येतन्मन्दिरस्येतन्नग- १२ रस्य च प्रातिकूल्येन भाविवाणया प्रचार्यितुं परमेश्वरेणादं पेषितः। ऋतोऽधुना यूयं खमागान्‌ खक्रियाच प्ोधयत युद्मत्रभोः परमेखरस्य स्वे चावधानं कुरुध्वं तेन परमेश्वरो युश्मदेपरीग्ेन वद्‌ अमङ्गलवाच्ं ९४ कथितवांस्ततः च्तान्ता भविष्यति । अदन्तु पश्यत य॒श्राकं इत्तगतः, ९५ युदभ्यं यद्यद्‌ भं यथाथ प्रतिभाति मामधि तदेव कुरुध्वं । कवल मिद युग्राभिज्ातययं, यूयं चेन्मां हन्यात तह युद्ाखस्मिन्‌ नगरे तच्चि वासिषु च नि्दषरक्तपातापराघम्‌ खपेविव्यथ, यते युद्मत्रगेगाचर सव्वौखेतानि वाक्यानि गदितुमहं परमेश्वरेण युद्रान्‌ प्रति प्रडधित इति सव्यं १९ तताऽधिपतयः स्वे जनाश्च याजकान्‌ भाविवक्तुख जगदुः, स्य नरस्य प्राणदग्डा्थको विचारा न कक्तव्यः, यतोऽस्मत्ममोः परमेश्रस्य १७ नाम्ना सेाऽस्मान्‌ प्रति भाषितवान्‌। अधिकन्तु देशस्ल प्राचीनानां १८ कतिपयपुरुषा उत्थाय प्रजानां छेत्खां जनतां जगदुः, विद्ूदाद्‌े शोय- राजस्य हिष्कियस्य काले मारेदोया मीखायोा भाविवाशों भाषमाणे यिद्धदायाः सव्वेजनान_ अवादीत्‌, यथा, भाषते भारतीमेनां सेनाध्यच्तः परेखखरः| यथा च्तेचं तथा सोयोन इहलः भविष्यति । 207 २०८ विरिसियः। २७ अध्यायः, नगरे च चिरूप्रालम्‌ भविष्यव्यष्मराष्रयः। मश्द्रिस्य गिरिखापि भविष्यव्यच्चकानन॥ यिद्भदाया रजा हिस्कियः छत्खयिद्ूदावंष्ा वाकिं तम्‌ अवधीत्‌ ?स १९ (राजा) किंन परमेश्वराद्‌ अभवषीत्‌ परमेशखरच्च प्रासोषदत्‌? तस्नात्‌ घरमे रेषां विरुद्धं यद्‌ अमङ्गलम्‌ उत्तवान्‌ ततः च्तान्ताऽभवत्‌। वयन्तु खध्राणानां महाविपदावद्ां कियां कम्मे । अधिकन्तु परमेश्वरस्य नाक्ना भाविवाक्यवाद्न्य रका नर आसोत्‌ ९० कियंत्‌-यियारीमीयश्मिवादइसुत ऊरिय इति तस्य नाम । यिरिमि- यस्य सव्वेवाक्यानोव सर ख्तन्नगरमेतदेश्च्चायि भाविवाक्यान्यकथयत्‌ | राक्ता विद्ायाकीमेन तस्य सर्ववर्वरैः सर्नश्चाधिपरतिभिस्तस्यारि यस्य २१ वाकेषु तेषु राजा तं हन्तुं चेद्धितवान्‌। तच्चिशस्य स ऊरियो भीत्वा २२ पला मसर जगाम । तता राजा विद्ायाकीमः कतिपयजनान भिसरः पेषितवान्‌ अख्थताऽक्नारसुतम्‌ इल्‌नाथनं तस्य सङ्किनख जनान्‌ मिसरः परदितवान्‌। तें चोरियं मिसरर्देशाद्‌ वदिष्वु्य रच्छ यिद्धा- १९द्‌ याकीमस्य समीपम ऋानिन्दः। स च तमसिना घातयामास तस्य शरवश्चेतरजनानां स्ने निच्तेपयामास। परन्तु विरिमियो यथा ९४ बधाथं लोकानां करेषु समपिंता न भवेत्‌ तदथं श्फनस् पुच्ताऽदी- कामस्तस्य सहायो बश्दूव | ₹७ सप्तविं शाऽध्यायः। ९ खगानां दृष्टान्तेन नानाद्‌शौयराजानां दासत्रसहचनं तदज्गोकरणाय च यिरि- मियस्य परामशः ५२ सिद्कियराजं प्रति परामशः १९ याजकान प्रति तद्ध द्धविष्यद्राक्यं १९ मन्दिरिस्यावशििष्टानि धातुपार्चाण बाविलिम्‌ अपनेतव्याने।ति भावि वाक्यञ्च । यिद्भदीयराजस्य येशियसतस्य यिदहायाकीमस्य राजत्वारम्मकाले १ परमेश्वर्स्येदं वाक्च यिरिमिवं प्रति प्रादुरश्चत्‌। परमेखरो मःमि- व्यमत्रवीत्‌ । त्वं योक्वाणि युगानि च निम्भोय खम्रीवायां धत्छ। येच इ राजटूता विरूशएालमं यिरदीयराजस्य सिदिक्ियस्य समीपम आ. गतास्तदृतरिदामीयराजस्य मोायावीयराजस्याम्मोनवंष्योयराजस्य सा- रोवर्जस्य सोद्‌नीयसराजस्य च सत्निधिं तानि प्रेषय । तान्‌ दूतांश ४ नि [प = खखामिभ्या निवेदनीयामिमां कथामादिश्, वथा, इखायेलः प्रभुः 208 २७ अध्यायः विरिमियः। २०९ ५ सेनाध्यत्तः परमेखरा त्ते, ययं खखामिन दइव्थं वदत| खमेव खीय- महाश्रया खप्रसारितबाडङना च एथिवीँं मनव्यान्‌ भतलस्थपश्रख ख ₹ टवान्‌ यञ्च भवं भन्ये तस्म दत्तवान्‌ | खदुना त्वद्वं सव्वान्‌ इमान्‌ दशन्‌ खदासस्य बाजिलीयराजस्य निनृखन्चित्सर्स्य करे समपितवान तत्सेव- नाथं वन्यपश्रूनपि तस्म दत्तवान्‌ | अतस्तद्ोयदेश्स्यापि काले यावन्ना- पस्थास्यते तावनत्सन्वौ जातयनस्तं तस्य युत्त पेत्तच्च सेविष्यन्ते, पश्चाद्‌ बङ्सह्युकजातयो मान्ता राजानख तेन द्‌ास्कम्मं कारयिष्यन्ति न्यातु जातियंच राज्यं तं बाबिलीयराजं निनखचित्रं न सेविष्यते तस्य च बाविलीयराजस्य यग खग्रीवां न प्रवं्रयिष्यति तस्या जाते- स्तत्वारेण संहारपय्येन्तमदम्‌ असिच्तन्मारीभिसत्स्ये समितं फलं € प्रदास्यामीति परमेश्रोा त्रते। खता यूयं बाबिलीयराजस्य दासा न भविव्यघेति वाक्यं ये वदन्ति यद्माकरं तषां भाविवादिनां मन्तवेत्तणां खप्रद्शरिनां गणकानां दवन्ञानाच्च वाक्येषु यद्ाभिमावघौयतां यता ९० ययं खदश्राद्‌ दूरीकछछता मया प्रवासिताञ् येन नश्येत तादगब्टतं १९९ भाविवाक्यं ते यष्मान्‌ गदन्ति। यातु जातिबाबिलीयराजस्य यग ख- ग्रीवां प्रवेश्य तं सेविष्यते, सामया निनभूम्यां सविखामं संस्थापिता तां ऋच्छति तच निवत्छति चेति परमे खरो ब्रुते। ९९ अपरमद्दं तानि सव्वंवाक्यानीव यिह्दीयराजं सिदिकियमिद्‌ गदितवान्‌ , यथा, यूयं बाजिलीयराजसय युगं खग्रीवाः प्रवेश्य तं तस्य १२ जनां सेवध्वं तेन जीविव्यय। वाजातिबोबिलीवराजं न सेविष्यते तामधि परमेच्वरेणादितवाक्यानुसाराद्‌ युयम्‌ अथतस्लं तव प्रजा १४ कुताऽसिच्तन्मारीभिलियेष्वं ? यूयं बाजिलीवराजस्य दासा न भविव्य- चेति वाक्यं यं युष्ान्‌ वदन्ति तेषां भाविवक्तणां वाक्येषु यु्राभिनाव- १५ धीयतां यतस्तरन्टतं भाविवाक्वम्‌ उच्यते। यतः परमेखखरोा ब्रते नाहं न्‌ प्रहितवान्‌, अमी ये भाविवादिने युष्मभ्यं भाविवाक्वं कथयन्ति ते युवञ्च येन मया प्रवासिता विनश्येत ताटृग्टतभाविवाकं मम नान्ना तेरुखते । १९ च्परमद्ं याजक्रान्‌ रुतदेष्णोयसव्वंजनांखेदमवादिषं, परमेश्वरो ब्रते, पश्यत परमेखरीोयमन्दिर्स्य पाचाणयधुना शीरं बानिलः पनरा. नायिव्यन्त इति भाविवाक्चं ये वदन्ति तषां युष्मदीयभाविवक्तुणां वाव्छेषु १७ यृष्राभिमावघोयतां बतस्ते युष्मान्‌ खन्टतभाविवाक्चं वद्‌्न्ति। ययं तेषां 209 २६१ विरिमियः। २८ अध्यायः। वाक्ये मावधद्धं बाविलीयराजं सेवध्वं तेन जीविश्यय, नगरमिदं कुताऽव सन्नं भवेत्‌ ? परन्तु यदि ते भाविवादिनः स्यु यदि च पर-१८ मेखरस्य वाक्यं तेवां सन्निधो वर्त्तत तद्दि परमेश्छर स्य मन्दिरे यिद्भदीव- राजस्य प्रासादे यिरूप्रालमि चावश्िखधानि पाचाण्यपि वथा बाजिलं न नोयेरन्‌ तदथमव ते सनाध्यच्तं परमेश्वरं प्रसादयन्त | यता बाजिलीयराजोा निबखद्चित्छरोा यदा यिद्भदीयराजं धिद्यावा- ५९ कोमसुतं यिद्ायाखीनं यिद्ृद्‌ाया यिरूए्ालमखख मख्यनरः सहितं यिरूष्लमः प्रवास्य बाबिलमनयत्‌ तदा यानि प्राचाणि नापद्छतवान्‌ तान्यथेतः स्तम्भद्यं सागरपाचं पीठानि नगरेऽस्मिन्नवश्ििद्धन्यपराणि २० च सव्वंपाचायधि सेनाध्यत्तः परम्र इत्यं व्रूते। प्ररमेश्छरस्य २९ मन्दिरे विद्रदीयराजस्य प्रासादे यिरूएएलमि चावशि खानि पाचाखधी- खायेलः प्रभुः सेनाध्यच्तः परमेश्वर इत्यं भाषते, तानि बाविलमपनाचि- व्यन्ते यस्मिन्‌ दिने चादं तेषु विचारकटृ्िपातं करिष्यामि तत्प्थन्तं ९९ तच स्थास्यन्त इति परमेश्वरा वदति, तदानीं चादं तान्यानाख् स्थाने- ऽस्मिन्‌ पुनः स्थापविष्यामि। रट अष्टाविंशाऽध्यायः। १ नानियस्य भिथ्याभविष्यद्दाक्यं ५ तद्धि यिरिमियस्य वाक्यं १० इहनानियेन यिरिमियस्य काष्टमययगभद्चनं १२ लादयगमधि यिरिमियस्य वचनं १५ दना- नियस्य मरणमधि यिरिमिवस्य भविष्यद्राक्च। तस्मिन्‌ वत्सरेऽयतोा यिद्धदीयसराजस्य सिदिकिवयस्य राजत्वारम्भ- ९ कालस्य चतुथंवत्सरस्य पञ्चममासे अस्स॒रसुता हनानिय डति नामवि- शि गिकियोा्चिवासी भाविवक्ता परमेश्वरस्य मन्दिरे याजकानां सव्वेजनानाच्च सात्तान्मामत्रवीत्‌, यथा, इखायेलः प्रभुः सेनाथ्यच्तः ९ परमेश्वर इत्थं भावते बाबिलोयराजस्य युगं मवाभञ्चि। नाजिलीय- साजा निनृुखल्चित्छरः परमेश्चरौयमन्दिर्स्य यानि पात्राखस्मात्‌ स्थानाद्‌ ऋअपद्धत्य बाजिलं नीतवान्‌ तानि सव्वाखधद्ं वत्स॒र्‌दयात्‌ पर स्धानमेतत्‌ पुनरानावयिष्यामि। यो विद्कदीवसाजो विदह्धावाकौोमखता विद्धाया- ४ खीनोडन्येचये प्रवासिता यिहृदौयजना बाजिलं गतास्तान्‌ सनव्वानद्धं स्थानमेतत्‌ प॒नरानेष्छामीति परमेश्वरो न्रूते यता नाजिलीवराजसख् युग मया भङ्च्छत। 210. २८ अध्यायः | यिरिमियः। २९१. ४५ अपरः भविष्यदक्ता यिरिमिवयः सदाप्रभोा म॑न्दिरे तिषतां याज- कानां सव्वेजनानाञ्च सच्तात्‌ तं भाविवादिनं इनानिवमवादीत्‌। ९ फलता विरिमिये भविष्यदक्तात्रवीत्‌ तथास्त सदाप्रभुस्तथा करोतु, सदाप्रभो मन्द्रस्य पाचाणि प्रवासिताः सव्वं जनाख्च बाजिलः स्थान. मेतत्‌ पुनरानायिव्यन्त इति यानि भाविवाक्यानि त्वयाक्तानि सदापभु- स्तव तानि वाक्वानि सफलानि करोतु | परन्त तव कणगाचरे सव्वं ८ जनानाच्च गोचरेमया यद्‌ वच्यते मम तद्वाक्यभिद त्वं ओातुमदइसि। मम पृव्वं तव पृव्वंद्चयपराकालिका भाविवक्तार खासन्‌ ते बदन दशानि महान्ति राज्यानि चाधि युडामङ्गलमारीखचकानि भाविवाक्यान्य- ९ वादिषुः। ये भाविवादी च्तेमखचकं भाविवाक्छं भाषते तस्य भावि- वादिना वाणी यदा सिद्धिं गच्छति तदा स यथातथ्यं सद्‌ाप्रभुना पेषि- ता भाविवादीति परिचीयते। १० ततः परं स भाविवादो इनानिये भाविवादिनोा विरिभमियस्य ग्री- ९१५ वाता युगं हत्वा बभञ्ज। सन्वेजनानाच्च स्तात्‌ स इनानिया जगाद्‌ सदाप्रभु त्रत, बत्सरदयात्‌ परमद्धम्‌ इव्थमेकं बाबिलौयराजस्य निन खच्नित्छरस्य युगं सव्वंजातोनां ग्रीवात आदाय भङ्च्छामि। तता भवि- व्य दत्ता यिरिमियः खमागे जगाम । ५९२ भाविवक्तयिरिमियस्य ग्रीवाता भाविवादिना हनानियेनापदतस्य युगस्य भञ्जनात्‌ परं सद्‌ाप्रभोरिदं वाक्छं यिरिभियं परति प्रादुरुभ्रत्‌। ९द त्वं गत्वा इहना7निवं वद्‌ सदापभुरिव्यं भाषते त्वया काषयुगानि भङ्क्ता ६४ तेषां परिवर्तन जोहयुगानि निभ्भितानि। यत इखायेल डरः सेनानां सद्‌ाप्रभरिव्यं व्रते बाविलीयराजस्य निबुखच्चित्सरस्य दासत्वायाहम्‌ रख्तासां सव्वजातोनां मोवा लादयुगं स्थापितवान्‌ स च ताभिः सेवितव्यः, अधिकनत्वद्ं वन्यपश्रूनपि तस्मं द्त्तवान्‌ १५ अपरः भविष्यदक्ता यिरिमियस्तं भविष्यदक्तारं इनानियं जगाद, द इनानिय प्ट्ण सदाप्रभुस्वां न प्रडदितवान्‌ व्वनतवन्टतवाक्ये जनान्‌ रतान्‌ १६ विखखासितवान्‌। ततो देताः सदाप्रभुरित्थं भाषते पश्चाद त्वां भूतलार्‌ अपसारयिष्यामि त्वनेतस्मिन्नेव वत्सरे मरिव्यसि यतच्वं सदाप्रभु- १७ त्यागाय भाषितवान्‌ अपरं तस्य वत्सरस्य सप्तममासे स भाविवक्ता इनानियोा ममार। 2 211 २१२ यिरिमियः। २९ अध्यायः, २८ एकेनचिंशेऽध्यायः । १ प्रदासितजनान्‌ प्रति यिरिमियस्य पचप्रेण्णं ४ बाबिखि वासाय विनयः ८ मिथ्या भविष्यद्रक्तणां वाक्यंऽवध्ानमलकत्तवयसत्यपद्‌ शः १० सप्रतिवत्सरभ्य पर सक्ति प्रास्नभ॑विष्यद्राक्छं १५ अवशिष्रलोकानां पापकारणादू विनाशस्य भविष्यद्वाक्व २९ भिथ्याभविष्यदादि द्वयस्य विनाशस्य. भविव्यद्राक्यं ९४ यिरिमियस्य विखद्ध शिमयियस्य पचं २८ धिरिजिवेण शिसयियस्य सुव्वेनाशचकं भावि वाक्ये । राल्ि विद्धवाखीने महिष्यां नपुंसकेषु यिद्भदाया यिरूशालमञ ९ मख्यनरेषु सचधरेषु लेहकारेधु च यिरू़एलमः प्रस्थितेषु भविव्यदक्ता २ विरिये यत्‌ पचं लिखित्वा यिद्धदोयराजेन सिदिकियेन बाबिलं बाविलीयराजस्य निबखच्नित्रस्य समीपं प्रेयितयेोदंतयारयेतः श्रा- फनसुतस्ये लवासादस्य दिल्कियसुतस्य गिमरियस्य च करै्तेधां पवा- द सितानां जनानाम्‌ अवशिद्धान्‌ पाचीननरान याजकान भाविवक्तन निबखनच्निसरेण यिरूएएलमेा बानिलं प्वासितान्‌ सव्वेजनांश्च प्रति विर्स््रालमः परेवयामास तस्य पचरख कथय यचा, “<इखायेल खरः सेनानां सदापभुरित्थमादइ ये स्वं जना मवा ४ विरू्ालमोा बाबिलं प्रवासितास्तानिदमादिष्रामि, यूयं गरटदाणि ५ निम्माय तच्च वसत, उद्यानानि चत्वा तेवां फलानि भु॑गध्वं, योषिता ग्टदीत्वा एच्चान्‌ पुच्चीख जनयत खपुच्लान्‌ योषिते ग्राहयत खपुच्चीख पतिभ्यो दत्त ताश्च पु्तान्‌ दुहितु प्रसवन्तु बुयच्च तच नन्दुनोभृय वद्यध्वं। यच्च च मया प्रवासिता आधवे तस्य नगरस्य मङ्गलाय यतध्वं ऽ तस्य छते सदाप्रभवे प्राथनां बुरुध्वञ्च यतस्तस्य मङ्गलेन युश्माकं मङलं भविर्व्यति| “यत इखायेल इंचछरः सेनानां सदाप्रभुरिद्‌ भाषते युद्यन्मध्यवर््तिना र भाविवल्लारो यु्माकं मन्टच्ञाश्च युश्रान्‌ मा प्रतास्यन्तु यानि च खप्रानि तेदश्ंयथ युष्माकं ते खग्रेषु मनांसि न निधद्धं | यतस्तेमिथ्ा ९ मम नाप्ना युद्यान्‌ भाविवाक्यानि वदन्ति नादं तान्‌ प्रडितवानिति सद्‌ाप्रभु व॑दति। “यतः सदाप्रभुरित्यं ब्रते बाबिलमधि सप्ततिवत्सरेषु पुगघ॒ सत्खदं ९० युष्ाकं तत्वावधारणं करिष्यामि स्थानमेतद्‌ युष्माकं पुनरानयनाय मम मङ्गलस्चकवाक्यं यश्मत्कते साधयिष्यामि च। यतां यश्मा- १५१ नधि यान्‌ सङ्कल्पान्‌ कल्पयामि तान्‌ जान इति सद्‌ाप्रभ ब्रत, ते 212 २९ अध्यायः । यिरिन्ियः। २९३ सङ्कल्या मङ्लावद्धा न त्वमङ्लावहाः, अर्थता युग्यं भाविखभदग्राम्‌ १२९ आश्ासिदधिद्च दास्यामि। यूयच्च मां कास्यघ्वे मत्छमच्तमुपस्थाय च १९२ प्रार्थनां करिष्यथ मया च युश्मदाक्ये मने निघाविष्यते। यूयं माम्‌ चअन्वेषिव्यय मां प्राप्यथ च यतः सव्वन्तःकारणेमं गवेघिव्यय | १४ अदच्च युद्माभिः प्राप्य इति सदाप्रभ्‌ वदति, युश्ाकं दास्यद्शं परि- वत्तविष्याभि यासां जातोनां मध्ये येषु स्थानेषु च यूयं मवापसारिता- स्तेभ्यः सन्वय युष्मान्‌ संग्रद्यीष्यामोति सदाप्रभ व॑दति वसात्‌ स्ानाच यूयं मया प्रवासितास्तत्‌ स्थानमदं वुद्मान्‌ प्र्यानेष्याजि। ` ९५ “ध्युयन्तु वद्ध सदापरभु बानिल्यस्त्कृते भविव्यदक्तन उत्पादितवान। ५९ किन्त या राजा दायदः सिंहासन उपविष्ट यास्ते ये च जना नगरेऽस्मिन्‌ वसन््य्थता युध्राकं ये भ्रात्से युश्राभिः सद प्रवासं न १७ गतास्तान्‌ सव्वौनधि सदाप्रभुरिव्यमादह। सेनानां सदाप्भु वेदति पश्यतां तेवां मध्यम्‌ असिं च्धां मारीच्च पएषयिष्यामि यानि च कुरसल्वाट्‌ अखाद्यानि तेषां ण्यादुम्बरफलानां तुल्यां स्तान्‌ करिष्यामि । ९८ तांासिन्ुन्मासेभिरुनुधाविव्यानि मेदिन्याः सव्वेराज्यानां कम्यादा- रणानि यासां मध्येचते मयापसारितास्तासां सव्वजातीनां शएपवि- ९९८ सयसीत्कारनिन्दापाच्राणि करिष्यामि। यतो हेतोस्ते मम वाकाव्वव- चानं नाका्ुरिति सदाप्रमु भाषते मम दास्ता भविष्यदक्तासे मया- तन्िणा तान्‌ परति प्रहिताः किन्तु युयं तेषां वाक्येष्ववधानं नाकाद्ति ९० सदाप्रभ वंदति। पर्न्तु दे विरूप्ालमे बाविलं मवा प्रिता: सन्नं प्वासिता जना यूयमेव सदाप्रमोा वौक्वेऽवधातुमद्थ । ९९ न्केःलावसुत आहाव मासेयसुतः सिदिकियखेतिनामानोायो नसे मिथ्या मम नास्ना वुद्मान्‌ भाविवाक्यानि वदतः, तावधौखायेल इंशसः सेनानां सदाप्रभुरिल्यमाइ। पश्यताहं बाबिलौयराजस्य निब वञ्चि त्छरस्य करे तौ समपंयिष्यामि स च युद्त्रयच्त ता घातविष्यति। ९९ बाविलि च प्रवासितेः सर्नवधिंह्ृदीयलैस्त्योद॑श्एतः एएपरमन्त्ोऽय- मुद्धावयिष्यते यथा सदापभुर्ां बानिलोयराजेनानिना मल्नितो सि- दिकियादइाबाविव करोात्विति। यता देतास्तविखावेलि घम्मावन्नां खप्तिवासिनां भा्याभिः सदह वयभिचार्च छतउन्तो मत्तच्चाजांन प्राप्य रषा मम नाम्ना भाविवाक्याजि कण्ितवन्ता, तद्‌ इमेव जाने तस्य साच्तो चस्मीति सदाप्रभु त्रते।' 2४८४ 213 र्‌ 1 च. । विरिभियः। ३० अध्यायः। अधिकन्तु त्वं निडिलामोवश्रिमयियं वद्‌, इखायेल इरः सेनानां ९४ सदापभुरिव्यं भाषते, त्वं चिरूए्लमनिवासिनः सव्वोन्‌ जनान्‌ पति २५ मासेयसुतं सिफनियं याजकं प्रति सव्वान्‌ याजकांश पति खनाक्ना पमचाणि लिखित्वावादीयेथा, ““यः किद्‌ उन्मत्तीभूय भाविवाव्चं वावद्येत ९९ तद्मनाय सदाप्रभोा मेन्दिरस्याध्यच्ता यथा भवेयुसच्च यथा तं जनं कार्यन्ते चडिषु चापेयेस्तदथं विद्वादायाजकस्य विनिमयेन सदा- परभुसां याजकत्वपद नियुक्तवान्‌ । अताऽनाथोातीयोा चा विरिमिये २७ य॒ष्न्मध्ये भाविवक्तेव वत्तते स त्वया कुता न तच्जितः? स तु बाविलम्‌ दण अस्मान्‌ प्रति पचं प्रेषयित्वा गदितवान्‌, दीघंकाला भविव्यति युयं ग्रहाणि निम्मीय तच वसत, उद्यानानि च हत्वा तेषां फलानि भतुर्ध्वर्मिति । याजकः सिफनियस्तत्‌ पचं भाविवक्लयिंरिमियस्य कणगाचरे पठि- ९९ तवान्‌ । खतः सदाप्रभारिदः वाक्यं विरिभियं प्रति पादुरुभूत्‌ | त्वं तान्‌ ३० सव्वान्‌ प्रवासितजनान्‌ प्रत्येतानि वचांसि प्रेषय, वथा, सद्‌ाप्रभु- २१ निहइलामोयं शिमयियमधील्यमाङ, मया न प्रहितः स शिमयियो युश्मान्‌ भाविवाक्यानि गदितवान्‌ अन्टतवाक्ये च युष्मान्‌ विश्ासितवान्‌, तस्मात्‌ सदाप्रभुरित्थं भाषते पश्यतां तस्य निहिलामीयश्षिमियिवयस्य ३९ तदीयवंद्रस्य च तत््तमवधारयिष्यामि,णतच्नातीयजनानां मध्ये वासकारी तस्य क्िन्ररो न भविव्यति; सदाप्रभू ब्रते मम प्रजानां यन्मङ्गलमद्ं करिव्यामिस तन्न वीक्तिष्यते, यतः स सद्‌प्रभुव्यागाय कथितवान्‌ २० चिंश्त्तमेऽध्यायः। ९ यिह्दीयलाकानां सक्तेभेविष्यद्राक्य ४ दुःखात्‌ परतः सुखस्य कथनं १० याक्रूवं भ्रति शन्तः कथनं (८ याङ्गूबोयवंश्स्यान्नतेः कथनं २३२ पापलाकानां दण्ड्य कयनच्च। [ख | भ 1 ध ९ सदाप्रमारिदं वाक्यं विरिमिव प्रति प्रादुरभूत्‌ | इखायल इश्वरः \ सदाप्रभु ब्रते वानि वाक्यान्द्ं त्वां गदितवान्‌ त्वं तानि सव्वाणि गरले लिख, यस्मात्‌ सदापभुराद् पश्य येषु दिनेष्वद्ं खप्रजानाम्‌ अथत द ङखायेला विद्दायाख दास्यदश्णं परि वत्तयिष्यामि तानि दिनान्याग- भिष्यन्तीति सदाप्रभु वेदति, तदानींयो देश्टे मया तेषां पव्वैपुरुषेभ्यो 214 ३० अध्यायः ९ 9 ४६ ९२ यिर्िमियः। २२५ दत्तस्तमेव देशम तान्‌ जनान्‌ पुनरानाययिव्यामि, ते च तस्याधिकार ङण़ायेलं यि्रदाच्चाधि सदाप्रभुरेतानि वाक्चानि गदितवान्‌। यथा, सदाप्रभुरिद्‌ ब्रूते शङ्कायाः ष्ट्णमोा ध्वनिं । सान्त्वनापरिद्धीनस्य परिचासस्य स ष्वनिः॥ यूयं दृटा विलाकध्वं पुरुवः प्रसुवोत किं । प्रसवन्ती यथा नारो परुषाः सकलास्तया । कछतदस्तापणाः खे संदृश्यन्ते मया कुतः। विषादात्‌ सबव्वेवक्घंञ्च पाण्डवे गतं कुतः॥ छा हा मानसो घे नाल्तितेन समं दिनं। याक्रूबः कटकालेाऽसो स तु रद्िव्यते ततः॥ भाषते भारतोमेतां बाहिनीनां सदाप्रभुः। मया तस्य वग भङ्क्ता तवद्‌ मी वाताऽपनेव्यते। कव्न्ते तावकीनानि बन्धनानि च तदिने। न पुनः कारयिव्यन्ते परेदस्यं तव प्रजाः। सदाप्रभं निजेश्न्तु दायूदच्च खभूपतिं। छते तेषां मयोत्माद्यं सेविष्यन्ते जनास्तव ॥ सद्‌ाप्रभुरिदः ब्रते हे याक्रन्‌ मम किङ्कर । त्वं मामेघीनिंःराश्स्लं हे इखायेल भवेन दि ॥ यतः पश्याहमेव त्वां तारयिष्यामि टरूरतः। त्वद्रा खाद्दरि ष्यामि तेषां प्रवासदेशतः ॥ प्रत्या वत्तिष्यते याकरून्‌ विश्रामञ्चोपमेोच्यते। वसन्तं तच्च निःश केऽपि नादेजयिरव्यति | त्वत्ताणायाइमे वास्मि त्वत्सङ्गोति प्रभोवंचः। त्वं यासां परजातीनां मध्ये चयकोयेधा मया। सकलानां मयातासां सव्वेना्रा विधास्यते| तवेव सरव्व॑नाश्स्त॒ नदि कारिव्यते मया॥ प्रास्तिविंचारसिद्धेव तुभ्यं दायिष्यते मया| सव्वंया एएल्िद्धीनन्तु तवां न एन्नो मि रत्ितुं ॥ सत्यमेव ब्रवील्येतद्‌ वचनं शाच्तप्रभुः। दु खिकित्छघस्त वएघाता गलितच्च च्ततं तव ॥ 215 न्र्‌ विटिमियः। पतिकाराय ते कोऽपि पच्तवादौ न विद्यते। चिकित्छोपायवत्‌ किञ्चित्‌ भेषजं ते न विद्यते॥ स्मरता कामिभिः सर्वरं नै वाच्विष्यसे युनः। त्वां यता$रि छतेनेवाघातेनादइत वानद्ं | तुभ्यच्च दत्तवान्‌ त्ति दयादीना नरो यथा| यतक्ते बहवो दषाः पापानि प्रजलानि च ॥ खाघातेन कुता रुद्या दुखिक्ित्यत्ततेन वा । यतस्ते बहवो दोषाः पापानि प्रबलानि च। तता देतामयाकाट्रि त्वां प्र्याचार इंटशः॥ तथापि ग्रासयिष्यन्ते सकलास्वदरूसिष्णवः द्‌ास्यस्थानच्चे यास्यन्ति क्ष्रः सकलास्तव | त वित्ता भविष्यन्ति तव वित्तापद्ारिणः। ३० ध्यायः। १२ = ९४ ९५ १९ क ५ र £ र ये त्वां लर्न्ति तान्‌ सन्वान्‌ करिष्यामि च लुरिठितान्‌॥ परभु ब्रते तवाघातेऽहं पयेच्छामि बन्धनं । ग्राप्तखास्थ्यां च्ततेभ्यख् त्वां करि व्याग्यदं पुनः ॥ यतस्त्वामधि तेरुत्ाम्‌ रषाभूद्पसारिता | या सीवोन्‌ इयमेतस्याः कीऽप्यन्वेघी न विद्यते ॥ सदाप्रभु ब्र॑वीतीव्थं वाकूबः पटमण्डपाः । यद्‌ गताः पश्च तद्‌ दास्टं विपरीतं करोग्यदहं | कारुणा भविष्यामि तस्य वासस्थरेव च ॥ युनर्निजाए्सराग्रा च विनिम्भायिव्यते पुरी। र जपय्योां मनव्याख्च निवव्छन्ति ययोचितं॥ उद्‌ गमिष्यति तन्मध्यात्‌ स्तवः शब्द नन्द्तां। अदं तान्‌ वद्धयिष्यामि नव यास्यन्ति ते च्तयं | पुजितांस्तान्‌ करिव्यामितेन प्रायन्ति लाघवं ॥ तत्सन्ताना यथा पूव्वे भविष्यन्ति पुनस्तथा । तत्स माज मत्छाच्तात्‌ प्राप्तस्येग्या भविष्यति । सव्वस्तत्गीडकां खां षासिष्यामि ययोचितं | यच्छ तस्याग्रगामी स तदंशोयोा भविष्यति | तस्य शासनकात्त च तस्य मध्याद्‌ उदेष्यति॥ मननेदिष्ं करिव्ये तं समुपस्थास्यते स मां। 216 १९७ ४९ ९१९ ३१ खध्यायः। ५. ४४ ४ यिरिसियः। २१७ खचित्तं मामुपस्थातुं के न्यस्रोदिति वाक्‌ पभः॥ मामकीनप्रजा युयम्‌ इव्थमव भविष्यथ । अदच्चापि भविष्यामि तदा युष्राकमोखरः॥ सदाप्रमोारतीवोयो भच्छरावातः प्रदत्तते। सा भन्भा घृगैतेमूद्धिं दुानाच्चस्फटिव्यति॥ खमनस्कल्यना यावन्न कुय्थान्न च साधयेत्‌ । सदाप्रभोःस कोपाभ्मिस्तावन्न विरुमिष्यति॥ भाविकालेऽच युद्राकं मनायेगे जनिव्यते।॥ २९१ एकचिंशाऽध्यायः। १९ दूख।येला सुक्तेभे दिष्यद्ा वयं १० तस्य प्रचारणं १५ विलपन्तीं रादे्तं प्रति परवाघ. केथनं १८ इफुथिमा विलापकथनं २९ दूखाधललः पुनरागमनं २७ परपेञ्वरस्य प्रतिज्ञा इद्धिख। २९ समाजेन समं तस्य भाविनियमः २५ समाजस्य स्थिरता रेन तस्य सदाप्रभु त्रवोतीद्‌ काले तस्मिन्रुपस्थिते | ङखारोलोयवंश्नां सन्व॑घामहमीखरः | भविव्यामि तथा ते$पि भविष्यन्तिमम प्रजाः॥ सदाप्रभत्रैवीतीदम्‌ असेः सात्तात्‌ पलायिता। जातिरेवा मरुख्याने जाता प्रसाद्‌ भाजनं। इखायेलं सुविखान्तं कन्तः प्रगच्छतेा मम ॥ दूरता दश्नं मद्यं दत्वा प्राह सदाप्रभुः। प्रा सदातनेनेव त्वयि सम्परीतवानद्धं। तता देताः करामि त्वां प्रसादाचिररत्ितां॥ ङखायेलः कुमारि त्वां विनिम्भास्याग्यद्धं ुनः। निर्मिता स्थास्यसे तिं खग्टद ङ्ख भूषिता । आनन्द्कारिणां खेणयां पु ननिविकमिव्यसि ॥ मरी याद्धिषु दराच्ताः युनस्ं रोपयिव्यसि । येच तारोपयिष्यन्तितेता भेर््धान्ति रोपकाः। आयाति तद्दिनं यस्मिन्‌ इफुयिम्पव्व॑से स्थिताः। रच्तका घोाषयिष्यन्ति सम॒त्तित हे जनाः याम सोयानमस्माकमीषर सदाप्रभं प्रति ॥ 217 १८ यिरिसियः। ३९ खध्यायः | यते हेतारिदं वाक्छं भाषते स सदापभः। ७ याक्ूबमधि युद्माभिदवनादो विधीयतां । राचः कुरुत जातीनां शसावत्तिनि नन्दनं ॥ स्वं ज्रावयत स्त्वं कुरुष्व प्राथनामिमां। भो परमो त्वत्रजा रच्तेखायेलः घम्‌ ठर ॥ पश्यतानाययिष्याग्यहं तानुत्तरदेष्तः। ¶ मेदिन्याः पान्तभागेभ्यः सङ्ग दीष्यामि तानं ॥ च्छन्धेः खज्ञैः सगभाभिः खतीभिच समन्वितः। जनसद्ला मद्धांस्तेवाम्‌ खच प्रत्यागमिष्यति ॥ ्ायस्यन्ति रुद्‌न्तस्ते तान्‌ नेष्यामि छताञ्जलीन्‌। ९ समोपञ्च जलेोघानाम्‌ ऋजुमार्गेण तानद्ं। गमयिष्यामि तेघाच्च स्खलनं न भविष्ति ॥ ङसायेलः पिता वस्मात्‌ सम्भविव्याग्यहं खयं | तद्द्भ॒विष्यतीपुयिम्‌ अग्रजस्तनयो मम ॥ हे भिन्नजातये यूयं प्रटगतोत्तिं सदाप्रमोः। ९० विज्ञापयततां वात्ता दीपेषु दरवत्तिषु॥ स्व्यं त्रत च यः पुव्वेम्‌ इखायेलं विकी गेवान्‌। सतं सङ रच्तीव खत्रजं पालयिष्यति ॥ याक्ूबा माचनं यस्मात्‌ कृतवान्‌ श्राशखतप्रभुः| १९ यस्तता बलवां स्तस्य करादुद्ुतवां्चतं॥ ते समागत्य सीयोानः षदङ्क गायन्ति इतः ॥ ९९ न 2 > + गोश्ममदिरातलमेषगोाएवकाधिकं। सद्‌प्रभाः पसादच्च तेऽनुधावन्ति वीचिवत्‌॥ सुसिक्ताद्यानसङ्ाश्एं मनस्तेवाञ्च जायते| न भविष्यन्तितेनख्ानाः पनव्वारं कदाचन ~. + ानन्दिष्यति तत्काले कुमारी न्टत्यकारिणी। ९द्‌ (3 च्ानन्दिष्यन्ति चकच तरूणस्थविरा जनाः॥ ष्ोकस्य परि वत्तंन दास्यामि तेभ्य उत्सवं | सान्त्वयन्‌ खेदता षं प्रापयिष्यामि तानड्ं। प्राणान्‌ खप्याययिष्यामि याजकानाच्च भेदसा। १४ मत्रजा मत्मसादे च तश्यन्तीति प्रमार्वचः॥ 218 ३९ अध्यायः | १५ १९ १७ १८ १९ ष्‌ 9 ९६ ७. ९ यिरिमियः। सदाप्रभुरिदः ब्रते रामायां खूयतेस्वः। स्वो विलापगानस्य गाणश्धिकस्य रोदनं ॥ खसतान्‌ अनु शे चन्ती रादेल्‌ करोति रोादनं। सा छतेषु न ग्टह्णाति सान्त्वं यस्मान्न सन्तिते॥ तामुदिश्य त्विदं वाकं भाषते परमेशखरः। रोदनात्‌ खर्वं वाष्यात्‌ खनेे च निवत्तंव॥ त्वच्छमस्य फलं यस्माद्‌ भवितेति प्रभो वेचः। अर तेरदँग्तत्े च प्र्यायास्यन्ति निखितं॥ तव भाविगतिच्चाधि प्र्याश्ास्तीति वाक्‌ परभाः सीमानच्च खदेशस्य प्रत्यायास्यन्ति नन्दनाः ॥ ह्पुयीमोा मयाञ्नावि सविलापमिदः वचः। त्वयाऽदं शासितः शश दय कतेऽनभ्य तगो रि व ॥ परि वत्तंय मां तदि स्धास्यामि परिवच्तितः । मामकीनेश्रो यस्मात्‌ त्वमेवासि सद्‌ाध्रभो ॥ नुतापं यताऽकाषे खथरावत्तंनात्‌ पर्‌। श्ष्च्तालाभात्‌ परं तदद्‌ अक्राषेम्‌ ऊरूताडनं ॥ भवं लज्जितश्ादम्‌ अगमच्च विवशतां | यतो यौवनकालस्य निन्दाभारमदइ वद्धे ।॥ पविम्‌ मम दख किं दथितस्तनयो भवेत्‌। किं म्यं पतिभायाद्‌ वा इषेदायी स नन्दनः ॥ यता यावन्मया तस्य विरूद्धं गद्यते वचः । तावदेव मया तस्य स्मरणं करियते पुनः अता हेता मेम खान्तम्‌ खन भवति तं प्रति। प्रीये च वत्सलस्लस्मिच्चिति ब्रूते सदाप्रभुः॥ तवं स्तूपान्‌ स्थापय खाथं स्तम्भान्‌ खाथं विधेदि च । मनसा लच्तयाध्वानं प्यानं चरितं त्वया॥ इखायेलः कुमारि त्वं प्रत्याव्तितुमरधि। तवेतानि पुरार्ेव प्रया वर्तितुमदंषि ॥ शम्मत्यामिनि कन्ये त्वं कतिक्ालं भमिष्यसि । नूनं खष्टा म्रभूदषे नासी वेष्ट्यते नर्‌ ॥ इखायेलः प्रभ त्रत बाहिनीगां सदाप्रभः। 219 २९९ ष्ट्र्‌ , हः यिरिमियः। मया चिदह्ृदिलाकानां दासत्वे परिवत्तित। = [क्त = =, * खपरषु खद्‌श च वच्यते तेरिद्‌ पुनः। मो धम्मेस्य समावास युण्यधान्नच् पर्व॑त । सदाप्रभु विदव्यात्‌ त्वाम्‌ साश्णोव्वीदसमन्वितं ॥ € [> वत्खव्यच चिद्दाखख सहितः सव्वनागरेः। ॐ. > जनेः कर्वणनिषे वौ भ्वाग्यद्धि वी व्रजेः सद । यत च्ाप्याययिव्यामि प्राणान्‌ टषातुरानदहं | प्राणां च्धया स्लानान्‌ तपेयिव्यामि छत्लशटः ॥ खतेन भस्निडा$हं लाचने उदमोलयं। खीयनिनाममन्ये च मद्यं खखप्रदायिनीं सदापभ ब्रवीतीद पश्यायान्ति दिनानिडि। येण खायेलवंग्रस्य विदह्धदौी यान्वयस्य च । इद्ध येऽहं करि व्यामि तत्कते वीजरोपणं | नगा वीज पम्रनाच्च वोजं वध्याम्यहं तद्‌ा॥ पव्वैमन्मलनायव तेषामत्पाटनाय च। पध्वंसाय विनाशाय हंसाय च यथाभवं। तानधि जागरूकोऽदहं निम्माणरोापणेच्छया | जागरूकस्तया तेषु भविष्यामीति वाक्‌ परमाः ॥ जनकैरन्लम्टदोनां मागान्नी्रदाः सुताः। खतद्ाक्यं पुनव्वार तत्कालेन गदिव्यते॥ सखीयापराध देतेस्खकैका जने मरि व्यति । जन र्वान्लग्टद्याशो जोगेदन्तो भविष्यति ॥ सदाप्रभुरिद त्रत पश्यागच्छन्ति वासराः। येष्िखायेलवंश्रन यिद्कदीयान्वयेन च । सद्धित नियमे नून मया संस्थापयिष्यते ॥ मिसदे शात्‌. पितृक्लेवां वद्िरानेतुमिच्छया । पाणिग्र दइ णका लेऽन्ं यमकाधें दि तैः सद | नेव तेन समानोऽयं नियमेऽपि भविष्यति ॥ यस्माह्लङ्कितवन्तस्ते नियमं तं मया क्तं | अदं तु प्राभवं तेषामिति ब्रूते सदापभः॥ किन्त्विखायेलवंशेन साकं तत्कालतः परर | 220 ३९ अध्यायः। श्४ ९२५ ९९ २७ ९९ ९९ ९ २९ ९९१ ध्थायः। ९४ २५ ९९ ७ ट्टः ९९ [-8.। 22 यिरिसियः। नियमं स्थापयिष्याग्येवम्भूतमित्ति वाक्‌ प्रभोः। खव्यवस्थान्तरे तेषां प्रणिघायिष्यते मया। तेषां हदय पेषु मया लेखिष्यते च सा । भविष्यामोश्र स्तेषां ते भविष्यन्ति मव्मजाः ॥ सदापरभ विजानी दीति वाक्यं पतिवेशिनं। नेव ते श्िच्तयिष्यन्तिनवा खभ्नातरः पनः॥ आच्ताधिरूगरिषास्ते सव्वं खव जना वतः। मदभिक्ञा भविष्यन्ति वाक्यमेतत्‌ सदाप्रमोः॥ यता देता मवा तेषाम्‌ अपराधः च्तमिव्यते | न पुनश सरिष्यन्ते तेषां पापानि वा मया॥ सदाप्रभृरिदः ब्रूते यः खय्धं दीपकं दिवा । विधौ चन््रताराणां निशि यये पद त्वान्‌ । येन मद्धागेवे स्परे प्रगच्जेन्ति तटरम्मयः। ब्रूतेस वािनीनाथ सदाप्रभुरिति अ्॒तः॥ मत्सा्ताट्‌ विधयस्ते चेन्निवत्तेरन्‌ कदाचन । तर्हयौँखायेलवं्ोऽपि मत्ात्ताचित्यजातिवत्‌। स्थितिता भविता स्र इति ब्रते सदाप्रभुः॥ प॒नव्वारमिमां वाचं भाषते स सदाप्रभः। उपरिद्छाद्‌ यदिबोाम परिमीयेत कनचित्‌। अधस्ताद्‌ अनुसन्धानं भूम्‌लानां क्रियेत वा| छत्खेखाये लवं्रस्यापि निराकरणं मया। तदि तेषां करियादेषात्‌ सम्भवेदिति वाक्‌ प्रमोाः॥ सदापभुः पुन ब्रते पश्यागच्छन्ति वासराः । सदाप्रभोः छते येष इ ननेलस्य दुर्गतः । ~ ध ^ क्त कोगस्थदा र पय्थेन्तं विनिम्मायिष्यते पुरी ॥ मानरव्नुस्तदग्रच्च गारोबास्येन भुग्टता। किचित्‌ परगत्य गायां पत्यावत्तिष्यते पुनः॥ पृन्वदिकस्यदयदारकोाणपय्येन्तमेव च | भस्मसानं प्रवानाच्च सानं या छत्लनिश्नभः सा च्तेचाणि च सव्वाणयाकिडेणाख्यप्वाइतः | 221 २२९. २२२ यिटिमियः। ३२ अंध्यार्यः। पुरथब्यलं भविष्यन्ति छते सदाप्भारूदा। च्छनृन्दःल्यम्‌ अ नाश्यच्चाकालान्तात्‌ तद्‌ भविष्यति ॥ ३९ दाविंभाऽध्यायः। १ यिरिभियस्य कारागारे स्थितेः कारणं € यिरिभियेण खनमेलस्य देचक्रयकरणं १२ बारूकस्य स्ते क्रयपचस्य समपे णं ९६ यिरिनियस्य प्राथेनं २९ यिहदोयानां निव्वासनमधि भविष्यद्राक्यं २६ खद्‌ पुनर।गमनस्य भविष्यद्वाक्च्च । यिद्कदीयराजस्य सिदिकिवस्य राजत्वस्य दश्रमवत्सरे सदाप्रभोाः (पञ्चाद्‌ वच्छमाणं ) वाक्यं विरिमियं प्रति परादुबेभ्रव । उक्ता वत्सरो ` निबृखचित्छरस्य राजत्वस्याद्ाद्ग्रवत्सर आसीत्‌ । तद्ानौच्च तस्य नाविलीयराजस्य बलानि विरूएलमम्‌ खवारुन्धन्‌ | स भविष्यदक्ता विरिमिवस्त यिद्ृदीयराजप्रासादस्थकाराग्टदस्य प्राङ्गणे रुद्ध खासीत्‌। यता यिददोयराजः सिदिकियस्तं तच रशुड्धवान इदञ्च कथितवान्‌, कुतस्म्‌ रताद भाविवाणीं वदसि यथा, सदाप्रभृरिव्यमाह, पश्याहं नगरमिदः बाजिलोयराजस्य करे समपेयिष्यामि सच तद्‌ धरिष्यति, यिदृदीयराजः सिदिकियञ् कल्दौ यानां इन्ता्नैवे ्ारिष्यते किन्त्व श्यं बाविलोयराजस्य करे समप यिव्यते तत्छम्मखीभूयच खमुखेन तमालपिष्यति खनेचाभ्यां तस्य नेचे च्छति च, सिदिकियश्च तेन बाविलम्‌ अपनायिष्यते यावचाद्ं तरय तत्वावध्ारणं न करिष्यामि तावत्‌ तच स्थास्यतीति सदापरभु त्रंवोति युयञ्च कल्दीयेः सह यं सङ्कामं कुरू तच्च न छताथे भविव्ययेति। यिरिभिवेा जगाद, सदाप्रभोरेतदट्‌ वाकं मां प्रति प्ादुरभृत्‌। पश्य त्वत्मिटयस्य श्च्खुमस्य छता हनमेलस्लत्य मीपम्‌ आगत्य वदिव्यति, ष्यनाघोते मम यत्‌ च्तैचरमस्ि तत्‌ त्वं केतुमहंषि यतस्तत्कया्थकोा म च नाधिकारस्व्येव वत्तेते। ततः सदाप्रमो वाक्यानसारतोा मम पि- दवखयसुतः स इनमेलः कारग्टहस्य प्राङ्गणे मत्समीपमागत्यावादौोत्‌, बिन्यामीनदेश्रस्थानायाते मम यत्‌ च्तेचम्‌ अस्तित्वं तत्‌ ौगीष्व यत- स्तस्य खत्वाधिकारो मेाचनाधिकारखच त्वय्येव वन्तेते, अतस्वं खाथं तत्‌ रेतुमदेयि । तदा तत्‌ सदाप्रभो वौक्यमिति मयोपालम्भि। अते खपिटव्यस॒तस्य द नमेलस्य समीपाद्‌ खनाधोाति खितं. तत्‌ च्तेचं कीतवान्‌ 222 रि भि ३२ अध्यायः। विरिमियः। । २२ तस्य छते च रूप्यमथतः सप्तदश्र्ेकलपरिमितं रूप्यं तालितवान्‌। ९० प्रच च खा्तरं छत्वा मुब्राङ्कः छतवान खात्तिण्छ प्रयोज्य तत्‌ रूप्यं ९९ तुलया तालितवान्‌। अपरं तत कयपचम्‌ अथेते विधिव्यवस्यानुरू्पेण सु्राड्ितम्‌ खक मृ्तच्चापरः पच ग्टदहीतवान्‌। ९२ अपरमडं खपिटव्यसुतस्य हनमेलस्य साच्तात्‌ तत्‌कयपचे छत- खाच्तराणां साच्तिणाञ्च सात्तात्‌ काराप्राङ्गण उपविद्ानां सकल- विद्धदीयानाञच्च सत्तत्‌ ततक्रयपकच्रं मदसेयपोत्चाय नेटियपुच्चाय १२ बारूकाय दत्तवान तेषां सात्ताच्च तं बारूकमिय्ये समादिष्ं। इखायेल ९४ डरो वाडिनीनां सदापभुरिल्यमाद, यथा, त्वं पच्रदयमेतदयतोा मुब्ाङ्कितमेतत्‌ कयपचं मुक्तमेतत्‌ पचञ्चादाय बङ्दिनानि यावद्‌ खव ९५ स्थितये ग्टत्पाचे निधेहि । यत इखायेल ङंखरो वाडिनीनां सदाप्रभु- रित्यमादह, अच देषो एद्ाणि चेचाणि बात्तेप््यानानि च पुनन्वीर कायिष्यन्ते। ९६ नेरियसुताय बारू्काय तत्‌कयपचस्य प्रदानात्‌ पर॑ मया सदाप्रभु- ९७ मद्दिष्येयं प्रा्थनाकारि। भो पमा सदाप्रमो, पश्य त्वमेव खीयमद्ा- बलेन खौयप्सारितबाडछना च द्यावाभूमी खद्धवान्‌ तवासाध्यं किमपि १८ नासि | त्वं सहखेषु प्रसादाचारी पूव्वपुरुषेञख यद्परादं पात्‌ तेषां सन्तानेभ्यस्ततफलदातासि महान्‌ शाय्यवांखेखसेा वाडिनीनां सदा- १९ प्रभुरिति तव नाम । त्वं मन्लगेन महान्‌ क्रियाभिख् परमः, रखुकेक- नराय तदाचार्स्य श्लोधना्थं तत्कर्म्मणां फलदानाय मनुव्यसन्तानानां ९० सव्वमागागामपरि तव नेचे उन्मोलिते। त्वम्‌ अद्यपन्तं स्थायोनि चि ङान्यद््‌ त लच्तणानि च मिसद्‌ष्र इखायेलि मनव्यगशे च सथापयित्वाद्य- पयन्तं स्थायि महानाम खाथ निष्पादितवान्‌। त्वञ्च चिङ्केरद्धतक्रियाभि नलिदस्तन प्रसारितबाङना महाभयानकत्वेन च मिसदे शात्‌ खप्रजाम्‌ इखायेलीयजातिमुडुत्य नीतवान्‌ । यस्य च देशस्य दानं तेषां युव्वै- पुरुषेभ्यसवया शा पल्यख्रावि तं दुग्धमधुपवादिनमिमं देशं तवं तेभ्यो ९२ दन्तवान्‌ । सचतेः परविश्य वश्रीलछछतः, परन्तु तव रवे तेरवधानं न छतं तव व्यवसा न समाचरिता यद्यत्‌ तवादे्ात्‌ तैः कर्तव्यं तत्तन्न छतं ९४ तस्मात्‌ त्वं सर्व्वणेतेनामङ्लेन तान्‌ उपाक्रमयसि। पशय नगरावस्कन्दा- यकाः सेतवस्तदव्यवधाना अभवन्‌ असिच्लुन्माखोपाबल्याच्च नगर तदि- रूढं बुध्यमानानां कल्द्‌यलोकानां देस्तगतप्रायम्ि, त्वे यद्‌ मदितवान्‌ 228 | र ह + 1 ९ +. २४ । चविरिमियः। २२ अथ्यायः। तदेव जायते तच्च तट्‌ वीच्तसे। तथापिमे प्रभो सदापभोा, त्वं मां ९५ वदसि, त्वं रूप्येण तत्‌ च्तेचं कोणीष्व साच्तिणश् पयुंच्छेति, नगरन्तु कल्ट्यानां इस्तगत प्रायमल्ति । तदानीं सदाप्रभारिदं वाक्यं यिरिभिवं प्रति प्रादुरुभूत, पश्चादहं २९ सव्वपाणिनामीोखरः सद्‌ाप्रभः किमपि किं ममासाध्यं भवेत्‌? तस्मात्‌ ९८ सदाप्रभरिव्थमादइ, पश्यादहं कल्दोयानां करे बाबिलीयराजस्य निब्‌- खद्वित्सरस्थ च करे नगरमेतत्‌ समपयिव्यामि सच तद्‌ धरिष्यति। ये च कल्दौयजना रखुतव्रगरस्य विरूद्धं युध्यन्ते ते तत्‌ पविश्य नगरे ९९ ऽस्मिन्‌ खनं दास्यन्ति, तच्निवासिनख् मम कोयोातलादनाय येषां ग्रहाणां एषु वालमदिश्य चूपम्‌ उदटजन्‌ इतरद वांशादिश्य पेयनेतेदान्युद- सिञ्चन्‌ तानि प्रहाणि नगस्च्चते दादयिष्यन्ति। यत इखायेलोयवंश् ९० चिद्कदीयवंश्ाञख चखाबाख्यान्मम दृष्टो यत्‌ कुच्छितं केवलं तदाचारिणि ऽभवन्‌, पलत इखायेलीयवंप्राः खडस्तछतकियाभिः केवलं मम केपम्‌ उत््ादयन्ति। वता नगरमेतच्निम्माणदिनाद्‌ अद्यपय्चन्तं मम २५ कोपस्य रोषस्य च पा्रमभवत्‌, अता मतप्रव्यत्ततस्तद्‌ खपसारयितयं। र्तस्य कारणम्‌ इखायेलीयवंश्रानां चिद्भदौीयवंश्ानाञ्च सव्वदुष्कतम्‌ ९९ थता मम कोधोत्पादनाय ते तेषां राजाना मख्यनरा याजका भावि- वादिनो विद्भदीयजना विरूए्लन्निवासिनञख यद दुष्कतमकाषंस्तदेव। ते भदभिमखा न भत्वा मत्तः पराङ्मणखा अभवन। तेषां शत्ताप्र- २९ द्‌ानऽतन्द्रिणा मम श्ित्तायां तरूपदेग्रग्रहणायावधानं नाकारि । यस्य ३२४ च मन्दिरिस्योपरि ममनाम कीत्तितं तद्शखुचीकरणाय तेषां छणविग्रदहा- स्तन्मध्ये स्थापिताः । चिद्कदीयजनां चख पापिनः कन्तुम्‌ अ्॑ता मोलकाय २५ खपुच्लाणां खपुच्चौगाञ्च दानमिति या ष्क्रिया मया नाज्ञापिता मम चित्तञ्च न प्रविद्धा तां कारयितुं ते वालमुदिश्च दहिद्नामसुतस्योपत्य- कायां ग्टगस्थानानि निभ्मितानि। ता नगरमेतदसित्तन्मारीपाबल्याट्‌ बाजिलीयराजस्य करे सम- ३९ पिंतपायमिति वाक्यं यन्नगरमधि यश्माभिरखूचते तद्धीदानीम्‌ इखायेल इरः सदाप्रभरिव्यमाद। पश्याद्ं खकाघेन खकोापन खमहारोघेण च २७ तदीयजनान्‌ यच्च विकीणवान्‌ तेभ्यः सव्वदेए़ेभ्यस्तान सङ्हीष्यामि स्यानमतच् पुनरानेष्यामि तांश्च निष्कण्टकं वासयिष्यामि। ते मम प्रजा दल भविष्यन्त्यदञ्चं तषाम्‌ इरा भविष्यामि | तेवां मङ्गलाय तेषाच्च भावि- ३९ 224 ३३२ अव्यायः। यिरिमियः। ररर सन्तानानां मङ्गलाय यथा ते निरन्तरं मत्ता बिभीयुस्तदयमदहं तेभ्य रकं ४ ° चित्तम्‌ रकं मागेच्च दास्यामि। तेषां मङ्गलकरणाय तेवामनुगमनादं न निवर्तिष्य इतिखचकं श्राखतनियमं तेः सह स्थापयिष्यामि ते च ४९ यथा मत्ते नापसरेयुस्तदथे तेषां चित्तेषु मद्धक्गिं निधास्यामि । तेषां मङ्गलकरणाय च तेव्वानन्दिव्यासि सत्यभावेन च खोयछत्‌सान्तःकरणेन ४९ छतख्रमनसा च देग्रोऽस्िन्‌ तान्‌ रोपयिष्यामि। यतः सदाप्रभृराह, यथादं जनानेतान्‌ छत्खमिदम्‌ अमङ्गलं प्रापितवान्‌ तयेव तेभ्यो मव्- ४३ तितं छतसं मङ्गलं तान्‌ प्रापयिष्यानि । युयच्चेमं वं देशम्‌ उत्सन्नं नर- परवव्नितं कल्टोयानां करे समपिंतञ्च वदथ तस्मिन्नेव त्तेवकयः ४४ सम्भविष्यति । फलता विन्यामीनदेष्े विरूप्लमः परितो यिद्कदाया नगरेषु पव्वेतीयनगरेषु समभूमिष्यनगरेषु दाच्तिणात्यनगरेधु च जना रूप्येण च्तेचाणि केष्यन्ति कयपत्रे च खाच्तरः छत्वा मब्राङ्ग साच्िणश्च मरयोच्यन्ते, यतेऽद्ं तेषां दासत्वं परि वत्तेयिष्यामीति सदाप्रभुराद। रर चयस्िंशाऽध्यायः। , ९ वन्दित्वान्माचनायेश्वरस्य प्रतिज्ञा ९० तया मुत्तयानन्दस्य भविष्यद्रचनं १४ पल्लव- सखरूपष्लोषटमधि मविष्यद्वचनं १५८ तदौयराज्यस्व स्थिति मधि भविष्यद्चनं ९२ तस्य वंशस्य स्थिरता च । ५ ततः परः सदाप्रभोावोक्यं दितीयवारं यिरिमियं प्रति प्रादुर्श्रूत्‌ तदानीमपि स काराप्राङ्णे रुद खसीत्‌। ९ भाषते भारतीमेनाम्‌ खतत्वत्ता सदाप्रभुः। =. ख्तत्स॒स्थापनायवेतददिघायी सदापरभुः। स सद्‌प्रभुरित्येव नामधेयेन कर्तितः ॥ द त्वं माम्‌ खाङ्कय तेनाहं दास्यामि तुभ्यमृत्तरं | त्वज्‌न्ञानातीतगुएा्योस्ां वच्छामि मदत्तमान्‌। ४ ङखायला यङः सत्रवीतीदं सद्‌ाप्रभुः। सेतूनां कारणादेव टतासीनाच्च कारणात्‌ युरस्येतस्य गेहानि यिह्दायाञ्च भूम्टतां । सव्वेवेष्सानि भप्रानि तान्यधोद्‌ ब्रवीम्यहं ॥ ५ ये कल्दीयजनेः सादं युधं कर्तमुपस्थिताः। 225 ५५२ विरिमियः। जनानां सर्ववदैर्जन्धाद्‌ खुलत्यश्यै पराङ्मुखः । अद्ं खकापरोाषामभ्यां यान्‌ निघातितवान्‌ नरान्‌ गेहानि कुण्येसतेषां ते पूरुयितुमागताः ॥ पश्य च्ततानि बद्धाहं तस्ये दास्यामि स॒स्थतां । चारोग्यं तच्ननानाच्च छ्लत्वा कल्याणसव्ययोः । पाचय्थे सम्मुखे तेष। स्थ(पयिषव्याम्यनाढतं ॥ विद्ध द्‌ायाख दासत्वम्‌ इखायेलश्च दासतां । परि वन्त्य करिस्यामि पूर्व्ववत्‌ तान्‌ पतिष्ितान्‌॥ यद्यन्ममापरराद्ं तैः खुदधांस्तत्सन्मदोषतः। तान्‌ करिव्यामि तेषाच्च च्तमिष्ये सन्वेपातकं | मम यत्तेरप्राराधि मद्िदोादादकारि च। एथिव्याः सव्व॑जातीनां साच्तात्‌ स्तयं विभूषकं । मम इर्वप्रदं नाम नगसरोयं भविष्यति ॥ यताऽदं यत्‌ करिव्यामि च्तेममेतान्‌ जनान्‌ पति। तस्य ओच्यन्ति वान्तो ता रखुतेषाञ्च मया क्तात्‌ । सकलच्तेमकल्याणाद्‌ भीत्वा यास्यन्ति वेपनं ॥ सदाप्रभुरिद्‌ ब्रूते श्यानमेतच्चिरालयं | जनिजनं प्रखुदह्यीनच्धेति युश्ाभि निगद्यते ॥ नद्षु जनद्ीनेघु निवासिवजितेषु च । परश्दोनेषु चैतेषु यिह्ृदायाः पुरेषु तु | यिरू्राल्म्च मार्गेषु पुनः सं राष्यते घ्वनिः ॥ इषष्वनिः प्रमोदस्य ध्वनि वरस्य च ध्वनिः। कन्धायाश्च ध्वनि नुंणांघ्वनि व्योदहरतामिदः। यथा संस्तुत वूवं हि वाहिनीनां सदापभं | यस्मात्‌ सदाप्रभुः साधुः करूणा तस्य शश्वती ॥ ध्वनिः सदाप्रभे गंदे स्तवेनेत्मुजतां बलिं । यता देशस्य दासत्वं परि वच्य मया दश्ण | च्राद्या दायिष्यते तस्मे रवीतीद सदाप्रभुः।॥ भाषते भारतीमेनां वाहिनीनां सद्ापभुः। च्पस्मि्चिरालये स्याने निजेने पश्वजिते। पुरेष्वस्य च सव्व खान्‌ विश्चामयतां व्रजान्‌ । 226 ३२ अध्यायः। 1 १ ध ९१ ९९ ३३ ध्यायः | ४९ १४ १५ १५७ नक ५. ष्‌ [| ९९ 1 यिरिमिवः। वसति म॑वपालानां पुनव्वौरः भविष्यति ॥ श्रयो गिरिपुरेव्वेव समभूमेः परेषु च। पुरेषु दा्िणव्येधु विन्यामोनौयनौरति । विरूएाल्मश्तुदिं चत्‌ यिह्ृदायाः पुरेषु च। मेषा गणयतः पाश्च त्रजिष्यन्तीति वाक्‌ प्रमोः॥ सदप्रभुरिदःत्रृत इखायेलन्वयं प्रति। विद्धदीयान्वयच्चाधि पाक्ता या श्ुभवाद्मया। येषु तां साधयिष्यामि ते पश्यायान्ति वासराः॥ दिनेषु तेषु तस्मिं समये धम्मेपल्लवं । र्कं प्ररोादयिष्याम्यहं दायूदोऽनुरोधतः। देशे न्धायविचारः स धम्म॑च्च साधयिष्यति ॥ चिद्कदा समये तस्मिन्‌ परिचागमवा्यति। निव्विघ्र्च यिरूशालम्‌ वसतिं प्रकरिष्यति । ख्यास्यतेऽनेन नान्न च “खसमडम्मेः सदाप्रभुः' ॥ यस्मात्‌ सदाप्रभ ब्रत इखायेले पासने । असीनः पुरुषी नेव दायुदः संह रिष्यते ॥ पुरुषः सन्न॑काले च दामाथंजलिमत्सुजन । 2 3 न ० नेवेद्यं ज्वलयन्‌ यज्ञं वुव्वंश्च मम सम्मुखे । लेवी य याजकेभ्यो दि नेवेोपसं हरि व्यते ॥ ष्यपरः सदाप्रभोरेतद्‌ वाक्यं चिरिभियं प्रति प्रादुरभूत्‌। सदाप्रभुरिद्‌ ब्रूते दिनस्य नियमा मम। नियमा मम राते युष्राभि यंदि लप्यते। दिवसस्तेन राचिख खकाले नानुजायते॥ तदहि मदासदायुदा सदये नियमो मम। सऽपि विलेष्ते तस्य कचिद्‌ व शेद्धवेा नरः । तत्सिंदासन खासीनोा राजत्वं न करिव्यति ॥ मदुपासकलेवीययाजकेख समं मया। छता या नियमः साऽपि तदानीं विप्रनाश्यते॥ दन्ना बलं यथागखम्‌ अमेवच्चाच्विसेकतं । तथैव खीवदासस्य दायुदोऽप्यन्वयोा मवा । मदुपासकले वीयेण च वद्धंयिव्यते। 2 २७ रर विरिभिवः। ३१ च्छध्यायः | च्यपरः सदापरमारेतद्‌ वाक्यं विरिमियं प्रति पादुबेभूव। यै दा ९९ वप्ये सदाप्रभना वरिता ते तेन पुन निराङृताविति वदन्तो जना इमे ९४ खसात्तात्‌ मम प्रजानां जातित्वं लुप्तमिवावमन्यन्ते, त्वयेद्‌ कि नादशिटे सदाप्रमभुखिव्यमाद, ९५ मया चेत्‌ स्थापिता न स्यान्चियमेो दिनराचयोः। मया चेत्‌ ख्ापितान स्यु विधये बयोममच्येयोः॥ याकरूबः खीयदासस्य दायृदखखान्वयं तदा| ९९ निसाज्लतव्य मयेत्राह्यीमिस्‌हाक्‌याक्ून्‌ कुलस्य हि | राजत्ाय नरस्तस्य वं श्रा तरैव ग्र होष्यते ॥ तेषां दास्यं नि वत्यौ दं भ विय्ये तेषु वत्सलः ॥ २४ चतुस्लिंशेाऽध्यायः। ९ सिदिकियस्य प्रवासमधि भविष्यदराक्यं ८ अधिप द्‌ासदासौनां माचनात्‌ परं पुन- दौासलपदे नियोगः १२ तत्कारणाच्च दूरदेशे तेषां भाविट्‌ासल्स्य भविष्यद्रचः। जाबिलीयराजा निनखच्नित्सरस्तस्य छत्सबलं तत्कटटत्वाघीनभमेः सव्वे- ९ राज्यानि सव्वेजातयख् यदा यिरूप्रालमा तदौयसन्वनगरञ सदा- युध्यन्त तदा सदाप्रभोरेतद्‌ वाक्यं यिरिमियं प्रति प्रादुबभूव, वचा, इखायेल रंश्वरः सदाप्रभुरितव्यमाद, त्वं गत्वा यिद्ृदीयराजं सिदि- २ वियमालप तञ्च वद सदाप्रभुरिव्यं ब्रूते पश्यादहं नगरुमिद्‌ बानिलीय- राजस्य करे समर्पयिष्यामि सच तद्‌भिना दादइयिष्यति। त्वञ्च तस्य ९ करात्रेैव रन्तिष्यसे यतस्त्वं धारिव्यसे तस्य स्ते च सभपंयिष्यसे खनेचाभ्याद्ध तस्य बाबिलोयराजस्य नेते विलाकिष्यसे सम्मुखीभूय च सखमुखेन तमालपिष्यसि बानिलद्च गमिव्यसि। परन्त॒ भे चिह्दीय- ४ राज सिदिकिय त्वं सदाप्रभे वोक्छं श्रयण त्वामधि सदाप्रभुरित्यमादइ त्वमसिना न मरिष्यसि। त्वं निरुदेगं मरिष्यसि तव पुन्वेपुरुषान्‌ ५ च्य्॑तस्लत्पवयै ये पुरातना राजान असन्‌ तानुदिश्व जने वादश चूप- दादहाऽकारि तादृशे धूपदाहस्वामप्युदिश्य कारिष्यते हा प्रभा दाहेति विलापञ्च विधायिष्यते यता वाक्यमिदं मया गद्यत इति सदाप्रमुराइ | तता भाविवादी यिरिमियस्तानि सव्वेवाक्यानि यिरू्एलमि यिद्क- ९ दोयसाजं सिदिकियं बभाषे। तदानीं बाबिलीयराजस्य बलानि 228 ३४ खध्यायः। विरिसियः। | २२९ चिरू्रालमा साद्धं चिद्ृदायाश्वावशिदेः सन्वैनगरः सारम्‌ अयता लाखोशेनासेकया च साद्धेमयुध्यन्त यता यिद्भदाया दएनगराणां मध्ये ते नगरे अवशिष्टे खास्तां। र माचनस्य घोषणा भविष्यतोति नियमस्य चिरूषलमि स्थितेः सव्वं जनेः सदह रान्ञा सिदिकियेन जिार्णात्‌ परं सदाप्रमो वौक्चं € चिरिमियं परति पादुब॑भूव । फलत शकक जनः खम्‌ इत्रीयदासं खाम्‌ स्त्रीयदासीच्च मोचयित्वा विखच्छति तेषां कोऽपि जनः खसातर् ६० विद्भदीयजनं दास्यकन्मै न कारयिष्यतीति नियमे बभूव । सन्नं मुख्य- नरा यावन्तश्च जनाः खदासदासोनां मैचनाथेकं दास्यकम्मणि पुन नं नियोजनाधेकष्च तं समयम्‌ अङ्गोकछतवन्तत्ते स्वै तच्रावधानं चकग ९९ रयंतस्तचावधाय दासान्‌ मोचयामासुः। तत्यश्वात्तते पराद्य तान्‌ मोचितान्‌ विद्धां दासान्‌ दासीश्च प॒नरानाख दासान्‌ दासीव छेत्वा व्र चक्रिरे । ष्र्‌ ततः सदाप्रमोः सम्मुखाद्‌ विरिमियं प्रति सदाप्रभोरिदः वाक्यं पादु ९३ बेभूव यथा, इखायेल डरः सदा प्रभुरिव्यमार, { यस्मिन्‌ कालेऽ दास्वगेान्मिसस्देशाद्‌ युग्रा्‌पू्नपुरुषान्‌ अनयं तस्मिन्‌ काले तेः ९४ स नियममेनं कछतवान्‌ यथया, तवम्राताय इत्रीयोा जनस्वयि विकौ- यते स सप्तवषीाणां परिणामे युश्माकमेकेकजनेन विखद्टव्यः स षडवर्वीणि यावत्‌ तव दास्यकम्मं करोतु तत्पश्चात्‌ त्वं तं माचयित्वा खता विख- चयसीति | परुन्त युश्मतपव्वेप्रुष मम वाको ऽवधानं कणपाता वा ९५ नाकारि । यूयन्तवद्य पराद्य मदष्टो यद्‌ यथाथ तदकाद्ार्थतः ख. श्नाद्णां मोाचनस्य घोषणामकाष्टं यस्योपरि च मम नाम कीयते ९९ तत्र मदौयमन्दिरे मल्साच्ताच्चियममकादटं। पुनख पराटव्य मम नामा- पविचरी्चदयय यु्राकमेकका जनः खातच्यलाभाय माचितं विदद १७ खदासं खदासोच्च पुनरानाय्य दासं दासींवा छत्वा वश्णछतवान्‌ | तता देताः सदाप्रभुरिव्यमाद खम्बातुः खप्रतिवेशिनख माचनस्य चाषणाय युश्राभि म॑माज्ञायाम्‌ अवधानं नाकारि, तस्मात्‌ सदाप्रभुराह पश्य तादइं युग्रदिरुद्धम्‌ असिमारीच्तृधानां नाचनं घोाषयिष्यामि, युश्ांख १८ एथिव्याः सव्वेराद्ेषु वेपनास्पद विधास्यामि । ये च नरा मम निवमं लद्कितवन्ताऽर्थता इववत्सं द्विखण्डीरुत्य ततखण्डयो मध्येन काग्यन्ता ९९८ मम सान्तादट्‌ यं समयम्‌ अकाषुस्ततप्रतिन्ञां न साधितवन्तत्तान्‌ अर्थता 22 229 ्द० । विरिमियः। ३५ अध्यायः विषदाया मख्यनरान यिरू्रालमश मख्यनरान नपंसकान याजकान्‌ घ दत्सस्य खण्डय मध्येनातिक्रान्तान सन्वान दोशौयनरांखख तद्दरिणां ९० ततप्राणनाश्ायिनाच्च करेषु समपयिष्यामि तेषां कुणपानि चाकाशौव- पच्िणां भचरजन्तनाञ्च खाद्यानि भविष्यन्ति यिद्दीयराजं सिदि- ९१ किवं तस्य मख्यनरांञ तददेरिणां ततप्राणनाण्धिनाच्च करेष विश्षता यष्रत्ताऽपकान्तानां बाबिलोयराजस्य योाडधणं करेघ समपयिष्यानि। सुदाप्रमत्रते पश्यादइम्‌ अाक्ञां छत्वा तान्‌ पनन्वारमेतन्नगरस्य विरम्‌ २९ च्यानाययिष्यानि, ते च तददिरुद्धं युद्धं छत्वा तद्‌ धरिष्यन्ति वङ्धिना दादयिषव्यन्ति च यिद्कदायाख्च नगराणि मया निवासिवष्नितान्यत्सन्ञ- सख्यानानि कारिष्यन्ते। २५ पच्चचिंगाऽध्यायः। ९ रेखबोयः खपूव्वपुरषाणाम्‌ ्ाज्ञापालनं ९९ चयिहद्‌ाया दञवराज्ञालङ्कनं १८ पृत्वेषुरुषाणाम्‌ आज्ञापालनदता रखबोयान्‌ प्रतौखरस्या शोव्वचनञ्च । विदह्दीयराजस्य येशियसुतस्य विद्ावाकोमस्य राजत्वकाले सद्‌ा- पभोरिदः वाक्छं यिरिमियं प्रति प्रादुबभूव, यथा, त्वं रेखबीयजनानां समीपं गत्वा तानालप सदाप्रभो मन्दिरं नीत्वा कोषटमेकं प्रवेश्य तान्‌ ाच्तारसं पायय च। ततादं इबस्सिनियस्य पोच यिमिंयादस्य पुच्चं यासनियं तस्य मादन्‌ सव्वेपत्लंख सर्व्वानेव रेखबौयजनानादाय सदा- परभा मन्दिरं नीत्वा दारपालस्य श्त्लमसुतस् मासेयस्य कोद्स्येाद्ध मख्यनराणां कोाद्स्य पाश्वं च खितम्‌ इश्वरीयनरस्य यिग्द्लिवसुतस्य हाननस्य पुच्लाणां कार प्रावीविश् । तवां रुखबवंश्ोयजनानां समच्तं द्राच्तारसेन पुणानि भाण्डानि कंसांश्च स्थापयित्वा तानवादिषं युवं द्रातच्तारसं पिवत। ते तु जगदुः, वयं ा्तारसं न पास्यामा यता. ऽस्मत्‌ पु्वैषुरूषेा रेखबस्य खतो योनादनेऽस्मान्‌ सव्यम्‌ चादिदवान्‌ यथा, यूयं युष्माकं वंश्ख कालान्तं यावद्‌ द्र्तारसं न पास्यथ । गेदानि च न निम्मास्यथ वीजवपनं डात्ताच्तेचाशि वा न करिष्यथ युष्राकं तानि मव सन्तु | किन्तु युयं वावच्नीवनं पट वेश्मसु वत्छथ तथा सति यस्यां भून पवस्य तच दीधैकालंस्थास्यय। ता वयं खपुव्वं- पुरुषस्य रेखबघतस्य योानादबसख वाक्येऽवधावास्माभिरसखद्धाखापुच्त- 230 ३५ अध्यायः। विरिभियः। २९१ ९ दुहिढठभिश्च यावलव्नीवनं ब्रात्तारसा न पेयो वासाय च गरदाणिन निभ्मितव्यानि बात्ताद्यानं च्तेचं वोजवपनं वास्माभिरकर्तयमिति यद्यत्‌ ९० तेनादिष्टा्तदवाचरितवन्तः। वयं पटवेश्सर्षितवन्तो यद्यचास्माकं ९९ पुव्वैपुरुषेण योनादबेनादि दाक्चरावधायाचरि तवन्तः। अपररः यदा बाबि- लोयराजोा निब खञचित्ससि देश्मिमम्‌ अकराग्यत्‌ तदा ववं कथितवन्तः, च्यागच्छत कल्द्ोयनलानां सम्मृखाद्‌ अरामीयनलानां सम्मुखाचच वयं विरूशलमं प्रविश्रामस्तता हतार स्माभि यिरूश्एलमि वसतिरकारि। ५९ ततः सदाप्रमारिद्‌ वाक्यं यिरिमियं प्रति प्रादुबभूव यथा, इखायेल १६ इंखरो वाद्धिनीनां सदाप्रभुरिव्यमाह, त्वं गत्वा यिद्ृदाया जनान्‌ विरूप्रालमेा निवासिनश्च वद, सदाप्रभु ब्रते मम वाक्येऽवधानाव युयं ९४ किंशिित्तांन ग्रहीवष्यय > उात्तारसपानमकत्तवयमित्यादीनि यानिवा- व्यानि रेखबसुता योनादबः खसन्तानानादिद्धवांस्तानि दएन्यभवन्‌, अद्यापि तैजैःत्तारसा न प्रीयते यतः खपुरवव॑पुरुषस्यादेशल्तेः पाल्यते, खअदतत्वतन््रौ सन्‌ युद्मान्‌ यद्यद्‌ गदितवान्‌ मम तद्वाक्ये युद्माभिरवधानं ९५ नाकारि । अहम्‌ तन्द्री सन्‌ खदासान्‌ सव्वभाविवादिनोऽपि युश्मद्‌- न्तिकं प्रहित्य कथितवान्‌ सव्वं युयं खकुमागात्‌ पररावन्तध्वं सदाचार कुरुध्वम्‌ इतरदेवानां सेवनाय तान्‌ मानुगच्छत तथाते योारेष्रोा मया युश्म्वं यु्मतपुच्वेुरुषेभ्यञ्च प्रादायि तच नि वद्छथ, यूयन्तु कणंपात ९९ मम वाव्चेऽवधानं वा नाकष्ध॑। यता देता रेखबसुतस्य योानादबस्य वंशः सखपृव्वेणुरुषस्य दत्तम्‌ आदे पालितवन्ता जनास्ते मम वाक्यंन १९७ एएहीतवन्तस्ततेा हेतारिखायेल डङंखरोा वाहदिनीनामीशखरः सदापरभु- स्व्यमादह पश्य विह्ृदाया यिरूशलम्‌नि वासि नाञ्च स्व्व॑घां विरुद्धं यस्य वथ्ामद्धं कथितवान्‌ तत्‌ सव्वममङ्लं तान्‌ प्रापयिष्यामि, यतस्तान्‌ परति भाषमाणस्य मम वाक्छंतेनं गहीतं मयि तान्‌ खाङ्यति चते किमप्युत्तरं नादायि। १८ च्परः यिरिमियस्तान्‌ रेखबवंश्ीयजनान्‌ जगाद, रखायेल इरे बादिनोनां सदाप्रभुरिल्माहइ यता देतो ययं खपूव्व॑पुरुषस्य योना- दनस्यान्नां ग्टद्धीतवन्त्तस्य च सव्वंमादेग्रं पालितवन्त्तेन वद्यट्‌ अ- १९ दि द्धासतत्‌ सव्वेमाचरि तवन्तचख तते हेतारिखायेल इंशसो वाह्िनीनां सदाप्रभरिव्थमादइ सरव्व॑काले मतसमच्ते दण्डायमानेा नरो रेखबसुताद्‌ ओ नाद बातैवेपसं दारिग्यते। 231 २९ षरचिंशेऽध्यायः । | ९ इश्रस्याज्ञाता धिरिभियेण प॒स्तकलेखनं ४ तत्मटनाय बारूकं प्रति यिरिमिय- स्याज्ञा < जनानां सन्निधौ बारूकेण पस्तकपठनं ९९ मौखायेन बारूकस्य कथाया सधिपाभ्यण प्रकाशनं ६० अधिपेस्तद्दाचि राजानं आआावितायां तत्‌पस्तकानयनाय राज्ञा यिह्देः प्रेषणं तत्पाठं निशम्य पस्तकट्‌ानं २७ अपरपस्तकलेखनायादिष्टेन यिरिमियेण राज्ञो भाविद्‌ण्डप्रचारः रर बारूकेण ददितौयपस्तक लेखन ञ्च । रङ् विष्सिमियः। २९ चध्यायः। | । विद्दीय राजस्य याशिियख्तस्य यिद्धायाकीमस्य राजत्वस्य चतुथे- वत्सरे सदाप्भारेतद्‌ वाच्छं विरिमियं परति प्रादुबेभूव यया, त्वं लिपि- योग्यं पस्तकं ग्रद्वाण त्वां पत्यादो मम कथनकालादथत अखायोश्िय- राजत्वाद्‌ खद्य यावद्‌ इखायेलमधि विद्धदामधि सव्व इतरजातीखखाधि यानि वाव्यान्यद्ठं तुभ्यं कथितवान्‌ तानि सव्वाणि तच लिख। स्याद्‌ ३, यिद्ृदा वंशीयानां सव्वं यदमङ्लं कत्त सङ्कल्पवामि तच्चिशम्य त खककष्ः खकुमागात्‌ परावत्तिव्यन्ते तया सत्यदं तेषाम्‌ परां पापच्चच्तमिष्ये। तता यिरिभियेा नेरियस्रतं बारूकम्‌ खङ्ाययामास बारूकख्च ४ यिरिसियं प्रति सदाप्रभूना कथितानि सव्वेवाक्ानि तदक्नाच्छरत्वा तस्मिन्‌ लिपियेग्ये पुस्तकं लिलेख । परः यिरिमियो बारूकम्‌ इदम्‌ च्पादिदेश यथा, अदं रुडाऽसि सदाप्रभा म॑न्दिरं गन्तुं न शक्तोमि। त्वन्तु तच्च गत्वा मम वक्वाच्छरतानि यानि वाक्वान्यच पुस्तके लिखित- वान्‌ सदाप्रमास्तानि वाक्यान्यपवासदिने सदाप्रमो मन्दिर उचैःखरेण जनानां कगेगेाचरे पठ खपुरेभ्यं अगतानां सव्य॑यिद्दीयजनानाच् कशंगेाचरेोऽपि तानि पठ। स्यात्‌ स्दाप्रभोः सात्तात्‌ तैः साध्यसाधना निवेदयिष्यते ते चेककश्ः खकुमागात्‌ परावक्तिष्यन्ते यतः सदाप्रम- रेतस्या जाते वपरीग्येन यस्य कथां कथितवान्‌ स कापेा रोषञ्च मडहान्‌। ततस्तस्मिन्‌ पुस्तक लिखितानां सद्‌ाप्रमा वाक्यानां सदाप्रभोा मन्दिरे पाठमधि नेरियसुता बारूका भाविवादिना विरिभमियेण यद्यद्‌ खा- दि स्तच्च कार | रं सपरं विद्कदीयराजस्य योश्िघुतस्य विदहयाकीमस्य राजत्वस्य पञ्चमवत्सरस्य नवममासे धिरूशालमि खिताः सर्व्वं जना विह्कदाया नगरभ्यो विरूप्लमम्‌ अगताः सव्वं जनाश्च सदाप्रमाः समत्तम उप्रवास घाषवामाखुः। तदानीं बारूकः सद्‌ाप्रभा मंन्दिरःगत्वा सदा- १५० धभ मन्दिरस्य नूतनद्वारस्य प्रवेशस्यान उचतरप्राङ्गणस्ये एफनसुतस्य 282. ३९ अध्यायः। विरिमियः। २२३ गिमरियस्य लेखकस्य करे सव्वेजनानां कणेगेाचरे तस्मिन्‌ पुस्तके लिखितानि विरिमियस्य वाक्यानि पपाठ। १९ तदानीं शफानस्य पच्च गिमरियस्य पुच्चो मीखायस्तत्‌पु्तकपठटनात्‌ १९ सदाप्रभोस्तानि सव्वैवाक्यानि सुत्वा राजप्रासाद्‌ः लेखकस्य कोष्ट जगाम । तच सन्वऽधिपा अर्थता लेखक इलोश्माः शिमयियस्य सुता दिलायोा;क्बोारस्य सुत इलनाथनः एाफनस्य सुता गिमरियो इननि- ९२ यस्य सुतः सिदिकियख्ेयादयः सव्वधिपा उपविष्टा असन्‌। तता जनानां कणगोचरे बारूकेण पुस्तकपठनकाले मीखायो यानि वाक्यानि ९४ रतवान्‌ तानि सव्वाणि तान्‌ जगाद्‌ । तताऽधिपाः सर्व वूः परधनं शरोलिमियस्य पौ चं नियनियस्छ पुच्छं यिद्कदिः बारूकस्य समीपं पिय तं जगदुः जनानां कशंगाचरो यत्‌ पुस्तकं त्वयापाठि तद्‌ इस्तेनादाया गच्छ । ततेा नेरियस्य पुच्चो बारूकस्तत्‌ युस्तकं दत्तेनादाय तेषाम्‌ अन्तिकम्‌ ९५ उपतस्यो | तेच तं जगदुः, त्वमृपविष्यासूमत्वणैगोचरे तत्‌ पठ। तदा १९ नारूकस्तेघां कशगाचरे पपाठ । ततस्तानि सर्व्ववाक्यानि प्टणएवन्तस्ते परस्परं सभयदृष्टिं चिरे बारूकञ्च जगदुः, वयमेतानि सर्व्ववाक्या- ९७ न्यवश्यं राजानं ज्ञापयिव्यामः। अपरं ते बारू्वां पप्रच्छः, त्वं कथमेतानि ९८ सव्वैवाक्यानि तस्य वक्ताल्लिखितवान्‌ तदस्मान्‌ वदितुमदंषि। बारूक- स्तान्‌ जगाद स खवच्रीण सव्वाण्छेतानि वाक्यानि मत्‌समच्तम्‌ उचा- १९ रसितवान्‌ अच्च मस्या तानि पुस्तके लिखितवान्‌ । ततस्तेऽध्यच्ता बा- रूकमचुः, त्वं विरिमियश्च गत्वात्मानं गुहाथां कुच ख्थस्तत्‌ काऽपिन जानातु | ९० अपरुते तत्‌ पुस्तकम्‌ दलीग्रामानाम्ना लेखकस्य कोषं निधाय प्राङ्गणं राज्ञः समीपं गत्वा तानि सव्वाशि वाक्यानि राज्ञः कणेगाचरे जगदुः ९९ तता राजा ततपुस्तकानयनाये विद्दि पेघयामास स च यिद्भदि- रिलीष्णमानान्ना लेखकस्य कोषात्‌ तदानीय राज्ञः कणगाचरे राज्ञः ९२ समन्तं तिखतां सव्व॑वाम्‌ अधिपानां करगेचरे च पपाठ। तदानीं नवममासि राजा हैमन्तिकगेह उपविष्ट असीत्‌ तत्समं हसन्ती ९२ चाज्वलत्‌। अपरः यिद्धदिना विषु चतुषु वा पेषु पठितेषुं स लेखकस्य च्रिकया तानि कत्तित्वा इसन्तोख्थवङ्िमध्येऽच्तिपत्‌। इत्यं समस्तमेव ९४ तत्‌ पुस्तकं सन्तीख्यवद्िना भसमीचक्रो। तानि स्वणि वाक्यानि पि (न्य 9 ९. म + श्त्वापि तेन राज्ञा तस्य सव्वं ग्टत्यख्च चासा वस्तविदार्णं वा 233 २8 चिर्सिवः। ३७ अध्यायः । नाकारि। पुस्तकं मा दद्यतामितीलनाथनेन दिलायेन गिमरियेण ९५ च प्राधिंताऽपि सन्‌ राजा तेषां प्रार्थनां न जग्राह । अपरं राजा ९१ लेखकस्य बारूकस्य भाविवादिनेा विरिमियस्य चानयनाथं राजयुत्तं चिरुइमेलम्‌ अखोयेलसुतं सिरायम्‌ खन्दे लसुतं एेलिमियच्च प्राडिणेत्‌। सदापभत्त॒ ते गृएवान्‌ । राच्च तस्य पुस्तकस्य दाइनात्‌ तत्र यिरिमिवस्य वक्ताट्‌ बारूकेण ९७ लिखितानां वाक्यानाच्च दानात्‌ परं यिरिमिवं प्रति सदाप्रभोरेतद्‌ वाक्यं प्रादुबभूव, यथा, त्वं पुनव्वारुमपरमेकं पुस्तकं टदा यिद्कदीय- राजेन विद्ायाकौमेन दग्धे तस्मिन्‌ प्रथमे पुस्तके यानि वाक्यान्यासन्‌ तानि पुरातनवाक्छानि च तच लिख। यिद्कदीयराजं तं यिद्ेयाकीम- ९९ मधि चेदं वद, सदाप्रभुरिव्यं ब्रूते बाबिलीयराज आगमिष्यति देशमिमं विनाशयिष्यति मनुव्यप्रश्ुदीनं करिव्यति चेदृशं कथां मच पुस्तकं किमथं लिखितवानिति त्रूत्वा तत्‌ पुस्तकं त्वया दाहितं । तते हेतोः ११ सद प्रभ्तं विद्धदीयराजं विहायाकीममधीव्यं भाषते दायुदः सिंदासन च्ासी नस्तस्य कोऽपि जना न भविव्यति तस्य कुणपञ्चे दिवा रेरे यामिन्याच्च दिमे निच्छिक्तं पतिष्यति | अच्च तस्मे तस्य वंश्य भ्ट्ये. ११ भ्यश्च तेषाम्‌ अपराधस्य फलं दास्यामि, यस्यामङ्गलस्य कथायां मया गदितायां ते विरूलमेा निवासिनञख्च यिद्भदाया जनाश्चावघानं न छतवन्तस्तत्‌ सव्वंम्‌ अमङ्गलं तान्‌ प्रापयिष्यामि च| तता यिरिमियेणान्यत्‌ पुस्तकमादाय नेरियसुताय बारूकाय लेखका. ९९ यादायि विद्कदीवराजेन यिद्धायाकीमेन भसमीरते एस्तके च यानि वाक्यान्धासन्‌ तानि सन्वाणि स विट्मियस्य वक्तात्‌ तच पुक्के लिलेख तत्स शान्यपराखपि बद्भनि वाक्यानि च तच तेन लिलिखिरे। . २७ सप्तचिंशेऽध्यायः। ९ कलदोयेषु यिकूश्लमाऽपगतेषु इ ञ्वरायप्राथेनाथे' धिरिमिये सिदिकियस्य निवे- दनं € कलदरौया विरूण्णललमं परत्य तद्‌ धरिष्यन्ति यिरिभियस्य भविष्यद्चः ६९ तत्कारणाट्‌ धिरिभियस्य कारायां बन्धनं १९ पेए साकं यिरिनियस्य सम्भाषणं निवेद्नच्च। यिद्धायाकीमसतस्य यिदायाखीनस्य विनिमये योशियसुतः सिदि- १ कियो साजा बभूव, यते बानिलीयराजा निनृखद्धित्सररू यिह्कदादेशष्य । 234 २७ अध्यायः | यिरिभियः। २३२१५ राजत्वे नियुक्तवान्‌ स तु तस्य ग्टद्या देश्ौयजनाञ्च भाविवादिना चिरिमियेगेक्तेषु सदाप्रभोा वीक्चेव्ववधानं न चक्रिरे। अपरः सिद कियो राजा शेलिमियसुतं पियद्धखलं मासेयसुतं सिफनिघं याजकच्च भविव्यदक्त्‌ धिंरिमियस्यान्तिकं प्रदित्य जगाद त्वम्‌ खस्मत्वातेऽसदी श्वरः सदाप्रभं प्रसादयितुम्‌ खधि। तदनं यिरिियः कारगर रुडा ५ नासीत्‌ स जनानां मध्ये गमागमावकरेात्‌ । फिरोणा बलानिच निः सरदेष्चचिगेतान्यासन्‌ तेवां वात्ताच्च निशम्य विरूगएलम वरोधकारिणः क ल्द यजना विकूएलमोऽपगता आसन्‌ | ९ तता भाविवादिनं विरिमिवं प्रति सद्ाप्रमोार्ि्दिं वाक्यं पादुबे- भृव। इखायेल डरः सदाप्रभुरिय्यं ब्रूते युयं मां प्रद्यु येन विह्कदी- याजेन प्रहितास्तमिदः वदत, पश्यत वुद्मत्छाहाच्याय फिशेणे यानि नलानि निग्कून्तानि तानि खदेशंभिसरं पुन गेभिष्यन्ति। कल्दो- याश्च पत्यारत्य नगरस्येतस्य विरूढं योव्खन्ते तच्च धुत्वा वङ्किसात्‌ & करिव्यत्ति। सदाप्रभुरिव्यं ब्रूते कल्दीयाः सव्वेधास्मत्ताऽपगभिव्यन्तीति ९० वदन्त खात्मवञ्चनं मा कुरुष्वं यतस्ते नेवापरगमिव्यन्ति। परन्तु युद्माभिः सद युध्यमानानां कल्दीयानां छत्सखरबलेधु युद्राभि चतेषु सत्स यदि तेषाम्‌ असिविडधा नराः शश्ष्येस्लर्िंत णकेकशटः खपट वेश्सद्ल्धाय नगरमेतद्‌ वद्किसात्‌ करिष्यन्ति । ९९ फिराणा बलानां कारणात्‌ कल्दोयानां बलघु यिरूणालमः सम्म्‌- १२ खात्‌ प्रस्थितेषु विरिमियोा बिन्धामीनदेशं गन्तं जनानां मध्ये तस्मात्‌ ९९ स्थानाद्‌ अंणमाद्‌ातुच्चेच्छन्‌ यिरूषएलमो निरुगच्छत्‌ | बिन्धामीनौव- गेपरेतु तस्मिन्चुपश्धिते इननियस्य पोत्लः ए़ेलिभियस्य पच्च विर्व ङतिनामा यो रच्तिवगाधिकारी तच्राविद्यत, स तं जगाद्‌ त्वे कल्‌- दीयान्‌ आश्चयितुमुद्यत इ्यक्ता च तं भाविवादिनं विरिमिवं दधार्‌। १४ विरिमियो बभाषे तद्‌सद्यं नाद्धं कल्दौयान पखयितुमुद्यताऽस्मि। सतु तस्य वाव्यंन जग्रा | यिरियेण धृतो विर्मियश्चाधिपानां समः १५ चतं नोतः। ते चाधिपा विर्िभियाव कुद्धा तं ताडवामासुः काराया- द्ार्धता लेखकस्य यानाथनस्य एदे च तं निरुरुधुः, यतन्ते तदेव का- राग्ट दं छंतवन्तः। १९ तत्‌ कूपग्टदं सङ्कचितगुद्ावलिच्च प्रविष्टेन यिरिभमिधेण दीघेकालं १७ तचवश्थितेः प्ररं राजा सिदिक्रिया जनान्‌ प्रडिद्यतम्‌ खानाययामामस। % 2 285 ॐ छ ण्ड © 9 २२द्‌ विरिसियः। ३८ अध्यायः। पप्र राजा खप्रासादे रहसि तं पप्रच्छ सदापरभाः किमपि वाक्च किं विद्यते? यिरिमिय हइ विद्यतित्वं बाविलीयराजस्य स्ते सम्पयि- ष्यसे। ततः यर यिरिमियः सिदिकियं राजानं जगद्‌, तव त्वदीय- शन दासानाम्‌ खतव्जनानाच् मया किम्‌ अपरां यत्वते य॒यंमां काराग्रह निडितवन्तः? बाबिलीयराजोा यष्मदिरुद्धम्‌ रख्तदेए्स्य च विरूढं नेवा- ५९ गमिष्यतीति भाविवणीं वे युष्मान्‌ उक्तवन्तस्ते युद्मदीयभाविवादिनः कुच विद्यन्ते? खध्रुना भे मत्रभा राजन्‌ भवान्‌ ष्टणातु भवतः समन्तं ९० ममेयं प्राथना निवेद्यतां भवान्‌ मां लेखकस्य योनाथनस्य पदे पुन नं निदधातु तच्च ममस्टयु वो न भवतु । तता राज्ञः सिदिकियस्थादेग्रट्‌ ९१ यिरिमियः कारायाः प्राङ्गणेऽरच्छत यावच नगरे पुपा निः्ोषा नाभवं- स्तावत्‌ प्रतिदिनं तस्मे पुपकरागाम्‌ अपणाद्‌ खककः पृ पोऽदीवत। इत्थं विरिमिवः कारायाः प्राङ्गणेऽवतस्छे। रे८ अष्टचिंशेाऽध्यायः। ९ मलकियस्य कारायां यिरिमियस्य सर्पणं ७ एबट्‌-सेलकेन तन्द्क्तिः १४ राज्ञा साके सम्भाषण २४ रजाज्ञया तद्यम्भाल्णस्य गपनञ्च। अपरं मत्तनघुतः शिफटियः पश्ह्भरसुता गिदलियः शेलिमियसुता ९ चिद्वखनलेा मल्कियमुतः पणद्भर्ख सव्यजनान्‌ प्रति कथ्यमानानि विरि- भियखेतानि वाक्वानि खश्रुवु यधा, सदाप्रभ॒रिव्यमादइ याजने नग- ९ रम्ये स्थास्यति स खङ्च्तुधामारीभि मेरिव्यति यत्त॒ कलदीयान्‌ प्रति निगंमिष्यति स जीविष्यति तस्य प्राणा लेप्वत्‌ तस्य भविष्यन्ति स च जीविव्यति। सद्‌प्रभुरिलव्यमाहइ नगरमिदम्‌ अवश्यं नानिलीय- राजस्य बलानां करेषु समपंयिव्यते ते धारिव्यते। अतस्तेऽधिपा राजानम्‌ ऊचः, नरस्येतस्य प्राणदण्डा भवतु यतो देतारेताद््‌एवाक्या- नि भाषमाणः सोऽ नगरे ऽवशिद्धानां योद्धणां इस्तान्‌ सव्वजनानाच्ख च्स्तान्‌ श्रिधिलोकरोाति यता नरोाऽयं न जनानां दमाय किन्वमङ्ग- लाय चेष्टते। तता राजा सिदिकियस्तान्‌ जगाद, पश्वत स युद्याकं हस्तगतेऽत्ति यता राजा य॒श्माकं किस्यिन पभवति। तदातेविरि- ९ मिवं त्वा कारायाः प्राङ्गणे स्थिते राजपुचस्य मल्क्रियस्य कूपे निचि- च्िषः। ते र्च्जुभि यिरिमियं तचरावरोाचयामासुः | करूपेतु तेवं नासीत्‌ प्र ण्वासीत्‌ प्यिरिमियञ्च तच पङ्खेऽमच्जत्‌ | 0 ३८ अध्यायः । यिरिभिवः। २२७ ७ ततः पररः पिरिभियः करूपे न्यधायीति वात्ता राजपुरं स्थितेन कृष्य रखबर्‌-मेलक डतिनाकन्ना नणुंसकेनाश्रावि तदानौँं राजा वि- = न्यामीनौयगोपुरे उपविष्ट आखासीत्‌। अत रखबद्‌-मेलकोा राजघा- ९ सादाच्निगत्य राजानं जगाद, यथा, मी मत्भो राजन्‌ अमी नरा भाविवादिनं विर्भियं पति यत्‌ छत वन्तस्तत्‌ सव्वे कम्मंदुःस तैः वरप निःच्िप्तः। सतु ख्याने च्तुधातेा मरणाद्यत आसीत्‌ यता ९० नगरे भच्छं नावश्व्ते। तता साजातं कृष्णेवम्‌ ख्वद्‌-मेलकम्‌ ऋखादिदेश यथा, त्वम्‌ अतः सानात्‌ विंश्न्नरान्‌ आदाय भाविवक् ९९ पिरिभियस्य मर्णात्‌ पून्ं तं क्रुपाद्‌ उद्धर । ततः खबद्‌-मेलकस्तान्‌ नरान्‌ आदाय राजप्रसाद गत्वा घनागारस्याघा निविश्य जीर वसि जीणषट खण्डां च गट त्वा सव्न्‌भिः कूपे विरिमियस्य समन्तम्‌ श्र अवतारयामास । सच क्रूशोय ख्बद्‌-मेलका विरिभियं जगाद्‌ त्वम्‌ खतानि जीणैवस्त्रार्येतां च प्रटखण्डान्‌ खभुजकाटस्यो रच्ल॒नाम्‌ अधो १३ त्ख । यिरिमियेण तथा छते ते रन्नमि यिरिमियम्‌ उत्व्न्तः कूपाद्‌ उद्धरः। ततः पर विरिमियः कारायाः प्राङ्गणे §वतस्ये। १४ अपरं राजा सिदिक्िये दूतं प्रहित्य भाविवादिनं यिरिभियंसदा- पमे मन्दिरस्य टतीयं प्रवेश्स्थानं खान्तिकम्‌ खानाययामास। तच च राजा यिरिमियं जगाद, खद्ंत्वाम्‌ रकां कथां प्रच्यामि त्वं मत्तः कि- १५ मप्यंपङ्कातुं नादषि । तता विरिमिवः सिदिकियं जगाद, यद्यद्ंत्लां ज्ञापयामि तदहित्वंमां किंन इनिष्यसि? यदि च तुभ्यं मन्लंददामि १९ तदंत्वं मम वाक्ये मना नावधास्यसे। तदा राजा सिदिकियोा रहसि यिरिमियाय दिव्येन प्रतिख्ुखाव यथा, अक्लत्प्ाणानां खदा सदा- प्रभु यदि जीवति त्दंत्वांन दनिष्यामिन च त्वत्राणनाश्पर्चिनाम्‌ १७ अमोघां नराणां करेषु त्वां समपयिष्यामि। तता यिरिभियः सिदि- किवं जगाद, इखायेल इरा वाडिनीनाम्‌ ररः सदाप्रभुरिव्यमाद, यदि त्वं बाबिलीयराजस्य सुख्यनराणाम्‌ अन्तिकं निर्गच्छसि तददिंतव पाणा जोविष्यन्ति नगरसीयच्च वह्किना न श्यच्छते त्वच्च सपरिवारा जी- १८ विष्यसि। यदि तुत्वं बाबिलीयराजस्य सृख्यनराणाम्‌ अन्तिकं न नि- गच्छसि तदहं नगरीयं कल्दीय(नां करेषु समपंयिष्यते ते व॑ङ्किसात्‌ ९९ कारिष्यते च त्वमपि तेषां क्रेभ्यो न रच्िव्यसषे। पुनश्च राजा सिदि- किये यिरिजिवं जगाद, ये टिद्धदोयजनाः कल्दीयान्‌ खाश्ितवन्त- 2 72 287 २२८ विरिभियः। ३९ अध्यायः त्तेभ्योऽदम्‌ उद्विजे तेषां करेषु चेत्‌ समर्प्यव तदं ते माम्‌ आत्तारचि- व्यन्ति । विरिमिये जगाद, त्वं न समपेचिव्यसे। अददं त्वां यद्‌ व्याद- ९० सामि तच सदापमे वाक्ये त्वमवधातुम्‌ अद्धि तथा छते तव॒ मङ्गलं सम्मविव्यति त्वत्राणाख जीविष्यन्ति । यदि तु त्वं निगेन्त॒म्‌ असम्मत ९९ भवसि तहिंसदाप्रभुनाद्ं यद्‌ वचा ज्ञायितस्तत्‌ धटणु । पश्च विद्दी- ९९ यराजप्रासादेऽवशिद्छाः सन्व योषिता वदि बविलीयराजस्य मुख्य नराणां समीपं नायिष्यन्ते वाक्यमिदच्च वच्छन्ति, तव ये बन्धवत्ते त्वां प्रलोभ्य पाभवंक्तव । पद्ध त्वचर्णेा मभौ तेऽपकान्ताः पराद्मुखाः॥ सकला ख्व तव भाय्या तव सन्तानाख वहिः कल्दोयानां समीपं ९द नायिव्यन्ते त्वमपि तेषां करेभ्यो न रच्िष्यसे किन्तु बाविलीयराजस्य इस्तेन धारि व्यसे नगरमिदच्च वङ्िसात्‌ कारयिव्यसि। ततः परः सिदिकियोा विरिभियं जगाद, कोा<प्येताः कथा न जानातु ९४ तेनत्वं न मरिष्यसि। त्वया साद्धंमद्दं सम्भाषितवानिति सत्वा यद्य- ९५ यिपास्वाम्‌ उपागत्य वदेयुः, राजा तुभ्यं किं कथितवांस्तद्स्मान्‌ ज्ञा- पय किमप्यस्सत्ताऽपन्तुं नारंषि तेनास्माभि नं घानिवष्यसे, अता राजा त्वां किं गदितवानिति, तदहं त्वं तान्‌ वद योनाथनस्य ग्ट हेऽद्दं यतान ने ९९ नीयेय तच न स्रियेय च तदथं मम प्राधेनां राज्ञः समन्तः निवेदितवान्‌ ततः परुमधिपा विरिमियम्‌ उपागत्य पप्रच्छःस तु राज्ञ खादेश्ात्‌ २७ तानि सव्वाणि वाक्यानीवोत्तरं त्या ददा, अतः सा वात्ता नाञख्ावि तस्मात्‌ ते तत्सम्भावणाच्िढत्ताः। अपरः यिरूप्रालमेा धरणदिन यावद्‌ ९ यविरिमियः कारायाः प्राङ्गणेऽवतख्ये;। यदा च विरूशएलम्‌ अञजिवत तदास तचासीत्‌। ह ३८ ऊनचत्वारि शऽध्यायः १ यिकरूशएलमः पराजयः ४ सिदिकियस्य नेचान्धता बाबिलं तस्य नयनं ठ पुर- दादा ल्लाकानां नयनं १९ यिरिमियमधि निबखद्‌नत्छरस्यान्ञा ५५ एबद्‌- मेलक मधि परमश्वरस्य प्रतिज्ञा च। यिद्धदौीयराजस्य सिदिकियस्य रुगजत्वस्य नवमवत्सरस्य दणममासे ९ बाविरीयमदौपति निनृखित्सर स्तस्य निखिलसेन्यानि च विरू लमे विरूढं समेत्य तद्‌ अवरुरुध॒ः । अपरं निदि कि यस्य राजल्वस्यैका- ९ 288 ^ 15 ३९ अध्यायः। चिरिसियः। २३९ द दप्रातत्य॒र्स्य चतुधमासस्य नवमदिने नगर भम्रतां जगाम। तता बाबि. लीोयराजस्य सव्वं मख्यनरा यता नेगल-श्र्त्यरः सम्‌गर-निव नपं- सकानाम्‌ अध्यत्तः सरसिखीमोा गगणकानाम्‌ खध्यच्ता नेगल-एरत्सुरे बाबिलौयराजस्यावश्िदिख सव्ये मृख्यनरा प्रविश्य मध्यमे पुरदार उपविविश्ुः| तांस्त्‌ निरीच्छ यिह्ृदीयराजः सिदिकियः सव्वं योदारुश्च निष्णयां पलाय्य राजोद्यानस्य मागण इयोर्भित्तयो दारेण नगरात्निव्कृम्य पा ५ न्तर गामिनं पर्थानं जगम्मः| परन्त॒ कल्दोयानां बलानि तेवां पश्चाद्‌ धावित्वा चिरीदहाः प्रान्तरे तान्‌ प्रापुत्तच्च त्वा इमातदेशस्थरिल्ञा बा- जिलीयराजस्य निन खित्सरस्यान्तिकं निन्युः स च तस्य विचारुनिषव्मत्तिं ६ चकार्‌। तता बाबिलोयराजोा रिल्ञायां सिदिकियस्य समत्तं तस्य तनयान्‌ घातयामास। स बाबिलीयराजो चिद्धदायाः सव्वेकुलीना- नपि घातयामास सिदिकिवस्य लोचने चोत्पाद्य बानिलम्‌ अपनयनाय पित्तलोयनिगङेक्तं बन्धयामास | = कल्दीयाशख राजप्ासादं जनपदानां वासस्थानच्च विना दादया- ९ मासु विर््णलमः कछतखप्राचौरच्च भूमिसाचकः। एेषजनाश्चायेते नगरेऽवश््दिः ये च तमाञ्ितवन्तस्ते पलायिता जना ये चापरे. ऽवश्ि्यन्त ते सव्व ण्व एेषजना रच्तकसेनाध्यच्तेण निनूषरदनेन १० बाविलं प्रवासयाच्चक्रिरो। परन्त॒ येषां किञ्चन नासीत्‌ तादश्णः कतिपरया दुगेतजनास्तेन रच्तवकसेनाध्यच्तेण निवृघर्दनेन विद्धदादेभर प्ेषयाच्चकरिरो तस्मिन्‌ दिने च तेभ्यो बाच्ताद्यानानि च्तेचाणि च ददिरे। १९ अपरः विरिमियमधि बाबिलीयराजे निनुखद्रित्छरोा रच्तकसेना- ५९ ध्यच्तं निबघरदनम्‌ सदम्‌ आदिदेश, त्वं तं ग्टहाण तसिं खट्ट जिधत्ख तस्य किमप्यदितं मा कुरू, परन्तु सत्वां वद्‌ वदिव्यति तदवतं ६२ प्रत्याचरः । ततो रच्तकसेनाध्यच्तेा निबूघरदनो नयु सकाध्यच्ते निनृघस्‌- बना गणकाध्यच्ता नेगंल-श्रेत्सरोा बाबिलीयराजस्य सर्व्वे मख्यन राख १४ जनान्‌ परेघयामाखुः। प्रहित्य च कारायाः प्राङ्गणाद्‌ यिरिमियम्‌ उद्धत्य ग्दहं नयनाथं एाफनपोच्स्याहोकामयपनच्तस् गिदलियस्यान्तिकम्‌ उप- स्थापयामासुस्ततः स जनानां मध्येऽवसत्‌ । ५५ कारायाः प्राङ्गणे धिरिमिवस्यावस्ितिकाले सदाप्रमोरिदः वाक्यं 239 २४० यिरिमियः। ९० अध्यायः। चिरिमिवं षति पादुनेभूव, त्वं गत्वा क्रुशीयम्‌ रखबद्‌-मेलकं बद, इखा- १९ येल इश्वर वाह्िनीनां सदाप्रभुराह, पश्चाहममङ्गलाय न च मङ्ग- लाय नगरेऽस्मिन्‌ मम वाक्यानि सफलीकरिष्यामि तस्मिन दिने तानि त्वत्छमनच्तं सिं यास्यन्ति । त्वान्तु तस्मिन्‌ दिने रष्यामीति सदा- ९७ प्रभृराह, येवां भयात्‌ त्वम्‌ उदिजसे तेषां नराणां करेष॒ नेव समपं- यिष्यसे | अवश्यमडं तवाम्‌ उद्धरिष्यामि त्वम्‌ असिना न पतिष्यसि तव ५८ प्राणाश्च लोप्रवत्‌ तव भविष्यन्ति यतस्तं मामेव शरणं गत इति सद्‌ा- प्रभराद। 3 ४० चत्वारि ओऽध्यायः। धिरिभियस्य मक्ति मिदरलियमपगमनं ७ विकोणेचिह्दौनां गिदलियसमौपगमनं १२ निथनियदुतस्येश्वायेलस्य कुमन्तरणाया यादाननेन प्रक।शस्तच गिद्लिघस्या- विखासञख। र्च्तकसेनाध्िपेन निबृघर्दनेन रामाते विरिमियस्य विसर्जनात्‌ पर सद्‌प्रभोा यद्‌ वाक्यं यरिभियं प्रति पादुरुभत्‌ तद्दत्तान्ताऽयं। यदा स तमासादयत्‌ तदा यिरूप्णलमा विद्धदाद्श्रस्य चये सव्वे छतजनाः प्वासाथं बाबिलम्‌ अधानीवन्त तेवां मध्ये स निगडवबद्ध खासीत्‌। स रतच्तकसेनापति यिरिमियं गरद्ीत्वा जगाद, तवेश्वरः ९ सदाप्रभुरिदः स्थानमध्येतस्यामङ्गलय्छ वाक्यं कथितवान्‌ | सदाप्रभुयंया द गदितवान तथेव तद्‌ वत्तेयामास साघयामास च। यते युद्माभिः सदाप्रभो विरू पापं छत्वा तस्य वाव्चे ऽवधानं न छतं तता युश्माक- मियं दश्भवत्‌। अधुना पश्यादम्‌ चषद्य त्वत्करस्थनिगडेभ्यस्वां मोचि- ४ तवान्‌, मया साद्धं बाबिलगमनं यदि तुभ्यं रोचते तद्यदि, अदं त्वयि दकपातं करिष्ये, यदितु मया सद्धं बाजिलगमनं तुभ्यं न रोाचते तदं निवत्तंख। पश्य छतस्ो देश्स्लत्सम्मुखे स्थितः, यत्‌ स्थानं गमनाय तव भम्‌ उचितच्च प्रतिभाति तदेव स्थानं याहि । तच्च तदा- ५ नमपि न प्रत्यावर्तमानं स पुन जगाद, श्फनस्य पेोन्लोऽदीका- मस्य पच्च यो गिदलियो बानिलोयराजेन विद्धदादेशस्य नगरे- ष्व धिकछतस्तत्समीपं वा यादि जनानां मध्ये च निवस यत्‌ किच्चन स्थानं वा गमनाय तवोाचितं प्रतिभाति ततस्थानं याडि। अपरं स र्च्तकसेनाथ्यच्तत्तस्मे पाथेयम्‌ उपद्वारदच्च दत्वा तं विससजं। तता ९ 240 8० अध्यायः। विरिसियः। २४१ यिरिमियो ` मिष्माम्‌ अह्यीकामसुतस्य गिदलियस्यान्तिकं गत्वा तख सङ्गे देशेऽवशिद्धानां जनानां मध्ये$वसत्‌। ७ परः नाबिलीयसाजो दहीकामसतं गिदलियं देशेऽधिक्षतवान्‌ ये च जना बाविलि प्रवासाय नापनीतात्तेषां मध्यात्‌ तेन सार्डम्‌ अव. स्थित्यथं पुरुषान्‌ योषिता बालकांश्च देशस्थान्‌ कतिपयदु्गतजनांखख = नियुक्तवान्‌ इति वात्ता त्ते्स्येः सेनाध्यतचतेस्तेषां नरोचखाखावि। तदानीं ते ऽता नियनियसुत इष्मायेलः कारेदस्य सुता योद्धानने योनाचन् तन्‌द्मतसुतः सिरायोा निटाातोयय्यैषेः सुता माखातीवसुता विष- निवखेमे सखनरैः सद्िता मिष्पां गिदलियस्य समीपम्‌ उपतस्थः। € ततः श्राफानस्य पोच्चोऽदीकामस्य पुत्तो गिदलियः शपथेन तान्‌ तेषां नरांश जगाद कल्दीयानां सेवनान्मा बिभीत युयमच रेषे वसन्ता नाबिलीयराजं सेवध्वं तेन युष्ाकं मङ्लं भविष्यति। पश्यताम्‌ अ- सत्समीपम्‌ आगच्छतः कल्टीयान्‌ परिचरितुः मिष्पायां वव्छामि। युवन्त जाच्तार्सं फलानि तेलच्च संग्टद्य पातेषु निधाय खद्मद्धृतनग- १९ रेषु बसत । बानिलीवयराजेन यिद्धदायाः कतिपयग़ेवजना रच्तिताः श- फनपैत्चो ऽचयीकामयुत्तो गिदलियस्तेय्वधि कछतख्खेति वात्ता वदा मयान ऽम्मो नवंश्स्य मध्य इदमे <न्यान्यदेशेव च प्रवासिभिः सन्नं विद्धदौवेर- १९ आवि, तदा तेऽपि सव्वं विद्दौीवा येषु ख्ानेषु विकीण आसं्तेभ्यः मत्यामत्य यिद्ध दाद्‌श्खमिष्पां गिदलियस्य समीपम्‌ उपस्यावातीव प्रा चयण नाच्तारसं फलानि च संद्धश्टङः। ९३२ अपरः कारस्य युच्च योाद्धाननः सव्वं च च्तेचस्यसेनाश्यत्ता मिष्पां १४ गिदलियस्य समन्तम्‌ अआगत्यतं जगदुः, जिथयनिवसुत ङष्मायलस्वतपा- णाघातायाम्मेनवंशस्य राद्धा बालीषेण प्रहितक्तत्‌ त्वया किं ा- ९५ यते? अद्धीक्ामसुता गिद्‌्लियस्तु तेषां वाक्वमसव्यं मेने। परन्तु का- रस्य पुच्े योदहानने मिष्ायां गिदलिवं रहसि जगाद, भवतोाऽन्‌- मत्यां मत्वा तं नजियनियस्चतम्‌ इष्सायेलं हनिष्यामि कोऽपि तन्न स्यति भवान्‌ कुतस्तेन इन्येत भवत्समीपं समागताः सव्वं यिद्भ- दीयाः किमयं विकौथ्येरन्‌ यिद्धदायाः एेषजनाखख कुता नश्येयुः ? दही कास्सुता गिदलियस्त तं कारोदखतं योाह्ाननं जगाद, तत्‌ कम्मंमा कार्पौसिश्मायेलमि त्वं यद्‌ वदसि तच्न सदयं ४ 2 1 241 २९ यिरिमियः। ४१ खध्यायः। 9 क ४१ एकचत्वारिशऽध्यायः। ९ दग्मायेलेन गिद्लिघादिजनानां वधः शेषजनान्‌ आद्‌ायाम्मानीयानां समीपं यातु ब्ात्ा ९९ कारदसुतन याडहाननन तस्य कराद्‌ अवश्ि्टान्‌ जनान्‌ उङ्त्य कलदौर्भ्येो भयात्‌ निसरर्‌णं यातुम्‌ उपक्रमख। अपरः सप्तममासे राजामाव्यानां मध्ये गणित डलीष्णमापीच्चा जि. यनियपुच्चः स राजवंशेद्धव इश्सायेलस्तेन साद्धं दष्रनराञ्च भिष्पांगि- दलियस्य समीपम्‌ याजम्मृस्तच मिष्पावाचेकचादारः चक्रिरे । अनन्तरं ति ० क [र निधनियस्त इष्मायेलस्तत्यङ्किना दश्जनाश्वोव्थाय एफनस्य पाम्‌ अकामस्य पत्तं गिद्लिवम्‌ असिना जघ्रुः। इत्थैयोा नसो बाबिली- यराजेन दशेऽधिकछृतस्तं स (इ ऽमायेला) मारयामास । यावन्त विह - दीया भिष्ायां तेन गिदलियेन साधम्‌ खासन्‌ ये च कल्दौययेद्धार- स्तचाविद्यतन्त तान्‌ स इष्मायेलो जघान | गिदलिवस्य हननात्‌ पर दि- तीवदिने यदा काऽपि तन्नाजानात, तदा शिखिमात शीलतः मये. णाच छिन्नष्मखरवेा विदीणेवसत्रा अस्त्राहताङ्ाखाश्ीतिनरा आखाजम्मुः सदापमा मन्दिरः नयनां तेषां केष भच्नेवेद्यं धूपश्वास्तां । तदा नियनियस्य प॒च्ल इशष्मायेलक्तान पर्युदून्तु' मिष्पाता निश्चकाम गमन- काले च नित्यः रुरोद तेषां समीपमुपस्थाय च तान्‌ जगाद यूवम्‌ ख. इोकामयुच्चस्य गिदलियस्य समीपम्‌ खागच्छत। तेषु तु नगरः परविश्य तन्मध्यस्धान उपस्थितेषु निथनियसुत डष्मयेलस्तदोयसङ्गिनञ्च तान्‌ मारयामासुः करूपमध्यं निचिक्िपञ्च। तेषां मध्येतु दशजना अविद्यन्त, त इभसायलमचः, स्नान मा जहि यतः च्तेचरसमाकं गणानि गेाघ्ूम- यबतलमधुध्नानि विद्यन्ते ततः स निद्व्य तेषां भ्नाहणां मध्येतान्‌ न मारयामास। गिदलियस्याधीनान. तान्‌ नरान्‌ इत्वा तेषां एवान्‌ इ- भमायेला यस्य क्रयस्य मध्यं निचिच्तेप स इखायेलीयराजस्य वाप्राः भ- याद्‌ असाराजेन छतः करप असीत्‌, निधनियसुत इइसायेलस्तमेव तानां देः पुरयामास। अपरम्‌ इष्लायेला भिष्ावां विद्यमानान्‌ सव्यान्‌ एेषजनान्‌ दासत्वायापनिनाय, अथयंता या राजदुदितयाभि- ष्मायाम्‌ अवशिद्धा अपरे च यावन्तो जना रुच्तकसेनाध्यच्तेण निवूषर- द्नेनाद्धीकामसुतस्य गिदलियस्वाघीनत्वे नियुक्ता आसन्‌ तान्‌ सव्वान्‌ निथनियसत इष्सायेलेा दासत्वा्थ॑म्‌ खपनीयाम्मेनवंशौयानां स्िधिं गन्तु" प्रतस्ये । 242 \५ © ४२ अध्यायः । यिरिमियः। २४३ ९९ निथनियसुतेनेश्सायेलेन कतस्य सव्व॑दु्कम्मणा वात्तायां कारेह- १९ सतेन योद्धाननेन तत्स॒ङ्गमिः सर्वः सेनाध्यत्तेच्च तायां ते सर्व्व नरान्‌ आदाय निथनियसतेनेष्सायेलेन साडे योाधनाथं निन्वुग्य १२ गिजियोानस्थस्य ठदच्जलाशयस्य समीपं तम्‌ असाद वामाः | तता ये सव्व जना डष्यायेलेन साम्‌ आसन्‌ ते कारेखतं योहाननं तत्छ- ९४ द्िनखख स्वन्‌ सेनाध्यत्तान्‌ दृषा दषे गताः। इगसायेलेन भिष्पातोा दासताम्‌ अपनीताखख ते स्वं जना वकरमागंण पराद्य कारेहसुतस्य ९५ योादाननस्यान्तिकम्‌ चाजम्मः। निथनियसुत डष्सायेलस्वदटभि नरैः सितः योाद्धाननस्य सम्मृखात्‌ पलाय्याम्नानवं्रयोेवानां देशं जगाम । १९ इत्थम्‌ अद्योकामसुतस्य गिदललियस्य वधात्‌ परं मिष्पाता ऽपगतस्य निथनियसुतस्येष्माये लस्य कराद्‌ अखवश्िदख्जनान्‌ उद्धत्य कारेहसुता योहाननस्तत्सङ्किनः सव्व सेनाध्यच्ताञ्च तान्‌ थता गिवियोानात्‌ १७ पनरानीतान्‌ येड्धन्‌ नरान्‌ योषिता बालकान्‌ नपंसकांश्ादाय वेत्लेइमपाश्वस्यं किमदहमस्य पथिकाञख्मं गत्वा कल्दीयानां सम्मखात्‌ ९८ मिसरदशं प्रवेष्टु लिगमिववसततच्रावतस्थिर्‌ | यता बाबिलीयसाजेन दे प्रो;धिक्तस्यादोकामसुतस्य गिदलिवस निथनिवसुतने्सायेलेन हन- नात्‌ ते कल्द्‌ येभ्यो बिभ्युः । ४९ दाचल्वारिशेऽध्यायः । ९ दूखरे प्राथेयितुं यिरिभियं प्रति याद्ाननस्य निवेदनम्‌ इञराज्ञयाचरितुम्‌ अड्गिकारः ७ यिदद शेऽवस्थिति मसङ्गलावद्ेत्य॒त्तरं ९२ सिसरदेशयाने नारा भावौतौखररात्तरं १८ कापद्यात्‌ तान्‌ प्रति धिरिमियस्य तिरस्किया च। १ ततः परं कारेहसुता यादानना दाशयियसुता धिषनियः सव्वं ९ सेनाध्यच्ताः च्त्रमइान्तश्च सव्यै जना उपागम्य भाववादिनं विरिमि- यमृचुः, अस्माकं निवेदनं लदन्तिकं ग्राह्यं भवतु, वमस्मत्कतेऽथेतः स्व॑ घाम्‌ ण्तेवां एेघजनानां छते निजेशखरं सदाप्रभुम्‌ उदिश्य प्ाथनां कुर्‌, यते वयं बहव आसम परन््वधुनाल्ये;वशि स्तत्‌ त्वया पत्यत ट खते। द अतक्तवेशखरः सदाप्रभुरस्मान्‌ गन्तव्यं मागें कत्तव्य कम्मे च पयतु । ४ तद्‌ा भाववादी यिरिमियस्तान्‌ जगाद्‌ पश्यत वृद्मदाक्याददं युश्रदौशखरं सदाप्भुम्‌ उद्िश् प्रार्थनां करिष्यामि तदुत्तररूपञ्च यद्यद्‌ वचःसमां 2 ए 243 २४४ यिरिमियः। 8२ अध्यायः। गदिष्यति तद्‌ युष्रान्‌ क्ञापयिष्यामि, युद्मत्तः किमपि वाक्यं नापङ्कष्ये। ततस्ते यिरिमियम्‌ ऊच्‌ः, अच सदाप्रभुरस्माकं सत्यो विशस्त साच्ती ५ भवतु । तवेश्वर: सदाप्रभु यद्यद्‌ वाक्यं त्वयाखलत्समीपं प्रदेव्यति तद- नुयायि कम्मं वयम्‌ अवण्यं करिव्यामः। भवं भवेदभद्रं वा भवेत्‌, ९ यस्यान्तिकं वयं त्वां परेषयामस्तस्य त्वद येश्वरस्य सदाप्रभो वाक्ये वयम्‌ वधानं करिव्यामस्तथा छतेऽखदीश्रस्य सदाप्रभा वोक्वेऽवधाना- दस्माकं मङलं सम्भविव्यति। अपरं द्‌ष्दिनेष्वतीतेषु सदाप्रभा वोक्वं यिरिभमियस्य समौपम्‌ ड 9 पतस्था। तदास कारोदख॒तं योाद्ाननं तत्सङ्किनः सन्वन्‌ सेनापतीन्‌ > ्व्रमदतः सव्वजनांश्ाङ्ाययामास | तांश्च जगाद, युश्राकं साध्य ९ साधनां निवेदयितुं यसछान्तिकमदं युष्राभिः प्रित इखायेल डंशखरः स सदाप्रभुरिल्यं ब्रूते, यदि युयं पुनन्वारम्‌ एतस्मिन्‌ दशे वसतिं कुरुथ १० तचयं युद्ान्‌ नेव संय वद्धैविव्यामि नैव चेत्माद् रोपयिष्यामि यते युष्राकं यद्‌ अमङ्गलं मया छतं तच ममानुतापोा जातः। वुं बा-९\ बिलीवरुजान्मा बिभीत, यूयं तस्माद्‌ भीताः, सदाप्रभुत्तु ब्रूते तस्मान्मा निभीत, यते युश्राकं परिचराणाव तस्य कराद्‌ उद्धरणाय चाहमेव य॒श्राकं सहायोाऽस्मि। अहं युद्ान्‌ नुकम्पाभाजनानि करिष्यामि \९ तता देताः स युश्यान्‌ अनुकम्पिष्यते युद्मदेशचच पुनः प्रापयिव्यति। वयम्‌ अचर दष्टे न वत्छाम इत्युक्ता यदि युवं खीयखरस्य सद्‌ापभो ९द वाक्येऽवघानं कत्तम्‌ निच्छ्वा वद्य, तन्न करिष्यामः, वयं मिसर- १४ देशं प्रवेच्यामस्तचासमाकं यद्धदश्रनं तूय्यंखवणम्‌ अन्नाभावात्‌ चतुधा वा न सम्भविष्यति व्यं तचरेव निवत्छ्याम इति, तदह्ि हे यिद्भदायाः १५ श्रोघजना युयं सदाप्भो वक्यं ष्टणत, इखावेल इशखरो वाडिनीनां सदा प्रभुरित्थमाद, यूयं चेन्मिसरदेश्ं प्रवेष्टुम्‌ उन्मुखीभुय प्रवासाथें तं पविश्णेत, तहिं यस्माद्‌ बिभो साऽसिस्तच मिसरदेशे य॒रान्‌ प्रा- १९ पयति यस्या चस्य सा चतुधा मिसरे यश्माखास च्निष्यते तच च युष्माकं ग्टत्य॒ भ॑विष्यति । यावन्तख् नराः प्रवासाथं मिसरं प्रवेष्टुम्‌ उन्मृखा्ते १७ तचरेवासिन्ुन्मासेमि मैरिष्यन्ति, तेषु च मया यद्‌ अमङ्गलं वत्तेविष्यते तत्कारणात्‌ तेषां रचितः पलायिता वा को$पि नावश्च्छते। यत ९८ ङखायेल उरो वाहिनीनां सदाप्रभुरिव्यमाद, विरूएलम्‌निवासिषु यथा मम कपो रोषश्चावतारितस्तयेव मिसरः प्रविषेषु युश्रासु मम 2५५ 9३ अथ्यायः। विर्िसियः। २४५ रोषोाऽवतारयिव्यते, युयच्च एपेच्छेदाभिसम्पातलज्नास्परदानि भविष्यय स्थानमिदञच्च पुन नं उच्यथ। १९ दे यिद्भदायाः श्ेघजनाः, युश्रानधि सदाप्रभुराद्, युयं मिसर्दोशं ९० मा प्रविश्ते्यदमदय युष्मान्‌ टलिक्चादिष्णमि तच्निखितं जानीत। यते यूयं खप्रणानां नये चद्चला भवथ, पालतस्वम्‌ च्वस्मतछतेऽस्मदोशखरः सदाप्रभुम्‌ उदिश्य पानां कुरु, यद्यचास्माकम्‌ डरः सदाप्रभ्‌ व॑ंदि- व्यति तद्‌ अस्मान्‌ पय, वयं तथव करिव्याम इद्यक्ता युयं मां य॒द्मदी ९९ येशखरस्य सदाप्रभोाः समोपं प्रहितवन्तः। अद्यतु मयि युष्रान्‌ रामि- तवति युवं खीयेनखरस्य सदाप्रभो वाचि मया पररितायाच्ैकस्यामप्या- ९९ ञायाम्‌ अवधानं न कुरुथ । अतेाऽधुना निदितं जानीत यूयं प्रवासे यत्‌ स्थानं प्रवेद्धु प्रत्तमनसस्तचासिच्तृन्मारीभि मरिव्यय। $ ४₹ चिचत्वारिंशऽध्यायः। ९ योाद्ाननेन यिरिमिथस्य वाक्वसवमन्य तस्य शेषयिहदौयानाञच्च भिसरमपनयनं ८ बाबिला राज्ञा मिसरदेशः पराजाधिष्यते इति यिरिजियष्य भविष्यद्राक्वच्च । ९ जनान्‌ परति तेषाम्‌ इश्वरस्य सदाप्रमा वोक्यानाम्‌ अथतन्तेषाम्‌ ररः सदाप्रभ यिर्मिवेण तान्‌ प्रत्येतानि यानि प्रहितवान्‌ तेषां २ सर्व्वेषां वाक्यानां कथने विरिमियेण समापिते दशयियसताऽसरियः कारेसुता योदाननोाऽपरे च दुःसाहइसिनः सव्व नरा यिरियिममच्‌ः, त्वं ग्टषावाक्यं भाषसे प्रवासाय भिसरदणा यष्राभिन प्रवेद डति ६ वाक्यम्‌ अस्मदौखरः सदापभस्या न प्रहितवान्‌, परन्वस्माकं हत्यां बाबिलं दासवदट्‌ अपनयनाथेच्च कल्टीयानां करेष्वस्मान्‌ समर्पयितुम्‌ ४ इच्छ नरियसुता बारूकस्तवां प्रलाभितवानिति। अता यिददादटेश्- ऽवखितये सद्‌प्रभा वाक्व कारेहसुतन योाहाननेन सत्व सेनाध्यत्तेः सव्व. ५ जनेश्च न जण्रद्े| परन्त॒ सव्व॑घां परजातीयानां मध्ये विकोशा ये चिज्ख- दयाः शेषजना यिह्ृदादेशे पवासायं तेषां मध्यात्‌ प्र्यागता खसन्‌ ६ कारेहसुतेा येाद्धाननः सव्वं सेनाथ्यत्ताश्च तान्‌ सव्वौन्‌ शेषजनान्‌ अथंता नरान्‌ योषिता बालकान्‌ राजपुनल्लीः शफनपोच्लस्यादीकाम- पुच्छस्य गिदलियस्य सङ्गे रच्तकसेनाध्यच्तेण निनुषरद्नेन निद्हितान्‌ ° सर्व्वप्राणिना भाववादिनं यिरिभियं नेरियस्तं बारूकञ्चादाय सदाप्रमेा वाक्छेऽनवधानात्‌ मिसरदेशं पविविष्स्तफनद्ेषच्च प्रापुः । 2 ए 2 245 २४१९ यिरिमियः। 8४ अथध्यायः। तच तयानद्धेषे सदाप्रमारिदः वाक्यं यिरिमियं प्रति प्रादुरभूत्‌, त्वं ८ कारेण कतिपयान्‌ छहत्मस्तरान्‌ आदाय तफनदेषस्राजप्रासादस्य ९ प्रवेशस्थान सषटकाचितिसच्चिधाने लेपनीयच्‌गंमय्ये यिद्धदीयनराणां साच्तात्रिगृह, तांख वद्‌, इखायेल डगर वाह्िनीनां सदापभरिव्यमादइ, ९० पश्यतानाययिष्याम्यदं दूतः खौयसेवकं। नाजिलीयमहीपालं निबृखद्ित्सराभिधं। स्तेषां मच्चिगूएानाम्‌ उपरिद्ान्महाश्सनां। मया सिंहासनं तस्य रान्ञः संस्थापयिष्यते | रखुतेषामपरिद्टात्‌ स खवितानं तनिष्यति ॥ चागत्य मिसरः दशस तद्‌ दण्डयिष्यति ९१ स म्टव्यो भाजनं म्टये खङ्गे खङस्य भाजनं प्रवासे च पवासस्य पाचं समपयिष्यति॥ मिखीवदे वगेदेषु वद्धिं पज्चलयाम्यद्ं | ९९ तेन स तानि सन्दाद्य देवान्‌ प्रवासयिष्यति ॥ विवत्तयति यद सखवस्तं मेषपालकः | स इमं ससर द्‌ तद्वद्‌ विवत्तयिष्यति। तन्मध्याच्च पनव्वारः कुलं निष्वंमिष्यति ॥ १ स्तम्भान्‌ मिसस्द्‌शस्थस्य्यपुख्याः स भद्च्छति । मिसोयद्‌वगे दानि वङ्किसाच करिव्यति। (4 भ ४४ चतुश्चत्वारिशऽध्यायः। १ देवपजाकूते यिह्हद्‌ाया विनाशस्य भावेक्तः १९ सिसरदेश प्रवासिनेा जनानति भावोाक्तिः १४ यिहदौयानां मनःकाठिन्यं २० तस्मार्‌ यिरिमियण तेषां तिरस्करणं २४ सव्वान्‌ प्रति पुनल्लिर्करणं २८ भिसर देशस्य राज्ञा रिपकरे समर्पणरचका भावाक्तिख। मिगदोाल-तफनदेष-मोाफ-पप्रोघ-द्‌प्रनिवासिनो ये सर्व्वं यिददीय. १ जना मिसरुद्ष्रे न्यवसन्‌ तानधीद वाक्यं विरिमियं पति पादुरभृत्‌ वथा, इखायेल ङश्रोा वादिनौनां सदाप्रभुरित्थं भाषते, विरूष्लमि ९ विज्कदादशस्य सव्वनगरषु च यत्‌ छतखलम्‌ मङ्गलं मया वत्तितं तद्‌ युय दृद््वन्तः, पश्यत तान्यद्याच्छन्नानि विद्यन्ते काऽपि तच न निव- सति। तत्कारणं मत्‌क्रोघनाथं तेषां छतं कदाचरणं, फलतत यूयं द 246 ४४ अथ्यायः। विरिसियः। २४७ युद्मत्पि तामाश यान्‌ न ज्ञातवन्तस्तेषाम्‌ इतरदोवानां सेवनाय ता- ४ नुदिश्य धूपदाहनाय च ते गताः। मयाचातन््रिण खौयदासान्‌ स- व्वीन्‌ भाववादिने युद्मद्‌न्तिकं प्रहिव्यावादि, युवं मया गदितम्‌ खतद्‌ ५ ण्यं काम्मं मा बुरुतेति । ते त्ितरदेवानुदिश्य धूपदाइनादिकदाचा- ९ राच्चिवत्तेनायन खुखवुः कणेपातच्च न चक्रिरे । तस्मान्मम रोषः कोप- खावतारिता चिह्ृदाया नगरेघ विरूएएलमञख मागषु प्रज्चलितञ्च तत- ७ स्तान्यु च्छन्नानि ध्वंसितानि चाभवन्‌ अद्यापि च सन्ति। अतेाऽधुनेखा- येल डंखसरो वाहिनीनाम्‌ इरः सद्‌ाप्रभुरित्यमाद, युश्राकं कोऽपि शेषा यया न स्च्छेत तयेव विद्कदाया मध्यान्नरनारीनालकस्तन्यपायिशि- श्रून्‌ छेदयितुं कुता यूयं खप्राणानां रिरुढधम्‌ णतां मदतीँं दुच्क्ियां = कुरुथ? कुतः खड्स्तानां क्रियाभि मों कोपवय, प्रवासार्थञ्च यच्रागताः स्थ तस्मिन्‌ सिसरदेे किमथेम्‌ इतरदेवान्‌ उद्दिश्य धूपं दादयथः अनेन युष्माकम्‌ उच्छेदः सम्भविष्यति यृूयच्च प्रिव्याः सव्वंजातीनां एप- < निन्दास्प्दानि भविष्यथ । चिद्भदादेष्े विरूप्रालमोा मागेषुचयाच्- क्रियन्त ता युश्मत्‌पिणां दुव्किया विद्भदौवराजानाच्च दुच्कियास्त- दीययोाषिताच्च दुस्किया यश्माकच्च दुस्किया युद्मद्धाव्याणाच्च दुप्किया ९० यूयं किं विस्मृतवन्तः? स्मेऽदयापि न चूण न वा भीताः, युद्मत्समन्तं युष्मदीवपृव्वेुरूषाणच्च समच्तं मया या स्थापिता ममतां वसां तान्‌ विधी नेवाचरन्ति। १९ अता हेतारिखायेल रंशा वाह्िनीनां सदाप्रभुरिव्यमाह, पश्यता- म्‌ अमङ्लाय छत्‌स्यिद्धद्‌ाया उच्छेदाय च युश्राख स्थिर करि- ९९ व्यामि। यिद्कदायाख ये ए्रेवजनाः प्रवासाथं मिसरदेशं प्वेदुम्‌ उन्मुखा अभवंस्तानदम्‌ अदस्य ते निः एषं विनंच्छन्ति सव्य च तच मिसरदष्र पतिष्यन्ति खुजा मान्त खद चान्यां निःष्ों विन॑च्यन्ति खङच्तधाश्यां १२ मरिष्यन्ति शपेच्छंदाभिसम्ातलच्नास्पदानि भविष्यन्तिच। यथा चां यिरूश्ालम्‌निवासिनाम्‌ उचितदण्डं छतवान्‌ तथेवासिच्तुन्मा- १४ रोमि भिसरदेशनिवासिनाम्‌ उचितदण्डं विधास्यामि। मिसररेशे पवासाथं तत्रविद्धानां विदह्ृदावाः शषजनानां पलायिता रच्तिता वा कोऽपि न भविव्यति, यच विद्भदादेशे वासाथें पुनर्गन्तुं ते मनांसि प्रवत्तयन्ति त कतिपयप्रलायितजनेभ्येाऽपरे केऽपि न परावत्तिष्यन्ते | ९५ ततारस्नाकं योषित इतरदेवानुद्दिश्य यूपदादहं कुव्व॑न्ती्भिनाः 247 २8४ सिरिमियः। ४8 अध्यायः । सव्वं युरूषास्तच दर्डायमानाः सव्व योषितख्च महत्येव सभा मिसर- पग्रोष-दे श्रनिवासिनः सर्व्वं जनाच्च विरिमियम्‌ ऊचु यथा, त्वं सदा- १९ परभा नोघ्नास्मान्‌ यद्‌ वाकं गदितवान्‌ तव तस्मिन्‌ वाक्ये वयम्‌ अव- चानं न करिष्यामद्दे। परन्त्वस्माकं वक्ताद्‌ यद्यच्चिःरखतं तत्तदाक्यानु- १७. यावि कम्मावश्यं करिव्यामाऽ्॑तो यामरान्ोम्‌ उद्दिश्य पदां पेयनेवे- द्यदानच्च करिष्यामः, यतो विद्ृदाद्‌श्स्य नगरे यिरूप्रालमा मागष चास्माभिरस्मदीयपिटभीराजभि मख्यनरेख तदोवाक्रियत तदा पुपेस्त- प्तानाम्‌ अस्माकं मङ्गलमासीोत्‌ टृद्धिपथे किमप्यमङ्गलं नाविद्यत। यस्मिन्‌ ९८ कालेतु वयं तां ब्योमराज्ञीम्‌ उदिश्य घपदादहनात्‌ पेयनेवद्यदानाच निडत्तास्तमारुभ्यास्माकं सव्व॑स्याभावोा जातो वयच्चासिच्तुघाभ्यां च्तोया- महे । परन्त्‌ वं चेद्‌ येमराज्नीम उदिश्य धूपदाद्ं पेयनेवेदयच्च छत- १९ वद्यस्तद्धि किम अस्मत्पतीनां सादहाथ्यं विना तामदि खास्माभिः पपान्‌ निम्माय तस्याः प्रतिमाः कल्पि तास्तस्ये पेयनेवेद्यानि च दत्तानि? ( ये परुषा या योषितः सव्व चये जना विर्भियाव तदुत्तर दत्तव- ९० न्तस्तान्‌ सव्यान्‌ जनान्‌ स जगाद, विद्भदाया नगरेषु धिरूशालम मा- ९१ गेषु च यद धुपदादनं यथ्ाभि यंश्रत्पिटमि यष्राकं राजमि यु्रादं मुख्यनरे दँप्रवासिजनेश्च छतं तदेव सदापरभः किंन स्मृतवान्‌? तदव च किं न तस्य चित्त उदितं? युष्ाकं क्रियाणां दुता य॒श्रदनुष्िता ९९ गदगोयाचारखख सदाप्रभूना सेषं नाशकत तस्माद्‌ खद्य यथा्ति तथा युष्माकं द्र उच्छिन्न विनष्टः शप्तो निवासिवल्जितश्च जातः। यूयं धप- ९द दादं छतवन्तः सदाप्रभाः प्रातिकल्येन पापं लतवन्तः सदाप्रभो वाच्यव- धानन छतवन्तस्तस्य व्यवस्थां विधीन्‌ प्रमागवाक्यानि च नाचरितवन्त- स्तत्करगादेव यथाद्यास्ि तथा विपत्तिरियं य्रान्‌ खाक्रान्तवती। च्पनन्तरः विरिमियः सव्वान्‌ जनान्‌ सव्व योधितश् जगाद, भे ९४ मिसरदेशस्था यिद्धदौयजनाः सव्व युवं सदाप्रमो वाकं षटगत । इखा- ९५ येल इ खरा वाडिनीनां सदाप्भरित्यमाद, यथा, हे नरा नार्यश्च, यओम- राक्ीम्‌ उदिश्यघ्ूपदाद्े पयनेवेदयद्‌ाने चास्माभि यानि व्रतानि प्रतिख तानि तान्धेव साधयिष्यन्त इति युष्मदत्रीरुचयते यद्मत्रेश्ानष्ीयते। य॒यं खव्रतानि स्थिरौीकरिष्यय खत्रतानि च साघयिष्ययेति निञख्खितं। अते ९९ भा मिसरदेश्रवासिनेा विद्धदीय॒जनाः सव्वं युयं सद्ापरभे वक्यं ष्टुत, सदाप्रभुरह खीयमदानान्नादं पे छत्‌ख्मिसरदेशे कुचापि कोऽपि 248 8५ खध्यायः। यिरिमिवयः। २४९ यिद्भदीयनरः प्रभुः सदाप्रभं जौवतीति शप खवक्लोण मम नाम पुन्न ९७ वेाचारयिष्यति। पश्याहममङ्गलाय न च मङ्गलाय तेषु जागरूका भवि- व्यानि यावन्त य्कदौयजना भिरुसदेप्रे सन्ति ते सन्नं निःषेषं यावद्‌ ९८ असिच्तृधाभ्यां विनंच्यन्ति। असिते रत्तिताः खल्ये जना लिसरदेशार्‌ विद्कदादेशं प्यागभिष्यन्ति। तता मम तेषाञ्च मध्ये कस्य वाकं स्थिरीभ- विष्यति तन्मिसरदेएे प्वासाथं तत्रविष्टे विंह्भदायाः सव्वः एषजनं चा यिष्यते। २९ युष्मानधि ममामङ्गलावदहानि वाक्यानि स्िरीभविष्यन्तीति यथा यूयं जानीयात तद्थंमहम्‌ अच स्थाने युष्राकं दण्डं विधास्याम्येलस्य द° युष्मच्चिमित्तकं चिक्ृमेतद्‌ भविष्यतीति सदाप्रभराद्। पश्यत चिद्भ- दीयराजः सिदिकियोा यदन्मया तद्ेषिणस्तत्माणनाशयिनख बाबि- लोयराजस्य निनृखभित्छरस्य करे समपिंत्तदन्मिखोयराजः फि- सेन्‌-दफौ मया तद्रेषिणां करेषु तव्राणनाशार्धिनाच्च करेषु समप चिष्यते, इति सदाप्रभुराह। ४५ पच्चचत्वारिशोाऽध्यायः। बारूकस्य भयात्‌ तं प्रति विरिमियस्यापदे शनं सान्लनच्च । १९ यिह्ृदीयराजस्य याशियसतस्य विद्धेयाकीमस्य राजत्वस्य चतु थंवत्सरे यदा नेरियस्य पुक्लो बारूका यिरिमियस्य वक्राद्‌ रुतानि सव्वौीणि वाक्यानि प्रदण्वन्‌ युस्तकेऽलिखत्‌ तदा भाववादी विरिमियत्तं वद्‌ वा- ९ क्यम्‌ अवादीत्‌ तदिद, यधा, दे बारूक, त्वामघीखायेल इंखरः सद्‌ा- प्रभुरि व्यमा, द्‌ त्वयोक्तं हा यथायां मे खेद युद सदापभुः। पि. ५ [॥ [वि्‌ (3 ५ # दोघाच्छासाद्‌दहं खान्ता नेव प्राघ्नामि निरटेतिं॥ ४ अतस्तं तमिद्‌ ब्रूहि वदतोल्थं सदापभुः। मया य्िम्मितं पश्य तन्मयोत्पाटयिष्यते। मया यद्‌ रोपितं तच्च मयवोन्मूलयिष्यते | € 9 = 9 ॥ ~~ अयतः छत्‌खद प्ाऽय मया विष्वंसयिव्यते ॥ # ४ च्छ > ५ खछते त्वञ्च मादाग्यं किं काङ्खं भव काङ्क तत्‌| प्या वत्तयिष्यामि सव्वेप्राणिष्वमङ्गलं ॥ 249 २५० यिरिमियः। ४९ अध्यायः। [१ क अ ॐ वाक्यं सदाप्रभोारेतत्‌ त्वन्तु यचेव वास्यसि । तच सव्व दास्यामि त्वत्नाणान्‌ तव लेप्रृवत्‌॥ ४६& षट चत्वारिंशेऽध्यायः। ९ फरातनदौीतीरे राज्ञः फिराणः सेनायाः पराजयस्य भविष्यद्वाक्यं १२ निबखलित्‌- सरेण मिसरदेश्स्य पराजयख भविष्यद्वाक्य ९७ याक्रुबवंश्ं प्रतोञ्चरस्य सान्वना- वाक्यञ्च | परजातीरधि भाववादिनं विरिभियं परति प्रादुभूतं सदाप्रभो वौव्वं। ९ मिसरदोशस्य भाग्यं | विहदीयराजस्य योशियसुतस्य विद्धयाकीमस्य राजत्वस्य चतु थेवत्सरे ५ (3 त [५ फरातनदीतोर्स्यककमीशए उपदख्िता मिखीयराजस्य फिरान-निखोा या वादिनी नाजिलीयराजेन निबृखदित्सरेण पराजिग्ये तामधि। फलकं चम्मं चादद्धं युडधा्थद्चोप्रतित। द्‌ ॐ, ० 4 = रये याजयताखांख इयारूएाः प्रगच्छत | तिषष्वं सशिरस््राणा ग्टद्धश्रूलाः सुवर्म््मिताः॥ किमथंते मया दृष्टाः शङ्गमानाः पराङमृुखाः। ५ वीरा्तेषाच्च सम्प्रा: पद्रवन्त्याश्याधिनः| > ~ [५ न खटट्धिद्धकछत्वाऽपि न प्रत्यावत्तयन्तिते। च्चाप्राङ्गात्ति चतुदित्तु त्रवीतीद सदाप्रभुः॥. डुतगाम्याश्रयं प्राप्तु सत्तां वीरो न श्च्धति। ९ स्दलित्वा ते पतिष्यन्त्ुद्‌ चां पत सरित्तटे ॥ नोलाख्यनद्‌सङ्गाष्ना येऽवमायातिकान्‌ सः। | उत्च्िप्यन्ते डि तस्यापः खोतसामन्‌रूपतः | मिसराऽयं समायाति नीलास्यातनदापमः।| = उत्त्िप्यन्ते च तायानि खेोतसामनुरूपतः॥ स ब्रूतेऽहं प्रयास्यामि छादयिष्यामि मभूतलं | पुरीं विनाशविष्यामि तन्नि वासिजनेः सद ॥ चेदया यूयमायात इहे रथा धावतोान्मदाः। ९ प्रगच्छन्त्‌, महावीरा करूशपुटीयचम्मिणः। धन्‌विस्फारयन्तच्च लृदीयाश्चापधारिणः॥ 250 8६ अध्यायः । १ (| १९१ १२ द ९४ १५. ४६ ९७ १९ यिरिमियः। २५१ दिवसेाऽयं प्रमारेव बाह्िनीनां सदाप्रभाः। दिवसो दण्डदानाय वैरिणां वैरखुद्धये ॥ तयति ग्रसमानेऽसि भररिर क्तश्च पास्यति । यते हताः प्रमोारेव बाह्िनीनां सदाप्रभाः। उदोचयां पत्सरित्तीरे तदा यन्ना भविष्यति ॥ अनृए मिसराख्याते कन्ये गिलिवदं ब्रज । रागघ्नं तरुनिग्यासं तदेश्ौयं उ्टद्ाण च ॥ नङ्कघध प्रयो गत्ते विपालस्त॒ भविव्यति । नेव यास्यति वा सिद्धिं त्वदीयत्रणरोपणं | तावकीनापमानस्य वात्ता ओष्यन्ति जातयः तावकोनात्तेरावच् पूरयिव्यति मेदिनीं॥ वीसरोपरि यतो वीरः स्खलनं प्रगमिष्यति। उभयारेककाले च पतनं सम्भविष्यति ॥ मिसरदेशस्य पराजयाथं बाविलीोयराजस्य निवृ खद्वित्सरस्यागमन- मधि सद्‌ाप्रभु भोववादिनं विरिभियं प्रति यद्‌ वाक्यं जगाद तख ठत्तान्ताऽयं । च्मास्यातेदः मिसर्दरे मिग्दोले च विघेोषत। मोफे तफनदेघे च वात्तामेतां विघोषत॥ स्व्यं त्रत च तिष्छ त्वम्‌ अत्मानं सज्जितं कुरु | छमाणस्वचतुर्दिच्यु सकलं ग्रसते यतः॥ विक्तिप्तऽभूत्‌ कुते चेते ्वौरढघगणस्तव । सन तस्यो यता हेतास्तमभ्धादन्‌ सदाप्रमुः॥ नदवः स्खालितास्तेन पतव्येकाऽपरोपरि। ते वदन्ति समति घातिखङ्गस्य सम्मुखात्‌ । खजनान्‌ जन्मदेशच्च गमिष्यामो वयंपुनः॥ ते तेद घोषन्ति मिखोयदटपतिः फिखेन्‌। शरब्द्माचे यतस्तेन समयो व्यप्तिचिकमे॥ सेनाध्यत्तपरेशएस्यो राजेदं भाषते वचः । यदि जीवाम्यद्धं तदं स विजेतागमिव्यति । ताबारिव णिरिखेष्छः कभ्मिला वागेवान्तिकः॥ मिसवोसिनि कन्ये त्वं दास्याथ सम्भृतिं कुरु । 251 २५ सिश्श्िवः। 8६ ऋध्यायः। नष्टः ट्‌ग्घं यता माफ जिजंनच् भविष्यति । प्रतिभाति सिसनौंडृड्‌ गोवत्सेव सुरूपिणी । ५ उदोचीतः समायाति समायाति विदारकः।॥ तन्मध्ये ये च वत्तन्ते तस्या वेतन जीविनः | ९१ योडारस्तेऽपि गा वत्सा गगेषे पालिता इव ॥ तेऽपि परद्यखीभूय न स्थितवेकच दुवः । नाष्रदिनं फलधाकैः कालस्तान्‌ यत अाकमीत्‌॥ भ॒जङगेनेव शब्दञ्च तया शब्द उदी्यैते। ` ९९ यते देताः समायान््यरयः सैन्यसम न्विताः | च्पाक्राम्यन्ति वुटारेखतां ते टत्तच्छिदि यथा। कत्तिव्यन्ति बनं तस्या ब्रवीतोद सदापरभः। ९ मद्यं भाव्यरुख्छं तत्‌ श लभेभ्यस्त॒ एच वः | बहवः सन्ति तेवाच्च सह्या ज्ञातुं न शक्ते । कुमारो मिसराख्याता लज्नापन्ना भविष्यति | ९४ उत्तरीयमनुव्याणां इर्ते सा चापयिव्यते। ङसलायेला य रश्रः स वादह्िनोनां सदाप्रभ॒ः। ९५ तरुते पश्याहमामोने देवाय नोाजिवासिने। फिर रे मिसरे तस्या देवराजगणाय च| फिरसे त्ऋतेभ्यश्च प्रदास्याम्यचितं फालं । च्चद्दं तान्‌ अपेधिष्यामि प्राणनाशार्धिनां करे | ९९ निब खन्ित्छरसयेव बानिलीवमद्धोपतेः। तद्ध त्यानाञ्च त्ते ततः पशात मिस्र पनः । खा वत्छते यथा पव्वेम्‌ इत्थमादइ सदाप्रभः॥ त्वञ्च मा साध्वसं गच्छ दे याक्रूब मम किङ्कर ९७ डखायेल्‌ त्वच्च नैराश्यं मैव याह्हि कथञ्चन ॥ यतः पश्चादइमेव तवां तारयिष्यामि दूरतः। त्वदंशा खाडरि ष्यामि तेषां पवासद्‌ेतः॥ पत्या व्तिष्यते याक्रूब विश्रामद्चोपभेच्यते। वसन्तं तच्च निःशङ्कः को1ऽपि नादेजयिव्यति ॥ नेव त्वं साष्वसं गच्छ ड याक्रून्‌ मम किङ्कर ` ९८ सदाप्रभुरिदं वक्तितव सङ्गी वते ऽस्म्यदं ॥ 252 8४७ अध्यायः विरिमियः। २५३ त्वं यासां प्रस्जातीनां मश्टे यकीयंया मया। सकलानां मया तासां सव्वेनाशा विधास्यते। तवैव सन्वे नास्त नद्ध कारिष्यते मवा ॥ श ल्ति विं चारसिद्धेव तुभ्यं दायिष्यते मया | सव्वचा प्रलिद्धीनन्तु त्वंन शक्तामि रत्ितुं॥ ४७ सप्रचत्वारिं शाऽध्यायः। पिल्टौवानां नाशस्य भविष्यद्र चनं । ९ किरया घःसायाः पराजयस्य पूव्ै पिलेोयानधि सदाप्रम येद्‌ वाक्यं भाववादिनं विरिभियं प्रति प्रादुरभूत्‌ तदुत्तान्ताऽवं | ₹ सदाप्रभुरिदं ब्रूते पश्यावान्याप उत्तसात्‌ । | ताभूत्वा खात आान्ञावयाज्ञावयिव्यन्ति नोडतं। तदापृरकवस्तृनि सयोराणि पुराणि च॥ कन्द नच्च करिष्यन्ति तद्‌ए तचल्यमानवाः। उचै विलयिव्यन्ति सव्वं रे ्निवासिनः।॥ द तद्वीराणां खराचातैः समुत्पादितगजंनात्‌। तद्रथानाच्च निधौषात्‌ तचक्राणाच् शब्दतः | ताता: खजघकरीोभूता न च्छन्ति निजात्मजान॥ ४ यतः सब्बेपिलेटीयजनानां खूदनाय डि। सारसीदोनयेः पुखीत्तयेः एेषेापकारिणां । सकलानाच्च नापाय दिनं तदागमिष्यति॥ यते इताः पिलेदटीयान्‌ उच्छेव्यति सदाप्रभ्‌ः। कसेादींपस्य छत्खलच्च एषं विनाशयिष्यति ॥ ५ घ.सा वास्यति मुण्डत्वम्‌ अखिलेानच्च लुप्ततां श घन्तत्यमभूमेख दशं प्रा्यति तादृश्य । कतिकालं त्वमात्मानं कुरुषे च्ततविच्ततां ॥ ६ कतिकालम्‌ अप्न्तस्वं स्यास्यस्यसे सदाप्रमोाः। उपाश्य निजं केषं प्रशाम्य नीरवा भव ॥ ॐ अः कथ्यं स भवेच्छान्त खादित्तत्‌ तं सद्ापभुः। स्किल नेऽन्धिवङ्ग चाजिच्तपत्‌ तच्च वन्तितु ॥ 222 258 ५४ यिरिसियः। ८ अष्टचत्वारिशेाऽध्यायः। ४८ अध्यायः) गव्वेनिभेयत्वात्मश्चाघानाम्‌ इ ञरौयलाकनिन्दायाख देता मौयावस्य दण्डस्य भवि- ष्यद्वाक्ये शेषे तस्य मुक्ते भेविष्यद्चनचच। मोायाबस्य भाग्यं । सरखायेलीचखरो ब्रूते वादिनीनां सद्ाप्रभुः। इाहाकारा निवे योग्यो यस्मादुच्छेत्छते निबः॥ धारिष्यते विपच्चैश्च लल्नितं किरियाथयिम्‌। भविष्यत्यस्थिरं चासात्‌ लज्नापन्नञ्च मिघगबं॥ डतःपच्ान्मायानस्य प्रग्रसा न भविव्यति। दिश्रनाने तस्य दिंसाये युक्तिः कारिष्यते जनेः। अयात कत्तयिव्यामन्तं जातीनां गणाद्‌ वयं ॥ दे मद्मेन त्वमेवापि सम्भविष्यसि नीरवं। तव पश्चात्‌ कछपाण्छ गमनं प्रकरिष्यति ॥ हाराणायिमतः शब्दा रोदनस्य निश्रम्यते। सव्वनाप्रो मद्धाभङ्ग ण्वास्माकमभूदिति ॥ मायानो भम्र र्वेति श्प्शनासूयते रवः॥ ल्‌द्धीतगामिनः पान्था येनारादन्ति वत्मेना। तचारोदति तेः सां कन्दनं कन्दनात्‌ परः ॥ येन परचावरोादन्ति दोसयाणायिमगासिनः। तच भङ्गप्रणाद्‌ानां लेष्णां शरूयते रवः॥ यूय पलायनं छत्वा खप्राणान्‌ परिरच्तत। भवत प्रान्तर स्थस्य तेजादहीनतरोाः समाः ॥ ` त्वं खकम्मेसु विचखासं खोयकाषेषु चाकरोः | तस्माद्‌ धारिस्यसे तच्च किमश्च प्रवासितः। ©, ् = 6 न ९ साद्धं खयाजकाध्यत्े दश्ता निगमिष्यति॥ उपस्थास्यति सव्वीणि नगराणि विनाशकः । (1 = = + £ ठि पुरं रत्िष्छतेनेकं निम्नभूमि विनङंच्छति। समभूः प्राप्यति ध्वंसम्‌ इत्यमादइ सद्‌ाप्रभुः॥ पतच दत्त मोायाबे स पतन्‌ प्रपतिष्यति तत्पराणि विनङ्च्छन्ति काऽपि तच न वत्ति ॥ 254 ४र ध्यायः ९ 9 १९ ४२ २.२ १४ १५ १.१ |, १५९ ९९ ९ यिरिसियः। स श्राप यः सप्रधिल्येकुयीत्‌ काथं सदाप्रभोाः। स प्राप्न निजख्ड्ंयोरक्तपाताल्चिवारयेत्‌ ॥ मेायाबः खस्थ आबाल्यात्‌ खकल्वोापरि सुख्िरः। अच्तिप्तः पाचतः पातेन च दास्यदशां गतः। तत्खादोऽदापि तच्चिरस्तदून्धा विक्षता नहि ॥ तस्मात्‌ सदाप्रमु ब्रते पश्यागच्छन्ति वासराः। येष्व दं पेघयिव्यामि भाणर्डव्यापारि मानवान्‌ ते न्यजोछत्य तद्भाण्डान्‌ रिक्ता भङ्च्ति तत्कृतः ॥ यथा लज्जित इखायेल वप्र बेयेल अख वात्‌। किमोाश्देव मायाबस्तथा लज्नामवाप्यति॥ वयं वीरा बलिद्ाश्च युद्धायेति वदत किं। मयान्‌ नर्च्छति घूमञ तत्पुरीणाम्‌ उदेव्यति॥ उत्कुद्धंशख तद्युनाम्‌ आाघातायावरोाच्छति । वादिनीनां षभ यस्य नाम राजा स वक्ति तत्‌॥ मायाबस्य समुच्छेदः समुपागन्तुमु्यतः | अतितू्च्च तं तस्य दाग॑त्मन॒धावति ॥ दे ज नास्तचतुर्दिकस्थाः सव्वं तं परिप्ोचत। सव्व तन्नामवेत्ताये त्रूत युयभिदं वचः। कथं भग्नो बली दण्डा राजयद्यिचखि ए़ाभना॥ हे दीबानाभिधे कन्ये सुखं निवासकारिणि। अवरोह निजेखर््यात्‌ मरुस्थाने निषीद च। खाकमिष्यति यस्मात्‌ त्वां मोायाबस्य विनाश्कः। दृण्स्थानानि सव्वाणि तव सष्वंसयिव्यति।॥ तिष्ठन्ती पथि वीत्तख हदे अरोायेरवासिनि। पलायिनं चवन्तीद्च किमभूदिति एच्छ च॥ लज्नापन्चाऽत्ति मोयाबः स भव्राोाऽभवद्‌ यतः। खावयतात्तेनाद्च् कुरूष्वञ्चोचरोदनं | वदताानतीरे च माया बे ष्वंसिताऽ$भवत्‌॥ विचारसाधका दण्डः समश्वूमिम्‌ उपाकमोत्‌। हालानं यहसच्चापि मेफातनाभिकां पुसं । दिनानच्च निनृद्धापि बेतदिनलयायिम्‌। 255 २५१५ २५६ विरिमियः। ४८ ऋध्यायः। किटियाथयिमं वरैत-गामूलं बैत-मायुनं ॥ २३ किरस्यितच्च नखाच्च मेायाबस्य पुराणि सः। ९४ टूरवर्तीनि सव्वोणि निकटस्थानि चाक्रमीत्‌ ॥ रङ्गं छिन्नं भुजा भयो माया बस्सेति वाक्‌ प्रभोः ॥ २५ मन्तं कुरुत तं यस्मात्‌ सेाऽतिदस्तः प्रभुं प्रति। ९९ मेायागाऽपि खवान्ते डि लृठन्‌ हास्ये भविष्यति॥ डखायेलं पुरा त्वं किं नापद्ास्यममन्यथाः | ९७ स किं चेग्यैतां मध्ये टता यत्‌ त्वं खभाषणे। सर्वदेव तसमुदिश्याकुरूथा मूड चालनं ॥ त्यजत खपुर ययं हे मेयाबनिवासिनः। ९ ट्रीमखस्य पारे च छतनीडकपेतवत्‌। भत्वा यूयं कुरुष्वं हि एलं खवसति खल ॥ मोायाबस्य वयं दपम्‌ अश्राश्मातीव दपिणः ९९ ग्वै तस्याभिमानच् घषं चित्ताच्नति तया ॥ प्रभ ब्र॑वीत्यद्ं जाने निम्मलां तस्य चण्डता | द० गव्याह्तीस्तसय काय्ये च तासां स्थेग्यविद्धीनतां ॥ माय(बमध्यद्ं तस्मात्‌ करिष्ये परिदेवनं। १ नेोयाबसेव साकल्ये करिष्यामि च रोादनं। कीरदेर्रवासिष्वात्तेरावश्चादू्मिष्यति ॥ | यासेरीयविलापेन सिबमाया गोस्तनीलते। द२ त्वाम दं विलपिष्यामि तेरुस्वत्तन्तवेाऽ$णवं । च्चायासेरागेवाद्‌ वयाप्ता किन्त तवत्फलसङ्कदह | त्वद्‌ाच्ताचयनच्खापिष्वंसकारक खाक्रमीत्‌ ॥ नन्दा हत उद्यानार्‌ इषा मायाबदेशतः | अ. जाच्ताकुण्डे रसस्यापि खवणं वारितं मया॥ ाच्ताणां दषनादेन न भविष्यति मदनं । यो भविष्यति नादःसन स नादो भविष्यति॥ दिशगोनस्य च चौल्ाराद्‌ रावः कारिष्यते जनेः। २४ स इलीयालिपर्य्यन्तं यदसच्च व्यशिष्यते ॥ पनः सावरमारमभ्य होरोणेनं स यास्यति । सेन का या्िहायणया उचदम्भार्वो यथा | 256 ४८ अध्यायः | २५. २९ ७ (८ ४९ ४९ ४ ४४ 8५. विरिभियः। यत ऊषो भविष्यन्ति निस्रीमस्थसरास्यपि ॥ उचस्थानं पगच्छन्तं देवेभ्यो चूपद्‌ादवं। मनुब्यं संहरिव्यामि मायाबादिति वाक्‌ पभेोः। तस्माद्‌ ध्वनति वंश्टोव मायाने दयं मम। न्मे घ्वनति वंशोव कीर देरवासिषु । तेरूपाजिंत वित्तानां शेषो नद्छाऽभवद्‌ यतः॥ सरव्व॑वां मुण्डिते मुण्डः सव्वघां सश्र कत्तितं । सर्व्वैवां सन्तता दस्ता बद्धश्एणम्बर्‌ा कटिः ॥ ग्रदणणेष सर्व्वेषु ट्रे सकलेषु च। मोयाबस्येव साकल्यं दश्यते प्कपुटितं ॥ यतेाऽहमेव मायाबं भञ्मवान्‌ भाजनं यथा| यस्मिन्न जायते प्रीतिरिति ब्रूते सदापभुः॥ आश्र तस्य कथं भभ्ना तस्माद्‌ रुदन्ति तज्जनाः | कथं पराद्यलोभूता मायाबेा लज्नते ततः॥ तचतुर्दिकस्थलाकानां सव्व॑घां हसनारदः | ष्साण्भङ्गस्पदञ्चापि मावाबः समजायत ॥ यसनात्‌ सदाप्रभ वक्ति पश्येत्करोशवदापतन्‌। नायानोापरि जेता स प्त विल्लारविष्यति ॥ पुरः धारिष्यते सव्व दुगे इारिव्यते तथा। गभ॑व्ययातुरायाञ योायितश्ेतसा समं। मायाबस्यापि वीराणां तदा चेता भविष्यति॥ उच्छेव्छते च मायाबे जातिवर्गंस्य मध्यतः। सदाप्रभो विरोधेन सोऽभिमान्यभवद्‌ यतः॥ . नियुक्ताः सन्ति युश्रासु हे मायाबनिवासिनः। चासा गत्तशख पाण्खेति ब्रवीति सदाप्रभुः ॥ यः पलायिष्यते चासात्‌ स गत्तं निपतिष्यति। य उत्थास्यति गत्ता स परान धरिष्यते। अमुश्मिन्नेव मोायाबे पफलदानस्य वत्सरं । यताऽद्ं वत्तयिष्यामीव्यं ब्रवीति सदाप्रभुः॥ दिष्नानस्याश्चयिष्यन्ते कायां क्तान्ताः परलायिनः। वङ्किचलृद्र य हि शएगेनात्‌ शिखा सीेद्दानमध्यतः। 257 २५७ ष५८ चिरिमियः। मायाबस्येव गण्डखं स्व्व॑लाम यर सिष्यते। विरोाधकारिवंशस्य मस्तकाग्रञ्च च्छति ॥ सन्तापस्तव मयान किमोाशस्यानशन्‌ प्रजाः । तव युत्ता गता दास्यं तव पव्यञ् दासतां ॥ किन्त पाञ्चात्यकालेऽदं मायाबस्यापि दासतां । पुननिवत्तयिव्यामीति ब्रवीति सदाप्रभुः॥ डति मायाबस्य विचार्ढत्तान्तः समाप्तः ४८ ऊनपच्चाशत्तमाऽध्यायः। ४< अष्यायः। ४७ १ अन्मानवंोयानधि मविष्यद्राक्ये ७ दूदोमसधि वाक्यै २२ दम्मेशकमधि वाक्य २८ केद्‌रदात्छारावधि वाक्यं ₹४ एरलमसधि भविष्यद्राक्यञ्च। अम्मानवंशोयानां भाग्यं । सदाप्रभृरिदः त्रत इखायेल्‌ किम्‌ अपु तकः । तस्येत्तराधिकारी वा केऽपि किंनडि विद्यते॥ कुते मल्कमदेवेन गादट ्ाऽधिभुज्यते। तत्परेषु किमथ वा तस्य पजाभिरुब्यते ॥ तस्मात्‌ सदाप्रभु वक्ति पश्यागच्छन्ति वासराः। यष्वम्मानीयवंश्ानाम्‌ अदं रव्नाभिधां पुरीं। समरस्थेव नादेन करिव्याम्बभिनादितां। सा पुरी च समुच्छेदाद्‌ अभ्सराशि भविष्यति । तत्वन्यारूपपुथ्यख धच्यन्ते वङ्किना तदा ॥ डखायेलाऽधिकारख हते यैरध्यभुज्यत। स तषां भेच्छते जव्यमिल्यमादइ सद्‌ाप्रभः | रोदनं वुरू दश्रवोान धयं नद्धं यताऽभवत्‌। युयं न्दत रव्वायाः कन्याः एणाम्बराः कटे ॥ कुरुध्वं सतन अघातं गोष्टेषु परिधावत । यते याज्यधिपैः सादं दास्यं यास्यति मल्कमः ॥ साघसे निन्नभूभिः किं निन्नभूक्ते विलीयते। दे उन्मागप्रिये कन्ये को मामुपाकमिव्यति। 258 ४€ अध्यायवः, १ ९२ श्र ५ + यिरिमियः। इत्यमुक्ता खकेषेषु विश्ासः क्रियते त्वया ॥ भाषतेतु प्रभृर्वां स वाह्िनीनां सदाप्रभुः। पश्चादहं त्वां करिव्यामि चासाक्रान्तां चतुर्दिशः ॥ युयच्च विक्षरोव्यघ्व खवोकः खोयसम्मुखं । जनान्‌ पलायमानांख कोऽपि न संग्रहीष्यति। डतः पश्चाद ह किन्त्वम्मानवंशस्य दासतां | परननिवत्तंविव्यामीखयं व्रवीति सदापभुः ॥ स्दोामस्य भाग्यं | भाषते भारतीमेनां वाहदिनीनां सद्‌ाप्रभः। तेमने किमपि चानं शेषं किं विद्यते नहि । किंनष्ा धोमतां मन्ता जञानं किं विलयं गतं ॥ दिदानवासिनो युयं कुरुष्वं पपलायनं | परि्दय बुरुष्वच्च वसतिं निन्नभूभिघु॥ र्ये वंशं खविष्वंसं पापयिव्याग्बद्ं यतः । तस्मे फलप्रदानस्यानेव्यामि समयं मम ॥ ात्तासच्चयिने लाकाखेदायास्यंत्तवान्तिकं | तदि तेः फलैः किं नेवाव्यच्त कश्चन ॥ च्तण्दायां यदि स्तेनैरकारिष्यत वाक्रमः। तद्दि पयोगमाचा तैः किं नाकारिष्यत च्ततिः॥ र्षावन्तु करिव्याम्यद्ं निष्पचतरूपमं। सकलान्‌ विवरिष्यामि तस्य गनिघीनपि ॥ घच्छाद्‌ यितुमात्मानं न कथित्‌ स श्च्छति। वंप्रो ष्वंसिष्यते तस्य नख्च्यन्ति तल्छदादराः। तत्परि वास्िनश्चापि नेवावस्थास्यते च सः ॥ निजवबालान्‌ व्जानायान्‌ जोवयिष्यामि-तानड्क| तव या विधवा नाब्था मथिता विश्वसन्त॒ च॥ यते हेतारिद वाक्यं याजद्धारु सदापभुः। पश्यतद्धाजने येषां पानं नासौद्‌ यथे।चितं। ते पयुख्खन्तु निदौषः कथित्‌ किं भविष्यसि । न भविष्यसि निदाषस्मवश्यं हि पास्यसि ॥ यस्मात्‌ सदाप्रभु व्रते खनान्ना शप्तवानदं | 289 २५९६ न्द्‌? यिरिमियः। ४९ अध्यायः) जासनिन्दामर्स्थानं प्राप्तं वखा भविष्यति। नित्यं स्थास्यन्ति जीणानि तस्याः स्व्वेपुराणि च ॥ च्छखायेका मया वात्ता सदाप्रभोाः समीपतः। १४ जातोनां मथ्य खाक्ञेयं दूतेन प्रह्हिताभवत्‌॥ मिलित्वा सकला युयं तददिरुडं पगच्छत । समुत्तित सव्वं दि सङ्कामं कततैमु्यताः॥ च्तादिष्धां पश्य जातोनां मध्येत्वां कृतवानहं । ९५ मनव्याणां समाजं त्वम्‌ अवन्ाता भविव्यसि ॥ त्वं खीयभीषणत्वेन चित्ता्नत्या च माडिता। १९ वसन्तो प्रलभेदेषु भृघराग्रावलभ्िनी | उचस्थाने ययोत्काः छत नीडासि यद्यपि। तथापि त्वं ततः ख्यानान्मयावतारयिष्यसे। भाषते भारतीमेनां खयमेव सदाप्रभुः। न्यं भविष्यतीदोमं वः कच्चित्‌ तच वास्यति। १७ स तद्ण्डेषु सत्कारम्‌ इरयिष्यति विस्मितः सदाप्रभुरिद्‌ तरुते सिदोमामरयास्वि। ९८ तदासच्नपुरीणाच्चेव तद्धंसोा भविष्यति ॥ तच स्थाने नरा वासं न करिष्यति कञचन। नेव मानवसन्तानन्तं देशं वाश्रयिष्यते। यदंनाभरणारण्याट्‌ उदूच्छन्‌ कंशरो यथा। ५९ जेता पश्य तथा वासम्‌ अचलं तं गमिव्यति॥ निमिषेण तद्‌ग्राच जावयिष्याम्यदं जनान मया यख मनानीतः स तच्राधिकरिष्यते॥ चतः का मम तुल्योऽस्ति वादी कोा वाहयेत मां। मम सात्तादवयस्थातुं शक्तः का वास्ति पालकः ॥ डदोाममधि निर्णीता मन्लशेव सदाप्रभोः। ९० तैमनावासिनश्चाधि कलि तास्तस्य कंल्यना: । निश्षाम्यन्तां ततो देता युद्रामिः सुसमादिितेः।॥ अवशं परि कर्च्छन्ति तान्‌ कनिषा अजा अपि। वप्रय वसतिस्तेवां तेषु तव्या भविव्यति ॥ तेषां पातस्य शब्द्‌ च धरा यास्यति वेपथुं । ९६ 260 8< अध्यायः । ९९ ९९ २४ २५ ९९ - © २९ तेषां खफाणवं यावच्छरष्यतेरोदनखरः॥ पश्योत्काश् हवेत्पव्य डयनं स करिष्यति। वखायाश्चोपरि खीये पचत विततार यिष्यति ॥ गभव्यथातुरावाश्च येाषितच्ेतसा समं । ददोामस्यापि बोराणां तदा चेता भविष्यति ॥ मा तस्यापदस्यापि कातरत्वं प्रतीयते। निशम्याशु भवात्तां तो गतवन्तो विलीनतां । उत्पन्नः सागरे च्ताभः शएमितुच्चास्ति सोाऽत्तमः॥ दम्मष्रकपुरी क्लान्ता प्रातुं परिवत्तते। कम्पग्रस्ता सवन्तीवाकरान्ता क्तेषत्तिभिचख सा॥ कथं त्यत्ता पुरी ्चाष्या नगरी मम इषदा ॥ तस्मात्‌ तस्याः पतिष्यन्ति तरुणाः पुर वौधिषु | योद्धारः सकलास्तस्याः स्तम्भिष्यन्ते च तदि ने। भाषते भारतीमेनां वाहिनीनां सद्‌ाप्रभुः॥ दम्मे्रकस्य प्राचीरे मयाभ्ि ज्वालविष्यते। वेन्‌ददादस्य इम्याणि साऽनलखख ग्रसिष्यति ॥ विरिसियः। द्‌म्मेएरकस्य भाग्यं। २९१, बाजिलीयराजेन निनुखञित्छरेण पराजितानां केदारादीनां दात्सा- सेवराज्यानां भाग्ये। सद्‌ाप्रभुरिल्माह, उव्थाय केदरं वात प्राच्यानुच्छिन्त मानवान्‌ ॥ तेषामपङ्कियन्तां हि दूष्यः सादं पथ्चूत्रजाः। तेषां यवनिकादीनि भाजनानि कमेलकाः | सकलान्येव नीयन्तां विपत्ेरात्मङडये | समन्ताद्‌ विद्ते चास इति तान्‌ प्रति घोष्यतां | प्रभुरा पलायध्वं हे हाद्छोरनिवासिनः। टूर जुत्वातिनिन्नच्च स्थानमावसताखिताः॥ यते युष्मा बाबीलोा निबुखञ्नित्छसे पः | मन्तणां छत वानेकां कल्पित वां ख कल्पनां ॥ यूयमुल्थाय तां जातिम्‌ उपाकामत सुच्धिरां | निवसन्तीं सुनिखिन्तं कपाटागंलवजितां। एथगेव छतवासामिति ब्रूते सदाप्रभुः॥ ष 201 २६२ यिरिमियः। ५० अथ्यायः। मदाङ्गा लोाटयिच्यन्ते तेषामित्येव वाक प्राभेः। २९ तेवां गमेषदन्दच्च लोत्नुमेव भविष्यति ॥ लनशमश्चन्‌ चतुर्दिद्ु विकरीष्यामि तान्‌ जनान्‌ तेषाच्च सव्वेपाश्व॑भ्यः समानेष्याम्यमङ्गलं ॥ हत्छारः व्याल वास नित्यं मरू भविष्यति । २२ तच स्थाने नरो वासं न करिस्यति कखन । मैव मानवसन्तानस्तं देशं बाञ्चयिष्यते ॥ विद्कदीयराजस्य सिदिकियस्य राजत्वारम्भकाल रखलाममधि सदाप- ३४ म यद्‌ वाक्यं भाववादिनं विरिमियं ग्रति परादुरश्त्‌ तदृत्तान्ताऽयं यथा, भाषते भारतोमेनां वाहिनीनां सदाप्रभुः। २५ पश्य भङर्च्याम्यदं चापम्‌ णख्लामस्योञ्जकारणं | खलामस्य विरूदच्च येोघ्नः प्रान्तचतुदयात्‌ | ६९ , वायुंखतुर खानाखतेः सव्वेरेव वायुभिः। तान्‌ जनान्‌ विकरीष्यामि तेनेलामाद्‌ वहिव्वुतः नरेरनाख्िता जाति नका कुचाप्यवाप्यते॥ ख्लामोयान्‌ करिव्यामि सम्मुखात्‌ खौववरिणां। २७ प्राणनाष्रा्थिनाच्चापि सम्मृखात्‌ साध्वसातुरान्‌॥ अधिकं वत्तंयिव्यामि जनेषु तेव्वमङ्गलं | अर्थता मम कोपाभिमिति तरुते सदाप्रभुः॥ यावत्तेषाच्च निःशेष नाणे न क्रियते मवा। तावदेव छपागे हि तेषां पञ्चात्‌ पदेष्यते॥ स्थापयिष्यत रलामे निजसिंदहासनं मया द८ उन्छव्छन्ते तता राजाधिपाञखेति प्रमो वंचः॥ किन्त पाश्चाद्यकालेऽहम्‌ रख्लामस्यापि दासतां । २९ यन निवत्तंयिव्यामीति ब्रवीति सदाप्रभुः॥ व ५० पच्चाशत्तमाऽध्यायः। जाबिलनगरस्य दण्डस्य दखायलोयला कानाम्‌ उद्वारस्य च भविष्यद्रावयं। बाविलं कल्दयैयानां देश्रद्चाधि सद्‌ाप्भु भाववादिना विरिभियेण १ यद्‌ वाक्छं कथितवान्‌ तदुत्तान्ताऽय। 262 ५० अध्यायः १५० विरिसियः। जातीनां मध्य खत यूयमाख्छातुमहहंथ । घाषत ष्वजमुत्ताल्य मेवापद्त्य घोवत ॥ ब्रध्वं बाविल्‌ टता क्रीता बेलस्त्रक्ता मिरादकः। लच्निता विग्रद्ास्तस्यास्त्रस्ता गदितम्‌ त्तेयः ॥ उदोचीता यतस्तस्या विपत्ता जातिरुल्थिता । साच जनपद्‌ तस्या मख्स्थानं करिव्यति॥ तन्मध्ये वासकारी च नेव स्थास्यति कश्चन । पलाख्यापगमिष्यन्ति मनुष्याः पशुभिः सद॥ तेषु दिनेषु तस्सिंख काल (खुतत्‌ प्रमा व॑चः)। डखायेलोयवंशीया यिद्ृदी याच तेः सद्‌ | ख्कचेवागमिव्यन्ति ऋन्दन्तख पदे पटे । करिव्यन्ते ऽनसन्धानं खेखरस्य सदाप्रभोः॥ जिज्ासिव्यन्ति सीयेानं सम्मुखोदव्य तत्पं । समायात भविष्यामः समासक्ताः सदापरम । नियमेनैव नि्येन या विस्मत्तुः न च्छते ॥ मामकौनपजा खासन्‌ मेषा विनघ्युमृद्यताः | पालके भ्रमिता: खौयेत्ते प्रात्राज्यन्त चानिष। अटन्ता गिरितश्ािं अस्मरन्‌ खष्रयस्यलं ॥ तान्‌ आसादेव सर्व्व हि भच्यवत्‌ समभच्तयन्‌। . पोडकाश्ाब्रुवंस्तेवां न भवामो दाषिणः॥ यताऽपराद् वन्तस्ते घम्माश्यसद्‌ापरभोः। सखपुव्वेपुरूुषाणाच्चाश्स्थानस्य सदाप्रभोः ॥ नाविला मध्यत युयं कुरूष्वं पलायनं | कल्टीयानाच्च दशस्य मध्यात्‌ कुरुत निगमं । जायष्वच्च यथाक्छागा मेषपालाग्रगानिनः॥ यस्मात्‌ पश्य मया देश्राद्‌ उदीच्याद्‌ बातिलं परति । सद्धा विकटजातीनां परबोध्यानाययिव्यते॥ तदिरूढधं छते ताभि च्य्धे घारिष्यते च सा | द्वी रोपमस्तासां वाणा न रिक्त ष्यति ॥ कल्ट्ोयानां तदा जातिर वश्यं लेाटयिष्यते | तस्थाः सव्वेऽपद त्तर स्तप्येन्तोति प्रभे वचः ॥ 263 र्‌ र २६४ यिरिमियः। ५० थ्यायः। ममाधिकारदत्तारो युयं हृष्टा अनन्दत। ५९ नत्ति यथा घेनुः स्यमदनकारिणी। च्कुरुष्वं पणादच्च केषमाणा हया इव ॥ अतिक्ोताल्तिवोा माता जननी वस्रपाज्विता। १२ अन्त्या सा पश्य जातीनाम्‌ ऊवी घन्वा मरुख्यलं ॥ केाधात्‌ सदाप्रमोः साच वसति नं भविष्यति। ९९ तस्याः साकल्य मृच्छिन्नं स्थानमेव भविष्यति ॥ नानिलः सल्चिधानेन यः कञ्ित्‌ परगमिष्यति | स तद्ण्डेषु सीत्कवारम इरयिव्यति विस्ितः।॥ नाबिलः परितो व्यु कुरुष्वं हे धनुधेराः। ९४ वाणां स्यजत तस्याच्च मोदिज्यध्वं शर व्यये | यस्मात्‌ सद्‌ाप्रभोरेव विरूढं सापराधिनी ॥ कुरुष्व तदिरुूद्धञ्च जयनाद्‌ समन्ततः । १५ सा कछताञ्जलिरुन्मूृला तव्राचीरं निपातितं। ख्तत्‌ सदाप्रमोारेव वैरनिय्यातनं यतः। तस्माद्‌ वेरपलं तस्ये परदातुं यूयम । यद्त्‌ छतवती सा च तद्दत्‌ कुरत तां प्रति॥ उच्छिन्त बाबिलेा मध्यान्मनुष्यं वीजवापकं। ९९. शरस्यकन्तनकाले वा इत्ते लविचधारिणं॥ साच्तात्‌ प्रपोडकस्यासेः प्रतियान्तु निजं जनं। खदेग्रच्च पलायन्तां परदयेकं सकला नराः। मेषा वित्तिप्त स्खायेल ग्टगेन््रास्तं व्यद्रवन्‌ । १७ ादावाश्रूरराजस्तम्‌ अबभच्तत्‌ खभच्यवत्‌॥ अन्तेऽसे बाविलीयस्तु निवूखचित्राभिघः। मद्धोपालस्तदस्थीनि सकलान्यप्यचवंयत्‌ ॥ इखायेलखरस्त्वाह वाह्िनोनां सदाप्रभुः। ९८ तता देता मया पश्च पुराग्बूरीयश्चग्टत। यचादायि फलं युक्तं तथा बाबिलब्चभुजे। तद्रश्याय च देय युक्तं दायिष्यते फलं ॥ इखायेलं निजावासं प्र्यानेष्याग्यहं पुनः। १९ कम्मिलं वा्रनच्चापि स युन विचरिव्यति। 264 ५० षव्यायः। # 9 ९९ + 1 ९ ९४ २४ ९६९ ९७ ९९ यिरिमिवः। इपुयिम्‌-गिलिवादद्रौ स प्राणांस्तपेयिष्यति । तेषु दिनेघ॒ तस्मिंश्च काले (पभेरिदः वचः) । खायेलाऽपराधो यो साऽन्विाऽपि न लष्छते ॥ यिद्धदायाख् पापानां गन्धाऽन्वि्टाऽपि नाघ्यते। यते यं एेषयिष्याभि च्तमिष्ये तस्य पातकं | बिगुण्ाडिदेश्रं तं तस्मिन्‌ दण्डस्य भाजने। छतवासान्‌ मनुष्यां त्वम्‌ खाकरमितुम हंसि ॥ ष्व सयो च्छिन्धि पश्चाच तेषामिति प्रभो वंचः। त्वामादेच्छाम्यद्धं यद्यत्‌ तत्तत्‌ त्वं क्तम हंसि ॥ रणस्य यते नादो देषो महच भञ्जनं। कथं छन्नः कथं भभ्मः छतखमन्तस्य मु दूरः । कथं जाता मरूस्थानं सा बाविल्‌ जातिमण्डले | हे बानिल्‌ धरणायें ते जालं विस्तारितं मया। तेनेव त्वम्‌ खधारिष्छानतु तत्‌ समबुध्ययाः। निर्णोता ल्वंग्हीता च यताऽकृध्यः सदाप्रभोः॥ पभुः खकोषम्‌ द्रा खकोपास््राण्युपानयत्‌। काल्दयानां यता देशे कत्तव्यः समुपस्ितः। व्वद्धारः प्रभाक्तस्य वाहिनोनां सदाषभेः॥ तस्या विरूढ मायात मेदिन्याः प्रान्तभागतः। उद्वाटयत तत्काषान्‌ तामाचिनुत राशिवित्‌॥ ताञ्च स्वे उच्छिन्त तस्याः एषं न रच्तत ॥ इत तस्या वान्‌ सव्यान्‌ वधायावतरन्त्‌ ते। हा इहा तेषां दिनं शास्तेः कालश्चायमृपल्ितः। धावतां बएनिले देशाद्‌ स्वे रच्तार्िनामसो। ज्ञ7पयिव्यति सोयानम्‌ रंश्स्य नः सदाप्रभोः। वैरजिय्यीतनं तस्य मन्दिराथों प्रतिक्रियां ॥ नाविलं पति युश्राभि ह्यन्तं एरजीविनः। यन्तां सकला णव धनृविस्फारका जनाः। अवरून्ध समन्तान्तां एषः कोऽपि न रस्च्छतां ॥ तस्या वादक क्रिया तादृक्‌ फलं तस्ये प्रदत्त च। सन्मेधा सा यथाका्षँत्‌ तदत्‌ कुरूत तां प्रति ॥ 265 ॥५३. २६६ यिरिमियः। ५० ध्यायः | यता गव्वड्तासीत्‌ सा वेपरीत्यात्‌ सदाप्रभोः। इखायेलः पविचस्य राज्ञ वेपरीत्यतः ॥ तस्मात्‌ तस्याः पतिष्यन्ति तङूणाः परवोधिषु | वोद्धारः सकलास्तस्याः स्तम्भिष्यन्ते च तददिने । भाषते भारतोमेनां खयमेव सदाप्भुः ॥ पश्य त्वत्तिक्रलाऽहं हे छटत्वख्व रूपका | वाक्चमेतत्‌ प्रभोरेव वाहिनीनां सदाप्रभोः। दिनं ते यत खायातं कालस्वच्छास्तये मया ॥ स छ्टत्वखरू पश्च रुबलित्वा निर्पातिष्यति । तस्योव्यापनकारी च न भविष्यति कखन ॥ अम्मं पज्चलयिष्यामि तस्य सव्वंपुरेष्वद्ं | तत्समन्तात्‌ स्थितं सव्वं भत्तयिष्यति चानलः ॥ भाषते भारतौमेनां बाहिनीनां सदाप्रभुः। इखायलीयवंश्टीया चिद्धदाखख कुलोाद्धवाः। चवि ेघेण पीद्यन्ते नौतास्ते ये दासतां । सकलेस्तेः परुध्यन्ते तान्‌ विखद्टुमनिच्छमिः ॥ तेषान्वस्ति बली चाता वादिनौ प्रभूनामकः | तेषां पचते विवादं साऽवश्ं निव्वादयिष्यति। एथिये शान्तिदानाय कम्पयन्‌ बानिलासितान्‌॥ हे खङ्काम कल्दीयान्‌ दत्यमादहइ सदापरभ्‌ः। नानिलवासिन आाक्रामाधिषांस्तस्याख घीमतः ॥ दे खङ्गाक्राम वाचालान्‌ बुद्धिहीना भवन्तु ते। हे खङ्गाकाम तद्ीरान्‌ भ्राश भवन्तु ते ॥ हे खङ्गाक्राम तत्छ॒प्नीन्‌ तस्याः सार्थिकान्‌ स्यान्‌ तचत्यं छत्खडसङ्कच्च ते भवन््वबलापमाः। हे खड्गाक्राम तत्वोषान्‌ लाठिता हि भवन्तु ते॥ हे ताप त्वम्‌ खपस्तश्या जाद उष्का भवन्तु ताः। यते देशः स मृरत्तीनाम्‌ उन्मत्ता्ते च भीषयेः॥ अता जाङ्गलमाजासा वव्छन्ति काद्युभिः सद । दशे तस्मिंतदानौच्च निवव्छन्त्युपत्तिणः ॥ नराणां वसतिस्ततच न कदाचिद्‌ भविष्यति । 266 ६ ६१ २९ ॐ. ५. १९ २9 ९८ ५० च्ध्यायः। यिरिमियः। २६७ पुरुषान्‌ क्रमं यावत्‌ काऽपि तच्र न वद्छति । ४० सदाप्रभरिदं ब्रूते सिदोमामस्योः पुरा| तदासन्नपुरीणाच्च यं ष्वंसमीश्चरोाऽकरेोत्‌ । तस्याः पुय्यो खपि ध्वंसत्तत्छमाने भविष्यति ॥ तच्च स्थाने नरा वासंन करिष्यति कश्चन। नैव मानवसन्तानस्तत्‌ स्थानं वाश्रविष्यते॥ ४९ उत्तरस्या दिः पश्य जातिरेकागमिष्यति । मद्या निभ्टतभागेभ्योा वंश णका विशङ्कटः। नह वश महीपाला उत्थास्यन्ति प्रनोधिताः॥ ४६ धन्विनः शक्ति दस्तान्ते करराः कारुण्यवच्निताः। सामुजनादनादास्ते इयारूएा वन्ति च। बानिल कन्ये त्वदासन्ने व्युहितास्ते च योद्धवत्‌॥ ४ तेषां वात्तां समश्चाषोद्‌ बाजिलोयमदीपतिः। तस्माच सव्वया तस्य जडोभूतं कर्दय। जञोशेनाभृत्‌ स चऋाक्रान्तः परसवन्तोव चात्तिमिः। ४४ य्दनाभरुणारण्णाद्‌ उदूच्छन्‌ केशरे यथा। जेता पश्य तथावासम्‌ अचलं प्रगमिष्यति ॥ निमिषेण तदगाच अावयिष्याग्यदं जनान्‌ । मया यश्च मनानीतः स तच्ाधिकरिव्यते॥ यतः का मम तुल्याऽ$स्ि वादी का बाङ्कयेत मां। मम सात्तादवस्थातु शक्ती का वास्ति पालकः ॥ ४५ नाबिलं पति निर्णता मन्लण्व सदाप्रभोाः। कल्दोयानां भरवद्चाधि कल्ितास्तस्य कल्यनाः | निश्ग्यन्तां तता इते युष्माभिः स॒सम।हितैः ॥ वश्यं परिकच्छ॑न्ति तान्‌ कनिष्टा जा खपि। ऋ वश्यं वसतिस्तेघां तेषु स्तब्धा भविष्यति ॥ ४९ स्यं बाविल अधारीति त्वा कभ्यिष्यते धरा । सव्वेचे वात्तनादख ओष्यते जातिभण्डले । 267 १3 ष्ट सद< यिरिमियः। ५९ एकपच्छाशाऽध्यायः । ५९१ अध्यायः। १ बार्लिपरोयद्‌ण्डस्य भाविवचः ५७ यिरिभियेण बाबिल्ति प्रहितायास्द्वात्ताया पाठात्‌ परं तच शलिां वद्धा फरान्नन्यां मज्ननस्य दष्टान्तकथा च । स्त्थंसदाप्रभु ब्रते बाजिलः परातिक्रल्यतः। मदाडिणाच्च दे वासिनां प्रातिकरूल्यतः। पश्य संहारका वायुरुत्पादयिव्यते मया॥ नाजिलच्च पदेव्यामि परान्‌ श्रूपपरयोजकान्‌ | श्ूपस्तां ्ोघयित्वाते दः श्रून्धोकरिव्यते॥ यस्माद्‌ विपदिने तस्याः सव्वदिग्भ्यः समागताः। जनास्तद्वेपरीत्येन ते भविष्यन्त्यपस्िताः ॥ धन्वी विस्फारयर्चापं चापावस्फारकं पति। ठम्मणा चाभिसनच्नद्धम्‌ ऊखशीषं नरं प्रति। तद्युनो मानुकम्प्ध्वं छत्समुच्छिन्त तद्वलं ॥ तच कल्द्गैयदेशे च निपतन्तु इता जनाः। निपतन्त्वस््विडाञख नरस्तत्पृर वीथिषु ॥ यस्मान्नैव सम्या्लोट्‌ इखायेलम्‌ अनाथवत्‌ । न यिद्भदां तयोरीश्छ वाहिनीनां सद्‌ाप्रभः॥ खतेषां प्ररिपृणत्त्‌ देशेऽभृत्‌ पापकम्मभिः। इखायलः पविचस्याधोखरस्यापराध्यतां ॥ नाविलेा मध्यत युयं कुरुष्वं पपलायनं। खपाणान्‌ रच्ततेककस्तस्या दोषे न नश्यत ॥ यस्मात्‌ सदाप्रारेष समयो वैरशुद्धये। पतिद्‌स्यति तस्ये स कर्म्मणाम्‌ उचितं फलं ॥ खासीत्‌ सदाप्रभोा रसते बाबिल्‌ काच्चनभाजनं। छत्खभूमग्डलस्येव मदेषन्मत्तत्वसाधकं । तन्मद्यं जातिभिः पीतं तेनेोन्माद्यन्ति जातयः ॥ च्छवारमात्‌ पतिता बाविल्‌ भग्नताच्च गता ततः | रूत तामधि तस्याख च्तते प्रयुङ्ध्वमेो षधे । किंखित्‌ तस्याः प्रतीकारस्तदानीं सम्भविष्यति ॥ नाविलः प्रतिकाराय यने<स्माभिरनुङ्ितिः| ४५ तस्यास्तं प्रतिकारस्य सिद्धि नवाभवत्‌ ततः॥ 268 ५९१ खध्यायः। १० १९९ ५९ १.९ १४ ९५ ९९ १८ ४९ विरि{ियः। आयात तां वचं ्ह्लोकेका याना निजां भुवं । नभःस्पण यतस्तस्या द णड उश्च मेघवत्‌ ॥ अस्नाकं छतवान्‌ व्यक्तं धाभम्निंकत्द सदाप्रभः, अयाताख्याम सोयोन्यस्मदीशस्य प्रभोः क्रियां ॥ ष्ररान्‌ माज्जंत चम्माणि नयध्वं सकला दुतं । प्रभ्‌ मादीयराजानाम्‌ उत्सादं समतेजयत्‌ ॥ यता बाजिलि चिन्तांस कुरते तदिनद्धये। वेरगुद्धिः प्रभाः सा दि मन्दिराथी प्रतिक्रिया ॥ बाबिलप्राचौरमास्कन्त यु यमुच्छयत ध्वजं | कुरष्वं सुद राधं संस्थापयत र च्तिणः॥ सेनिकान्‌ विनियुंग्वच्च प्रच्छन्नान्‌ निग्टते ख्यले । यत्‌ सदाप्रभुना पाक्त बाबिलबवासिजनानधि। तस्य कल्यनकारी स तस्य साऽप्यस्ति साधकः ॥ अध्यावात्सौ मेद्धापस्वं मदाकाषाधिकारिणो | तवान्तस्तं समायाति परा काणाज्जनस्य च ॥ खप्राणेः शप्तवान्‌ खतद्‌ वाद्िनीनां सदा्रभुः । अवश्यं पूरयव्यानि नरेस्लां श्रलभंरिव। जयनादा विरूढं ते तेरेवेादीरयिष्यते॥ स ससज्जं सख शत्या च्यां खधिया विदघे जगत्‌ | स च विस्तारयामास खप्रवीणतया दिवं ॥ ररितेखरवे तेन यान्नि सच्चीयते जलं। उत्पाद्यन्ते च मेदिन्याः प्रान्तात्‌ तनोचवारिदाः।॥ तेन ङद्िप्दानाय मेघबह्कि विधीयते। निःसाय्यं {निज को षेभ्यस्तेन चानोयते मरत्‌ ॥ परशुतुल्या जनाः सव्व चान दोना सन्ति ते| लज्जन्ते विग्र हात्‌ सव्वं घातुन्रावकशिल्यिनः॥ व्ाजारख्व यतः सन्ति विग्र दास्ते विंनिर्््िताः। श्वा सख भ्यन्तरे तेषां न कयद्चन विद्यते ॥ अलीका ख्वते सन्ति निम्मिताख प्रमादतः। यदा दायिष्यते याग्यं फलं नंच्छन्ति ते तदा ॥ याक्रूबस्य तुया दावःसन तादश इखरः। 2 प्र 2 69 २९९ २.७० विरिमियः। छ्त्खख्षेः स निम्माता खाधिकारस्य वेभवं। नामधेयच्च तस्यास्ति वाद्दिनीनां सदाप्रभुः ॥ मम मुदरर असीस मम युद्धास्तरसंहतिः। त्वये वाखण्डयं जातीया राज्यान्यनाश्रयं ॥ त्वयेवाखण्डयच्चाहम्‌ अश्मासाहिणा सह । त्वयेवाखण्डयच्चा दहं स्यन्दनं रथिना सह ॥ त्वयेवाखण्डयञ्चाद्ं भत्तारं भार्यया सद्र । त्वये वा खण्डय च्चा हं स्थविरं शिश्ना सद । त्वयेवाखण्डयच्चादहं तरुणं बालया सद ॥ त्वयैवाखण्ड यच्चाहं पालकं तस्य च व्रजं | त्वयेवाखण्डयच्चा हं च्तेचाजीवं सगोयुगं। त्वयेवाखण्डय च्छा हं दे प्ाथ्यच्तान्‌ सप्रासकान्‌ ॥ युग्त्वाच्तात्त सीयोना यः कल्दौयजनेः छतः । तस्य छतसखतरापकारस्य फलं दास्यामि बाविले॥ करद्‌] यदं प्रवासिभ्यः सव्व॑भ्यख् य याचितं । भाषते भारतीमेनां खयमेव सद्‌ाप्रभ्‌ः॥ पश्च त्वत्ातिकूलाऽस्म्यहं डे ध्वंसकपव्य॑त | खतत्‌ सदाप्रमा वाक्च छत्खभ्च्‌ ष्वैसिता त्वया ॥ त्वान्तु इस्तं पसाग्धीद्ं घूण्यिष्यामि शेलतः | त्वामहञ्च विधास्यामि भूधरं वङ्धिसात्कुतं ॥ न त्वत्तो पएरहकोाणाय ग्रावा ग्रादीष्यते जनैः। न त्वत्त गदमूलायाष्सा वादाचिष्यते नरैः। नित्यं स्थास्यसि तूच्छत्नि ब्रवीतीदं सदाप्रभुः॥ ध्वज उच्छोयतां देषो तूये जातिषु वाद्यतां। तस्या हि वैपरीत्येन संख्ियन्ताञ्च जातयः ॥ च्पराराटमि्रिरस््ास इतिनामानि यानि च। राज्यानि तानि यन्तां संग्रामाय तया सह ।॥ तदिरुडच्च युष्राभिः सेनाध्यक्त निवेाज्यतां। च्ानोयन्ताञ्च युद्धाश्ाः ूकिनः लभा डव ॥ तस्या हि वैपरी्येन संस्वियन्ताच्च जातयः । मादौोया रण्व राजानः सपुरोागाः सश्ासकाः। 270 १९१ अध्यायः | ५ 9 ११ ९९ १९ २४ २४. २९ २९ ॥ > ५१ खध्यायः। यिरिमियः। तेषाञ्च शासनाघीनाः सकला विषया अपि ॥ ९९ कम्पते भूमिरेतेन वेद नात्ता च जायते| यता बानिलमुदिश्य सङ्कल्पः सिध्यति परमोः | स नाविल्‌दश्मुच्छत्रं वासिद्धीनं विधास्यति ॥ २० निरत्ता नाजिलो वीरा युद्धाद्‌ दुगेषु चासते। नद्छाऽभृद्‌ विक्रमस्तेषां ते जाता अबलोापमाः। निवासा दाह्ितास्तस्याः खण्डितान्यगलानि च ॥ २१ धावक धावकादये दूताद्‌ टुतश्चधावति। वदिष्यन्‌ बाविलो भूपं त्वत्पुरो सव्वष्णा टता ॥ ९ सकलानि एएोतानि नद्यास्ताय्येख्यलानि च । नलारण्यानि दग्धानि योडारो विङ्कला डति ॥ दद्‌ सखायलायरडशः स वादिनोनां सदाप्रभुः। भाषते भारतीम्‌ खता कन्येयं बाबिलाभिघा। स्यम द्‌ नकालीनखलतुल्या' बभूव हि । अचि राच्छस्यलावस्य समयस्तामुपेव्यति ॥ २४ मांखादन्‌ बाबिले राजा निनृखनरित्छरोाऽलुपत्‌। न्यपाचमिव न्यस्य मामगालीत्‌ तिमि येया । मत्सु खायेः खतुण्च्चापृपु रन्मान्त्वदु वत्‌ ॥ २५ मत्मीडामांसयो योग्यो दण्डा बाजिलि वत्तेतां। ट्श भाषतां वाचं कन्धा सीयोानवासिनी ॥ वत्ततां मम रक्तस्य दण्डः कल्द्योयवासिषु । विरू्लम्‌पुरी चेतद्‌ वचनं वक्तुमदंति॥ २९ तते देतारिमां वाचं याजदार सदाप्रभुः। पश्च निव्वादह यिष्यामि त्हिवादम्‌ खद्ं खयं । मेव करिष्यामि वैरनिर्यातनं तव ॥ तस्यास्तोयनिधिच्वादइं विधास्यामि मरुष्यलं | तस्या वारिपरवादइच्च करिष्यामि विष्योषितं। २७ राप्री नामेव सङ्धातस्तदा बातिल्‌ भविष्यति । कोष्यूनां वास उच्छन्नः शीतकाराचा निरालयः॥ दल रखुककाले विनदंन्तेते हि कोश्टरिणा यथा। सकला विगच्जन्ति सिंहीनां शएएवका इव । 271 २७ विरिमियः। ५१ अध्यायः। सम्पोतिस्त मया तेषां तप्तानां रचयिव्यते। ३९ तत उह्लासिने भूत्वा ते सुप्ता निव्यनिद्गवा। न पून जागरिष्यन्ति ब्रवोतीदं सदाप्रभुः। सवावतारयिष्यन्ते वधाथ मेघवत्स॒वत्‌ । ४० ते मनृष्यास्तदा च्छागः सद्िता ण्डका इव ॥ कथं वन्दङता शेषक्‌ टता छतसखरभुवः प्रभा। ४१ काथं जाता समुच्छिन्नासा बाबिल्‌ जातिमण्डले॥ अव्वि बोाविलमारुच्तत्‌ सा तदृ म्मिचयाढता। 8२ तस्याः पुख्यः समुच्छत्ना दशः शुष्कं मरुष्यलं ॥ ४ तच देष नरो वासं न करिव्यति कश्चन । न वा मानवसन्तानत्तन्मध्येन व्रजिष्यति ॥ बाविल्येव प्रदास्यामि बेल्देवायोाचितं फलं । ४४ तस्य चोदरारयिष्यामि कवलं मुखतः पुनः॥ न पुनत्तत्मी पञ्च जातीनां वच्यते सरित्‌ । भूमिसात्छतमेवास्ति प्राचोरमपि बाबिलः॥ चे मदोयप्रजायय तस्या मध्यत पगच्डत। ४५ खप्राणान रच्ततककः कापञ्चालात्‌ सद्‌ापभः। द़्या आयत वात्तातता मा यात साघ्वस। ४९ ततञख्ित्तच्च यश्राकं वोभतं न जायतां | वात्तकायाति वघंऽल्मिन वात्तान्धा परवत्परे। द्‌ाराल्म्यं विद्यते दशे श्रात्ना शास्ता च वाध्यते ॥ ता हतार वेच्तख ते समायान्ति षासराः। ४७ येवं बाविलेा मृत्तः ए्सिव्यानि यथोचितं । दे स्तस्यास्तदा छत्‌सखा लज्नापन्ना भविष्यति । सकलाख पतिष्यन्ति तस्या मध्ये इता जनाः ॥ खर्गमनच्यी तयो म॑ध्ये स्थितं साकल्यमेव च। ४८ बानिलं तां समदिश्य पोच गास्यन्ति इर्तः। उदीचीते बतस्तस्या वेपरीव्येन नः शकाः । मानवा खागभमिव्यन्ति ब्रवीतीदं सदाप्रभुः। बाबिला पातिता यदद्‌ इखायेला इता जनाः । ४९ तदद्‌ बानिलि छत्लोयाः पतिष्यन्ति इता जनाः॥ 272 ५९ खथध्यायः। विरिमियः। २७३ ५० हे जना असितस्ाता अग्रं याताविलम्बिनः। म [ [ ] £ बूच सदाप्रभु दृसाद्‌ अन्‌ संम्मतु माहं च । युश्ाकं द्याक्ताष्रो यिरूप्लम्‌ उदेतु च ॥ * (2 > ५९ लज्जापन्ना वयं यसात कथामच्राष्म निन्द्कां | व्रीडया च समाच्छन्नं विद्यतेऽर्नाकमाननं ॥ = स © = > ~€ € = यता हेता विदेश्ीयदद्भि नः सदाप्रभाः। मन्दिरानन्तराः सव्व लङ्घिता: पुखभूमयः ॥ ५९ तस्मात्‌ सदाप्रभु ब्रूते पश्यागच्छन्ति वासराः । येषु तदिग्र हेभ्याऽ दं पदास्याम्पचितं फलं । तस्या देष च सर्व्व स्तनिष्यन््यादहता जनाः ॥ ५द बाविल्‌ विदं गगनारूछा दुर्जोचत्वाद्‌ दुःराक्रमा। मत्तस्त॒ ध्वंस कास्तस्या खायास्यन्तीति वाक्‌ प्रभेः ॥ ५४ शुयते विषदात्तानां रावो बाजिल उदूतः। मद्ाभङ्गस्य शब्द श्वादेति कल्दोयदणतः ॥ ५५ यता बाविलमुच्छिन्नां विदधाति सदाप्रमः। तस्या मध्या तेनैव मद्ाघोषः प्रशम्यते ॥ पच्चनन्त्युम्मैयस्तेवां महतीनाम्‌ खपामिव । तेषाञ्च सिंद नादस्य पाच्च उद्च्छति खनः॥ ५९ अयाता व्वंसकस्तस्या अयाता बानिलं प्रति। वीरा वन्द} हतास्तस्यास्तेषां चापा डर्डिताः ॥ कम्मंष्णाधो यते हेतारीखरोऽत्ति सदाषभुः। यस्य यच फलं योग्यं तस्मे तत्‌ प्रददाति सः। ५७ पतीन्‌ विदच्जनान्‌ तस्याः पभृन्‌ प्रस्तन्‌ सयाधिनः | द्धं मत्तान्‌ करिनव्यामि ते सक्ता निव्यनिद्या। न पुन जागरिव्यन्तीति राजा बाजार सः। यस्येद्‌ः विद्यते नाम वाह्िनीनां सदाप्रभुः॥ ५० पनश्वेदं वचो ब्रूते वाहिनीनां सदाप्रभुः। पाचीरं बाविलः घस्थं इतसन्जं पतिष्यति | तस्या दाराणि चेाचानि ध्वच्छन्ते छग्णवत्म॑ना ॥ इव्यच्चावस्तमाचायान्‌ष्िता जातिभिः खमः। (> साधितश्चािमाचाय प्रजारन्देः ज्ञमातुरेः। 278 २७४ विरिमियः। ५२ अध्यायः । यिह्ृदीयराजस्य सिदिकियस्य राजत्वस्य चतु थ वत्सरे यदा मदसेयस्य ५९ पोत्चो नेरियस्य पृन्नः सिराय इतिनामा सेनानिवेश्ध्यच्षस्तेन राज्ञा सदं बाबिलमगच्छत्‌ तदा भाववादी यिरिमियस्तं यद्‌ वाक्यम्‌ खादि- च्तत्‌ तस्य छत्तान्तोऽयं । यत्‌ सव्वम्‌ अमङ्गलं नाविलमाकरमिष्यति तद्वा-९० क्यान्यथता बाजिलो विरुद्धानि यान्येतानि वाक्यानि लिलिखिरे तानि सव्वाणि विरिमिव र्कस्मिन्‌ प्रचेलखीत्‌। ततः परः यिरिभियत्तं ९९. सिरायमवादौत्‌, यदा त्वं नानिल्येपश्िता भविष्यसि, तदा सव्ये तानि वाक्यान्यालाक्य पटिव्यसि, व्यञ्च भाषिष्यसे, ह सदाप्रभो, ९२ अचर यथा न मनुव्यस्य नपष्ो वा वसति भवेत्‌ केवलम्‌ अनन्तकालं यावत्‌ सर्व॑म्‌ उच्छि्रं तित्‌ तथेवैतस्य स्थानय्योतकत्तंनाय वाक्यं लया- गादौति । अपरम्‌ खुतत्पचस्य पठने समापने त्वं तेन सह प्रस्तरमेकं बद्धा ६२ तत्‌ फरातनद्या मध्यं जनिच्तेए्यसि, वाक्यमिदच्च गदिष्यसि, ६५ मङ्च्छतोव्यमियं बाबिल्‌ नेवोल्धास्यति सा पुनः। मयासा प्रापितानिष्टं तच्जनाश्वावसन्नतां॥ इति यिरिमियस्य वाक्यानि समाप्तानि ५२ दिपच्छाशेऽध्यायः। १ सिदिकियेन बाविलोयनपस्याज्ञालङ्खनं ४ यिरूष्णलमा राधनं पराजये द्‌ानं लोकानां बाबिलं नयनं र८ वन्दिलिाकानां संष्या ३९ विदायाखौनस्यान्रतिख। सिदिक्िय रुकविंशतिवत्स॒रवयस्कः सन्‌ राजत्वं कत्त प्रारभ्येका- ९ दश्रवत्स॒रान्‌ यावद्‌ यिरूालमे राजत्वं चकार । लिन्‌नानिवासिनोा विरिभियस्य दमुटल्‌नान्नी दुहिता तस्य प्र्धरासीत्‌। स विद्ायाकीमस्य निखिलकम्भानुसारात्‌ सदाप्रभोः स्तात्‌ कुल्छिताचारं चकार्‌। यता ३ विरूशालमनगरं विद्ृदा वं शच्च प्रति सदाप्रभोः केधात्‌ तो यत्‌ तस्य सम्मुखाद्‌ दूखोभवेताम्‌ ख्तदथम्‌ रताद द्रा जघटे । अपरं सि- दिकियोा बाजिलीयराजस्याघधीनत्वम्‌ अनङ्गीकतवान्‌ | अनन्तर तस्य राजत्वस्य नवमवत्सरे दशममासस्य द्मे दिने नाबि- ४ लीयमदीपति निन खलित्छ रस्तस्य निखिलसेन्धानि च चिरूशलमस्य विरूढं समेत्य शिविरं स्थापयाञ्चकिरे तस्य चतुर्दिक्षु दुगाणि निम्मै- भिरे च। सिदि(कयस्सेकादशं शाजत्ववत्सरं यावत्‌ नगरं रुध्यमानं ५ 274 ५२ ध्यायः। विरिमियः। २७५ € तस्यो । ततश्चतु मासस्य नवमे दिने नगरे महादुरभिंच्तं बभूव जन- पदस्य मनुजानां निमित्तं भच्छं किमपि नासीत्‌। ७ अनन्तरं नगरे भद्मत्वं गते सर्व्वं योद्धारः पलायनं विधाय निश्णयां नगर मथ्यते निव्कुम्य राजेाद्यानस्य समीपस्थयोा दंयो भियो दौस्स्य मारेण प्ान्तरगामिनं पन्थानं जग्म्‌ः किन्तु कल्दीवाश्वतुर्दिच्त नगरम्‌ = अवर्न्त | परन्तु कल्दोयानां बलानि राज्ञः पश्चाद्‌ धावित्वायधिरीदाः प्रान्तरे सिदिकियं प्रापुस्ततस्तस्य निखिलसन्धानि तस्य सच्रिधिता यकी- € य्यन्त। ततस्ते राजान त्वा इमातद्‌शस्थरिल्ां बाबिलीयराजस्यान्तिकं ९० निन्युः स च तस्य विचार निष्पत्तिं चकार । परं बाविलीयराजः सि- दिकियस्य समच्तं तस्य तनयान्‌ घातयामास विद्दया सव्वैकुली नानपि १६ रिज्ञायां घातयामास । सिदिकियस्य लाचने चोत्पाच्छ पित्तलीयनिगङेत्ं बन्धयामास । बाबिलीयराजखतं बाजिलं नीला मरणदिनपय्यन्तं एसः नागारे निरुराघ। १९ अपरञ्च पञ्चममासस्य दशमदिने नाबिलीयमदीपते निंनृखचित्सर- स्यो नवि राजत्ववत्स॒रे बाबिलोयराजस्य प्र्च्तमधिषितो सच्तकसे- ९२ नानाम्‌ अखध्यच्ता निनृघरदना यिरूष्ालममागत्य सदाप्रभे। मन्दिरं राजसदनं यिरूएएलमस्य निखिलग्हणि च दाहयामास विशेषता ९४ ङदटालिकाः सव्वा वह्किना दाहयामास । अपरः तस्य रच्तकसेनाप- तेरनुगामिन्यः कल्द्योयसेना चिरूश(लमस्य चतुर्दित्त घाचीरम्‌ अभञ्चन्‌ । १५ ततः परं कतिपया निःखजना नगरेऽवशिखाः एेषजना बाबिलीयनर. पतेः पत्तं गताः पलातका खवष्ि्छा जनपदाख रतच्तकसेनाष्यच्तेण निबू- ९९ घरदनेन प्रवासयाञ्चुक्रिरे। कवलं उाच्ताच्तेचसेचनाय भूमिखननाय चं कलिपया दुगतजना रच्तकसेनाधिपतिना निबृघरद्नेन शषवाञच्चक्िरे । १० अपरः कल्द्यंः सदाप्रभा मन्दिरे खिता पित्तलमया स्तम्भा पीठानि सदाप्रमोा मन्दिरे खितं पित्तलमयं सागरपाचञ्चं खण्डं खण्ड विधाय ९८ तेषां छतखपित्तलं बानिलं निन्ये । अपरम्‌ स्थाल्या द्या वल्तिकाकततिन्धः कुण्डानि चमसशेव्यादौनि वावन्ति सेवाधकानि पित्तलमयभाजना- ६९ न्यासन्‌ तानि सन्यीणि तेर्पहतानि । भाग्डवङ्किषाचङुण्डश्यालीदी- पाचारचमसनिघेका्ंपाच्राणां मध्ये खणपाचाणं सुवणानि रूप्यपा- ९० चाणां रूप्याणि च रच्तकसेनापरतिना तानि । सदाप्रभो मन्दिरस्य छते राजा सुलेमान्‌ यत्‌ स्तम्भद्रयं सागरपाचमेकच्र पौठखरूपा शख पित्तलमया 2 0 275 २७द्‌ यिरिमियः। ५२ ध्यायः याद्वादश्गा निम्मितवान्‌ तेवां सव्यसां पाचाणां पित्तलान्यपरिमेयारा- सन्‌ | तयोः स्तम्भयोरेक्येचत्वम्‌ अदधाद्‌ श्हस्तपरि मितं, दाद एहस्तप.- ९१ रिमितं खच्च तमवेदत, तदोयधातोः स्थूलता चतुरङ्लिपरिमिता,स त्वन्तःून्य अ सीत्‌। तदुपरि च पित्तली यमदा आसीत्‌, र्कस्य मृद्धं उ- ९९ चता प्रच्चहस्तप्ररिभिता। तच मृद्धं जालाछ्छतिः परितश्च द्ाडिम्बफला- न्धासन्‌ । तत्छाकल्यं पित्तलमयं । दितीयस स्तम्भस्यापि तत्समाना नि. म्मिति दाडिम्बफलानि चासन्‌ दिशां सम्मुखानि षख॒वतिदाडिम्बफला. ९३ न्यविद्यन्त, साकल्यतस्तच जालाक्तेा परितः श्रतद्ाडिम्बफलान्यासन| अनन्तरः रच्तकसेनापतिः प्रघानयाजकं सिरायं हितीयं याजकं ९२४ सिफनियं चीन्‌ दार्प्रालांख् दधार । अपरः नगरमध्याद्‌ स याद्धृणाम्‌ ९५ च्पध्यच्तमेकं राजपुरुषं नगरे लब्धान्‌ राजसभासदः सप्तजनान जनपदौ- यसेनानाम्‌ अध्यत्तं सेनागण्यितार लेखकमेकं नगरे लब्धान्‌ जनयपदी- यषट्टिजनांख दधार । सच्तकसेनापति निनुधरुदनस्तान्‌ ्टत्वा रिल्ञां २६ नाबिलोयनरुपतः सच्चिधिं निनाय। अनन्तरं नानिलोयोा नरेखरोा ९७ इमातदेशस्थायां रिल्ञायां तान्‌ ताडयित्वा मारमामास। इत्थं चिद्ृदा- वंश्यलोका निजदेश्राद्‌ दरे प्रवासवाञ्चक्रिरे। निनुखदित्सरण पवासार्थ॑म्‌ अपनीतानां जनानां संख्येयं । सप्तम- ९८ वत्सरे यिद्दौयानां चयोाविंशत्यधिकानि चीणि सदखाणि | निबृख- ९९ शित्छस्स्याद्धादशे वत्सरे विरू़लम्‌निवासिनां दाचिंशदधिकान्यद्टश- तानि| निब खदित्सरस्य चयावि् वत्सर च रच्तकसेनाधिषति निंनुष- २. र्दन विद्कदीयानां परच्चचत्वारिशदधिकानि सप्तश्रतानि जनान्‌ प्रवासा- थेम्‌ खपनिनाय । जनानां साकल्यं षटशताधिकानि चलुःसहखाणि। व्मपरं विदधद्‌ वंशीयन्टपस्य यिद्ायाखीनस्य प्रवासस्य सप्तचिंप्रवत्छ- २९ रस्य दइादश्मासस्य पञ्चविंएे दिवसेऽथता बाविलीयन्टप इविलमिसोा- दका यस्मिन्‌ राजत्वं क्म्‌ आरेभे तसन्‌ वत्सरो स यिद्वदीव राजस्य विडायाखीनस्य मूद्धानम्‌ उन्नम्य तं कारागेहतेा माच्यामास। परः ३९ तं प्रति प्रीत्यालापं चकार यावन्तो श्रपतवयश् तेन समं बाजिल्यासन्‌ तेषां सन्नषाम्‌ खासनेभ्यस्तस्मे खेधम्‌ असनं ददो, तदीयानि कार1वस. ३१ नानि परिवन्तयामास च, ततः स यावज्जीवनं तेन समं माजनपानेऽकु- रुत । परः तस्य छते खामरणदिनाद्‌ नि्यटत्तो बाविला राज्ञा निरू. ६४ पितायां तस्य यावच्नीवनं प्रतिदिनं नित्यजीवनोापावस्तखौ श्राणयत | 276 यिरिमियस्य विलापसंहिता । ९ प्रथमोऽध्यायः । ९ पापद्ता यिरूष्लमे दुदेष्ण ९२ तस्या विलापकथा १८ इईंञ्चरद्य न्यायताखी- कारख। कथमेका समासीना नगरे पचुरप्रजा। # = जातीनां या गरिरासोत्‌ सा जाता विधवोापमा। देष्नां यामडष्यासोत्‌ सा जाता कर्दायिनी॥ ज * ॐ. न, उग्रं कन्दति सा नक्तंतदूरडा चाखुणाज्ञता। =£ ५ [क + सव्वघां कामिनां तस्या नेकोा<प्यस्ति पियवदः। तां प्रलभ्य च मिच्ाणि तस्या विदेषिणाऽभवन्‌॥ ज्ेशात्‌ प्रचुरदास्याच यिद्भदाभूत्‌ प्रवासिता। जातोनां मध्य खासीनासान प्राप्नाति विखमं। तत्पश्चाद्धावकाः स्वं तां प्रापुः सङ्कटे स्थले ॥ © कक स टि 9 ५ मागाः प्ठचन्ति सीयोानोा वल्निताः पव्वेगामिमिः। तस्या दवाराणि श्रून्यानि यानका निदनन्ति च| कन्धास्तस्या विघीदन्ति विह्कलास्तिच सा खयं | (3 ५ य्‌ 1 ष्यं तत्पीडकाः प्रापुक्तस्याश्च देषिणः खिवं । यतन्तत्पापरनाङ्ल्यात्‌ तां चिक्लेशए सदाप्रभुः। प्रवासं शि ण्वस्तस्याः पीडकस्यायतेा गताः ॥ सोयानाख्यकुमाय्या हि विगता निखिला प्रभा। कुलीना अखभवंस्तस्यास्तुणद्धीना म्टगा डव। ते खानुधावकस्याग्रे विप्रगच्छन्ति निबलाः॥ विरूएएलम्‌ खदुःखस्यापनोादस्य च वासरे । सकलं पुव्वेकालस्य काम्यवस्त्‌ समस्मरत्‌ ॥ मौडकानां करैस्तस्या न्यपतंक्त॒ प्रजा यद्‌ | उपकारी जनस्तस्या्तदा नेकोाऽप्यविद्यत । दिषस्तां तादृशं दद्रा तस्या उत्साद्‌ने$हसन्‌॥ छतपापा विरूश्एलम्‌ जाता साडिचिनी ततः। ०2 477 शष्ट विलापसंहिता। १ अध्यायः पूजक गेदयते सर्नवस्तस्याः सन्दुश् नञ्नतां । निद्धनन्तौ खयं सापि यपयाति पराद्खुखी।॥ अञ्च लेऽस्ति रजस्तस्या नास्मरत्‌ सा पलेादयं। € अव्याश्य्धं न्यपप्तत्‌ सा न सान्वयति कोऽपितां। हे पभो पश्य मदुःखं यते द्वेषौ विकत्थते ॥ काम्यवस्त॒षु सव्व॑घु तस्या देष्यापयत्‌ कर । १० त्वत्यमाजप्रवेणदट्‌ ये वारिता आच्या तव। विष्टं खपृर्गे्ं ते विजातीये द॑दशं सा। विद्टनन्ति जनास्तस्याः सव्वं भच्छानुकाङलत्तिणः। ९१ खाद्या् प्राणस्‌ त्ताये काग्यवस्तूनिते ददुः । दे प्रम पश्य वी्तख होनीभूता यतोऽस्य ॥ हे अध्वगामिनो युयं सकलाः किं निरुत्सुकाः । १२ यूयमालेाच वीच्तध्वं मयि यद्ुःखमयपितं | तेन मामकदुःखेन समानं दुःखमल्ि किं। खकोपादीपनस्याह्ियता मां ज्िद्धवान्‌ प्रभुः। ऊ्ात्‌ सम्मेष्य वङ्किं स ममास्थीन्युदशेोषयत्‌। ९६ बद्धा जालेन मत्पादौ माम्‌ अनैषीत्‌ पराडमु खयै | निजेनां मामकार्घौँच विषां छतस्तवासरः ॥ रचयित्वापराधान्मे तत्करेण युगं छतं । | १४ संश्िरेक्तेः स मदूरोवां बद्धात्तेवोट्‌ नलं मम । यस्य रोघो मयाशक्यस्तत्करे मामद्‌ात्‌ प्रभुः। मम मध्ये स्थितान्‌ सव्वान्‌ वीरान्‌ निराकरोत्‌ प्रमुः। ९५ मम यूनाच्च भङ्गायाघोाषवन्मद्िषां सभां। जाच्ताकुण्डे विद्धद्‌ा्यां कुमारीमपिषत्‌ प्रभुः ॥ कन्देऽद्ं तच मचच्त मंचच्तुः खावयत्यपः। ५१ टूर खखासकोा मत्त प्राणसज्जीवकोा मम। मत्ता खभवन नदा विद्ेषो प्राभवद्‌ यतः॥ सीयोान्‌ छताञ्जलि भाति न सन्वयति कोऽपि तां। ९७ याक्रूबं परिता रोद्ध तच्छचुनादि्रत्‌ पभुः। तेषां साच्ताट्‌ विरूशलम्‌ प्रतिभाति कलङ्भिता ॥ सतु नित्यप्रभु न्याखस्तदिदेहिणदं यतः। १८ 278 २ ध्यायः विलापसंह्िता | २७6& ९९ २२० ६ १९ इ वशाः सकला युयं खत्वा पश्यत मद्यधां | य॒वव्यो मे य॒वानच् परवासायापनिन्धिरे ॥ कामिनो मे मयाद्ृता विपालस्मिधि तैस्लदं । याजका मे पुरोागाच् पुरीमध्येऽव्यजन्नख्न्‌ । खाद्यं खप्ाणरच्ताथं ङयेवाम्टगयन्त ते।॥ भे प्रमा पश्य दोनाद्ं ममान्लं परितप्यते। ऋन्तव्येकारि मचित्तं यस्माद्‌ जदो मवा छतः। वहिः खकः परजा दन्ति ग्टद्युत्‌ खयमन्तरे ॥ जनाः प्रटणवन्ति रावंमे न सान्त्वयति कोऽपि मां। देषिणे मम यावन्तः सर्व्वऽञोषु मैमापद्‌ | त्वञ्च तां छत वांस्तस्मादट्‌ आनन्दं ते परकुव्वेते । दिनं त्वानेव्यसि ज्ञप्तं ते भविष्यन्ति मत्समाः॥ छत्रा तेषाञ्च दु टत्तिस्वत्र् च्ीभविष्यति । सन्य॑घां मदघम्नाणां हेता मों प्रति यादश। कम्भाकार्घीश तादक्‌ त्व तान्‌ प्रद्यपि करिष्यलसि। यता भुरि ममेच्छरासो मम चित्तच्च सामवं | ₹ दितोयोऽध्यायः। ९ चिरूभ्लमा दुःखाद्‌ यिरिभियस्य विलापकथनं ६० दंश्चरस्य स्रिधे तस्य दु;ःखप्रकाशसख। कथं प्राच्छादयत्‌ कन्धां सीयेनं कोपतः प्रभः। इखायेलः प्रभां खगाद्‌ भूतले स न्यपातयत्‌ स निजं पादपीटञ्च नास्मरत्‌ काधवासरः। प्रभु जंग्रास याक्रबः सव्वेवासान्‌ छां विना । स यिद्दाकुमाग्याश् दुगि काघताऽभिदत्‌। ग्रमिसात्कु् रज्यच्च तत्पतींख अदरषयत्‌ ॥ इखायेलाऽखिलं ष्टङ़ साऽच्छिदद्‌ रोषतापतः। दच्िणं वैरिणः सात्तात्‌ खं प्र्यावन्तेयत्‌ कर | दाहयामास याक्रबं सव्वौशिज्वलदभनिवत्‌ | चापं देषोव विस्फाय्ये सिरीलछव्यारिवत्‌ करं। 279 य्ट८ © विलापसद्िता। स नेचानन्दकान्‌ सव्वान्‌ मनृष्यान्‌ खभ्यटूषयत्‌ | रोषं सीयेन्‌कुमाय्थाचख दूव्येऽपातवद्‌भिवत्‌ ॥ पभर्वेरिसमा भत इखायेलम्‌ उपाग्रसत्‌ सव्वं तस्याग्रसद्‌ हम्म्यं तस्य दुगाखनाशयत्‌ । व्यथां प्राकच्च कन्याया यिदह्धद्‌ाया खवधेयत्‌ ॥ उद्यानस्येव तस्याश प्राठतिं स वयलापयत्‌ । जिजमेवोात्छ वस्छानं स च व्यध्वंसयत्‌ खयं । प्वेविखामवारान्‌ सोऽकारषीत्‌ सीयोानि चास्मृतान्‌। जोधावेष्ेन राजानं याजकच्च निराकरोत्‌ ॥ खवेदि' प्रम॒रव्याच्तीत्‌ खपुर्येकेए न्यग ईवत । तद्धम्यौणाच्च प्राचीरं शच हस्ते समापयत्‌ । यद्त्‌ पव्वेदिने तदत्‌ प्राणदंस्ते प्रभो ग्रे । सालान्‌ सोयोनकन्याया निभंत्त्‌ः कल्पना प्रभोः। साऽतानीत्‌ खचमच्छदाद्‌ इस्त नव न्यवत्तयत्‌ | प्रोचिते खातप्राचीरे तेनकच्ावसोद्तः॥ भूमिमय्ये निमन्नान्यभवंस्तदरापुराणि च। अगंलान्यपि तस्याः स नाश्रयित्वा यखण्डयत्‌ | राजा तस्याः पुरोागाश्च परदश्प्रवासिनः। ष्रास्तं न विद्यते तच तस्या से भाववादिनः। ते सदाप्रभुना दत्तं दशनं नाप्नुवन्ति च॥ स्तव्ाः सौयोानकन्धायाः प्राचीना असते भृवि। शूलिक्ते निदिता मृद्धं बद्धा शणेन तेः कटिः। यिरूप्राल्मी यकन्धाख्चाभतलाच्नतमस्तकाः ॥ चती येते मेऽशख्भि न चे ममान्तं परितप्यते। -ग्ून्धीभतं यज्लद्‌ भूमा मत्मजायाः पभज्ञनात्‌। पुरीवीधिषु मूच्छातः शशिः लनन्धयस्य च ॥ गेाधूमाः कुच मयन्चेति खमाद्र वदन्ति ते। वदन्तः पुरमागेषु मृच्छ यान््याद्ता डव । माटकेाडे निजप्राणान्‌ युगपद्‌ विखटजन्ति वा ॥ मो कुमारि विरूशालम्‌ किं मयोक्ता णएमिष्यसि । उपमा वा त्वद्थे कामया प्रयोजयिष्यते॥ 280 २ थ्यायः। ११ ९२ 6१ २ अध्यायः। विलापसंहिता। २८२१ दे सीयेन्दुदितः कन्ये कन त्वामृपमायवा। तव षाकापद्धारस्य सिदिः कारिव्यते मया ॥ तव भङ्गा यता हेता महासागर वन्मदहान्‌ | चिकित्छां तव कत्तं वा का जनः सत्तमो भवेत्‌ ॥ १४ व्यथं वदन््यसारुच्च खघ्नं त्वां भाववादिनः। त्वद्‌ास्यप्रतिकाराय न विणवन्त्यघं तव | व्यय म्बान्त्यावद्वाञ त्वां भावोक्ती ज्पयन्तिते॥ ९५ त्वामु दिश्याध्वगाः सव्वं ददते इस्ततालिकं। विरूएणलमकुमाय्याञ्च शोशशब्द प्रकुव्व॑ते | चालयन्तः शिरखाङः किमियंसा पुरी भवेत्‌। स्याता वा पुणेसेन्दव्या छत्‌खच्ित्याच नन्दना | ९९ त्वामधि व्ात्तवक्ताख सव्वं सन्त्यर यस्तव । प्री शव्द प्रकुर्वाणा घर्घन्तश्च रुद्‌ान्‌ रदः। ते वदन्ति न्यगालिद्म वचास्माभिः प्रतीत्तितं। अद्य तदिनमायातं प्राप्यस्ाभिर दशि च। १९७ यत्‌ कर्तः चिन्तयामास तदकार्वीत्‌ सदापभः। निजच्चासीषघद्‌ वाक्यं निदि पूव्वकालतः॥ निद्या निरभत्सोत्‌ तां एचञ्चादइषयत त्यि त्वतक्के्णां विघाणच्च प्रापयत्‌ स समच्छर्यं ॥ श्ट पभमदिश्य लाकानां चित्तमचेः प्ररोदिति । हे सीयोनाख्यकन्यायाः प्ाचोर त्वम्‌ अद निश खोतोवत्‌ अ्ावयाश्रुणि विरतिं तच मा कुरू । मानुजानीह्ि विश्रान्त्ये खनेचस्य कनीनिका ॥ १९ उत्ति न्द यामिन्यां प्रहरणम्‌ उपक्रमे । खान्तमत्सज वारीव खप्भोा टद्धिगाचरे। ख श्रानाच्च प्राणा्तप्राथयख छताञ्लिः सव्वासां वीथिनामग्रे मूच्छितानां बुभुच्तया॥ ९० दे प्रभा पश्य वीच्तख कं प्रतीदं त्वया छतं | किं खगभफलं नाथ्ीऽन्नोयुः खलालितान्‌ शिन्‌ । किं याजी भाववादी च घाव पुखालये प्रभोः ९१ बाले ठदधच्च मागेषु शयाते भूति सात्वुते । 281 श्८्र्‌ विलापसंहिता। ३ ्ध्यायः। यवत्यो मे यवानश्च न्यपप्तन्नरसिना ताः खक्राधस्य दिने यस्माद्‌ अवधोस्वं छपां विना ॥ चासाः पव्वेदिनायेवाद्ता मत्परितस्वया। ९९ ० प्रभाः कोापदिने एषा रचितः काऽपि नाभवत लालयित्वाववधं यान्‌ उच्छित्रास्ते ममारिणा॥ ₹ ठलोयोऽध्यायः। ९ नानादुःखाद्‌ विलापः २९ दुःखसदरनायापदेशकथनं ३७ दञ्चरोयन्यायलौकार उद्वाराथ प्राथनं रिपविनाशकथनच्च। नरोऽहं दृङ्दोागे्यस्तदीयामर्षदण्डनात्‌ | मा नयन्नन्धकार स न चालाकमवापयत्‌ | मयि छतस्रदिनं तस्य विपच्ता वर्तते करः ॥ जरिते चम्म॑मांसे मे भप्नान्यस्थीनि तेन च। समन्तात्‌ तेन रुद्धाऽद्ं विघाधिभ्याच्च वेद्धितः। ५ वासितश्च तमःस्थाने चिर्प्रेतजना डव ॥ ९ मां रूरोध स प्रार्यानश्राक्या मम निर्गमः। (. => € च (= ए € > निगडं माम्‌ अभान्त्सीत्‌ स सभारेस्तासनिम्मिंतेः। ० © ~-& क्रन्द्ताऽपि मम पोतः घार्थनां संरुणद्धि सः। + त्ति प्रस्तसाणच्च प्राया मेऽरुधत्‌ पथः। ९ सकलान्‌ मम माग सोऽकार्घोट्‌ वक्रगामिनः॥ मत्वुते गृएभल्लः स सिद्धा वा रुइसि स्थितः। ९० मन्मागानन्यधा क्त्वा मां भित्वा स व्यनाशयत्‌ | १९ सखकादग्डंस विस्फाय्ये मां शरव्यमिव व्यधात्‌ ॥ ५९ खतृणरसते वागेर्व्यात्सीन्मम म्म च। ९ सव्व॑षां बान्धवानां मे जाताऽदहं इास्यभाजनं। १४ छत्स्तमेव दिनं यावत्‌ तेषां गानस्य चास्प्रद्‌ः | स माच्चाभूभुजत्‌ तिक्तम्‌ खपौप्यचेच्धवारुणीं ॥ १५ प्रकराचृगदन्तं मां साऽकार्घौत्‌ भसश्ायिनं। ९९ च्तेमात्‌ त्वं मन्मनोऽपस्थत्तना दं वयस्मरः सुखं | ९७ मयोाचे विगता मे प्रतीच्ताच सदाप्रभो। १८ 482 ३ अध्यायः । विलापरसंहितः। सरमे दुगेतिम्नंशणविन्द्रवारुणिकाविषे। तानि स्मरति मचित्तं मटन्तश्चावसीदति ॥ मनरेदं त्ववच्तेऽदं तेना जायते मम ॥ प्रभोरेव कछषपाधिकयान्न निःषेघोकछता वयं । यस्मान्नैव च्तयं प्राकनऽद्यापि तत्करूणानिधिः। प्रातः पात नेवीना सा प्रचरा तव सत्यता । प्रभ मामकदायांश इति न्रुते मने मम । ततो हेता मैया तस्मिन्‌ आशा समपंयिव्यते ॥ प्रभं ये सम्प तीच्तन्ते स तेभ्यो मङ्गलपद्‌+। यत्‌ तं ग्टगयते चित्तं तस्य चेमकरेोाऽस्ति सः ॥ प्रतीच्ता सग्रमा च्तेमा पभुतस््राणकाङ्किणे। युगस्य वदनं बाल्येपुरवाय फलप्रदः ॥ खकावया्तां स निःशब्दो यत्तेनापिंता धुरः। स्पुत्वास्येन धूलिं स खाश्रा कि स्यादिति ब्रुवन्‌ | गण्डं दद्यात्‌ प्रच स निन्दया च प्पू्यैतां ॥ यस्मान्न नित्यकालाथें सम्रिव्यजति पभः। ज्ञे्यित्वापि कारुण्यं छपाधिक्वात्‌ करोति सः । न कामात्‌ स न्टसन्तानान किन्नात्यात्तौंज्रोाति वा॥ एधिव्या वन्द्यः सव्वं ग्टद्यन्ते चरे यंदा | स्वं खस्य साक्ताद्ा नरस्याथी विकार्ते। पीदयतेऽ्यौ विचारे वान पसन्नस्तदा प्रभुः। प्रभोराज्ञां विना केनादीरिता वाक्‌ प्रसिथ्यति। सनव्वेखेष्टस्य वक्तादा किं नादेति खुभाख्भं। कुता जीवं जना निन्देत्‌ निजपापं स निन्दतु ॥ खमागोन्‌ वीच्छ निर्णय प्रयायाम प्रभ, पति । खरग पति चित्तानि पोन्नयाम करैः सह । पापदा वयं लिप्ना्तच त्वं नाकसाः च्तमां ॥ केपाच्छन्नस्वनृद्धुत्यावधोरस्मान्‌ छपां विना। च्धात्मानद्धादका म॑धेरभेयेः पार्थनांसुना। जातीनां मध्य उच्छिषटान्‌ अस्मांस बजिंतान्‌ यथाः ॥ तत न्त्यस्रदिषः सव्य खात्तास्या अस्मद न्तिके । 283 २८ २८८४ विलापसह्िता। 8 अध्यायः, कम्पस्त्रासोा विनाश्रश्च भङ्गखखास्मासु व्तिताः। मच्जाते दुहितु भङ्गात्‌ मदि निंञ्नगाभवत्‌॥ मन्नेचं स्यन्द ते<श्रान्तं विर तिस्तच नास्ति डि । सखगात्‌ सदाप्रमे टं टक्‌पातं तत्‌ प्रतीच्तते। मता्थाः सन्ठेकन्यारूपडहन्त्यच्ति मना मम॥ यै विनाकारणं दिव्येऽनुधाये तिः खगे यथा। मत्ाशां्तेऽरुधन्‌ कृपे मद्रं च शिलां न्ययुः। रीष मेऽक्तावयंखखाप उच्छित्नाऽस्मीति चागद्‌। तस्माद्‌ गभीरक्रूपाक्वद्ं त्वन्नामाङ्यं प्रभो । मम रावस्वयाश्राविमदीयोच्छरासरोादनात्‌। इदानीमपि कत्वं नापसंदनुमद्देसि॥ यस्मिस्वामाङयं तस्मिन्‌ दिने त्वं निकटठोभवः। मामेषीरिति वाक्चच्च तद्‌ मां परद्यभाषधाः ॥ प्रभात्वं मम प्राणानां विवादान्‌ निरवादयः। मदीयजोवनस्यापि मुक्तिदाताभवः खयं ॥ त्वमन्यायं मया भुक्तं टद््वान्‌ हे सदाप्रभो। मामकीनतिचारच्च त्वं विनिणतुमदेसि॥ त्वं तेषां दृष्टवान्‌ हिंसां सव्व चिन्ता मामधि ॥ प्रभा त्वं ख्ुतवांस्तेवां निन्दां चिन्ताश्च मामधि । वाचा मदेरिणां तेषां नि्चेद्टाच्च मामधि। पश्चोपवेश्रनाव्यानं तेषां गीयेऽदमेव तैः ॥ प्रमोदे फलं तेभ्य इस्तानां कम्भेणः समं | देद्कि चित्तस्य जाद्यच्च त्च्छापस्तेषु वत्तेतां | तान्‌ केपेनानुघावंखाच्छिन्धि प्रभो दिवस्तलात्‌॥ ४ चतुथाऽध्यायः। ९ सीोयोनः कते विलापकथर्न १२ खेषां पपाङ्ञीकारः २९ इदामोयजनानां दण्डस्य भविष्यद्राक! । कथं हीनप्रभं खणे विकछलतं खुडकाच्चनं। पुण्यरतानि स्वस्मिन्‌ विच्िप्तानि चतुष्मये ॥ 28५ ४ ४८ ४९ ५० ५६ २ ४ ५४ ४५ ४६९ ४ 9 8 अव्यायः| ऽ [| १९ १२ १ १९४ १५. १९ १७ विलापसंडिता। हेमतुल्या मडामृर्याः सयोना नन्दनाः कथं । ग्टदधाण्डा इव गण्यन्ते कुलालकर निग्मिताः॥ को च्छोऽपि स्तनमुच्छाद् मययन्ति खश्वकान्‌। युवती मव्रजा करा प्रान्तरस्थेोद्ुपच्तिवत्‌॥ दष्णया दुग्धपोश्स्य जिका तालुनि सज्यते। याचन्ते शिशवः पुपं नास्तिपूपविभागसत्‌ ॥ विश्ि्द्टिद्स्य भोक्तारो बयवसीदन्ति बोधिषु । अावाल्यादट्‌ राजवेषण येऽवसकरं संश्रयन्ति ते॥ यत्‌ सिदोामं च्तणाट्‌ ध्वस्तमनाक्रान्तं णां करः | तस्य पापान्महत्‌ पापं मव्रजादुहिताकरोात्‌ ॥ षछभिषिक्ला जनास्तस्या हिमादासन्‌ सुनिम्मेलाः। दु ग्धाच्छम्नाः प्रबालेभ्यो रक्ताङ्गा नीलरूपिणः॥ तान्‌ मसीतोऽपि छष्णास्यान्‌ न जानन्ति जनाः पयि । तेषां चम्मास्थिसंसक्तं खुष्वोभ्‌तच्च काषवत्‌ ॥ ये जनाः च्तघया विद्धाः च्तेमास्तेभ्याऽसिना इताः च्त दि डा स्तेव सीद्‌ न्ति वजिंताः च्तेचजेः फलः ॥ खदस्तेः सद्या नाव्या निजापत्यानि पेचिरे। तासां भच्याणि तान्यासन्‌ मत्मजादारिकापदि॥ प्रभुः खकोधमापु्ये रोववङ्िमवौंखषत्‌। सीयेान्यज्वालवचखाभिं दग्धास्तेन तदालयाः॥ विरू्ए्ालम्‌पर दारं लेट द डभिः प्रवेच्छते | न परत्येच्तन्त तद्‌ भपा न भूमण्डलवासिनः॥ सिं तद्‌ भाववक्तणं पापं देख बाजिनां। साधनां रह्वपातं ये मध्ये तस्या खकरुव्व॑त ॥ च्छन्धा मागषु तेऽस्नाम्यन्‌ शितेन कालङ्किताः। तस्मादस्पुश्यवस्वा्ते सज्ञाताः सर्व्व॑मानवैः | याद््यमेध्येति ते परोक्ता याकि याड्किन मां स्पष्ेः। तांस्तान्‌ भ्नाम्यताऽध्यचे जातिभिस्ते गताश्रयाः॥ परमा ष्टि व्भेत्सीत्‌ तान्‌ स तान्‌ नेच्िष्यते पनः। याजका नाभिपुज्यन्तं छ्डं न पराप्यते छपा ॥ च्तीयेतेऽद्यापि नेना अ्थंसाद्ाव्यकाङ्कया। 922 285 २८५ रष विलापसंहिता। ५ अध्यायः | अर्तं जातिमूृटिश्य रच्तिस्थानेषुं जाग्टमः॥ कमान्‌ रुन्धन्ति तेऽस्माकं गमनादस्मदध्वसु। श्ट अन्ता नो निकटः पुणम्‌ खयुरुन्त उपागतः॥ न्यस्थेत्‌ कोश्एताऽप्या सन्‌ जविनो नोाऽनुधावकाः। १९ व्यसनान्‌ धत्तै गिरो चण्डाः प्रान्तरे च रइःख्िताः॥ अस्माकं नसिकावायु याऽभिषिक्तः सदाप्रमाः। ९० जीविष्यामा वयं तस्य छायायां जातिमध्यतः। इत्यवोचाम तेषान्तु छन्नगन्तेव्वधारि सः॥ ष्योल्ञासार्‌ इदोमाख्ये कन्ये ऊषरेश्वासिनि । ९९ टरं पानपाचन्तु पञ्चात्‌ त्वामप्युैव्यति । तेन त्वं मत्ततां गत्वात्मानं नयीकरिष्यसि॥ दे सीयोनाभिधे कन्ये संशुद्धं तव दटुव्कतं। ९९ तव दाखद्ष्रा तेन न विधायिष्यते पुनः। दे स्दोमाभिधे कन्ये भोक्तव्य तव दु्कतं। सच तावकपापान्यनाखङखतानि करिव्यति॥ ५ पच्चमाऽध्यायः। चिरिभियस्य प्राथेना पापाङ्गीकारो विलापकथनञ्च। च्यसाकं या दश्ा जाता सर तांदहेसदाप्रमा। १ दकपातं बुर निन्दाञ्चासद्‌भुक्तामवधारय॥ अस्माकं योाऽधिकारोाऽयं स परेषु समपिंतः। र वेष्ानोमानि चासाकम्‌ अपिंतानि विदेशिषु ॥ नाथा डि वयं जाता जन्मदाता न विद्यते| द च्यरूाकं मातरञ्चापि वत्तेन्ते विधवा डव ॥ रूप्यं परदाय चास्माभिरस्माकं पीयते जलं। ४ च्छानीयन्ते भररण्थायेम्‌ अस््दोयेन्धनानि च| अस्मदूोवासु पाश्च त्ति बाव्यामद्धेऽरिभिः। ५ क्तान्ता जाता वयं कच्चिद्‌ वि्ामंन समान्नुमः॥ मूपैःरुदर पुत्ति ना भविष्यती ्पेच्तया । < मिखोयेभ्यः करं दद्म खाश्ररोयजनाय च ॥ 86 ५ अध्यायः। ५ 9 १९ २ १२ ९४ ४४ ९९ १७ १८ १९ ० ९१ ९९ विलापसंह्िता। २८७ च्छस्साकं पितरः पापं छतवन्ता न सन्तिच। तेः छतानान्तु दोषाणाम्‌ अस्माभि भार उद्यते । च्छस्मान्‌ द्ासगणः स्ति नास्य दत्ता च तत्करात्‌ ॥ प्रान्तरे वत्तंमानसय छपाणस्यैव सम्मुखात्‌ । सखभच्छानयनेनापि कुम्मेः प्राणपगं वयं ॥ चत चोत्तापेन चल्लीव जाताः छष्णत्वच वयं ॥ महिलानां बलात्कारः सीयोानि करियतेऽरिनिः। ्नूएानां कुमारीणां यिह्धदीयपुरेषु च ॥ निजदइत्तेः कुलो नांख नरान्‌ उह्लम्बयन्ति ते। प्र्यत्तः. कियते तेख प्राचीनानाम्‌ अनाद्रः। पेष णाथेकपाषाणा उदयन्ते तरुणे जनैः । खाक्रान्ताः काटभारेण प्ररखलन्ति च बालकाः ॥ निरत्ता गोपुरादट्‌ खडधा युवान खवाद्यतः। निरन्तोऽखूड्दां दधा टल्यं जातच्च रोदनं । किरीटो नच्चुातः शीवाद्‌ अस्मान्‌ धिक्‌ कछृतपातकान्‌। पापान्नोा याचितं चित्तं पापात्‌ च्तौरे च लोाचने॥ सीयानागरो समृच्छते ष्टगाला विचरन्ति डि। निद्यं सिंहासनासीनः स्थास्यसि त्वं सदाप्रमेा। पुरुषान्‌क्रमं यावत्‌ स्थिरः भासनं तव॥ किम खतं कालं त्वमस्मान्‌ विस्मरिष्यसि। किमयं चिरकालच्च यावदस्मान्‌ प्रहास्यसि ॥ खं प्रत्यावत्तयास्मांसवम्‌ खा वत्तिव्यामहे प्रभा | पुव्वंकालमि वास्मभ्यं कालं देद्धिच नुतनं॥ त्वं यताऽस्मान्‌ निराका्षीँ स्मरच्चास्भ्यमकुघः। 287 यिदहिष्कलस्य भविष्यद चनानि । ९ प्रथमोऽध्यायः । ९ विद्दिष्कलस्य भयिष्यदराकयकालनिणेयः ४ चदुःपाणिनां दशनं ९५ चतुखक्र- दशनं २९ दूञखरोयप्रतापद्‌ न । चिं वत्सरस्य चतुथ॑मासस्य पञ्चमदिने किबारनदीतीरे प्रवासितानां जनानां मध्ये ममावस्थितिकाले खगेदारम्‌ उद्वाटितम्‌ अभवत्‌ मया चख सीोयद्रनान्यदश्िघत। स र्धा विद्ायाखोनस्य प्रवासस्य पञ्च- मा वत्र खासीत। उक्तमासस्य पच्चमदिने कल्दोयानां देशे किबार- नदीतीरे सदाप्रभा वोक्यं बृधिख॒तं यिद्धिष्वोलं याजकं प्रति प्रादुरभूत्‌ सद्‌ापरमेाख करसतच तस्मिन्नपितोाऽग्त्‌। मया टकपातं छत्वेदम्‌ अदशिं, उदीचीत खागच्छन्ती प्रचण्डवाव्या मदहानयघा जाज्वल्यमानो वद्धिस्तत्मरिधिस्तेजमयस्तन्मध्यस्यलाच वड्धि- मच्यस्यतेजसघाताः प्रभावाक्तल्या प्रभा पोद्धता। तन्मध्याच्च चतुणों पाणिनां रूपं प्रतिभाति, तेषामारृतिरि यं, ते मनव्यरूपिणः। तषामेके- कस्य चत्वाग्यास्यानि चत्वारः पत्ताखासन्‌ | तेषां पादा जवः पादत- लानि च गावत्सस्य पादतलानां सटृषए्नि पादा परिव्कतताम्नस्य तेजसेव प्रभाविश््दधिः खासन्‌। तेषां पत्ताणाम्‌ अघस्ताचतुषु पाश्चषु मानवदइस्ता आसन्‌ तेषां चतुणामेककस्यास्यानि पत्ताश्वासन्‌ । तेषां प्ताः पस्स्परं संयुक्ताः, गमनकाले तेन परिटयेकेकः सम्मुखदिष्म्‌ + 1 0 ¢ 9 अगच्छन्‌। तेवामास्यानां रूपमि द्‌, (मूव्बे दि) मनुब्यस्यास्यं दच्िणदि शि ६० सिंदस्यास्यं चतुणमासीत सव्यदिशि चतुणां गारास्यं (शेषदिशि च) [रि [ऋ ® 0 क चतुगामेातक्राशस्यास्यमासीत्‌। ऊठ तेषाम्‌ आस्यानि यत्ताश्च एक्‌ ११ व ९ = + ५ ५ एथक्‌ खासन्‌ तेवान््वेकस्य द पच्ठावन्यस्य (दाभ्यां पच्ताभ्यां) संयुक्त (> = ७ + दाभ्याच्च एरीरम्‌ खाच्छाद्यत । तेषामेकेकः सम्मुखम्‌ अगच्छत्‌ यां दिशं \९ गन्तुम्‌ आत्मनेाऽभिमतं तामेव दिशं ते$गच्छन्‌ गमनकाले च न प्ये- १द्‌ वर्तन्त। तादशरूपाणां तेषां प्राणिनामाभा प्रज्चलिताङ्गाराणां सदशी, दीपानामिवाभा तेषां प्राणिनां मध्ये गमागमावकरोत्‌ तस्याघरेस्तेजा- ऽविद्यत वद्धितञ्च विद्युद्‌ उदपद्यत । वथा चञिच्डेरभा तथा ते प्राणिन इतत्ततश्वाघावन्‌ | 288 ९ अथ्यायः। चिहहिष्केलः | २८९ ९५ मयि तान्‌ प्राणिना निसोत्तमाणे भम तेषां प्राणिनां पाश चतुम्म- १४९ खम्‌ र्कं चकं प्रादुबभरव। चक्राणां वेटूस्धेमणेरिवाभा निम्मितिश्चासीत्‌ चतुगाञ्चकं रूपम्‌ असीत्‌ चक मध्यर्वात्तिचकस्येव तेषाम्‌ आाछ्लति निभम्मि- १७ तिख्खासौत्‌ | गमनकाले तानि खदिकचतुखटयेनागच्छ्न्‌ गमनेन पय्ये- ९८ वन्तेन्त | तेवां `नेमय उचा भीषणाख् ते चत्वारो नेमवश्छ सव्व चच्तृभिः १९ परिपुणो असन्‌ । पाणिनां गमनकाले तानि चक्राणि तेषां पा्चणाग- ९० च्छन्‌, भमित प्राणिनाम्‌ उत्थानकाले चक्राण्यप्युद्‌ तिन्‌ । यां दिश गन्तम्‌ आात्मनेाऽभिमतं तामेव दिशं तान्यगच्छन्‌ किमपि स्थानं गन्तुम्‌ च्यात्मनोाऽभिमते जाते तेषां पाच्च तानि चक्राण्युदतिष्न्‌ यतः प्राणिनाम्‌ ९६ अत्मा चक्रोष्यविद्यत । तेषु गच्छत्य तान्यगच्छन्‌ तेषु तितु च तान्धति- न्‌ भूमितस्तेषू्तिष्त्सु तेषां पाश्वं चकरार॒द तिन्‌ यतः प्राणिन आत्मा चकरेष्वविद्यत। ९९ तस्य प्राणिना मृद्धामृ चेद्‌ रूपम्‌ खासीत्‌ भोषणकरकावट्‌ खाभा- ९३ विशि्टमकं वितानम्‌ ऊद्धतघां मद्धामपरि विततमासीत्‌। तस्य वि- तानस्याघस्तेवां पत्ता ऋजवः परस्परम्‌ अभिमुखाश्वासन्‌। खकारं शरीरा च्छादकमेकं पच्तयुगम्‌ अन्यपाश्चं च शरीराच्छादकं हडितीयं ९४ पच्तयु गम्‌ णकेकास्यासीत्‌ । तेषां पत्ताणां घ्वनि मंयाख्ावि स भूर्तिवानां ध्वनिरिव तेषाञ्च गमनकाले सन्वेशत्तिमतोा ध्वनिरिव, स सेनानि- वेश्टरटा ध्वनिरिव तुमलध्वनिः, तेषु तु तिष््त्स तेवां प्ताः स्या अभ- ९५ वन्‌ । तेषां मृद्धामूद्खं स्थितस्य वितानस्येपरि घ्वनिरुदपद्यत, तेषु तु तिष्ल्यु तेषां प्ताः था अभवन्‌ । ९९ तेषां मुद्धामृ् सितस्य वितानस्योपरि नीलमणेरिव तेजाविशिषट- स्थेकास्य सिंदासनस्याकछृतिरासीत्‌। तस्याः सिं हासनाछतेरूपरि तदरदधं ९७ स्थितस्येकस्य मानवरूपस्य सदश्यालृतिरासीत्‌। तदौवकटेराद्तित- तदूर च मवा तेजसधातारिव प्रभादमि, अनलस्य रूपं परितस्लस्या वदनम्‌ असीत्‌, तदीयकटेराछति तत्तद घश्वा नलस्य रूपं परितञ्च द्ुति- १८ रदश | ठट्टिदिने मेघे यश्वाप उत्पयते तदौयरूपस्य सदश परि त्तस्या द्यृतेरूपम्‌ खसीत्‌ तत्‌ सदप्रमोः प्रतापस्याछते क्प । तद्‌ दद्द न्युनीभूयापतं । ४ 289 २९० यिदिष्केलः | २ अध्यायः, ९ ९ दितोयोऽध्यायः। ९ विदिष्वोलस्य नियोगः € तस्यापदेश्नं ९ तसे प॒स्कप्रदानञ्च। अनन्तरः मया भाषमाणस्य कस्यचिद्‌ रवोऽश्रावि, समां जगाद, ९ मा नरसन्तान खचरगयोस्िष्ट, अदं त्वया सद संलपिव्यामि। तस्मिन्‌ \ माम्‌ आलपव्यात्मा मामाविश्च चरणवोरस्थापयत्‌, ततोाऽदं तस्य माना- लपता वाक्यम्‌ अञ्रोषं। समां जगाद, द न्टसन्तान प्रहेष्यामि त्वामिखायेलसुतान्‌ प्रति। डह्िणस्तान्‌ विजातीयान्‌ ये मयि ेहमाचरन्‌।॥ मम हि प्रातिकूल्येन ते तेषाञ्च पितामद्ाः | चिसखादद्येव पय्थंन्तं भक्कित्यागं पकुव्वेते ॥ सन्तानांस्तान्‌ कटठोारास्यान्‌ जडान्तःकरणान्‌ प्रति। त्वामद्दं पेघयिव्यामि (मा मनुव्यश्रसोरज) | त्वं तान्‌ वच्छसि प्राहेव्थं प्रभुरेव सदाप्रभुः। भ्् आश्रवाः स्युरयनावा डोदिवंट डि सन्तिते। ५ ज्ञास्यन्त्युपस्थितं तेषाम्‌ अन्तरे भाववादिनं ॥ त्वच्च मा नरसन्तान तेभ्यो मा गच्छ साध्वसं। ९ तेषां सकलवाक्येभ्या नेव त्वं भेतुम {सि ॥ कुलयः करटक वा चेत्‌ सन्तितेसङ्गिनस्तव। ठख्िकानां समीपे च विद्यते वस्तिस्तव ॥ तेषां वाच्यात्‌ तु मा भेषीस्तेषां साच्ताच मा चस। यस्माद्‌ विद्रे वंशस्ते सन्ति नास्त्यत्र संश्यः॥ अखवाः स्य॒रयल्ना वा (बोदहिणः सन्तिते यतः) । | त्वन्तु मामकवाक्यानि तान्‌ खावयितुमदंसि ॥ त्वच्च भो नरसन्तान वक्तं मे वचः प्रटण । स जोदिवंश इवास चडादी तमपि मा भव। यच्च द्‌स्याम्यदहं तुभ्यं मुखं वादाय तद्‌ गिल ॥ तता मया दृक्पातं कत्वा प्रसारितदत्ताऽदशिं तन्मध्ये दीघेगेला- ९ कार पुस्तकमेकमासीत्‌। स च मम साच्तात्‌ तद्‌ व्यट्गात्‌ तस्याग्रष्टछरे- ९० श्या लियिरासीत्‌ सा च लिपि विलापश्ाकसन्तापद्चका। २५० इ अध्यायः। चिदिव्केलः | २९१ १ ष्‌ त ५ ४२ ¢| 2 ५२ ९ © ९९ ९२ द्‌ १४ ४५. ३ ठतीयोऽध्यायः। १ यिदिष्केलेन पस्तकभाजनं ४ तंप्रति परमेश्वरस्योपदेः १२ अत्मना प्यून्यमार्मण तस्य नयन ९५ वन्दनां मध्यं गला इञखरस्योपदेश्प्राञ्चिः २२ द्ञ्चरण तदौोयमखस्य बन्धनं माचनच्च। अपरं स मामवादीत्‌ भो नरसन्तान, त्वया यत्‌ प्राप्यते तद्‌ भच्तय, ङ्द पस्तकमेव भच्तय गत्वा चेखायेलवंश्म्‌ अलप | तता मया मखे व्यादत्ते स मां तत्‌ पस्तकम्‌ खबभजत, माञ्चावादीत, मा नरसन्तान मद्त्त पस्तकमिदं खजटरेण भव्तय निजनन्ताणि चतेन पर्य तता मया तस्मिन्‌ भच्िते मम मखे तन्मघवन्मघधरमभत। ततः समां जगाद भे नरसन्तान, त्वम्‌ इखायेल्वंप्नां समीपं गत्वा मम वाक्यानि तान वद्‌ । यतस्ंन गम्भीरदानाम्‌ अस्फ्टजिङ्ानां वा जनानां समीपं किन्तिखायेल्‌वंशस्येव समीपं पेव्यसे। गम्मोति दानाम्‌ ऋस्फ़टजि्धानां व्वट्राधागस्यभाषिणां वा श्रिजनानां समीपम त्वां न प्रहिगामि, यदि तेवां समोपं तवां प्राद्ष्यं तदि ते तव वाक्यमथओोा- व्यन । इखायेल्‌वंश्रास्त तव वाक्यं ख्रातुं नेषिष्यन्ति, ते ममापि वाक्छं खातुं नेच्छन्ति, यत इखायेल्‌ वंशः सव्वं कठिनललाटा जडचित्ताख सन्ति| पश्चादहं तवास्यं तेषाम्‌ खास्याद्‌पि कटिनंतव ललाटच्च तेषां ललाटाद्पि कठिनं छतवान्‌। अदं तव ललाटं वचकरटकमिव एरैलात्‌ कठिनं छतवान्‌ । ते ाडिवंप्राः सन्ति त्वन्तु तेभ्यो मा बिभि तेषां साच्ताच्च मा चस । पुनख स मां जगाद, भो नरुसन्तान, यानि वा- क्यान्यद्धं त्वां वदिष्यामि त्वं मम तानि सव्वाणि वाक्यानि खान्तःकरणेन ग्रहाण खकणाभ्याच्च ष्टणु। तव खजातीयानां प्रवासितजनानाच्च समीपं गत्वा तान्‌ वद्‌, सदाप्रभुः प्रभुरिव्यमाहेतितेच षटणयुरवधी- रयेवु वा। परमम्‌ आात्मनेत्थापितः खपचात्‌ मद्ाघोाषयुक्तमिमं शब्दम- ओघं खस्थानात सदाप्रमेाः पतायोा घन्य डति । तेषां प्राणिनाच्च परस्परः संसक्तानां पच्ताणां एब्दस्तषां पाश्चंवत्तिंचक्राणाच्च शब्दा मडाघोाघस्य च प्ब्दाऽखआवि। खात्मना चोव्थापिता नीतश्ादं मनस्तापेन विहला$गच्छं सद्ाप्भोाख इस्ता मयि सप्रभावम्‌ खपिंत श्षासौत्‌। अनन्तरमदहं किबारनद्यास्तोरं वसतां तेलाबीबे प्रवासिनां जनानां 2 १91 २९२ यिद्दिष्केलः। इ अध्यायः। समीपमुपसटायोपाविशं तेच यच्रासोना असन्‌ तत्राहं सप्तादं यावत्‌ स्तन्धस्तेषां मध्य आसीन यासं । सप्तदिनेष॒ त्वतीतेषु मां प्रति सदाप्रभो- १९ रिद्‌ वाक्च प्रादुरमूत्‌ न्टसन्तान नियुञ्चे त्वाम्‌ इखायेल्‌ उर च्तकं | ९७ ममास्यात्‌ त्वं वचः श्रुत्वा तान्‌ मत्ते गेघयिव्यसि ॥ त्वया मत्तयमिद्क्ते मया दुजनं प्रति। ध त्वया चत्‌ स न बोध्येत तस्य प्राणंख रच्तितुं। दुष्टं दुदत्वमार्गस्य व्ागाय त्वं न बोधयेः॥ तदि खीयापराधेन दुजेनः स मरिष्यति। तस्य र त्तस्य श धन्त्वदहमाद्‌स्ये करात्‌ तव ॥ बेधितस्त॒ त्वया चेन्न त्यजेत्‌ दुः खदुख्तां। १९ खी वदु ङ्त्वमागच न निवर्तत स खयं॥ तद्धि खौोयापराधेन तस्य ग्टद्य भविव्यति। तन्त खकौय प्राणानाम्‌ उद्धारं साधयिष्यसि ॥ धाम्मिकच्ख खचम्भाचेल्िटत्याधम्ममा चरेत्‌ । ९० तत्साच्तात्‌ तदि दास्यामि विघ्रं सच मरिव्यति। बोाधितश्चेत्‌ त्या न स्यात्‌ खाघात्‌ तदं मरिष्यति। स चयं छतवान्‌ धम्भ स नेवानुखरिव्यते। तस्य रक्तस्य शधन्त्वदमादास्ये करात्‌ तव॥ धागम्मिकश्च यथा पापं न वुच्याद्‌ नेधितस्तथा। ९९ त्वया स धाम्मिकः पापं यदि नेव समाचरेत्‌ ॥ तदि स बोाधितस्तस्मात्‌ स हि जीविष्यति खयं। त्वच्च खक यप्राणानाम्‌ उद्धारः साधयिष्यसि ॥ परः सदाप्रमोाहंस्तस्तच मव्यपितेा<भृत्‌ स च मामवादीत्‌ उत्ति ९९ निन्नभूमिच प्रगच्छ, तच्राद्ं त्वाम्‌ अआलपिव्यामि। तताऽइसत्थाय निन्न-९द भृमिं प्रगतः, यादृश प्रतापमहं पुरा किबारनद्यास्तोरे टृषटवास्तादृशः सदाप्रमोाः प्रतापस्तत्र दण्डायमान असीत्‌, अच न्यजीभूय पतितः। च्षपरम्‌ आत्मा मामाविश्च चरण्यारस्थापयत्‌ माच्चात्रवीत्‌ त्वं खग्दं २४ प्रविष्य तत्र रूडक्ति । भो नरसन्तान, पश्यते त्वयि रच्जूरपयित्वा २५ ताभिस्वां भन्व्छधन्ति त्वच्च तेषां मध्यंन परगमिष्यसि। दच्च तव जिङ्कां ९९€ तालन्धासक्तां करिव्यामि तेन त्वं मूके भविष्यसि तानुदिश्यानुयोगी 292 8 अध्यायः | चिह्हिष्केलः | २९द्‌ ९७ नरो भवितुं न शच्यसि, यत्ते डद वंषएः । अहन्तु यदा त्वाम्‌ खा- लपिव्यानि तदा तव मुखम्‌ उद्‌घाटयिष्यामि त्वञ्च तान्‌ मदिव्यसि सदापरभुः प्रभुरिल्यमाहेति, तता य आश्रवः स चरेःव्यति यश्चायलःसा- ऽवं रयिष्यति यतस्ते जदो वंशः। चतुथाऽध्यावः । १ चिरूष्लमेा राधदृष्टान्तः ४ पापद्ण्डभोगस्य दृष्टान्तः ९ दुभिक्तकालोन दुःखस्य द्ष्टान्तश्च। १ त्वद्व भो नरसन्तान, इद्कामेकां गदीतवा खसमत्तं निधेहि ९ तच च युय्या अथेता विरूए्मलमः प्रतिरूपं लिख तस्याश्वावरोधं विधेडि तत्मरतिकूलम्‌ उचश्टदं निभ्मिमीष्व सेतु निचिन्‌ तदिपत्तान्‌ ३ सेनानिवेशान्‌ रचय तत्परितचख युडयन्लाणि स्थापय । त्वद्चंलादखे- दनीमेकामादाय लेद्प्राचोरमिव तव पयुच्ाञ्वान्तराले निधेदि तस्यां स्थिर्दृष्िं कुरूष्व ताच्चेव्यमवरूदधमानामवरुन्धि, तद्‌ इखायेल्‌वं शस्य निमित्त चिङ्क भविष्यति। ४ त्वच्च सव्यपार्चं शयानस्तचेखायेल्‌वंशस्यापराधमपेय, यावन्ति दिनानि ५ त्वं तस्मिन्‌ शयिष्यसे तावन्ति दिनानि तेषाम्‌ अपराधं वच्छसि। मया तु तेषाम्‌ अपराधस्य वत्॒रसंख्या त्वत्वुते दिनसंख्याकारि, सा दिनानां नवत्यधिकानि चीणि प्रतानि, रतावत्कालं त्वम्‌ इखायेल्‌वंशस्यापराघं ९ वच्छसि। तेषु दिनेषु समापितेषु त्वम्‌ खन्यतरेऽर्धतेा दच्ठिरे पाच्च वाने विह्ृदावंश्स्यापराधं चत्वारिंशद्‌ दिनानि वच्छसि, खवोकस्य वत्स ७ रस्य परिवत्तंन मवा व्वदर्थ॑म्‌ खकेवां दिनं यधायि। त्वमनाडङतबाङ्ः सन्‌ यिरू्एलमाऽवरोधं प्रति स्थिरुटष्िं करिष्यसे तस्या विरूडां = भावाकत्तिं यादइरिव्यसि च । पश्याहं त्वयि रच्जुरपयिष्यामि तेन त्वद- वशाधदिनानि यावत्‌ त्ववा न समापयिव्यन्ते तावत्‌ त्वया पाञ्व॑परिव- त्तेनम्‌ अश्र क्यं भविष्यति । | ९ तच्च खां गेाधूमववमाघमद्रकङ्कओावान्‌ खादायेकस्मिन्‌ पारे निद्धि यतिदिनानि च खपाश्चं शएयिव्यसे ततिसह्यकान पू्ात्तः पचख, दिनानां नवत्यधिक्रानि चीशि तानि यावत्‌ तेत्वया खाद्याः। ९० यच्च खाद्यं भत्तयिष्यसि तत्‌ परिमावय प्रतिदिनं विंशतिष्टेकलपरि मितं 2५2 293 २९४ यिदिष्केलः | ५ ध्यायः। कत्वा भच्तयिव्यसि निरूपितेषु सभ्येषु तत्‌ भच्तयिर्ष्यासि । जलमपि ११ परिमाय डिनपाचस्य घष्ां्रपरिमितं छत्वा पास्यसि, निरूपितेषु समयेषु च तत्‌ पास्यसि । यवपूपाकारं छत्वा खखाद्यं भच्तयिष्यसि ५२ तेषां साच्तात्‌ मानवकरीषेण तत्‌ पच्यसे । पुनश्च सदाप्रभुरादह, इखा- ९२ येल वंश्रोयजना यासां मध्ये मया विकीय्यन्ते तासां परजातीनां मध्ये तथेवामेध्यं खीयखाद्यं भत्तयिष्यन्ति। तदा मयोक्तम्‌ अदा भो पभो ९४ सदाप्रमा, पश्य मम प्राणा नेवानेध्योभूताः, खानाल्याद्‌ अद्यपय्यन्तं खयं ग्टतं विदे वा किमपि मयान भत्ततं गद॑णोयमांसच्च ममसमुखंन प्विष्धं। ततः समाम्‌ अव्रवीत्‌ पश्य मानवकरीषस्य परि वत्तंनाहं तुभ्धं ९५ गकरीषं ददामि त्वं तेनेव खाद्यं पच्छसे। अपरः स मां जगाद, ९९ मा नरसन्तान, पश्चाहं यिरूशएलमि भच्छयष्टिं खण्डयिष्यामितेनते परिमाणेन मनस्तापेन च पूपान्‌ भच्तयिष्यन्ति परिमाणेन स्तव्यत्वेन च जलं पास्यन्ति, अन्नजलयोारभा वत्ते भक्तयः पर स्पररः क्तव्धता निजा- ५७ पराधात्‌ च्तयश्च गन्तव्यः। ५ पञ्चमोऽध्यायः । १ केण्णनां दृष्टान्तः ५ पापकृते यिरूशाललमा भाविद्‌ण्डस्य वाक्य १२९ केशटष्टान्तस्य तत्पय्यञ्च । त्वच्च भ नरसन्तान, निशितं खक्ञम्‌ अथंतेा नापितस्य च्तरमेकम्‌ आ- ९ दाय खमुण्डं खष्सश्यु च मृण्डय तुलायष्िञ्च एएदहीत्वा कशान्‌ विभज। तेषामेकं दतोयांशम्‌ अवरोधकालेऽवसीदति पुग्या मध्ये वङ्िना दादयः, तदन्धं टतीयांशच्चादाय तस्याश्छतुदिच्लसिना जहि, एषच्च टतीयांशं वाय॒ प्रति विकिर, तेषां पञ्चाचादम्‌ असिं निष्कोषं करिष्यामि । तन्तु तस्मात्‌ खल्पान_केश्रान्‌ उद्धृ खवस्त्राञ्चले बधान । पुनश्च तेषां कति- ४ पयान्‌ ग्एद्यीत्वा वद्िमध्ये निच्िप्य बङ्किसात्‌ कुरू, तन्मध्याट्‌ बवङ्धिरुदूत्य छम्‌ इखायेलवंणम्‌ आकरमिव्यति। प्रभु निव्यप्रभुः पादं विरूश्लम्‌पुरीदष्ी | ५ जातीनामेव मध्ये सा मवा संस्थापिताभवत्‌। तथा तस्याखतुदि त्त देः संस्थापिता मया। जातिभ्योाऽपि चतु{दिक्ख्दे श्येभ्यापि च चञ्चला | ९ 294 ०५ छ ५ सथ्यायः। १ ० १९ १९ १२ १४ यिहिष्केलः । सा मत्सच विधानानि दुष्कव्या पय्यवत्तयत्‌। यता मामकसूचाणि प्र्याख्यातानि तच्जननेः । मामकीनविघानानि न समाचरितानितेः॥ तता हेतारिदं वाकं प्रभुरा सदाप्रभुः। खचतुदिकस्थजातिभ्यो यूयं भूयिरूपातकाः॥ न विधीन्‌ मेऽन्ववत्तष्वं न सूचाण्यन्वतिखत | खचतु्दिकस्यजातीनां खचाणि नान्वकाटं च॥ ततो इेतारिदः वाक्यं पभृराद सदाप्रमुः। पश्च त्वामहमेवाप्यश्चुनाकमितुमृद्यतः। जातोनाच्चाग्रता दण्डं विधास्ये तव मध्यतः॥ यादृश्ोमितिपूरववच्च ने वादं छतवान्‌ क्रियां । न पश्चाच करिष्यामि तां विधास्ये क्रियां वयि। स्व्वघां गहंणीयानां कम्मेणां तव कारणात्‌ ॥ ल्न्मध्ये खीयसन्तानान्‌ पितरो भक्तयिष्यतः। सन्ताना भच्तयिव्यन्ति खकोये पितर तथा ॥ त्वामु दिश्य विचारस्य विचास्येऽदच्च साधनं। विकरीष्यामि सन्वच्च तच्छेषं सव्वेवायभिः॥ , ताऽ यदि जीवामि (प्रभु वक्ता सदाप्रभुः)। त्वं खः कुविग्रदहेः सर्वः सर्ववे रये कम्म॑भिः | धाम मेऽदूषयः पुण्यं तताऽदं विमु खस्वयि । नाने भविष्यामि न करिव्यामिवा कषां । खकस्तव टतीयां्ा महामाया मरिष्यति। तव म्ध्येच्ुघधाता वा निःशेषं प्राणयति च्तयं । असि नान्यस्तती यां ण स्वत्य मन्तात्‌ पतिष्यति । दतो वाश त्वद्हं सव्व विकरीष्यामि वायभिः। तस्य पञ्चा निस्काषं चालयिष्याम्यसिं निजं रव्यं सेत्छति मत्काप इत्थमेव च तेव्वहं । खमन्युं शमयिष्यामि भविष्यामि च तपिंतः॥ सद्‌ापरभुरह वच्छमीद खमानानुरागतः। खुतत तेषु मम कोधे सिडे ्ायिव्यते हि तेः॥ तचतु{दिकस्थजातोनां मध्ये घ्वसतां विनिन्दतां । 295 ९५. २९६ चिदिष्केलः। ई खध्यायः। त्वां करिष्यामि स्व॑वाम्‌ अध्वगानां समत्ततः॥ त्वचतुदटिंकखजातीनां जिन्दाघणभाजनं। श्एिच्ताविस्मयद्ेतुशख त्वं तदानीं भविष्यसि ॥ यताऽद्ं कापमन्युभ्यां तिरस्कारे मन्धुजेः। विचारःतेकरिव्यामीदः ब्रुवेऽदं सदाप्रभः॥ तेषु व्यच्छामि मद्वाणान्‌ क्रूरान्‌ नाप्य निभ्मितान्‌। च्ुधारूपान्‌ असिष्यामि युषयन्नाश्ाय तान्‌ शरान्‌ ॥ अपंयिव्यामि युभ्रा घुरवद्‌ दुवेहं चुधां। प्रभङ्च्यामि च युष्माकं सन्वेम्‌ खन्नावलम्बनं | यष्ठदाक्रमणाथंच् चुधां जन्तुं ख दिं सकान्‌। प्रहेष्यामि तते यूयं तेरयुच्चा भविष्यथ ॥ तव मध्ये महामारी रक्तञ्च विचरिव्यतः। छपाणच्च करिव्यामि त्वदिपक्तमपस्ित । वचनं प्रा्तवानेतट्‌ अमेव सदाप्रभुः॥ ६ षष्ठाऽध्यायः। ९ देवाच्चीकते इखायेला दण्डः ट एेषजनानां भाविद्‌शाया भाविवाक्वं १९ दण्डस्य छते शाकाय प्रचार्‌नञ्च। अप्रं सदाप्रभोरिद्‌ वाक्यं मां प्रति प्रादुरभूत्‌, भा नरसन्तान, त्वम्‌ इखायेलः पव्वतेष स्थिर्टद्ि विधाय तानृदिश्य भावोक्तिं याइर, स्दच्च वद, भो इखायेलः पव्वेता युयं प्रभोः सदाप्रभो वाक्यं ष्टण॒त । प्रभुः सदाप्रभुः पव्वतान्‌ उपपव्वेतान्‌ निन्नभूमीरुपव्यकाच्ाघोव्यं भाषते, पश्यतानाययिष्यामि खङ्ग वः प्रातिक्रल्यतः ।. यु द्माकं ध्वं सविव्यामि सन्वाण्छचस्थलानि च ॥ वेदयो वे विनङ्च्यन्ति भदच्छन्ते खय्येविग्रह्ाः | युद्माकं गदंणोयानां प्रतिमानाच्च सम्मृखे। निदतान्‌ पातयिष्यामि युष्माकं मानवान ॥ तेषां विगद्धणो यानां मूर्तनामेव सम्मुखे । इखखायेलः सुतानाञ्च निधास्यामि शवानं । विकरीष्यामि चास्थीनि वेदनां वः समन्ततः 296 ४५ १९ ९७ ₹ च्सध्यायः। यिडहिष्केलः। २९७ ट युश्माकं सव्वेवासेषु ध्वं सिष्यन्ते पुराणि च। विलप्तानि भविष्यन्ति सव्वाण्टुचस्यलानि च ॥ ध्वंसे लाप प्राप्नो युष्माकं वेदिमि यंतः। प्राप्तो भङ्गनिभंदे वुद्माकं चुखमूत्तिभिः । प्राप्त समृच्छेदो यु्माकं खख विग्रदैः। निःशेवत्वच्च प्राप्तव्यं यु्मच्चिम्मित वस्तुभिः ॥ ( निदताखख पतिव्यन्ति युश्माकं मध्यतो जनाः। अभिन्ञास्यथ यूयच्च तदानीं मां सदाप्रभं ॥ - रल्िव्यामि त्वहं शवं युश्राकं कंऽपि मानवाः। अव स्थास्यन्ति जातीनां मध्ये खज्गात्‌ पलायिताः। नानादेशेषु युद्रांख विकरीग्याग्यद्धं तदा ॥ ९ तच प्रवासितास्ते च मनुष्या वः पलायिताः। मां तचानस्मरिष्यन्ति जातीनां मथ्यरखवते। चित्तं भङ्च्छयाम्यहं तेषां मन्यामि यसिचारि च| पतिमा अनधावन्तों दृद्िच्च यभिचारिणीं। सव्वाभि गंद्ेणोयाभिः खक्रियाभिः छतानि च। खदुव्काम्मीणि तेः समुतवा बीभत्सः खेषु भोत्छते ॥ १० च्भिन्ञायिष्यते चेद्‌ यत्‌ सदाप्रभुरस्म्पदहं। अनिष्ट वा विधास्ामीति च नवेोत्तावान्‌ टया ॥ ११ भाषते भारतीमेतां प्रभुरेव सदाप्रभुः। इस्तमाजदि स्तेन भवं पादोन चाजदि। इखायेलोयवंश्स्य सकला घुण्यकुकियाः। स्मृत्वा वद्‌ च दादेति यतस्तासां डि कारणात्‌ । असिच्तुन्मारिभिस्तेषां पतनं सम्भविष्यति ॥ १२ योाजनोद्रूरवर्त स महामायौ मरिष्यति। यश्च समीपवर्तौ स छपाणेन पतिष्यति ॥ श्षोयोा रच्तिता वायः च्षुधया स मरिव्यति। इत्यं सिदधीकरिव्यामि मन्यु तेषु जनेष्वहं ॥ १९ ऋअमिच्ास्यथयूयञ्चतद्‌नीं मां सदाप्रभ। तदा यस्माद्‌ भविष्यन्ति जनाक्तेषां समाइताः | मध्ये खधुण्यमूरत्तौनां वेदीनाञ्च समन्ततः ॥ 297 २९ ८ यिह्िस्केलः। ॐ अध्यायः । सव्व॑स्मिन्‌ पोच्नतादौी च गिरीणां शिखिरेघु च । इरि दन्तस्य चाधस्तात्‌ खपर्गेलातरोन्लले । यत्र खष्टरमत्तिंभ्यः सव्वैभ्यो बलिसारभं । ते दत्तं तच सव्व एयिव्यन्ते इता जनाः स्तं पसारयिष्याम्यद्ं निजं तान्‌ जनान्‌ प्रति। १४ तेषां सर्वषु वासेषु दिल्ञाथाया मरुख्थलात्‌ । देश च्चाहं विधास्यामि ध्वस्तम्‌ उच्छिन्नमेव च। अभिच्ञास्यन्ति मामेव तदानीं ते सदाप्भु ॥ ७ सप्रमाऽध्यायः। १५ दूखायेला नाशस्य भाविवाक्यं १९ ेषलाकानां दुःखं दुदेणा च। अपरः सदाप्रभोारेतद्‌ वाक्यं मां प्रति प्रादुरभूत्‌, भा नरसन्तान, ९ प्रभुः सदाप्रभृरिखायेलदेश्रमघोव्यं भाषते, ९ च्छन्त खायाव्यसावन्ता नदत दिक्‌चतुद्यं। अधना त्वासुपे्न्तः केपं पास्याम्यदं त्वयि ॥ द्‌ विचारः ते करिष्यामि त्वदाचारानुरूपतः। [५ ५ तव टरक्रियाः सन्वा वत्तयिष्यामि च त्वयि ॥ नाजंनेचोा भविष्यामि न वा कारूुणिकस्रयि । ४ भार वत्त तवाचारम्‌ अपंयिव्याग्बदं त्वयि ॥ तव रानि कम्माणि प्रवेच्छन्ति तवान्तरः । ऋअभिक्ञास्यय यु यच्च तदानीं मां सदाप्रभु। पन व्याजहारेोमां वाणीं प्रभुः सदाप्रमुः | ५ हा दुःखं केवलं दुःखं पश्चतायातुमुद्यतं। अयाव्यन्तोाऽन्त खयाति जायत्‌ त्वथेति पश्च सः | $ वर्त्तते त्वयि प्युघो मे देष वासङ्छज्जनन । | काल पयाति नेदिष्ं दिनं कालाहइलाज्वितं। परन्वते।दूतनादेन इषेयुक्तेन वच्ितं॥ खरोघं पातयिव्याम्यघना तूगे तवोपरि। न त्वयि खकीयकोापच्च पापयिष्यामि सितां ॥ त्वदिचारं करिष्यामि त्वद्‌ाचारानुरूपतः। 298 ७ आअध्यायः। ९९. ४२९ ४ १४ ९४. १६ शट वि दहिष्केलः । कम्मं ते सकलं धुरं वन्तंयिष्यामि च त्ववि ॥ नाजेनेचा भविष्यामि न करिष्यामि वाकां । त्वदा चारोाचितं भारम्‌ अपयिष्याम्यदं त्वयि ॥ तव घुणानि कम्माणि प्रवेच्छन्ति तवान्तरं । ऋअभिज्ञास्यय यूयच्च ताडका मां सदाप्रभं ॥ दिनं पश्यागतं पश्च प्रदयृषोऽयमुदेति च । य॒ष्पितो जायते दण्डः स्फुटो घेः प्रभाति च ॥ वड्मानच्च दाराल्यं दण्डः पापस्य जायते । न तेषां शिष्यते किञ्चिन्न तेषां निवदस्य वा । न तेषां वा्ंटष्णाया जातास्ते इीनकान्तयः ॥ काल खव समायाति नेदिखृच्चाभवदिनं। मा पद्य भवेत्‌ केता विक्रेता मैव पचतु । छते तस्या यता इन्दे कोधो वत्तितुमुद्यतः।॥ प्राणेषु कट विकचो जो वनेऽवश्थितेष्वपि । विक्रेता खीयविकौतं वस्त॒ नायास्यति पुनः। छत्‌ तस्या यता छन्द द्‌ नं वत्तेनाद्यतं ॥ स नावास्यति भूयस्तत्‌ तयेः कोऽपि खजीवनं । खापराधे ्यवस्थाय दृएटीकत्तेः न शच्छति॥ तूथ वादयत घोचेः सबं कुरुत सज्जितं । युद्धे गमनकारो तु न भविष्यति कश्चन । कछतस्ते तस्या यते छन्दे मतक वत्तनादययतः॥ छृपाणे वहिरुन्तस्त्‌ मारी तिरति सच्तृधा | या जनो विद्यते च्ेचे स छपाणान्मरिव्यति । पुख्थां यस्लस्ति मय्या स च्ुधया वा ग्रसिष्यते। तेषां मध्ये च ये कोऽपि रुच्िष्यन्ते पलायिताः। ते गिरीन्‌ आश्चयिव्यन्ति दरीवासिकपेतवत्‌ । सकला णव कूजन्त कैकः खापराधतः। शिथिलत्वम्‌ वाश्नाति सकलानां करदयं | जलवत्‌ प्रविलीयेते सकलानाञच्च जानुनौ॥ कटिं शणेन नघ्रन्तिते छाद्यन्ते च श्ङ्गया। लज्जा सव्वानने भाति सव्वेमुण्डे च मुण्डता ॥ 299 | द © 9 यिदिष्कोलः | ॐ अध्यायः, मारु च्तिप्यते रूप्यं खगे ते मेन्यते मलं । ९९ सदाप्रभोाञ काधस्य दिने तान्‌ परिस्त्ितु। रूप्यं तेषां सुवगें वा समथं न भविष्यति ॥ न प्राणास्तेन तश्ेन्ति नोादरुं पुर यिव्यते । अपराघधावह्ं विघ्रं तत्‌ तेषामभवद्यतः॥ सखेषां ाभाप्रदां भूषां ते दमय यकुव्बेत । ‰५ तया खष्टण्यमृत्तींञ कुदेवानामकल्पयन्‌ । तता हेतारं तेघां दूषिकां विदधामितां॥ पराणामेव इ्तेषु लोाप्रवचापेयामि तां। ,३। > € शो (> ४५१ = लटिता सा जने मह्याः, पापिङ दूषयिष्यत ॥ ख तभ्यञ्च मन्‌व्येभ्यश्छाद यिष्य माननं । ९९ निगृष्च्वापिमे स्यानं तताऽमेध्यौभविव्यति । (८ ६९ ॐ € [3 जनेः साइहसिकेस्तच प्रविष्टे टूषयिष्यते॥ ट द्लं निर्भिंमीष्व तवं रक्तपातादिपातकेः। ९द्‌ पृश यस्मादभूदष् पुरी ब्ोदेण पूरिता च्छानेष्यामि विजातोयान्‌ जनान्‌ दुद्तमानद्ं। ९४ सखाधिकारः करिष्यन्ते तेषां वेश्मानि ते जनाः॥ दपः निवनत्तयिष्याम्यद्दं जनानां बलीयसां । विपच्ता उपमेच्छन्ते तेषां पु खस्यलानि च ॥ = = न. च्वंस चायाति एन्तिस्त॒ तेरज्वि्टापि नाप्यते । ९५ नापे नाशात्‌ परं भावी वात्ता वात्तानुवत्तेते ॥ ९९ भाववक्लुः समीपं ते याचिष्यन्ते च दशरनं । विगतं यजकाच्छास्तं प्राचोनेभ्यञख मन्लणं ॥ राजा करिष्यते कं पतिः त्ताभं वसिष्यते। ९७ इस्ता जनपद्‌ानाञ्च भविष्यन्ति सवेपनाः॥ याद्टक्‌ तेषां नयल्ताटग्‌ खाचरिष्यामितान्‌ परति। = = ५ तेषां निजविचारख करिष्यामि विचारणं । ज )। र अभिन्ञास्यन्ति माच्चेव तदानीं ते सदाप्रभं ॥ 800 < अध्यायः। ` विदहिःष्केलः। ३०१ ८ अष्टमोऽध्यायः । ९ यिरूष्लमि यिदिष्वोलस्येश्चरोयद शेनं ५ विग्ररस्य द शेनं ऽ विगरस्य गेदद्‌ शेनं १२ तच्छूषपूजिकानां योषितां र्‌शेनं १५ खय्याचंकानां दशनं १७ ट्‌ वाचछतें परमश्चरस्य कोापञख। ९ अपरं षषटवत्सरस्य षरूमासस्य पञच्चमदिनेऽदं खग्रहे उपविष्टः आसं यिद्धदावाः प्राची नजनाश्च मत्छमच्तम्‌ आसोना आसन्‌ इव्यवसरे प्रभाः सदापरमोा हेस्त्तच मब्यपिंताऽभूत्‌। तदा मया टक्पातं छत्वा वदि रूपिणी मृत्तिरेकादशरिं तत्क्याछतिस्तदधोदेशख वद्धिः, कटि तस्त- ३ दरूछदे्ख व्यातिव अाभायास्तेजसचातोः प्रभाया वा सदशः |" सताछ्तिं प्रस्य मद्धः शिखायां मां दधार तत आत्मा द्यावाएट- यिषा मध्यमागण मां नयन्‌ रण्शखरदशने यिरूप्रालम्यत्तरमखस्याभ्य न्तरदारस्य प्रवेश्स्थान उपस्थापयामास, तद्‌ दइव्यात्ादिकायाः इव्या- पतिमायाः स्थानम्‌ खासोत्‌ । निन्नभूम्यां यादृश्याङृति मंयादशि तादृश इखायेल रंखरस्य प्रतापस्तच असीत्‌ ५ अपरं स मां जगाद भो नरसन्तान, तवमुत्तरदिश्रं परति टकपातं कुरुष्व । तता मयेत्तरदिशं प्रति दकपातं छत्रा वेया बारस्योात्तरस्मिन्‌ र॑व्थापतिमा तच प्रवेश्थाने दटृषे। स मांजगाद मा नरसन्तान, मी यत्‌ कु््वेन्ति तत्‌ किं पश्वसि? निजपुखगेहते मां दर्वायतुम्‌ सखायेलः कुलम्‌ अच या मद्धाषटण्यक्रियाः करोति ताः किं पश्चसि पुनस्ततेाऽप्यधिकम हतौ टण्यक्रिया उच्छति । ७ ततः परुं समां पाङ्गण्डारसमीप निनाय तच मया टक्पातं छत्वा = कुद्ये छि्रमेकमदशिं। समां जगाद भे नरसन्तान, कुदं भिन्ि। ९ तता मया क्ये भित्ते दारमेकमदष्िं। समां जगाद, पविग्र, जना अमी या गदहंणीया दुच्किवाः कुव्वेन्ति ता नि सीच्तख । तते मया प्रविश्य टकपातं छत्वा कुद्यस्य चतुर्दिच्त चिचितान्यमेध्यानां सरीषटपादीनां यावतीयजन्तूनाम्‌ इखायेल्‌कुलस्य सब्वासां छरयर वमूर्तौ नाच्च प्रतिरू- पाणि ददृशिरि। तासामग्रत इखायेलकुलस्य प्राचीनानां सत्ततिजनास्ति- न्ति, तेषां मध्ये च शाफनस्य सता यासनीयो दण्डायमानाऽस्ति, तेषाम ५९ श्कोकस्य वारे धृूपपाचं विद्यते, चुपमेधस्य सोरभच्चाद्‌ गच्छति। समां जगाद्‌, भा नरसन्तान, इखायलकुलस्यामी प्राचीनजना अन्धकारे पत्य कं 4 च 2 301 + ण 01 9 ४ १ + ३०२ यिदधिष्डेलः। € अध्यायः। खप्रतिमागारे यत्‌ कुव्वैन्ति तत्‌ किं त्वया दृश्यते? यतस्ते वदन्ति, सदा- । न 9 प्रभुरस्मान्‌ नव पश्यति, सदापरभु दशं त्यक्तवानिति। ७ ट + >. अपरःस मां जगाद, पुन त्वं तेः क्रियमाणा मद्ाष्टणादाः करिया १२ रच्यसि। ततः समां सदाप्रमो मेन्दिस्स्यात्तरटदिकस्थद्वारस्य परवेषस्थानं ९४ जिनाय, मया चादशिं तच समासौना योषितस्तम्मूवदेव विलपन्ति | अपरः स मां जगाद, भा नरसन्तान, त्वं किमिद पश्यसि? पुनख ५५ त्वम्‌ रुतस्मादपि मदाष्टणाद्ाः करिया जच्यसि। ततःसमां सद्ाप्रभो मन्दिर स्याभ्यन्तर प्राङ्गणं निनाय, तचालन्दवेद्योा म॑ध्यस्थाने सद्‌ाप्रभोाः प्रासादस्य द्वारे पायशः पञ्चविंश्तिनरा असन्‌, तेषां एदे श्रः सदा- परमे मन्दिरं प्रति मुखानि च पूव्वदिशं प्यवत्तन्त, ते च पून्व॑म्‌खाः यं प्राणमन्‌ | ततः समां जगद्‌, भा नरसन्तान, त्वं किमेतत्‌ पश्यसि? खच क्ि- यमाणाः खष्टण्यकियाः किं विद्कदाकुलेन चता मन्यन्ते यत्‌ ते दोराल्येन दषं परयन्ति माच्च पनः पनः कोाचयन्ति प्रसारितपह्लवेख (पश्य) खनासिकाः स्पण्न्ति। अतोऽहमपि कोापाचारः करिष्यामि, नेवाद्रनेचा भविष्यामि करूणां वान करिव्यामि, तेघु प्राचशब्देन मत्वणगाचरः काणशत्सपि मयावधघधानं न विधायिष्यते। < नवमोऽध्यायः । , ९ कतिपयानां शेषजनानां रक्ता ५ तदन्येषाञ्च पापेन विनाशः। अपरं स मम कशंगेचरे प्रचश्ब्देन कथयामास, दे नगरस्य प्रड- रयः, प्रत्येकं निजं विनाश्कास्वं करेणादाय समीपम्‌ अगच्छत । तत उत्तरदिशि श्थितस्योर्खदारस्य वत्मेना षट्‌ नरा अाजम्मत्तेषाम्‌ रककस्य इस्ते निजं भञ्चकासतरमविद्यत,तेवां मध्ये चैकस्य जनस्य गुक्तवासांसि कटे च लेखकस्य मस्याधार आसन्‌, ते चागत्य पित्तलमयवेद्याः पाश्च तस्थुः इखायेल ङंश्चरस्य प्रतापश्च यस्मिन्‌ किरूब अारूए खासीत्‌ तस्मान्म- न्दिरस्य शिलां प्रतयुज्नगाम तं शुक्ञाम्बरं कटे मस्वाधारघारिणं नरम्‌ खाजुद्धाव च| सद्‌ाप्रभुख् तं जगाद्‌, त्वं नगर मध्येनाथता विरूशलमेो मध्यस्थानेन प्रगच्छ, तन्मध्ये क्रियमाणानां ण् क्रयाणां देता यं जना उच्छरसन्ति विलपन्ति च तेषां ललाटेष्वड्खं लिख च| 80 १२ १७ ९ ९० ध्यायः। यिदहिष्केलः | । २०द्‌ ४ ९ तदितरं नरान्‌ समम कगोचरे जगाद, युवं पुरीमध्येनामुम्‌ अनु गच्छन्तो त्यां विधद्धं छपांमाकुरूतमा बार्नेचा भवत। ढद्धतरू- तरुणो एिपुयो धितः सं दारायेव दत, पर न्त्वङ्कविशिद्धस्य कस्यचिच्ज- नस्य समीपं मैवोपतित मम पर्यधाष्येवारुभध्वं। ततस्ते मन्दिर- ७ ख्याग्र तः स्थिते ङडजनष्वारम्भं चक्रिरे । अपर स तान्‌ जगाद, ययम्‌ न्तमन्द्िरिम्‌ अमध्यीकुरुत प्राङ्गणानि च कुणपः परयत, ततः परं = निगच्छत । ततस्ते निगत्य नगरमध्ये वयां चकरुः। ते हत्यां कुव्वेडधि- € द © खादं षरोधितः। तदाहं न्युजीश्रूय क्रोष्न्नवादिषं, इहा प्रभा सदाप्रमो, भवान्‌ यिरूप्रालम उपरि खकापम्‌ खवतारयन्‌ किम्‌ इखायेलः छत्खं शेषं ध्वंसयिष्यति? ततः समां जगाद्‌, इसायेल्‌कुलस्य यिद्धदा- याश्चापराधाऽतीव महान्‌, देशः एाणितेः परिपृणैः पुर च विकारेण परिपणा, यतस्ते वदन्ति, सदप्रभदशं त्यक्तवान्‌ सदाप्रभ्‌ न पश्यतीति । अहमप्यानेचा न भविष्यामि क्षपां वा न करिष्यामि, परन्त तेषां १९ मद्धसु तघाम्‌ आचार वत्तयिष्यासमि। तदानीं कटा मस्याघधारघ्ारसीस १ र दे ४ खुक्ताम्बसा नरः सन्देशम्‌ खानयन्‌ जगाद, भवतां वट्‌ आच्तापित- स्तदेव छत वान्‌ । १० द्‌ शमेऽध्यायः। ९ पुरे चिक्रानाम्‌ अङ्गाराणां द्श्टनं ठ किरूबाणां द्‌शेनच्च । ततः परः मया दक्पाते छते किरूबाणां मद्ध उपरि स्थिते विताने नोलमणेः सदशं किञ्िददशि, सिंदासनरूप्याछतिरेव तेषाम्‌ उपरि- छाददशिं। स च तं खुक्लाम्बरम्‌ खलप्य जगाद त्वं चक्रस्यान्तरालेः किरूनस्याधःस्थानं परविश्य किरूनाणाम्‌ खन्तरालेभ्यः प्रज्चलिताङ्ारान खदाय खमु पूरयित्वा नगरस्योपरि विकिरु। ततः सममदटष्ि- गोचरे प्रविद्टः। ते किरूबास्तस्य नरस्य प्रवेकाले मन्दिरस्य दच्तिते द्ण्डायमाना खासन्‌, परन्त्वन्तःपाङ्कणं मेघेन पूरितम्‌ खासौत्‌। अपरं सदाप्रभोः प्रतापः करिरूबस्याद्धत उदर्य मन्दिरस्य शलायाम्‌ अधि- तस्या, तता मन्दिरः मेषेनापृखैत पराङ्गणञ्च सद्‌ापषरमोः प्रतापस्य तेजसा ४ पूरितिमभवत्‌। वदिःख्यप्राङ्णेऽपि किरूनाणां पच्शन्दः सव्वेश्क्तिमत ५ सरस्य कथनश्न्द्‌ इवाश्रुयत। त्वं चकस्यान्तरालेभ्यः किरूबाणामेवा- 308 ३०४ विहहव्केलः। ९० ध्यायः । न्तरालेभ्यो व्क गदहागेचाज्ञायां तस्मे शुक्लाम्बरनराय पदत्तायां यदास पविश्य चक्रस्य प्चैऽतिखत्‌, तदा किरूब खकः किरूबएणाम्‌ खन्तरा- सेभ्यः खदत्तं प्रसाय्ये किरूबाणाम्‌ अन्तराकेघु स्थितं वड्धिम्‌ आदाय तस्य खुक्लाम्बरनरस्य मुद्िदयेऽपवामास स च तमादाय निच्कराम। तेषां किरूनाणां पत्ताणाम्‌ अधो मानवदहस्ताछृतिरुविद्यत । मया च टकपातं छत्वादि, रकीकस्य किरूबस्य पां रकेवं चकाम्‌ इत्थं तेवां किरूबाणां पाश्घु चत्वारि चकारयविद्यन्त, तेषां चकाणाम्‌ खाभा वेदूय्य- मेः प्रभावाः सदृशो । तेषां चतुणामाकार्खेकरूप आसौत्‌ स चक्रान्त- त्तिचकरूपः | गमनकाले ते खपाश्चचतुरटयानुसारेणागच्छन्‌ गमनेन प्यैवत्तन्त । तेषाम्‌ खकतमस्य शिरसः सम्मुखं स्थानमेवागच्छन्‌ गमनेन पय्येवन्तेन्त । तदीयमांसणूइस्तपच्ताणां चकाणाञ्च साकल्यं चन्त॒भिः पणमासीत्‌ चतुणा खखचकाण्ासन्‌ | मम कणगाचरः तानि चक्राणि चकावात ङतिनाम्ना सम्बाधितानि। र्ककस्य प्राणिनख्त्वारि वदना. न्धासन्‌, प्रथमं किरूबस्य वदनं, दितौय नरस्य वदनं, टतौोय सिंद्॑स्य वदनं, चतु्थद्धात्‌केाशस्य वदनं। अपरं ते किरूबा ऊ्धैम्‌ उदर्ताः। किबारनद्यास्तोरे वः प्राणी मयादशि पायं स खव । किरूनाणां गम- नकाले चक्राणि तेषां पाश्ंना गच्छन्‌, भूमित उदूमनाय किरूनेः खप- च्तषुत्याप्यमानेघु चक्रारपि तेवां पाश्ान्च पय्यवत्तन्त । तेषु तितु तान्य- तिन्‌ , तेषृद्च्छत्॒ तानितेः साड्॑म्‌ उदगच्छन्‌, यतस्तस्य प्राणिन अत्मा तेष्वविद्यत | अपरः सदाप्रमाः प्रतापो मन्दिरस्य शिलाया ऊद्धंताऽपगत्य किरू. नाणाम॒परि संस्थितः। ततः किरूबाः खपच्तान्‌ उत्थाप्य मम टट्िगेि- चरे पगमनकाले भूतलादट्‌ उदरताश्चक्राणि च तेषां सम्मुखम्‌ उदर्तानि, तत्साकल्यच्च सदापभे मन्दिरस्य पृव्व॑दारे संस्थितं । उपरिष्टाद्‌ इखा- येल ईर स्य प्रतापस्तव संस्थितः । अयम्‌ इखायेल इखरस्य वाइनख- र्पः स प्राणो यः किबारनद्यास्तीरेो मया दृद्टः। तेच किरूबा डति मयाभिन्नातं। रुकेकस्य चत्वारि वदनान्धेकेकस्य चत्वारः पच्ताखासन्‌ , पत्तागाच्चाद्ो मानवदस्तस्याछतिरविद्यत । तेषामास्यानाच्च रूपमधीदः वक्तव्यं किबारनद्याल्तीरे यान्धास्यानि मया दृष्टानि, इमानि तत्समा- ध (्‌ ~ ~ नाकाराणि तान्धेव चासन्‌, ख्केकः प्राणो निजास्यस्य सम्मृखदिशम्‌ गच्छत्‌ ॥ 304 ११ ध्यायः | यिहिष्कोलः। ६०५ १९ एकादशोऽध्यायः । ९ अधिपानां प्रगरूभकथनं ५ तेषां दण्डकथनं १२ यिदिष्वोलस्य विलपनं ९७ परमेश्वरस्य प्रतिज्ञा २२ किरूबाणां गमनं वन्द्लिाकानां समौपं यिदिष्केलस्य पुनगेमनच्च। ५ अनन्तरमात्मा मामुव्धाप्य सदाप्रभोा मन्दिरख पूव्वेदिगभिमुखं पू- व्वद्वारः निनाय। तच दारप्रवेशस्थाने पञ्चविंश्तिनरा खासन्‌ तेषां मध्येऽघ॒रस्य युत्चो यासनियो बिनायस्य पुतः पिलटियश्चेतो जनाध्यच्तैष ९मवाद्टौी। स चमांजगाद, भे नरसन्तान, पुखामस्याम्‌ अधम्म- द सङ्कल्पकाः कुमन्लणाकारिगख नरा इमे। ते वदन्ति, गएडइनिम्भाणम्‌ ४ अनासन्नं, पुरोयं खेदनी वयच्च तचल्यं मांसभमिति। अतसं तानधि भावोक्तिं याहर, भा नरसन्तान, भावोक्तें यादइर। ५ तदानीं सदाप्रभोारात्मा मामाविश्च जगाद, सदाप्रभुरिव्यमाह, घ्रातं तदेव वुश्राभि भी इखायेल्‌कुलोद्ध वाः । उद्धुतंवो दाकाशे सकलं यते मया॥ द्‌ भूरयोाऽच पुरीमध्ये सन्ति युद्रडता जनाः। यूयं नगर्वत्मानि शवपूणान्यकाष्टे च ॥ | ततो देतोरिदः वाक्च प्रभुखादह सदाप्रभुः। युष्मद्धता मनुव्या ये पुरमध्ये निपातिताः। सन्ति मांसखरूपास्ते खेदनी च पुरी खयं। तस्यास्तु मथ्यते यूयं भंशिव्यय वहिष्वुताः। ^ सम्भीता असिता यूयम्‌ असिं यु्राखद्ं ततः। वत्तेयिष्यामि वक्तोद षभुरेव सदाप्रभुः ॥ ९ युशरास्तस्या वद्धिव्वुं य निधास्ये परपाणिषृ । वारिष्यामिच युश्राु विचारफलसाधनं॥ ९० नि पतिच्यथ यूयच्च तद्ानीमसिना इताः । विचारं वः करिष्यामोखायेलदेशस्य सीमनि । अभिन्नस्य यूयच्च तदानीं मां सदाप्रभु ॥ ९१ युश्रदधैम्‌ पुरोयच्च खेदनो न भविग्यति। तन्मध्ये च स्थितं मांसं यूयं नेव भविव्यय । विचारंवः करिव्यामीखायेलदेश्सख सीमनि ॥ 805 ६०६ विदिष्केलः। १९१ अध्यावः। अभिन्ञास्यय यूयच्चतदामां तं सदाप्भु। ९२ विधयो यस्य युश्रामि ने समाचरिताः पुरा॥ यस्य विचारनिदेशा वुद्राभिख न पालिताः। खचतुददिकास्थजातीनां विचारान्ञान॒गामिभिः। मयि त्विव्यं भावोक्तिं कथयति विनावस्य खतः पिलटिया ममार । ९३ तदाहं न्यनीभूव ोचरवेणोतक्रश्यावेचं, हा प्रभा सदाप्रभो, तवं किम्‌ इखायेलः प्रोषं निः़ेषयिव्यसि ? तदा सदाप्रभोरिदः वाक्यं मां प्रति १४ प्रादुरभूत्‌, भो नरसन्तान, तव भ्रातरस्तव प्रछतभ्वातरः वो? इखायेलः ९५ छतसं कुलं, तत्साकल्यमेव | यिरू्लमनिवासिनस्तान्‌ गदितवन्तः, यूयं सदाप्भाः साच्िध्याद्‌ दररीभवत, देशाऽधिकारवदसूभ्यमेव दत्तः। अत हेता वेद, प्रमुः सदाप्रभरिव्यमाइ यद्यप्यदं तान्‌ परजातीनां मध्यं ९९ नीत्वा टरूरीङतवान्‌ यद्यपि च नानादेशेषु तान्‌ विकीणेवान्‌ तथापिते यंयं देशं गतास्त्राद्ं कियत्कालं यावत्‌ तेषां पुणखघाम भविव्यानि । तस्व वद्‌, परमः सद्‌ाप्रभरिव्यमाद, ९७ सङ्हीव्याग्यद्ं यद्मान्‌ जातीनां मध्यतः पनः। यूयं यच विकीणाः स्थ नानाद्‌्परवासिनः॥ सद्धेष्यामि पुन युद्मां्तभ्यो दश्गेभ्य खव च। पुन दास्यामि युश्रभ्यम्‌ इखायेलख नीतं ॥ तां प्रविश्य जना भूमिं तन्मथ्यात्‌ सव्वेविग्र हान्‌ । १८ सव्व स्तस्याः कलङ्कं ख द वयिष्यन्ति यन्नतः॥ तेभ्योऽन्तःकर गच्चेकः सम्ादस्याम्बद्दं तदा । १९ च्छात्मानच्चान्तरे तषां स्थापयिष्यामि नूतनं ॥ द वयिवष्यामि तेषाञ्च टेहाचित्तं शिलामयं । वित्तरिष्यामि तेभ्यश्च चित्तं मांसमयं तदा ॥ तते मद्दिधिमा्गेण पगमिष्यन्ति ते जनाः ९० मत्सृचाणि च रच्तन्तः पालयिव्यन्ति करम्म॑भिः। मत्पजास्ते भविष्यन्त्य हं तेषां भवितेश्चरः। ९२९ सीयघुणाडदेवानां व्र घुरक्रियासु च । येषान्त्वासज्यते चित्तं तेषां तत्वम्मणः फालं | म्‌ डोह वत्तयिष्यामीोत्यादइ नित्यपभः प्रभः ॥ अपरः खपाश्छस्थचक्रः खेपरिख्ितनेखायेल रंखखरस्य प्रतापेन च ९९ 3606 १२ अध्यायः । विहिव्केलः। ३०७ ९९ सहिताः किकर्ू्नाः खपत्तान्‌ उल्यापयामासुः, सदापरभाः परताप पथा ९४ मध्यष्थानस्याद्धत उदूत्य पथ्याः प॒व्वेदिकस्थपव्वेतस्य प्रटङ़े तस्था। खप- रम्‌ इशखरोयात्मनः प्रभावेनात्ा दश्नयोागे माम्‌ उत्थाप्य कल्दीयदेश्र पवासितजनानाम्‌ अन्तिकं निनाय, यच्च दश्रनमद्रं टवान्‌ तन्म- ९५ त्ताऽपजगाम | अपरः सदाप्रभु याः कथामां प्रदश्रतवां्तस्य ताः सव्वकथा अदं तान्‌ प्रवासितजनान्‌ खवादिषं। १९ दाद्‌ शाऽध्यायः । ९ भिद्दिष्कलस्य यात्राया दृष्टान्तः ठ याचायास्लात्पध्ये सिदिकियश्य वन्दिल्ाया- पगसम्रनं १७ यिदिष्कलस्य सकम्पं भाजनयपानाभ्यां विहद्‌यानां -द्‌ःखस्य दृष्टान्त ९२९ दृष्टन्तकथाकछते यिडदौयानां भत्सनं ६९ भाविवाचः शोघ्रसफलत्वञ्च। ९ अपरः सद्‌ाप्रभोारिदं वाक्यंमां प्रतिप्रादुरभत। भो नरसन्तान, त्वं ९ विद्रोहिकुलस्य मध्ये वत्तसे, दष्नाथं तेषां च्तपि विद्यन्ते,तेतुन पश्यन्ति; खवणाथं तषां कणाञ्च विद्यन्ते तथापि ते न प्रटणवन्ति द यतस्तं विजाहिकुलाः। त्वञ्च, भा नरसन्तान, खां परवाससामम्रीं वि- चाय दिवा तेषां सात्तात्‌ प्रवासं याहि, तेषां सात्तात्‌ प्रवासाथं खस्था- ४ नात्‌ स्थानान्तरं प्रगच्छ, किंखित्‌ ते यद्‌ विहि कुलास्तद्‌ बच्यन्ति । तवं दिवा तेषां सात्तात्‌ प्रवासाथकसामग्रीमिव खसं वदिव्कुरुष्व ५ खयच् प्रवासाय निर्गमनेनेव सन्ध्यायां तेषां साच्तान्िगच्छ। तेषां सा. ९ त्तात्‌ कु्ये छनं छत्वा तेनेव तां वद्िष्क रष्व । तेषां सात्तात्‌ न्धे भारः वदपत्नन्धकारे वहिषव्कोरुष्व खवद्‌ नच्चाच्छाद्य भमा दक्पातंमा कुरुष्व, यत ७ इखायेलः कुलस्य छतं त्वाम्‌ खद्धतलच्तणमिव नियुक्तवान्‌ । ततां यथादिद्टस्तयवाकाष, दिवा प्रवासाथकसामग्रोमिव खसामग्रों विर कां, सन्ध्यायाच्च दस्तेन कुद्ये खाथंशि्रिम्‌ खकाषं,अन्धकारे तददहिव्क- = रणकाले च तेषां सात्तात्‌ खन्धे भारम्‌ अवातं अपरः प्रातःकाले सद्‌ा- ९ प्रमारिदं वाक्छं मां प्रति प्रादुरभूत्‌, भे नरसन्तान, त्वं किं कशेषीति १० किम्‌ इखायेलः कुलस्य ते विोदिकुला जनास्तां न एद्टवन्तः? अत- स्तान्‌ वद्‌, प्रभुः सदाप्रभुरिव्यमाह, विरूएएलमि नरुपतिरेवतेच ११ यस्य मध्य वत्ति नस्तत्‌ छतखम्‌ इखायेल्‌कुलमेव धु राऽयं । त्वं वद, युश्रद- थेम्‌ खदम्‌ अद्धुतलच्तणं । मया वादृशमकारि तान्‌ प्रति ताश कारि 8 307 ३०८ यिहिष्कोलः । १२ ऋध्यायः। च्यते, ते प्रवासं बन्दिदष्ाच्च यास्यन्ति तेषां मध्यवर्तौ नरपतिरन्धकारे १९ स्कन्धे भारं वदन्‌. निष्क्मिष्यति, वहिम्करुणायेकदाराय जनैः पाचौरः छं विधाथिव्यते, स यथा खयं खचच्तभ्ये भूमिं न पश्चेत्‌ तदधं निजव- दनम्‌ खच्छादयिष्यति। मयाच तस्योपरि खजाले विस्तारितेस मत्छ- १९ ङ्7देण चयारिष्यते मया च बाबिलं कल्द्‌}यभमिं नवयिष्यते, सतुतांन जच्यति तचंव च मरिष्यति। तस्य चतुइिकस्यान्‌ सव्वजनान्‌ सदायान्‌ ९४ सेन्यनिवदांखादह सव्ववायुभि विकरौव्यामि तेषां पञ्चा्जिष्कोषमसिं चालयिष्यामिच। मया परजातीयानां मध्ये तेषां विद्येपणेन दृष्नां १५ मध्ये विकिर्णेन च तेमां सद्ाप्रभुम्‌ खभिन्नास्यन्ति। अदन्तु तेषां ९९ खल्यजनान्‌ असिन्तुन्मारीभ्णोऽवश्रेघयिष्यामि ते येदां मध्यं गतास्तेषां पस्जातोयानां समत्तं खष्टरयक्रियाणां सव्वासां ङत्तान्तं चएपयिव्यन्ति, डं सद्‌ाप्रभ॒रस्म्येतच् ते ज्ञास्यन्ति | परं सदाप्रभोरिदं वाक्यं मां प्रति प्रादुरुभूत्‌, भे नरसन्तान, १७ त्वं कम्पमानः खखाद्यं भच्तय, उदिज्यमानेा यथमानश्च खतोर्यं पिव शन च । देश्रस्य जनां वद, प्रभः सदाप्रभुरिखायेले भूमिमधि यिरूप्णल- १९ ल्िवा{सिनोा वदति ते वचथमानाः खणाद्यं भ्तयिष्यन्ति स्तव्याख खतोा- धानि पास्यन्ति तेन खनिवासिनां दौरात्म्यात्‌ खप्‌रकव्रव्येदंनेदेग्र स्तब्धा भविष्यति | वसतिनगराणि च निजंनानि भविष्यन्ति दशशोा- ९० व्छन्नो भविष्यति, खं सदाप्रभरस्मोदच्च यश्माभि ज्ाविष्यते। पनश्च सद्‌ाप्रभोारिदः वाच्यं मां प्रति पादुरभत्‌, भो नरसन्तान, २९ ला दोघा भविष्यति सव्वं दप्रनञ्च नङ्च्यतीव्ययम्‌ इखायेलोा भमा ९२ युश्(कं कः प्रवादः? अतस्त्वं तान्‌ वद, प्रभुः सदाप्रभुराद, स प्रवादो ९३ मया विरतः कारिष्यते, स इखायेलि पुन नं पयोजयिवष्यते, परन्तु त्वं तान्‌ वद, कालः सन्वेदश्रंनस्य वाकच्चापतिष्ते। यतः किमप्यनथंकद- ९४ शरनं चाटमन्तपठनं वेखायलः कुले पन नं सम्भविष्यति। परन्तु सद्‌ा- ९५ प्रभरुहमेव कथां वयाहरिखष्छामि याच्चकथां व्याहरिष्यामि सा सिद्धिम्‌ च्यवापस्यति विलम्बः पुनन सम्भविष्यति । किन्त भा विडाडिकुलाः, युष्राकमेव जीवनकाले कथां व्याहरिव्यामि साधयिष्यामि चेति प्रभुः सदाप्रभृरा ह । पुन सदप्रभोरिदं वाक्यं मां प्रति प्रादुरभूत्‌, भे नरसन्तान, पश्च, २९ इखायेलः कुलभृक्ता जना वदन्ति. यद्‌ दश्र॑नमसे पश्यति तद्‌ बङ्दि-९० 808 द अध्यायः यिहिस्कलः। ३०९ न्नानां दनम्‌, असे सटृरकालानधि भावोह्िं याहरतीति। चतस तान्‌ वद्‌, प्रभुः सद्‌ प्रभुरिव्यमाह, मम कोषाञ्चन वाक्यानां विलम्बः युन ने सम्भेविव्यति, यद्यद्‌ वाकं मथा गदिव्यते तत्तत्‌ सिद्धिमवापूस्यतोति प्रभः सदप्रभुराद। १३ चयेद्‌शाऽध्यायः। ९ खषाभाववादिनां भत्सनं ९० आद्ैलेपश्य दृष्टान्तः १७ भाववादिनौनाम्‌ उवधान- इष्टान्तख । ९ व्यपरःसदाप्रभारिदं वाक्चं मां परति प्रादुरुभ्चत्‌, भा नरसन्तान, तवं ९ भावोक्तिपचारकान्‌ इखायेला भाववादिनेाऽधि भावेोक्तिं बादर, तान्‌ ₹ आत्ममनानीतभाववादिनख वद, यूयं सदाप्रभा वोक्छंष्टणुत ¦ प्रभुः सदापभूरिल्थमाद धिक्‌ तान्‌ मृएान्‌ भाववादिनो ये निजात्मानम्‌ च- ४ नसरन्यलीकच्च प्यन्ति। दे इखायेल्‌, तव भाववादिनोा नि्जनस्था- ५ नानां इटगाले्तल्याः। युयं प्ाचौरच्छिरेषु नेवोल्थितवन्तः, रखा्ेलः कुलस्य छते वा सदाप्रमे दिवसे युडधायावस्थानाथं प्राकारः नेव निन्मि- ९ तवन्तः। ते जना अलौकदणनम्‌ अन्टतमन्लच्च पश्न्ति। सदाप्रभना न प्रडिता अपि सदाप्रभुखादहेति वदन्ति बाक्छस्य सिद्धिं प्रतीच्तन्ते च | किंन युयम्‌ अलौोकदश्रंनानि पश्ययादतमन्लांख वाहस्य? मयिन = कथितवत्यपि सदापभुरादेति किंन वदथ? अता इताः प्रभः सदाप- भरित्यमाह, युवम्‌ अलीकं वद्‌घादतच्च पश्यथ, ततऽ युद्यान्‌ खाकर € मिष्यामीति प्रभुः सदाप्रभुराइ। मम दन्त्ख तान्‌ अलोकदश्िंनेऽत- मन्तव्यवदारिणखछ भाववादिन आक्रमिष्यति ते मम पजानां संसदि न स्थास्यन्ति, इखायेल्‌कुलस्य नामावल्यां न लेखिष्यन्त इखयेलो भूमिच्च न पवेच्छ न्ति, तेनाहं प्रभुः सदाप्रभुरस्मीति यूयं ज्ञास्यय। १० शरन्त्यांन सत्यामपि शन्तिरस्तोति वदन्ता यतस्ते मम प्रजा भ्रम. यन्ति यतश्च ताभिः कुद्ये निन्मिते पश्च करुलेपेन तद्‌ उपलिम्बन्ति, १९ ततो देताच्खं तान्‌ पतनोाद्यतकुलेपेन लेप्यटता वद, आज्ञाविदटद्िराया- ९९ ति, युयच्च भे करकाः पतत, मञ्छावातख्च प्रपततु । पश्यत सा भित्तिः ९द पतिष्यति, जनाश युद्रान्‌ प्रच्छन्ति, यद्माभिः छतं लेपनं कुचति । अतः प्रभुः सदाप्रभुटरिव्थमः द, प्रश्वाडं रोषेण भन्मावातस्य घपरतनं विधा- 292 809 ३९० विहदिस्केलः। १९३ ऋअध्यायः। स्यामि,मम कोधाचाक्नाविद्ि मेम कापा संहारकः वरकापाता भवि- व्यति। युयं यां भित्तिं कुलेपेने पलिप्तवन्तस्तामद्दं निभ॑त्स्यामि भ्मि- साच्च करिष्यामि, तस्या मूल्चानाढतं भविष्यति, तस्यां पतितायाञ्च यूयं तन्मध्ये विनङ्च्यथ ततोऽहं सदाप्रभ॒र स्मीति ज्ञास्यथ । इत्थं तस्यां भित््यां कुलेपेन तस्या लप्यत चाह खरें सफलं करिव्यामि युग्मा वदि- व्यामि, गता सा भित्ति गताश्च तह्लेप्यछछतः। चधेता गता इखायेलक्ते भाववादिना ये यिरूश्ालमे भावोात्तिं कथयन्ति शन्त्यांन सत्यामपि ्रान्तिरस्तोति दग्रनं पश्यन्ति च, प्रमुःसदाप्रमुरिदं ्रृते। मे नरसन्तान, त्वज्जनानां या योषितः खमनोानीतभावोाक्तं याह- रन्तित्वं ताः प्रति स्थिरटृष्िंछत्वा भावेोक्तिं व्याहर । त्वं वद्‌, प्रभुः सदाप्रभुरिस्यमाइ, ता योषिता धिक्‌ याः प्राणानां गयाथ सव्वैकनच्ता- शां क्त उपधानानि सीव्यन्ति यावतीयपरिमाणस्य मस्तकाच्छादकवा- सांसि च संस्वुव्वेन्ति। मत्रजानां प्राणानां ग्टगवां कुव्वाणा युयंकिं खप्राणान्‌ जी वयिष्यय ? तदथ किं कतिपवमृदिप्रमाणयवानां कतिपय- पुपखण्डानां वा लोाभान्मत्मजानां समचच्ं माम्‌ अमेभ्यीकुव्वाणा खन्टत- वाक्येऽवधानकारिणी मम प्रजा ख्टतवाक्यानि गदन्त्या येषां मरणम- नुचितं तान्‌ प्राणान्‌ मार्यितुं येषाच्च जीवनमनुचितं तान्‌ प्राणान्‌ जीवयितुं चेषध्वे? तता दताः प्रभुः सदाप्रमृरिव्थमाह, पश्यत युवं यैः प्राणानां म्टगयां छरुष्वे, युश्ाकं तान्युपधानान्यदम्‌ आक्रमिष्यामि ते च पोडडयिष्यन्ते, युश्राकं नाङभ्यचख तान्याच्छत्यामि, युष्रड़तान्‌ तान्‌ प्राणां माचयिष्यामि तेच प्राडडयिव्यन्ते। य॒द्माकमाच्छाद्‌नार्थकवा- सांसि च छत्छामि, मम प्रनाच युश्मत्करेभ्य उद्धरिष्यामि, ता गटग- याष्टता इव पुन युंग्त्वरगता न भविष्यन्ति, चद्द्च सदाप्रभुरस्मीति युयं च्ास्यथ । धाम्मिको यो जना मया नेादेजिता यूयं ग्टवावाव्येन तम्‌ उदेजय, दुजंनश्च यथा जीवनलाभाथं खकुमाैः न त्यजेत्‌ तथा शः र | ९४ ९९ युयंतं सबलक्तं वुरुथ। तते देता यूयं पुनरलीकद्‌श्रनानि न उच्य २३ मन्लांख न व्याहरिव्यय, यु्मत्वरेभ्याऽदहं खप्रजा उद्धरिष्यामि तनाइ- मेव सदाप्रभृरस्ीति यूयं ्ास्यय। ९४ ध्यायः यिदिव्केलः। ३११ १४ चत्‌ट्‌शेऽध्यायः। ९ प्राचौनलाकानां कापदयप्रकाश्नं ९ इखायेलवं श्न प्रति मोतिद्‌ शेनं ९९ द खरौय- शस्तरनिवायथ्येता २२ कततिपयजनानां दण्डाद्‌ व ेषणस्य भविष्यद्र। कञ्च । १५ परम्‌ इखायेलः प्राचीननराणां कतिपयजना मत्घमीपम्‌ आगत्य ९ मदग्रत उपविविखुः। तदा सदाप्रभोारिदं वाक्यं मां प्रति पादुरमूत्‌, ३ भो नरसन्तान, इमे नराः खीय्टणयदरवान्‌ खान्तःकरणारूएीछतवन्तो निजापराधजनकविनघ्नानि खमुखानाम्‌ अग्रतः स्थापितवन्तश्च, तैर दं ४ किं परिप्र्व्यः? अतस्तं तान्‌ अआलप्य वद्‌, प्रभुः सद्ापभ॒रिव्धमाद, इखायेल्‌वुलस्य या नरः खीयष्टणदेवान्‌ खान्तःकरणारूएोलव्य निजा- पराधजनकविघ्रं खमुखस्याय्रतः स्थापयित्वा च भाववादिनः समीपम्‌ अयाति, सदाप्रभुरुमेव तस्य॒ तदिवये ऽथ॑तस्तस्य टरयदेवानां ५ बाङ्ल्यात्‌ तस्य प्रतिवादी भविष्यामि। सव्यम्‌ अम्‌ इखायेलः कुलं तदीयान्तःकरणपाण़ेन धरिव्यामि, यत्ते सव्य खोयषटणदोवानां छते मत्तः पराङ्मृखा जाताः ९ ऋतसवम्‌ इ₹खायेलः कुलं वद, पभुः सदाप्रभुरित्थमाडह, युयं प्रत्यायात, खीयष्टण्यदेवेभ्यः पराङ्मुखा भवत, खौयगरंणोयक्रि याभ्य खमृखानि ७ प्ररावत्तयत। यत इखायेलकुलोद्धव इखायेला मध्ये पवासी वायो जनो मद्न्‌गमनाच्चिखत्य खद्यदेवान्‌ अन्तःकर्णारूएीरु्य खोया- पराघजनकविघ्नं खमुखस्याग्र तः स्थापयित्वा च मां परिप्रष्टुं भाववादिनः समीपम्‌ खायाति, सदाप्रभुरइमेव खयपत्ते तस्य प्रतिवादी भविष्यामि, न्तं जनं प्रति स्थिरुटष्ि छत्वा चाभिच्धानमिव प्रवादास्पदमिव चतं निः़ेषयिव्यामि, मलत्मजानां मध्यात्‌ तम्‌ उच्छेव्यामि च, तेनादं सद्‌ा. < प्रभुरस्मीति यूयं ज्ञास्यय । भाववादी च मुग्धीभुय यदि वाक्यं व्याद्- सत्‌, तदि सदाप्रमुरद्धं तं भाववादिनं मादहयिव्याभि तस्य विरूद्धं खक ९० प्रसाख्यच खप्रजानाम इखायल्‌जनाना मध्यात्‌ तम्‌ उच्छछेव्यामि। ताव- भो निजापराघस्य दण्ड भच्छेते, प्रष्टु यादृष़टा दण्डा भाववादिनल्ताटरे ९९ दण्डा भविव्यति। तथा छते इखायेलकुलीयजना न पन मत्तः पराद्य खीश्रूय विभ्नमिर््यन्ति खीयाचम्भक्रियाभिख न पनरगखुचीभविष्यन्ति पर्न्तुतेमम प्रजा भविव्यन्त्यहच्च तवाम्‌ इखरो भविष्यामीति प्रभः द्‌ाप्रभृरादइ। 811 ३९२ चिदिष्केलः। १९ च्छध्य यः| अनन्तर सदापभारिदः वाक्यंमां प्रति प्रादुरभूत्‌, १९ भे सन्तान यो देशः पापेनापकसोति मे। ९९ च्छं तत्प्रातिकूल्येन निजदइस्तं प्रसाय्यं चेत्‌। भच्छावलम्बनं भिन्द्यां प्रापयेयच्च तं च्तुघां | उ_च्छन्धयां तस्य मध्याच मनुष्यान्‌ पशुभिः सद ॥ तदा चयो नरा नादा दानीयेल्‌ ायुबञ् चेत्‌। १४ मध्यतस्तस्य देशस्य भवेयः समपस्थिताः॥ खप्राणानेव ते तहिं रच्तिष्यन्ति खधम्मैतः। भाषते भारतीमेतां प्रभुरेव सदापभुः॥ मया देश्रस्य स्व्वचानोते दिंखकजन्तुभिः। ६५ यदि क्रियेत सोऽनाथेो जन्तूनाञ्च भयाद्‌ यदि। मरू जायेत देशः स पथिकैरपि वजितः॥ प्रभ नित्यपरभुः प्राह सव्यञ्चेन्मम जीवनं | ५९ तस्य मध्ये स्िताल्तदि पृव्वाक्ताक्ते चयो नराः । खप॒त्लान्‌ खं}यपुच्लो वनेव च्छन्ति रत्तितुं | कोवलं ते तरिव्यन्ते देषो ध्वंसं गभिव्यति॥ तदस्य {विरुद्धं वा खद्गमानीय चेददं। १९७ देशमध्येन खडस्यान्‌जानीयां गतागतं । तन्मध्याच सम्‌च्छिन््यां मनव्यान्‌ पशुभिः सइ ॥ तस्य मध्ये तदानीच्च विद्येत चयो नराः । १८ (प्रम्‌ निंव्यपरभुः पाद) सत्यच्चेन्मम जो वनं ॥ ते खपच्चान खपत्तो वा नेव शच्छन्ति रत्तु । रच्तणं केवलं तेषां चयाणां सम्भविष्यति ॥ तं देशं प्रति मारीं वाप्ररयेयमदं वदि। १९ सेषं प्णितरूपं मे यदि तत्रावताय्यं च| मनुव्यान्‌ पश्चभिः साम्‌ उच्छिन्ां तस्य मध्यतः॥ तच स्यश्च तदा नाहा दानीयेल्‌ खावुनख् चत्‌ । ९० (प्रभु नित्यप्भेः प्राह) सव्यद्धेन्मम जीवनं । ते खपच्चं खपुत्लीं वा नेव श्च्यन्तिरच्ितुं। जिजप्राणान्‌ खधम्मंण ते रत्िष्यन्ति केवलं ॥ तथापोदः वचो ब्रूते प्रभुरेव सदाप्रभुः।| ९९ 812 १५ खध्यायः। यिहिष्केलः | ३१३ यिरूशएलममावेषटुं ्वंसिदण्डचतुद्धयं | ममाचात्‌ खज्दुभिच्तदिंखशखापद मारकं | प्रेष्य यद्यपि तन्मध्याद्‌ उच्छन्थां सपय्यरून्‌ नरान्‌ ॥ ९२९ पश्च तथापि तन्मध्ये शच्छन्ते र त्तिता जनाः। ते च निर्गमयिव्यन्ते पुच्दुडिटभिः सद॥ ते च पश्यागमभिव्यन्ति निव्कृन्ता युष्मदन्तिकं। यूयं तेवां तदाचारं करियाश्चालच्तयिव्यथ ॥ विरूशालम्‌ मया यचच पापिताभूदमङ्गलं। यत्‌ सव्वं प्रापिताभूत्‌ सा लप्यध्वे तच सान्त्वनं ॥ ९्द्‌ ते जना रण्व युष्राकं जनयिष्यन्ति सान्वनं। यस्मात्‌ तेषां यद्‌ाचारं कियाश्वालच्तयिष्यथ | तदा यद्न्मयाकारि तस्यां तन्न निरथंकां। रखतज्च्रास्यथ वक्तोदः प्रभुरेव सदाप्रभ्‌ः।॥ १५ पच्च॑द्‌ शाशध्मयः। ९ द्राज्ञालताकाष्ठस्य दृष्टान्तः € तस्य तात्पथ्यैञ्च | ९ व्यप्र सदाप्रभारिदं वाक्यं मां प्रति प्रादुरुमत्‌, भो नरसन्तान २ अन्धकाषटसम्‌हाट्‌ बाच्तालतायाः कादं कथयमत्कद्टं ? वनतरूणां मध्य- र वत्तिन्धास्तस्या लतायाः क उत्कषः? काय्यापयोभि किमपि निम्भातुं जने किं तस्मात्‌ काष्टं ग्ररह्यते? तत्र पा्ाणमुह्लम्बनाथकोा नागदन्तावा कि ४ तस्माद्‌ ग्यते? पश्च तर्‌ भच्छवद्‌ व्ये दीयते । वङ्िना तु तस्या- ग्रदयं भ्तयित्वा मध्यदेशो छष्णोछते तत्‌ विं कस्यचित्‌ कार्यस्य योग्यं ५ भविव्यात? पश्च तद्‌ यदावकलमासीत्‌ तदा कारन प्रायुज्यत, पुनर- {म्ना भचत्तितं छष्णोक्ल तच्च तत्‌ किं काय्यं प्रयोच्धते ? ६ तता हताः प्रभुः सद्‌ाप्रभरिव्यमाहइ, वनकारानां मध्ये यया जा- च्तालतायाः काष्टं मया भच्यवद्‌ अभ्नये दत्तं तथा यिरूग्रलमोा निवा. सिना मया दायिष्यन्ते। अचच्च तेषु स्थिरदृष्टि करिष्यामि, अभितो निगंता्तेऽसना भच्तयिष्यन्ते। मया तेष स्थिरटद्ो क्रियमाणायामद्ं ८ सदाप्रमुरस्माति यूय स्यथ । खञ्चद्‌ग्र घ्वंसविष्यामि यतस्तेरोचि- त्यलङ्कनं छतमिति प्रभुः सदाप्रभुरादइ। 813 ९8 विदिष्ेलः। १९६ अध्यायः। १६ षोाडशाऽध्यायः। ९ प्रान्तरे ्िप्रसद्याजानकन्यया समं यिरूश्लम उपमानं € तां कन्यां ष्टला उद्रहति यः पमान तेन समं परमेश्चरस्यापसमानं ९५ तत्कन्याया अथार्‌ यिरूश्एलमा वभि- चारस्य वणेनं ३५ तद्व्यासि चारात्‌ तस्या भाविद्ण्डस्य कथनं ४४ तस्या भगिनोद्ध- येनाथात्‌ सिदोामणश्सिराणाभ्यां सद तस्या उपमानं ९० शेषं द्‌ यालाभस्य कथनञ्च। परं सदाप्रभोरिद्‌ वाक्यंमां प्रति प्रादुरभूत्‌, भा नरसन्तान, चि- ९ रूएरालमं तस्या विविधगद्ेणौयतां ज्ञापय । त्वं वद, प्रभुः सदाप्मु चि- रूप्रालममिदं त्रुते, तवोत्पत्ति जन्म च किनानीयदेष्ात्‌, तव जनक ङमेारीयजनस्तव माता च हित्तीया। तव जन्मनख ढत्तान्ताऽयं। तव ४ जन्मदिने तव नाभिच्छेदनं संस्काराथं वा ताये सपनं लवणेन वा मच्तं वस्त्रेण वा वेधनं नाकारि । रुतेषां किमपि कायं कत्त त्ववि दयामाच- ५ सितुंवा कस्यापि लोचनं तयि खदटृष्टिं नाकार्घोत्‌। त्वत्राणानां गदंणी- यत्वात्‌ त्वं जन्मदिन ख्व च्च निक्तिप्ताभुः। तदाद त्वत्समीपेनातिक्रामन्‌ त्वां सदजग्रोणिते दूष्यमाणाम्‌ अद्रो ९ सदहजप्राणितश्य्ां त्वाच्चावादिषं जीवेति सहजग़ाणितश्राच्यामेवत्वांजी वेत्य वादिषं। च्तेचस्थाद्भिदमिवत्वां वद्ष्णुमकाषेतेनत्वङ्द्धा मद्त्यभवः 9 परमकान्तिच्वाप्रास्तुङ्स्तनी दो घकेश्ौ चाभवः, त्वन्त्‌ विवस््रानभ्ना चासीः। तता मया त्वत्समीपेनातिक्रामता त्वामालाक्य तव कालः पमकालडत्य- ८ दिं, ततादं तवोपरि खवस्त्रं विस्ताग्ये तव नभ्मतामाच्छादितवान्‌ परेन च त्वां विश्वास्य त्वया सद समयं छतवानिति प्रभः सदाप्रभु- राद, सत्थं त्वं ममेवाभूः । यच्च त्वां ताये खापयित्वाङ्गाट्‌ रुधिरं प्रत्ता- «< ल्य तव तेलाभ्यङ्ग छतवान्‌ । त्वाच्च शिस्पितपरिच्छदोन तडहञखम्मपरादुका- १५० भ्यां खच्छवस््रनिम्सितकटि बन्धनेन को्ेयप्रावारेण च परिधापितवान्‌। त्वाच्चालङ्गारे भुषितवान्‌ तव करदये कङ्कणदयं वाणे हारः नासिका- ११ यां नासाभस्णं कणेयुगले कुण्डले ्रिरसि च ्राभाजनवां किरीटं दत्त- १९ वान्‌ । इत्थं त्वं खणेरूप्याभ्यां भूषिता खच्छवस्तरके प्रोयशिल्पितवासः--५३ परिद्िता चाभवः, खल्छगेएघमचुगं मघुतेलं तव भच्यमासीत्‌, त्वच्चातीव परमसन्द्री राच्तीतस्य योग्या चाभवः। तव सैन्दग्याच तव कीत्तिं १४ जातीनां मध्ये व्यानशे, यतस्ग्यपिंतया मदत्श्यभया तत्‌ सिडमासी- दिति प्रभूः सदाप्रभुरादइ। 814 १६ खध्यायः। विदहिष्वोलः। ३९१५ १५ तच्च खसेन्दय्यणश्धासिता खकोच्या व्भिचारिणी चाभवः खव्य- भिचारुच्च तायवत्‌ प्रायुङ्गःथाः, त्वत्समोपेन यः किद्‌ अगच्छत्‌ तस्येव १९ तद्धा गाऽभवत्‌ | त्वञ्च तव कतिप्रयवासांसि एद्ीत्वा खां कलङ्कितयव- निकाभूषितान्यचसलानि रचयित्वा तच यभिचारमकरोः, तानि त- ९० रचनायानि तच्च कम्माकर्तयं | अपरः त्वं मया दत्ताया मदीयखणं- रूप्यनिम्मितायास्तव भृषाया अभसर्णानि रदत तैः पुंविग्रहान्‌ नि- श्न्म्माय तेः सह अभिचारम अकरोः। तव शिल्बितवस्त्राणि चादाय ९९ तान्‌ खवेदयोा मम तलं मम घूपच्च तेषां साच्ताद्‌ खस्थापयः। यचभ च्यम तुभ्य दत्तवान्‌ मम तट्‌ भच्छम्‌ अ्यताव गाघ्ूमचणतलमधमि- रदं त्वामभाजयं तानि त्वं सोारभव्राणाय तेषां समच्तमस्थापय ९० इ्ट्षरं काम्माक्रियतेति प्रभः सदाप्रभराद। मतवते प्धतास्तव पत्त. पन्लोख ग्टहीत्वा त्वं तेषां भक्तणाघं बललिवत्‌ तेभ्यः प्राददाः। तव यञि ९११९ चारु कि दूनममन्यथाः? तस्मात्‌ कि मम सन्तानान्‌ इत्वा तान्‌ उदि- ९९ श्याभिमध्येन गमयित्वा तेभ्योऽददाः? तव छत्लानां घुखयक्रियाणां यभि- चारस्य च मध्ये तव तं बाल्यकालं वस्मसोा यस्मिंस नम्ानारतलन्ना ९ निजष्ाणिते पादमदिता चासोः। सन्तापः सन्तापरख्व त्वयि वत्ति ९४ व्यतदति प्रभुः सदाप्रभुरादह, यतस्तव सव्वदुदतायाः परुं त्वं खाथंवे. ९५ ्रयालयं निरनिमोधाः, रुकेकस्िं्चत्वरे पाचस्थलं निरमिमीधाः। रके. कस्मिन्‌ मागमागे तव पीचश्यलं निरभिमीयाः खसेन्दय्धं गद॑णीयम्‌ अ- करारेककस्य पथिकस्य छते खचर्णा यस्तगयाः खवयभिच्तारच्चावधैयः। ९९ त्वं खसमोपवासिभिः खलमांसं मिखीयसन्तानेः सदह वयभिचारमकरेा २७ मम काधघेत्पादनाय खवयमिचारम्‌ ष्छवघयश्। ततः पश्यमयात्व- दिरूदं चं प्रसाय्ये तव इत्ति न्धूनक्छता त्वश्व तव देविणोनां तव क- ९८ दाचाराल्लज्नापन्नानां पिले्टीयपुच्लीणां खेच्छावां समपिता) युनस्- मट्षितधाद्‌ अश्रूसीयसन्तानैः सादं यमिचारम्‌ अकरोस्तेः सड व्य- ९९ भचारः छत्वापि टं नागच्छः। पनल्व' बाणिन्यस्थानं कल्दो यदोश- ३० मदिश्य ख्यसिचारम्‌ अवधयस्तेनापि टत्तिं नागच्छः। पभः सदाप्र भरद कथं विदतं तव चित्तं येन त्वम्‌ अमय्यादायाः पंखल्याः स्तिया ९९ योग्यम्‌ रखुतत्‌ सव्वं कम्भाकरोः, रककस्मिन्‌ मागाये खवेश्यालयं नि- रमिमीथा रकेकर्सिंत्वरे निजपाचस्थलम्‌ अस्थापयः पगस्यावच्ञानेन ३९ वेश्याया असदृशी चाभवः। हा सतीलमट पनि, लं पद्यः पटिवत्तन 2४ 815 ३१६ विदिष्केलः। १६ अध्यायः। परान दीपे | सर्न्वेश्याम्थो जनेः प्रणो दीयते, त्वन्तु तव सर्व्वः घे- इद मकारिभ्यः पणं ददासि निजव्यभिचारवश्णच तेम्यश्चतुदिंगभ्यस्त्यमी- ` पमागमनाथं पुरस्कारः वितरसि। इत्यं तव यभिचारेण स्रीणां विप- २४ सोतं त्यि जातं ताभि त्वामानुछ्य वेश्यादत्ति ने करियते, तया पणे- ऽदावि तुभ्यन्तु नादायीद्यनेन विपरीतं जातं। अता मो वेश्ये, सदाप्रभा वाक्छष्टण। प्रभुः सदाप्रभुरित्थमाद, य- ३५ भिचारेण तव पेमकतारिघु तव गहंणीयेषु सव्वेघुणस्परेवु च त्वया नि- २६ जधनस्यापव्ययोाऽकारि निजलच्ना च व्यवारि तेभ्यः खसन्तानानां शेणि- तमदायि च, ततो देताः पश्य त्वं यानुडिश्यात्मानं पणितवती तव तान्‌ ९७ सन्वन्‌ पेमकारिणः सव्वेश्च तव पियान्‌ दिष्टं जनान्‌ अदं सङो व्यामि, तव विरूडमेव सव्वंदिग्भ्यस्तान्‌ सङ्गक््य तेषां समक्तं तव लज्जां विवरिव्यामि, ते तव छतसं लच्नां जच्न्ति। अच्च यभिचारिणीनां दे ्खितपातिनीनाच्च स्तीणं येग्येन विचारण तव विचार निष्पादयि- स्यामि त्वाच्च रोषेव्ययोः शणितखरूपां विधास्यामि । तेषां करेषु च त्वां ३९ समपयिष्यामि, ते च तव वेश्यालयं ध्वंसयिव्यन्ति तव पराचस्लान्यृत्‌- पाटयिष्यन्तित्वां विवसनां करिव्यन्ति तवभूषाया अभर्णानि हरिष्य- न्ति त्वाञ्च नम्रां दिगम्बरीच्च विद्ास्यन्ति। त्वदिरुद्धं समितिच्चानाय- ४० यिव्यन्ति प्रस्तराघातेन त्वां मारयिष्यन्ति खखङकः परिव्यत्छन्ति च । तव ४६ ग्रद्शि वहिन दाइयिष्यन्ति बङ्गस््रीणां समत्तं त्वयि विचारं नि- प्मादयिष्यन्ति च | स्त्थं तवं वेश्याढत्तिता मया निवत्तेविव्यसे पणमपि ४९ युन नें दास्यसि। खदच्च त्वयि खरोषं च्तान्तं करिग्यामि ममेव्या च तत्त निवत्तिष्यतेऽहच्च शान्तिं यास्यामि पुनन केोत्छामि च| यत-५द स्वं खरवकालं न सूत्वा सव्वेरेतेः कम्मनि मैमामवैमुत्मादितवती तता देताः पश्यादमपि तवाचारस्य फलं तव मस्तके वत्तेयिव्यामीति प्रभुः सद्‌प्रभुराइ, तव सव्व॑भ्यो गडरीयकम्मेभ्यः परः नादं कुकारम्मणा लिका भविष्यामि । पश्च यः कञ्चित्‌ प्रवादान्‌ परयुखत्ती स त्वामधीमं पवाद वदिष्यति, माता ४४ यादृशे तस्या दुदिता तादृशौो। त्वं निजमातु दुंह्हितासा खपतिं५५ खसन्तानांख निराछलतवती । तञ्च खभगिन्यो भेगिनो तेखपतिसन्तानान्‌ निरालतवन्यो | युष्माकं माता दित्तीया पिता चेमोरोयः। तव ढद- ५९ ती मरिन तवोज्रस्दिशि निवासिनी सदुदिटटगणा शामिरोन्‌, तव 816 १६ अध्यायः | यिदिष्केलः। ३१७ च्तुद्रा भगिनी चतव दत्तिणदिशि निवासिनी सदुदिटगणा सिदोम्‌। ४७ त्वञ्च तयो म॑र्मस्तयो गहणी याचारान्‌सारेण चरित्वाल्यकालात्‌ यरः क्तान्ताभवस्तन्न, परन्तु तव॒ सव्वौाचरणेन ताभ्यामधिकापकषेमसाघयः। ४८ परभुः सदाप्रभुराह यद्यहं जीवामि तदि सदुहिटगणा तव भगिनी सि- ४९ दोम्‌ सदुहिटटगगायास्तव क्रियया तुल्यां क्रियां न क्षतवती। पश्यतव भगिन्याः सिदोमेऽपराघोऽवमासीत्‌, दप भच्छा््ता निखिन्ततायुक्ता श्ान्तित्तस्थास्तदीय दुदु णाच्चासीत्‌ तात्त॒ दुःखिदरिद्राणां करान्‌ ५० सबलान्‌ नावुल्वैन्‌ | ता गव्वित्वा मल्समच्तं गद्ंणीयाचारम्‌ अकुर्वन्‌, ५९ ततोाऽद्ं तद्‌ दृषट्राताद्वयितवान्‌ | शेभिरोनपि तव पापानाम्‌ चअद्धंन समं पापं न तवती त्वं ताभ्यां बङ्तरा गदेणीयक्रिया अकसिः खलछ- ताभिः सव्वोमि गंदेणोयक्रियाभिस्वं खभगिन्यो निरदाषतां प्रतिपादित- ५९ वती । त्वं खभगिन्धो यों लज्नाम्‌ अवधारितवती तामेव निजलल्नां त्म- पि मुदल । तव यैः पायसं तये गेदंणीवा जाता तेरेव ते तत्तो नि- दषे प्रतिपत्रे । अतस्तं खभगिन्यो निर्दा षील्तवतो तस्मात्‌ त्वमपि चपख ४५३ निजलज्नाच्च भुङच्व । अदच्च तयोारयंतः सदुद्िटगणायाः सिदोामः सदुह्िटगणायाः ्ेमिरोणख् निव्वोसं तवो मंध्ये च तव प्रवासानां ५४ प्रवासं पत्यावत्तयिष्यामि। तेन त्वं खलज्जां मेच्छसरे तयोाराश्वासाय ५५चयत्‌ सव्व छतवती तस्माल्नन्जिष्यसे। तव भगिनो सिदोम्‌ तदीयदु- दतर खीयपुव्वेद्‌ शयां प्रया वत्तिष्यन्ते एोमिरोनपि तदौयदुदितरच् सखीवपुव्वैदश्रायां पत्या वत्तिष्यन्ते त्वं त्वदीयद्ुदितरुच यूयमपि खपूर्ववद- ५९ यां प्रत्या व त्तिष्यध्वे । तव भगिनो सिदोम्‌ तव गन्वेकाल उपदोशस्‌च- ५७ वत्‌ तव जिद्काये नाविद्यत। तदा च तव दुढतान विढ्तासीत्‌ पश्चात्‌ त्वरामीयकन्याभिः सव्वाभिख तत्समी पवासिनीभिः पिलेदीवकन्याभि ५८ निन्द्नकाले समन्तात्‌ तवावमननकालं च [विदटताभवत्‌]। तव कुक- १९ म्नेणा गदैणेयक्रियाणाद्चं फलं त्वया मोक्ताव्यमिति सदाप्रभुराङइ। यतः प्रभुः सदाप्भुरित्थं ब्रूते, त्वया नियमस्य वर्थकरणाय शपथमवन्ञाय ९० याद्टगाचारः छतस्ताटृश्माचारमह्ंत्वां प्रति करोभि। परन्त्वहं तव योवनकाले तल्यासह यं निवमं छतवान्‌ तं सरिव्यामि त्व्ुतेऽनन्तका- लोननियम सखिरीकरिष्यामि च। ९९ त्वच्च निजाचारु समरन्त लज्निष्यसे खता महत्तराः न्तुदरतराश्च खभ- ६९ गिनी म्र॑द्यीष्यसि च। तास्तव नियमस्यांश्न्यि न सन्ति किन्वदं ता 784 317 ३१८ चिदिष्कीलः। १७ अध्यायः । दुद्व तुभ्यं दास्यामि । अद्ध त्वया सद खनियमं ्थिसोकरिष्यामि त्वद्व मां सदाप्रभुमभिजास्यसि। त्वं यत्‌ सव्वं तवती तद्‌ छं च्मभिय्ये तेन लं स्मृत्वा चपिव्यसे लज्नातश्च वक्व पुनर्द्‌ घाटयितुं न प्रात्छदिव्यस इति प्रभुः सद्‌प्रभुराइ। ९७ सप्तद भोऽध्यायः | ९ एकस्या द्रा्तालताया उतक्रोाश्द्यस्य च इष्टान्तः ९९ तस्य दश्टान्तस्य तात्पय्य ९९ च्रौदरूपत दर रापणस्य दष्टान्तख। अपरः सदाप्रभोरिद्‌ं वाक्ंमां प्रति प्रादुरुभूत्‌, भे नरुसन्तान, त्वम्‌ इखायेलः कुलमधि गृएवाक्छं व्याहर दृष्टान्तकथाच्च कथय । त्वं वद्‌, प्रभः सदाप्रभुराद, ढदत्यत्ता दौघेपशंख्िचवगंतनर्हेः पूणं खक म- हान्‌ उत्कोप्रपच्ती लिबानानमागव्येरसतरोरुग्रभागमादाया्यतत्तदी- यपल्लवानाम्‌ उचतमपल्ल वमूत्वाव्य बाणिज्यदषं नीत्वा बणिजां नगरे स्थापयामास । देशस्य वोजमेकच्च ग्होत्वा वीजयेग्ये च्तेचे निदधे, मदा- तायानां पाश्च नोत्वा वेतसभिव रोपयामास च। ततस्तत्‌ परह्य वितता ऋखकाग्डा गाच्तालता बभूव, तस्थाः पल्नवास्तस्य पच्तिशऽभिमृखा मुला- नि च तस्याघःल्थितानि भविष्यन्तोव्यभिपरतं, सा चद्रात्तालता भृत्वा शा- खावती पणमयी च बभूव । परन्तु छदत्पच्छा भूरितनरूदाऽपर खकोा मदान उत्क्रोाप्पच्यासीत्‌, ततः पष्य सा बात्तालता सेचनमाकाङ्च्छ निजाद्यानसोताभ्यस्तमेवेाद्श्य खमलाति यक्तणात्‌ खपत्लवांश्च व्यत- नात | सा तृत्तमच्तेचे बतायानां पाश्च रोपितासीत्‌ तच पल्लविता फलवती सत्तमा ाच्तालता भवितुम्शक्रोत्‌। त्वंनब्रूहि प्रभुः सदाप्रभु- राद तत्‌ किं रुव्टति? प्रथमपच्तिा तस्या मलान्यत्याख पलेष क्ति तव सा किंन शेाच्यति? तस्या नवीनपह्लवाः सव्यं एच्यन्ति साच मदाबाड्ना बङ्जनं वापि खम्लभ्यः पनरू्नमयितु न्रच्छते | प्श्यसा रोपिता सती कि रुत्यतिः पुव्वेवायुना स्पुेव साकिन शच्छतिः यच सापरूएा ता सीतासु ष्रोच्यति। ९२ [^ १ 9 चपर सदाप्रभोारिदं वाक्यं मां परति पादुरभात्‌. त्वं तद्‌ विरोहिकुलं १९ वद्‌, युयं किम्‌ रतस्य तात्पय्थं न जानोघ? पन वद्‌, पश्यत, बाबिलीयरा- १९ जे यिरू््रालमम्‌ आगत्य तदौयराजं तद्‌याध्यत्तांश्ाद्‌ाय बाविलं ख सन्निधिं नोतवान्‌ | राजवंशोवम्कं जनच्चे प्रहीत्ा तेन सुह समयं १३ 315 । १७ छष्यायः।| वि{इष्केलः | १९ १४ विधाय शपथं कारयामास देशस्य बलवता जनांश्ापनिनाय। राज्यं खं भविव्यति, नेव दप करिश्यति, मम समयं रत्तिष्यति, स्थिर भवि. ९५ व्यति चेति तस्याभिपेतमासीत्‌। स तु जनस्तमभिदध्य वान्‌ बङसे- न्यच्च याचितुंमिसरदेशं खटूतान्‌ प्रेरयामास । इदः येनाकारि सकि छताथीा भृत्वा रच्िव्यते? समयं यर्थ सविं रच्तामवाश्यति? ९९ प्रभुः सदाप्रभुराह, यद्यहं जीवामि, तददिस येन राजत्वे नियुक्ता यस्य ्पथ्चमवन्ञातवान्‌ समयन्च व्यर्यछतवान्‌, तस्येव राच वासस्थाने १७ तस्यैव समोपे च बानिलि स मरिव्यति। बङ्प्राणानाम्‌ उच्छेदाय गटस्स- यसेतुनिचय उचग्रदनिम्माछे च हतेऽपि समरे फिरन्‌ मद्धाबलेनापि १८ नङजननिवद्ेनापि च तस्योपकारः न करिष्यति। स समयं वयर्थ कत्तं शपधम्‌ अवच्तातवान्‌, पश्च इस्तं दत्त्वापि सर्व्वमेतत्‌ छतवान्‌, स १९ नेव रच्ताम्‌ अवाध्यति। अते देताः प्रभुः सदाप्रभुरा, वदं जी वा- नमितदिंयो मदौोयशपधस्तेनावच्ाता यञ्च मदीयसमयस्तेन व्यर्थोल्लत- ९२० तावद्ध तस्य शिरसि वत्तयिष्थामि। तस्योपरि मम जालं विस्तारवि- व्यामि च, तेन समम पाङ धारिष्यते, अहच्च तं बाबविलं गमयिष्यामि सच मदेपरीत्येन यद्‌ ओचिल्यलङ्कनं छतवान्‌ तद्विषये तचैव तेन सां ९१ विवदिव्ये। तस्य यावतीयसैन्यानां पलायिताः सन्य जना असिना प- तिष्यन्ति, तदवशिद्टाश्च सव्ववायुभि विकरोष्यन्ते, ततः सदापमुरदमे- वेत्‌ उक्तवानिति युयं ज्ञास्यय| ९२९ प्रभुः सद्‌ाप्रभुरिव्यमाद, मया पांञ्ेरसस्याग्रं खद्ीतं रोपयिष्यते। षी षात्‌ तत्प्रह्नवानाचैकं हरिष्यामि कामलं। उद्ग्रेऽावतीवोचे रोपविव्यामिच खयं ॥ ९९ ङखायेलः शिखावाच्चरोपयिष्यामि तं गिरो| भूषितः स ततः पतैः फल वाख भविव्यति। वधिलेर सढच्तख विष्एलः सम्भविष्यति ॥ तस्याः सव्वजातीया निवत्छन्ति च पत्तिणः। च्छायायां तस्य शएखानां समवाप्यन्ति चाखयं | ९४ नित्यप्रभुर्ह्ं प्रागु तर कखोकरामि यत्‌। खन्ाग्डस्त्‌ ये! छच्तस्तं यदु चीकरोम्यन्ं ॥ ससपुणेश्च ये ढनच्तस्तं यत्‌ सं्रषयाग्बहं | 319 ५. चिदिष्केलः। १८ ध्यायः । शुष्को यस्त॒ तरु्तं यद्‌ विदधामि सपल्लवं ॥ चे चस्थास्तरवः सव्व परिज्ञास्यन्ति तत्‌ तदा। च्छं सदाप्रम वेदि साधयिष्याम्यदच्च तत्‌॥ १८ अष्टाद्‌ शऽध्यायः। ९ अन्लद्राचाफलटष्टान्तः ५ धास्मिकतातेन साद्धेम्‌ ˆदश्ररस्य यवद्धारः १० धाम्मिक- तातस्य -दुषटसुतेन"सममौख्चरस्य व्यवद्धारः ९४ पापिष्ठपितु धाग्मिकसुतेन सममौ श्वरस्य व्यवहारः १८ अनतापिपापिना धम्म्त्यागिधाभ्भिकेण च षममौखरस्य व्य- वद्धारः २५ परमञ्चरस्य न्यायकरण मनःपरावत्तनाय लाककानच्च। चपर सद्‌प्रभोरेतद्‌ वाक्यं मां प्रति प्रादुबमूव, युद्राकं किमभूत्‌ ? ५,९ जनकेरन्तग्टद्धीनां मेगाच्नीर्रद्‌ाः खताः। प्रवादोऽयं इखायेल्देषे युष्माभि बोङ्िवते। प्रभुः सदापभुराद, द यद्यं जीवामि तद्धयं तस्य पवादस्य वदासि यु्माभिरिखायेलोा मध्ये यन न॑ करैव्यः। पश्यत सनै पाणा ममैव सन्ति । यथा पितुः प्राणास्तथा ४ पच्चस्य प्राणा ममेव सन्ति।यः प्राणी पापं कुव्धौत्‌ स ख्व मरि- ष्यति । योनो धार्मिकता भवति, न्यायं धम्म॑ञ्चाचरति, पन्व॑तेव्वाहारं न करालि, इखायेलकुलस्य गदंणीयदेव प्रतिमा उदिश्य टक्पातं न कशा- ति खसमीपवासिनोा भाष्या न दूषयति, अशुचिं बोधितं नापगच्छति, कमपिन पीडयति णाथ न्यस्तम्‌ अधिं प्रतियच्छति कस्यापि व्यं नापहरति खभच्छं बभुच्तवे ददाति नमरं वस्त्ेणाच्छादयति,कुसीदायाथै ८ न ददाति, ढद्धिं न ग्टह्ाति खदस्तमन्धायाञ्चिवत्तंयति, वादिप्रतिवादि- ना मध्ये यथाथं विचारः करोति, मम विधोन्‌ पालयति सत्यमाचरितुं « मम विचारख्ूचाणि रच्ततिच स रण्व धाभ्मिकः, सोऽवश्यं जीविव्यती- ति पभुः सदाप्रभराइ। तस्य य आत्मज आततायो स््तपातको वा भवति परः प्रति पृक्तं ९ कमप्ययराधं करोति पुच्चाक्तंवा कमपि सदाचारु न करोति परन्तु प्व. १९ तेष्वप्यादारं करोति खसमीपवासिनेा भा्योश्दूषयति, दुःखिनं दरि- ९९ जच पोडयति परस्य उव्यमपदरति, न्यस्तम्‌ खाधिं न प्रतियच्छति गद्दे- गीयदेवप्रतिमाग् टदकपरातं कुरुते एटणादक्रिया खाचरति कुसीदायाथं ९२ ददाति दिं ह्टीते च स किं जीविष्यति? स नेव जीविष्यतिस 320 १८ ध्यायः । यिडहिष्वो लः । ६२१ सन्वा रखता घणादकियः छतवान्‌, साऽवश्ं मरिव्यति, तस्य रक्तपा- तापराचस्तस्येव मच्िं वत्तिष्यते। ५४ पनसस्य य चात्मजः खजनकेन छतं सब्वपापं ट्ष विभेति तदनु रूप- १५ माचारःन करोति, पव्व॑तेख्वाहारं न करोति, इखायेलकुलस्य गडणीयद्‌- ९९ वप्रतिमासु टकपातंन कुरुतेखसमीपवासिना भाय्थांन दूषयति, कमपि न पौडवयति न्यस्तम्‌ अधम्‌ खात्मसाच्न कुरुते परबव्यं नापदरति ख- १० भच्छं बमच्तवे ददाति नम्नच्च वस्त्रेणाच्छादयति, दीनपीडनात्‌ खदत्तं नि- वत्तयति कुसीदं छि वा न ग्रह्छीते मम विचारुदताखयाचरति मम वि. धीन पालयति च, स निजपितुरुपराघाच्न मरिव्यति साऽवश्चं जीविष्य- १८ ति । तस्य पिता दाराल्यम्‌ खाचरितवान भ्वातुद्रव्यम्‌ खपद्तवान्‌ ख- जातीयजनानां मध्ये चासत्कियाः छतवान्‌, तता इतेः पश्च निजापसा- धात्‌ स म्दतः| १९ तथापि यूयं वदथ, पुतः किमथ पितुरुपराधान्नम्टत इति । स पच्च न्धायं घम्मञ्चाचरितवान्‌ मम सव्यान्‌ विधीन्‌ रचितवान्‌ खआचरितवां- ९० ख सोऽवश्यं जीविष्यति । यः प्राणो प्रापं करोति सणरख्व मरिष्यति पि. तुरपराघः पुत्तेण न भेच्छते, पृच्सखापरायोा वा पिचान भोषच्छते। धा- म्मिकस्य या घाभ्मिकता सा तस्मिन्नेव वर्तिष्यते, दुद्स्यचयादुख्तासा ९९ तस्मिन्नेव वत्तिष्यते | दुद्छो जनेऽपि चेत्‌ खरतेभ्यः सव्व॑मापेभ्यः प्रत्याढव्य मम सर्व्वविधीन्‌ पालयेत्‌, न्यायं धम्मेच्चा चरेत्‌ तदयं वश्यं जी विष्यति नैव ९९ मरिष्यति। तेन छतानि सव्बाखघम्म॑कम्भाणि न स्मारिव्यन्ते स खछत- ९ धाम्मिकतया जीविष्यति । प्रभुः सदाप्रभृराह, दुखटजनस्य मरणे कि कथ- चिदं प्रीये? किं नतस्य खमागोात्‌ प्र्यावत्तेने जीवने चैव पीये? ९४ परन्तु धाभ्मिका जने यदि खधम्मतः प्रव्याटयान्यायकारो भूत्वा दुजन- छतानां छणदेक्रियाणाम्‌ अनुरूपमाचारं कुयात्‌ तदस किं जीवि- व्यति? तेन छताः सव्व धम्भंक्रिया न सनारिव्यन्ते, स यद्‌ आचि्य- लङ्कनं यानि च पापानि कछतवान्‌ तेधामेव हेतुना मरिष्यति । ९५ युयन्तु वदथ, पमा मागा न समान ्ति। मा इखायेलः कुल, युयं ९९ प्रटगत, मम मागः किमसमानः? य॒द्माकंवा मागः किमसमानः धा- म्मिकोा जनः खधघम्मेतः पराङ्व्यान्यायकार) श्रूत्वा च तच चन्मियेत तदि ९७ सखंकतान्धायस्य देतुनव स स्िरियते। दुख जनः खछतदुदटतातः पराद्य चेद्यायं धम्मच्चाचरेत्‌ तद्धि स निजप्राणान्‌ जोवयिष्यति। 821 ३२२ विडहिष्केलः। १९ अध्यायः । स॒ समानाय खछतेभ्यः सन्वेग्योऽधम्मेकर्म्मभ्यः प्यात्तः, तस्मात्‌ रट जीविष्यति जैव मरिष्यति। तथापीडायेलः कुलेन गद्यते पभो मौागा२<्‌ न समान डति। मे इखायेल्‌कुल, मम मागेः किमसमानः? युष्माकं वा मामः किम्‌ असमानः? अते दतोः प्रभः सदाप्रभ॒राह, भो इखायेलः २० कुल, चदमेकेकस्य जनस्याचारानृसाराद्‌ युद्माकं विचारः विधास्ये, अतः पत्या वत्त्वं, निजसव्वाधम्मात्‌ परत्यावन्तष्वं तथा छते युद्ाकम्‌ अपराध- जनकं विघ्रं न सम्भविव्यति। युयं वेनाघम्मिणे जाता वुश्राकं तं सव्वेम्‌ ९१ चअधम्म खता दूरम्‌ अपास्त नूतनमन्तःकरशं नृतनमातम्रानञच्च खाये सम्पादयत। मे! इखायेलः कुल, किमथे युयं स्िवेध्वं? यतः प्रभः सदा- इर घरभुराद, म्रिवमाणस्य मरणं न प्रीये, तस्माद्‌ युं पर्यावत्तष्वं तेन जी विष्यय। 0 १८ ऊन्‌ःवश्ाऽच्यायः । ९ सिंदीधरण्दष्टान्त इखायेललेोऽभिपानां विल्लापः ९० ब्राक्तालताया दृष्टान्त । खथ त्वम्‌ इखयेलाऽध्यच्ान्‌ <द्श्य विलापगीतं व्यार । त्वं वद्‌, ९ माताकातव सिंद्धी सा सिंद्धौनां सध्यशायिनौ। ९ सा मध्ये युवसिंद्ानां निजापव्यान्यवधयत्‌ ॥ खकास्तदधितः वो युवसिंहाऽभवद्‌ वदा। द पश्पुद्‌ारणमभ्यास्यत्‌ नराछाभच्तयत्‌ तद्‌ा॥ तदात्तीं जातिभिः छत्वा गन्तं तेषामधारि सः। ४ वलये यन्तितस्तेखख निन्ये मिसरनीढतं॥ प्रतिपाल्य तुसा खां यदानद्ं समेच्तत । ४ तदन्यं ्एवमादाय युवसिंहं न्धयाजयत्‌॥ सिंद्ीनां मध्यचारी स युवसिंदाऽभवद्‌ यदा । ९ पखुद्‌एरणमभ्यास्यत्‌ नरसांखाभक्तयत्‌ तद्‌ा॥ उपायत्‌ विधवास्तेषां नगराणि नाशयत्‌ | ७ खद्वङ्कारस्य शब्देन ससव्वाद्धाच्िणदट्भुवं । नानारेष्णत्‌ तमाक्रम्य चतुदिकस्थितजातिभिः। य जाले तस्योपरि त्िपते गन्तं ठेषामघारि सः॥ च्छपरः वलये दा वीतंसे निहित तेः। छ ऋपमनिन्येविरेशं स बानिलराजस्य सद्धिधिं। 822 २० अध्यायः यिदहिष्केलः । र इरखायला गिरीणाच्च नेव कुचापि तद्वः । ्रयतामिति तैरुक्ता स दुगि प्रवेशितः॥ १० त्वन्माता तव कल्याण आसीद्‌ ्रात्तालता यथा| सपिता वारिणः पाशं बारिबाड्ल्यतञख सा। फलयुक्ञाभवत्‌ तत्र एखाभिख विभषिता॥ ११ छ॒टएरा विटपास्तस्या अभवन्‌ राजवयद्धयः। उचचत्वाट्‌ दीघंता तस्या मेघस्पिन्यजावत । उत्वे पत्नवानाञ्च बाडगस्ये सा व्यराजत ॥ ९२ कोपेनेत्पाटिता सातु भूतले च निपातिता । सकलच्च पालं तस्याः शायितं पूव्वंवायुना। विटपाखच टा च्छिन्नाः सखुष्का खनलभचत्तिताः॥ शं मरो सा रोपितेदानीं खुष्वो टष्णातुर स्थले । १४ तच्छाखाकाण्डता वद्धि निगव्यात्ति च तत्फलं | नास्त्येका विटपत्तस्याम्‌ आदेयो राजयद्धये ॥ विलापस्यैव गीतं तद्‌ विलापाय च सिध्यति॥ २० विंशोऽध्यायः । = ~न न ~ = ् १९ दूखायलः प्राचौनजनः परमेञ्चरस्याष्रटदयता ४ सिसरि तराज्ञालङ्कनं ९० प्रान्तर आज्ञालङ्गनं ९७ किनानदेश् आज्ञालङ्खनं रेरे पुनरपि खद्‌शे तेषां संग्रहणञ्च। १ अपरः सप्तमव्ष॑स्य पञ्चममासस्य दषमदिनड्खायेलः प्राचीनवगस्य ९ केचिन्नराः सदाप्रभु प्रद्धुम्‌ खगत्य मत्समक्तम्‌ उपविविग्ुः।| ततः सदा- ३ प्रभावों मां प्रति पादुबभुव, यथा, मा नरुसन्तान, त्वम्‌ इखाये. लस्तान्‌ प्राचीननरान्‌ अलप तांच वद्‌, प्रभुः सद्‌ाप्रभुरिव्यम्‌ खाद ययं क्िंमां प्रद्ुमागताः? यद्यहं जोवामि तदि यु्राभिनं प्रटयाऽहम्‌ इति ४ प्रभुः सदप्रमृराद। त्वं किं तेषां विचारः करिव्यसि? मा नरसन्तान, किं विचारं करिव्यसि? तदि तेषां पूव्वेपुरुषाणां गद्धेणोयक्रियास्तान्‌ ५ ज्ञापय | तां वद्‌, प्रभः सद्‌ाप्रम॒रित्यमाह, इ्खःयेलं पुरा यस्मिन्‌ दिवसेऽद्ं वरीतवान्‌। याकाबस्य च वंश्य श्प्तुम्‌ उद्छितवान्‌ कर| 2 8 323 ३२४ यिहिष्केलः। २० अध्यायः | मिसर्द॑रे च मजच्तानं खयं तेभ्यः पदत्तवान्‌ | याऽहं सदाप्रभुः साहम्‌ अस्मि यु्राकमोश्वरः। खतत्‌ तेभ्यः प्रतिखातुं शप्यंञ्चा्छतवान्‌ करः ॥ प्र्यश्रष दिने तस्मिंरेभ्य उच्छतपाणिना। अदं यु्ान्‌ मिसदेशाद्‌ युश्रदयं गवेषितं। च्यानेव्याग्यपरं दशं दुग्धमधुप्रवाहिनं। देनं सकलानाच्च मध्ये रलः मनादरः। तांश्ावेचं खनेचाणाम्‌ स दमूरत्तौरपास्यत। मात्मानं कुरुताखुद्धं मिसरो घुरविगरद्ेः । याऽहं नित्यप्रभः साहम्‌ अस्मि यष्ाकमीखरः॥ तेतु मद्ाहिणिा जाताः खातुं नच्छन्‌ वचा मम। नव तः खोयनेचाणाम्‌ खपास्यन्तरम्‌त्तयः। नेववातेव्यदोयन्त मिसरो देवविग्रदाः तदावेाचं मम क्राधं मिसदेशस्य मध्यतः। तेष्वद्धं साधयिव्यामि खरोाघं तेषु ववेयन्‌॥ अाचारेणतु मन्रान्नाऽपेत्तामकरवंतदा। नचेत्‌ ते मच्जना वासां जातीनां मध्यवत्तिनः। मिसर्दशस्य मध्याच तान्‌ सम्‌ दत्तं मिच्छया । यासां सात्ताद्‌दहंतभ्या मम ज्ञानं प्रदत्तवान्‌ । तासां साच्तादश्युद्धं तद्‌ अभविष्यन्न संणयः॥ 1नद्धत्य मिसद्‌ पत्‌ प्रान्तरं नीतवांस्ततः ॥ मनष्यः पालनं कुव्वन्‌ येषां जीवति देतुना। मम तानि विधानानि तच तेभ्यश्च दत्तवान्‌। विचारस्य च खचाणि तानि ापितवांस्तद्‌ा ॥ यो ऽं नित्य प्रभः सेऽद्ं यत्‌ तेषामसि पावकः। खतजज्ञानप्रदानाय मम तेषाञ्च मध्यतः। चि्कानीव च तभ्योऽदां मम वि्रामवासरान्‌॥ किन्तु मद्‌ सञ्ञातम्‌ इखायेलः कुलं मये । मनुव्यः पालनं कुन्वेन्‌ तेषां जी वतिं हेतुना । तान्‌ विधीन मम नारच्तत्‌ मल्सूतच्राणि निराकरोत्‌! मम विखामवासांच्च सातिश्यमदूषयत्‌ ॥ 824 4 9 "9 १९ ष्र्‌ । २० अध्यायः १४ ४४. १९ १९७ १८ १९ श्‌ 9 ६५ यिडहिष्कोलः। अताऽवोचमद्ं तेषां संहाराय मरुस्थले । खीयकरोधानलं तेषां वधेयिष्यामि मृद्धख ॥ पाचारेणतु मन्नाप्नाऽपेत्तमकरवं तदा। नचेत्‌ तेदिमया यासां जातीनाम्‌ अग्र उद्धताः। तासां सात्ताट्‌ शुदं तद्‌ अभविष्यन्नं संशयः ॥ प॒नरुद्ितदस्तेन मरो तानध्यवादिषं | यं टेश दत्तवांस्तेभ्यो दुग्धमधुपवाददिनं। दे्ानां सकलानाच्च मध्ये रनः मनाहरं। नेव प्रवेश्रविव्यामि तं देशं तान्‌ जनानद। मम विचाराणाम्‌ अवज्ञा तैर्यतः छता। मामकोनविधानानि न तेराचरितानि च॥ ष्पपविचोकछतात्तेख मम विश्रामवासराः | किन््वन्तःकर णं तेषां खमु त्तौ र नु गच्छति ॥ च्पार॑दटिस्वद्धं तेषु भ्चूत्वा तान्‌ न व्यनाशयं । न संहारमकाघंवा तेषां तच मरुस्थले ॥ सन्तानांस्त॒ पुनस्तेषां मरावेतद वादिषं । खतातानां विधानानि यूयं मैवानृतिद्त॥ तेषां विचाराणि यूयंमा परिसर्च्तत। मात्मानं कुरुताश्ुद्धं तेषां वा देवविग्रदेः॥ योऽद निव्यपमुः सोऽदम्‌ अस्मि युद्याकमौशखरः। मम याजि विधानानि तान्याचरितुमदेय॥ युयं ममेव खचराणि रच्तन्तखानुतिखत | मम विख्ामवाराख पविचीकरुमदंय ॥ योऽहं नित्यप्रभुः सोऽहमस्मि य॒द्माकमोशखरः । रुतज्‌ ज्ञानाय चिक्ान्यस्माकं मध्ये भवन्तु ते॥ तेषां तु तेऽपि सन्ताना मम विदेह णाऽभवन्‌। मनुव्यः पालनं कुव्वेन्‌ येषां जी वति हेतुना । मम तानि विधानानि तेऽपि नैव समाचरन्‌ | मम तानि च चाणि नानुखातुमपालयन्‌ | अपविचानकुव्वं श्च मम विश्रामवासरान्‌॥ तताऽबाचं मम कराय प्रान्तरस्यास्य मध्यतः। 326 २५. ३२६ विदष्केलः। २० अध्यायः। तेखवद्ं साधयिष्यामि खरोाघं तेषु वघेयन्‌॥ स्तं रुद्धा तु मन्नान्नोऽपेत्तवाकरवं किया |. ९९ नचेत्‌ ते दहिमया यासां जातीनामग्र उदुताः। तासां साच्ताद्‌श्ुद्धं तद्‌ अभविव्यन्न संग्रयः॥ प॒नरूछित स्तेन मरे तानध्यवादिषं। ९द्‌ जातीनामेव मध्येऽद्ं विकरीष्यामि तान्‌ जनान्‌ । सकलेष्वेव देप्रोघु विच्तष्यामि च अुलिवत्‌॥ यस्मान्मामकद्चाणि न समाचरितानितेः। ९४ मामकोनविधानानां ते जिराकरणं छतं॥ अ पवि च्ोछतास्तेश्च मम विखामवासराः। सीयपैट कमत ख तेऽन्व गच्छन्‌ सखलोचनेः॥ नैव मङ्लयुक्ता येऽदां तेभ्यस्तादृशान्‌ विधीन्‌ । ९५ मनुष्याय न जीवन्ति तादृक्दचाणि चाददां | मया. तेषां विनाश्थं दच्च सदाप्रभः। तभ्यस्तज्‌ज्ानदानार्थमद्ं तेषामु पायनेः। सम्मप्रथमजातानां भस्मना तानदूषयं॥ अता भा नरसन्तान, त्वम्‌ इखायेलः कुलम खालप, तांच वद, प्रभुः २७ सद्‌ा प्रभरिव्यमःद, युष्राकं पृन्पुरुघा ख्तेनापि माम्‌ खथिक्तिप्तवन्ता यतते मां प्र्ेचित्यम्‌ अलङ्खयन्‌ । यस्यदश्स्य दानमहम उच्छितदस्तेन ९८ तेभ्यः प्रतिश्चरतंवानतंदशं तान्‌ अानेषं, ततु सनव्वम्‌ उच्चगिरि सव्वं पर्ममयतरूच्च निरीच्य तच खयचज्तन्यकुृव्वेन्‌ तच च कराघजनकान्‌ खीयेापद्धारान्‌ न्धवेदयन्‌ तच च खीयाघ्रागार्थकसगन्धानख्यापयन्‌ तच च खपानीयनेवेद्यानि न्यसिच्चन्‌ । ततादं तान्‌ ख प्रच्छ यूयं यच गच्छथ ९९ तद उचस्थलं किं? तस्‌ अद्यापि तस्याचष्यलमिति नाम विद्यते| अता हेतास््वम्‌ इखायेलः कुलं वद, परशः सद्‌ाप्रभुरिव्यमाह, यूयं ३० किं खपव्वेपरूषाणां मागणात्माप्ाच ` विद्धं तवां घरयमत्तौनाम अन- गसनेन च किं व्यभिचारिणा भवय? खौवोापद्ारान खनयन्तः खीौय- २९ सन्तानान्‌ खन्निना गमयन्तख युयं खौयद्‌वविग्रदः सन्वेरद्य यावद्‌ खा- त्माप्राचं सम्पादयथ, अताभोा इखायेलः कुल, यश्राभिः किमह प्रख्यः प्रभुः सदाप्रभृराहइ, यद्यं जीवामि तदहि नाहं युग्माभिः षडव्यः युष्माकं ९ दयाकाश च यदुदेति तद्‌ अतः कानां प्रस्तराणाद्चापासनायै वयं 326 ९९ २० अध्यायः | यिहिष्केलः। ३२७ ` परजातीयानां विदग्िगेष्ीनां तुल्या भविष्याम इति यद्‌ वचो यृयंव- दथ, तन्नेव सेव्छति । ज्र प्रभुः सदापरभृराह, यद्यं जोवाभि तहिं बलवता इस्तेन प्रसा- रितेन बाडना विखावितेन रोषेण चाद्ं युष्माकम्‌ उपरि राजत्वं ३४ करिव्यामि। युमा जनसमृद्धानां मध्याद्‌ वदहिव्करिष्याभि, येषु च यूयं विक्रीणा वत्तष्वे तेषां देशानां मध्याद्‌ बलवता हस्तेन पसारि- ३५तेन बाङ्गना विखावितेन रोषेण च युष्मान्‌ सङुदोव्यामि। जनसमू- इानां प्रान्तरच्ध युष्मान्‌ नौत्वा तत्र प्र्यत्तीभूय युष्माभिः सद विवदिष्ये। ३९ यथाहं भिसद शस्य प्रान्तरे यु ्ृव्वेणुरुषैः सद विवदितवान्‌ तथेव यु- २७ द्माभिः सद विवदिव्य डति परभुः सदाप्रभृराद । युश्रांश्च यदर्यो गम २८ यिष्यामि नियमस्य वन्तणाः प्रवेशयिव्यामि च । मदिद्धोद्िणा मदपरा- धिनश्च जनान्‌ यु्मत्तः एयक करिव्यामि, ते खप्रवासदेशान्मया वदि व्कारिष्यन्ते किन््विसूायेला देशं न प्रच्छन्ति, तेनाहं सदाप्भुरस्मीति य॒यं च्ञास्यथ । ६९ भा इसायेलः कुल, प्रभः सद्‌ाप्रभ्‌ यश्मान्‌ इद्‌ वदति, ययं यात प्रत्येकं खद्‌वमत्तौराराघयत, परन्त पञ्चात्‌ किं न यूयं मम रवे- ऽवघानं करिष्यथ? तदा खीयापहारः खीयद्‌वविग्रदेखमम पविचं ४० नाम न युनरपविचीकरिष्यथ। यतः प्रभुः सद्‌ाप्रभराड, मम पवितं पर्वत इसूय्ेलः शिखाखरूपे पर्व्वते छत्लमिसूयेलः कुलम्‌ अर्थता देशे सितं तत्छाकल्यं मामाराधयिष्यति, तचाद्धं तान्‌ अनग्रहीष्यामि तच च युश्दीवपविचवस्तेनां मध्ये युष्माकम्‌ उत्तोलनीयद्रव्याणि नेवे- ४१ द्यानां प्रथमजातफलानि च लिधिष्ये। सोरभाव्राेनेवाडहंवुद्मान्‌ ख- नुम्रदयीव्यामि जनसमृद्ानां मध्याद्‌ उद्धरिष्यामि येषु देशेषु च यूयं विकीणास्तभ्यो युष्मान्‌ संग्रदीव्यामि परजातोयानां समन्तं युश्राषु ४२ पविचोभविष्यामि च। यश्राकं पव्वेपरूषेभ्यो यस्य देष्रस्य दानमहम्‌- च्छितकरेण प्रतिज्ञातवान्‌ तं देशम्‌ अथत इसायेलोा भमिं यद्मान्‌ प्रवे- ४३ प्रायिष्यामि, रखतेनययंमां सद्‌ाप्रभम्‌ अभिक्तास्यच। ये ययम्‌ खातमा- प्राच छतवन्ता यद्माकं तमाचारं तानि सव्वाणि कम्माणि च तच स्म- ४४ सिग्यथ युश्मत्वुताभिः सन्वदुच्नियाभि युद्माकं बोभत्यो जनिष्यते च। दे ङलायेलः कुल, अहञ्च युश्राकं कदाचारस्य युष्माकं म्वदक्रिवाणांवान्‌रूपं व्यवद्धारःनक्लत्वा मम नान्न रखवापेच्वया युश्राभिः सादं वयवहारः 827 ३२८ विदिष्कोलः। २९ ध्यायः करिव्याम्यनेनयुयं मां सदाप्रभुम्‌ अभिन्नास्यय, इयं प्रभाः सदाप्र- भारुक्तिः। अपरः सदापरमो वक्यं मां प्रति प्रादुरभूत्‌, यथा, मो नरुसन्तान, त्वं ४५ दच्तिणदि शाऽभिमुखा भव, ग्रीश्मदेशे वाक्यानि वषैयावाचीनच्तेचस्धं का- ४९ ननमु दिश्य भावेक्निं वयादर | तद्‌ अवाचीनकाननं वद्‌ च, तं सदाप्रभो ४७ वोक्चं ष्ट्या । प्रभुः सदाप्रभुरित्यमाह, पश्चा तव मध्येऽभिम उदीपयितुमुद्यतः। स त्वन्मध्ये तरूनारान्‌ सकलान्‌ भत्तयिष्यति ॥ स तरून्‌ परिग्ुष्कांञ सकलान्‌ भच्तयिष्यति। उच्छिखा सा शिखा नेव निवणं समवाप्यति। अ द्‌ ्तिगोत्तर स्माच सव्वास्यं घच्यते तया ॥ येाऽदं निव्यप्रभः सादं वकि ज्वालितवान्‌ खयं। ४८ तत्‌ सव्या च्छति प्राणी स निवागंन यास्यति ॥ तद्‌ा मयोक्तं, हा प्रमा सदाप्भा, प्रश्यतेमां वदन्ति, असौ किंनोा- ४९ पमावचनानि व्याहरतीति। २९ एकविशोऽध्यायः। ९ यिरूश्णलममधि यिदिष्वोलस्य विलापः ८ तोच््छएश्एणितखडगस्य कथनं ९८ चि- रू्लमा विरुद्धं तद्सिप्रेषणं २५ रान्ना विरुद्धं भाविवाक्वं २८ अन्मानल्ाकानां विरूद्व तदसिप्रेषणएञ्च ॥ [^ अपरः सदाप्रभो वाक्यमां प्रति प्रादुरभत+यया, भो नरस्सन्तान, त्व यिरूप्लममदिश्य स्थिर्टृष्िकुरूष्व, तस्याः पुणयस्थानेघु च वषय, इ- सायेलोा भूमिमृदिश्य भावेक्तिं यार्‌ । त्वमिसूयेला भूमिं वद, सदा. इ प्रभुरिव्धमाह, पश्य त्वाम्‌ खाकमिष्यामि खविकेाषीरतासिना । जनं साच्च दुद्चचोच्छेव्यामि तव मध्यतः॥ यस्मात्‌ साध॒च् दुदृचचोच्छैव्यामि तव मध्यतः। ४ तस्मादेव मदीयासिः खकोाघान्निगमिष्यति। च्पाकमिव्यति सव्वांख जनान्‌ खादच्िणेत्तरात्‌॥ ऋद्धं नित्यप्रभुः खासिं विकाषीकतवान्‌ खयं । ५ [५ ४७ प तत्‌ सब्वा ज्ञास्यति प्राणी स नावत्तिष्यते पुनः॥ 828 छ २९ अध्यायः। यिडहिष्केलः। २२९ ९ त्व्चमे नरसन्तान, निन कटिभङ्गाय मनस्तापाय च तेषां समन्तं ७ निद्धन। कुता निटनसीतितिःषटटा वद्‌ च, वात्तायाः कारणात्‌, यतः सायाति, ततः सव्वं हदयं गलितं सव्व करदयच्च शिथिलं सव्वं आत्मा निस्तेजा भवति सव्वं जानुदयं जलवद्‌ विलीयत च। पश्य सायाति सिदिच्चप्रोतीति प्रभुः सदाप्रभराद्। = पुनश सदाप्रमावेक्यं मां प्रति प्रादुरभूत्‌, वथा, मा नर्सन्तान, ९ भावोाक्ति यादरु, सदप्रभुरिव्यमादेति वदच। त्वं ब्रूहि, 4 © १९ १९ ४२ १४ १५ ५९ ४.3 असिरेकाऽसिर्काऽस निष्राता मार्जतश्च सः ॥ इननाय निश्ातःस द्योतनाय च माल्नितः। चास्माभिः किमामादर्‌ छत्वेदं वा गदि ष्यते। मम पुचस्य दण्डेन सन्वंकाद्धं निराछ्लतं | स करेगेव धर्ता मार्जना यापिंतस्ततः। चातकस्य करे दयः ्ताऽसि मानितश्च सः॥ जान्द त्वं नरसन्तान इहादहाकारमुदीरय। स यता मत््रजा इन्तीखायेलः सव्व॑नायकान्‌ ॥ मत्मजाभिः समं तेऽपि पातिता असिसम्मुखं । तते देताः कराघातः खकटे क्रियतां त्वया ॥ प रोच्तासिड ख वासिस्तस्माचेत्‌ तस्य सम्मृखे । निराकार स दग्डाऽपि न सिध्येत्‌ तत्‌ किमद्भ्‌तं। भाषते भारस्तीमेतां प्रभुरव सद्‌ापभुः॥ त्वच्च भा नरसन्तान भाववाक्यमुदीरय। तलतालं कुरुष्व त्वं चिगुणः स भवत्वसिः॥ वध्यानां घातकोाऽसिः स वध्यस्येव गरोरसिः। स रखवासि मनुष्याणां परितः परिवत्तते॥ यथा चित्तं विलीयेत विघ्नानि स्य बहनि च। तथा सव्व॑पुरदारे इन्तासिः स्थापिता मया । हा षख्ष्ट द्योतनाथें स साट हननाय च ॥ भव दत्िण रखकाग्रः स्यां लच्तयवादिशं। यच धारा नियुक्ता ते तच व्तिंतुमंसि॥ तलतालं करिव्येऽदम्‌ अमे रमयन्‌ निजं । वचनं यादरामीदम्‌ खद निव्यप्रभुः खयं | 329 ३३० यिदिष्केलः। २९ ध्यायः) अपरः सदाप्रभोा वोव्चं मां प्रति प्रादुरभूत्‌, वथा, मो नरसन्तान, ध्न त्वं बानिलीवराजस्यासेरागमनाथं दौ मागो रचय तावभावेकसनाद्‌ १९ देशािर्गच्छतां । तच्च करस्यारतिं तन्त, नगरगामिमा्ेस्य मृं तां तच्त। म्मानवंशौयानां रव्वापु्ां विद्ृदादशे चाथैतोा टे यिरूश्ण- ९० लम्यसेरागमनाे माजा रचय। यते बाजिलोयराजो मार्गस्य सङ्म- ९१ स्थाने मागंदयस्य मृच्च मन्लपाठाथम्‌ खवस्थितः। स शरान्‌ सञ्चालि- तवान्‌ ठउक्कौरान्‌ एषटवान्‌ यक्तं निरीच्तितवांश्चास्ति | मन्त्रेण द्‌ च्तिण- ९९ दिक निर्दिश्यते, यिरू्लम, तच प्राचीरभेदकयन्लाणि स्थाप्यन्तां इत्याये वद्नं ब्यात्तीक्रियतां सिंहनादायोचरव उदीरतां पुरुदाराणां विरु भेद कयन्ताणि स्थाप्यन्तां म्टख्मयसेतु नि चोयताम्‌ अ वरोधा थेका- चग्द्ं निर्म्मौयतामिति। सतु मन्तपाठन्तेरलोका मन्यते यतस्ते ्प- ९२ थानां णपथान्‌ लब्धवन्तः, सखरस्त्‌ तान्‌ धरिष्यन्नपराधं स्मारयिष्यति। तस्मात्‌ प्रभुः सदाप्रभृरिव्यमाह, ९४ छत्ले युश्राकमाचारे पापप्रदशंनाय डि । सीयाधम्मप्रकाण्टेन स्मारयन्तः खदुव्वुतं। यूयं बस्मात्‌ स्मृतास्तस्माद्‌ इस्तयतस्ता भविष्यथ ॥ त्वच्च इन्तवय दुात्मन इखायेलेा नराधिप । ९२५ चन्तकाघस्य काले हि समायास्यति ते दिनं॥ पम नित्यप्रम्‌ ब्रत उष्णीषोऽप्यपसाय्येतां । ९६ क्रियतां सुकुटच्चापि वच यद्‌ तन्न तद्‌ भवेत्‌| यद्‌ खं तद्‌ भवेदुचम्‌ उच्चं क खीभवेत्‌ तथा ॥ विपय्थासं विप्धासं विपय्धासं करोम्यहं | ९७ विचास्स्याधिकारी यः स यावन्नागमिष्यति। तावत्‌ किञ्चन न स्थायि तस्मे दास्यामि तं तदा॥ त्वच मो नरसन्तान, भावोक्तिं वयादइर वद्‌ च, खम्मानव्रीयानधि एल तेषाम्‌ खवमानवाक्चानि चाधि पभुः सद्‌ाप्रमुरिव्धमाद, त्व ब्रूहि, च्पसिरेकाऽसिरेकाऽसा इननाय विकोषितः। निःशेषग्रसनाथें स द्योातनाय च माल्जितः। च्यलीकं दनं यावत्‌ त्वदयं क्रियते जनेः। ९९ अनृते मन्तपाठच्च त्वत्वुते ते विधोयते ॥ । तावत्‌ कारऽन्तकाघस्य दिनं येषामुपागतं। 380 २२ अध्यायः) ष 9 ९२९ द९ यिहिष्कलः। तानां पापिनां तेषां कण्डेषु लांसयेच्यति। पुनः स्थापय तं कोषे यस्मात्‌ ख्षिख्यले तव । त्वदौयेत्पत्त द ऽं विधास्ये सनं तव ॥ खकोापं वघेयिष्याभि तद्ानीच्च तवोपरि, फत्वारच्च करिष्यामि त्वयि खक्रोधवङ्किना॥ च्टणाम्‌ खभ्रिखरूपाणां विनाश्स्यैव शिल्पिनां । करमध्ये तदानों त्राम्‌ खपेयिष्यामि निखितं॥ अनलस्येव वन्तु त्वं भच्तणोयं भविष्यसि । तव रच्च भूमध्ये तिरोधानं गमिव्यति । नानुसमारिष्यसे त्वश्चेत्यदं वद्धि सदप्रभुः॥ ९ दाविंशेऽध्यायः । २९१. ९ यिरूश्लमः पापनिणेयः १ दण्डनिणेयः १७ तन््रालिन्यपरिष्करणकथन ९३ भाववादि घाजकराजप्रजानां द्‌षनिणेयख । ९ अपरं सदाप्रभो वाकयंमां परति प्रादुरभूत्‌, यथा, भो नरुसन्तान, त्वं ९ किं विचारं करिष्यसि? तस्यारक्तपातिपुय्या विचारं किं करिव्यसि? ३ तद्दि तस्याः सव्वा गद्ंणोयक्रिया्तां पय, ताञ्च वद्‌, प्रभुः सद्‌ाध- भुस्त्थिमादह, खकालानयनाय त्वं खमध्ये रक्तपातिनी। च्गरोचाय निजार्थच्च मूर्तीनां शल्यिनी पुरी । सखीयपातितरक्तोन त्वं सञ्जञातापराधिनी। अश्चिस्च्च जातासि खौयनिम्मितमूत्तिभिः। खदिनान्तस्वयानो तस्तं वयोऽन्त उपस्थिता । जातिभिख्वामवन्ेयाम्‌ द्धं तस्मान्नियुक्तवान्‌ | चिन्रूमस्यास्पदच्चेव सव्व॑देषनिवासिनां ॥ ये दं ए्ास्त्छमी पस्थास्वत्ता वा दूर वत्तिंनः। त्वदिद्रुपं करिष्यन्ति मनृष्यास्तच्रिवासिनः । त्वमखुच्यभिधानासि विक्षवेख महाघना । पश्य ्रोखितपाताय खोयश्क्यनसारिणः। वन्तन्ते तव मध्ये दइयीखायेले नायकाः जनाः ॥ -331 ३३२ यिषिष्केलः। २२ अध्याव। (1 [ख (व्‌ (4 मातापिचोारवन्ञानं त्वन्मध्ये क्रियते जनेः | 9 विदेशीयेष द्धोराव्य' तव मध्ये विधीयते। पौद्यन्तेऽनायबालाश्च विच वाश्च स्ियस्वयि ॥ ऋवन्ञेयानि मन्यन्ते यु खवच्तूनि मे त्वया । य चपविचीक्रियन्ते च मम विखामवासराः॥ रक्तपाताय वत्तन्ते त्वन्मध्ये परिवादिनः। ९ पव्वंतापरि चाद्ार तन्मध्ये कुव्वेते जनाः । तव मध्ये कुकम्माणि मनुष्याञखाचरन्ति च ॥ विमाचा सह दुष्कम्मं त्वन्मध्ये केऽपि कुव्वेते। ९० त्वन्मध्ये चापगच्छन्यखचिं पुष्पवतीं खियं॥ मिच्ण्ल्या समं कञ्चित्‌ टण्कम्मं करोति च। द! दुष्कतेनापरः कञिच्रिजां दूषयति खुषां | स्वपितु वोत्मजां वामं कोाऽप्याधषेयति त्ववि ॥ रत्तापाताधथस्‌त्काचस्वन्मथ्ये द्यते जनंः। १९ कुसीदस्यापि ढद्धेख ग्रहणं क्रियते त्वया ॥ मिचं मष्णासि दुडेत्त्या माच्च विस्तवनत्यसि । भाषते भारतीमेतां प्रभुरेव सदाप्रभुः। लामे त्वया छते पश्य करतालं करोम्यद्ं। १९ पातितेच त्वया रक्तो विद्यमाने तवान्तरे ॥ ऋं यावत्‌ त्वया साद्धं विदधामि विचारशं। ९४ तावत्‌ किंते स्थिर चित्तंदृएवाते करदइयं। अदं नित्यप्भु वेद्ध साधयिव्याग्यदं तथा ॥ जातीनामेव मध्ये त्वां विकरीव्याम्यदहं खयं। ५५ सकलेषु च द्रोष त्वां विच्तेए्यामि शरूलिवत्‌ । तवः चच्च निःररेवं दरिष्यामि त्वदग्रतः॥ जातीनाच्च समच्तं त्वं सञ्चातास्यात्मदरूषिता। १९ ऋद्धं नित्यप्रभुस्लस्मि तद्‌ विक्ञायिष्यते त्वया ॥ अपरः सदाप्रमा वाक्छं मां प्रति प्रादुरमत, यथा, मोा नरसन्तान, ५७ इखायेलः कुलं मम दष्टा धातुभसम जातं। तत्साकल्यं मघाया मध्ये १८ ताम्रचपलाहसौोसकं जातं ते राप्यभस्नि पटिणताः। अतः प्रभः सदा- १९ पभरित्यमादइ, सन्तं ययं घातुभसूनि परिणतास्तस्मात्‌ पश्यतादं यश्रान्‌ 332 स्र खध्यायः। यिदिष्वोलः। ३३द्‌ ९० सङ्नह्य विरूए़एालमेा मध्ये निधास्यामि । विद्रावाय फूतकाराथं मूषाया मध्ये निदितं रूप्यतासरलेदसौसकचपुणां स्ङ्कुहमिवादं खकोपेन ९१ खरोघेण च युष्मान्‌ सङ्द्ीष्यामि निधाय विलापयिष्यामि च) युद्मान्‌ सच्चिव्य सीयकापिना युश्माछ फुत्कारं छत्वा तस्या मध्ये विलापयि- ९९ व्यामि च। मृषाया मध्ये यथा रूप्यं विलाप्यत तथायूयं तस्या मध्ये विलापविग्यध्वे, इत्यद्च यदाद युद्मास् खरोषं वघेयिव्यामि तदाहं यत्‌ सदाप्रभुरस्मि तद्‌ युयम्‌ अभिज्ञस्यय। ९९ युनख् सदाप्रभा वोक्यं मां प्रति प्रादुरभूत्‌, यथा, भो नरसन्तान, ९४ त्वंतां वद्‌, त्वं कोधस्य दिने भूमि द्ुं्या टश््रा च वल्निता। ९५ नोाहिणः सन्ति तन्मध्ये तस्या भावप्रचारकाः॥ सिं गजंनकारी च म्टगं यद्वद्‌ विदारयेत्‌। तदत्‌ प्राणान्‌ ग्रसन्ते तेऽथे मगींख रन्ति च । तन्मध्ये विधवानाश्च संख्यां संवधंयन्ति ते ॥ ९९ क्रियते याजकेस्तस्या मम शास्त्रस्य लङ्कनं । चपविचीक्रियन्तेते मंम एुस्यलानि च ॥ तः पविचापविक्राणां पमेदाऽपि न मन्यते। न श्ाचाप़ीचयो म॑ध्ये ज्ञाप्यते च विवेचनं॥ मम विखरामवारेभ्यन्तेः खट्‌ ष्टि निवच्यंते। इव्यमभ्यन्तरे तेषाम्‌ अपविचोछताःऽस्म्य दं ॥ ९७ लाभा रक्तपातेन प्राणविष्वंसनेन च। (= तन्मध्यवत्तिंने<भ्यच्ता ठजेस्तल्या जना शनेः र्८ कुलेपे नोपलिम्पन्ति तांस्तस्या भाववादिनः । दृष्रालोकं छते तेषां भिच्यामन्लान्‌ पठन्ति च ॥ मयि निवयप्रभे किचिद्‌ वचनं नेक्तवव्यपि । प्रभ नि्यपभुः धाहेति वाक्यं ते वदन्ति च॥ ९९ दिरा्य' दस्यरत्तिचच कुव्व॑ते प्राछतप्रजाः। दुःखिनश्च दरित्रांख मनुष्यान्‌ पौडयन्ति ते। विरे शीयेषु राराब्यम्‌ अन्यायेनाचरन्ति च ॥ ९० भमे नैष्निवाराय प्राकारं निभ्भिमीत यः। ्टिच मध्ये छते तस्या उत्तिष्टेञ्च मदग्रतः। 2८2 8853 ३३९. यिदिष्वोलः। रद्‌ ्छध्यायः। तेषां मध्ये{हमन्विष्य नाप्तवांस्ताटष्ं नरं॥ निजक्राधमहं तस्मात्‌ तेषु वधितुमुद्यतः। तान निःप्रबोकरिष्यामि खीयकोापानलेन च ॥ च्याचारस्य फलं तेषां पदास्याभि च मूधेसु। भाषते भारतीमेतां प्रभ॒रव सदाप्रभुः॥ रर चयोविंशऽध्यायः। १ अलाया व्यभिचारकम्प १ ९ अदत्सीवाया वयभिचारकम्म २९१ प्रेमकारिभिरदलो- बायाः क्तोशः २९ उभया भैत्रेना ४५ उभया दण्डञ्च । अपरः सदाप्भा वाक्यं मां प्रति प्रादुरुभ॒त्‌, यथा, भा नरसन्तान खकस्या मातुस्तनजे दे स्ियावासतां । ते मिसरि यभिचारम्‌ अकुव्वातां सख तारुण्यकाले व्यभिचारम्‌ अकुन्वातां, तच जनास्तयोस्तनान्‌ अपीडयं- सतयोः कैमाययकुचांख समकाचन्‌। तया ज्याया नामघेयमदहइला ( निजावासा), ततखसुञ्च नामधेयमदहलोबा ( मदावाससम्बलिता ) अपरः ते ममाभूतां पुच्चान्‌ पुत्लीच्च प्रासवतां। तथे नामनीमे, श्ोमि- रानदहला, यिरूप्रालम्‌ चादलीना | अला मदधोना सत्यपि भिचारं छत्वा खप्रेमकारिषु नेदिष्ेखवभ्ू- रीयेष्वनुरक्ताभवत्‌ । ते नीलाम्बरा देश्ाधिपा नायकाः स्व॑ कान्त्वा यारूएा येडधारः। सा तेभ्यः खव्यभिचारः न्यवेदयत, अश्रूरीयसन्ता- नानां मध्ये ते सव्व उत्वृष्टाः। सा येष्वनुरक्ताभवत तत्तेषां सर्ववां सव्वं देवविग्रदेश्च टूषिताभवत्‌। मिसरदेश आरब्धं खव्यभिचारमपि सा नात्याच्तीत्‌ यतच्तस्यास्तारुण्यकाले ते जनास्ताम्‌ उपगत वन्तस्तस्याः को- मार्ख॑कुचौ कोचितवन्तस्तस्यां खव्यि चारः निषिक्तवन्तञख । तते देताः सा खपेमकारिणाम्‌ अथता येष्वश्रूरीयसन्तानेषु सानुरक्ताभवत्‌ तेषां वारेषु मया समपिता। ते तस्या लज्नाम्‌ अनाढतां छृत्वा, तस्याः पचन्‌ पु्चोश्ापगनैपुस्ताञ्चासिनाबधिषुः, ततः सा स्त्रीणां वाच्याभवत्‌, इत्यं तस्या विचारनिणयाऽकारि। तस्या भगिन्यदलोबा तद्‌ दृष्ट्रा तस्याः कामजन्यानुरागताऽप्यधिकम्‌ अनुरागं खसु व्यमिचारादप्यधिक्व्यभिचार च्च रछत्वाधिक्रम्न टाभूत्‌ । साभ्रूरीवसन्तानेष्वनुरक्ताभवत्‌। ते दश्धिपा नायका नेदिद्ा अन्‌- 334 २४ ८ ० ४९ १९ २९ अथ्यायः। यिदहिष्केलः। ३२५ ९३ पमपरिच्छदान्विता इयारूएयेद्धारः स्वं कान्तयोत्छद्ाः । ततः सा १४ दूषिताभत्‌ तयारुभयोरेका गतिरिति मयादश्ि। पुनख सा खव्यभि- ५५ चारम अवधेयत। सा कु्ये लिखितान्‌ पुरुषान्‌ खथयंतः कटिवन्धनं बेद्धकटीनां लम्बमानं रञ्चितशिर्स््रे बद्धमस्तकानां कल्दीयनराणां सिन्द्रेण लिखिताः प्रतिम्‌रत्ती रदशत्‌, तेषां सव्व॑षां र्{िनामिवाकछतिः, कल्दीयदेश्रो येवां जन्मभूमित्ताटशानां बानिलीयसन्दानानामिव रूप- १९ चासीत्‌ । सा च तस्मात्‌ खदृट्िपरथारूप्दण्रानात्‌ तेव्वनुरक्ता भूत्वा १७ कल्दोयद्‌षरं तेषां सच्रिधिं दूतान्‌ प्रादिणेत्‌। ततस्ते बाबिलीयसन्ता- नाः कामजन्यश्यनाथं तस्याः समीपं परविश्य खच्यभिचारेण ताम ९८अबद्‌घयन्‌, तेस्तु दरू षितायास्तस्याल्तेवु नीभत्यो जातः । इत्थं तया खव्य- सिचारे प्रकाशिते खलज्नायाम अनारतीक्लतायाञच्च यथा तस्या भगिन्यां ९९ तथा तस्यामपि मम बीभत्सो जातः । पुनख सा खव्यभि चारं बेयन्ती ९० मिसरदेषे अभिचारेण यापितं खतारुण्यकालम्‌ अस्मारीत्‌, येधाच्च गदभाणामिव मांसम्‌ अश्ानामिव रेतःपातश्चात्ति तेषु तचव्येषु जारे- ष्वनृरक्ताभत्‌। ९९ इत्थं तव तारूश्यस्तनयोा इतुना यदा मिश्रीयजनेस्तव कुचो सम- ९९ कुच्येतां तस्य खीयतारुण्यकालस्य - कुकम्मं त्वं लच्तितिवती | खता हेता भ अद्लीने, तव येष प्रेमकारिघु तव नौोभत्सो जातस्तान्ं तत्माति- ९६ वृल्येन जागरयित्वा चतुर्िगभ्यस्वदिरुडम्‌ आनेष्यामि । बाबिलोय- सन्ताना अधिपतयः खलाः कुलीनाः सव्वं कल्ट्‌ोयाक्तेषां सङ्किनोा- ऽश्ररोयसन्तानाच् गमिष्यन्ति, ते सव्व कान्त्योत्कदा टोधिपा ना- ९४ यका रथिनः प्रसिद्धाः सव्व च यारूढाः। आआयधघधरथचके जाति- समाजेन च ते त्वदिरू्धम्‌ यास्यन्ति फलकचम्मशिरस्त्राणि त्वदिरुदधं परिता रचयिव्यन्ति च, ततोऽदं तेषु विचारः समपयिव्यामि तेच ९५ खणश्सनानुरूपेण तव विचारं विधास्यन्ति। अहञ्च त्वयि निजेष्यों प्रयच्छे ततस्ते त्वां प्रति केापाचारं करिष्यन्ति तव नासिकां कणेदयवच्च चेव्छन्ति तव श्षश्वासिना परतिव्यति । ते तव पुच्ान पु्लोचापनेव्यन्ति ९९ तव एष वङ्कना भत्तयिष्यते। ते त्वां विवस्त्रां करिष्यन्ति तव ष्राभा- ९७ यंकाभरणानि रिष्यन्ति च। इत्थम तव कुकम्मे मिसर्दश अआ- रव्यं व्मिचार्च्च त्वत्त निवत्तेयिष्यामि त्वं तान्‌ जनान्‌ उदिश्च पृन- ९८ टंट्टिपातं न करिव्यसि भमिखीयनरांख पन नै सरिव्यसि। यतः प्रभूः 335 ३६९६ विहिष्केलः। २३ अध्यायः। सद्ापभुरिव्यमाद, पश्य त्वं यान्‌ गहसे येषु च तव बीभत््ो जाततेषां कोष मवा समपेयिव्यसे। ते च त्वां प्रति घुणामाचरिष्यन्ति तवोपा- २९ व्नितं धनं इरिव्यन्ति त्वाञ्च विवस्त्रां नघ्नाच्च विदहास्यन्ति तेन तव अयभिचारस्य लज्जा तव कुकम्मे तव वेश्याङत्तिख साकल्यम्‌ अनाङतं भविष्यति। त्वं परजातीयान्‌ अनगच्छन्ती वयभिचारम्‌ अकरोत्तेषां ९० विगरदेरात्मटूषिताभवख, तस्मादेव कारणात्‌ त्वां प्रति सव्वमेतत्‌ कारि- व्यते। त्वं निजखसुः पथा गच्छसि तस्माद्दं तस्याः पानपाचं तव इस्ते ३९ दास्यामि । प्रभुः सदाप्रभुरित्थमाद, त्वं निजखसु गम्भीरे विष्ाले च ३९ पानपात्रे पास्यसि । तत्‌ तवेपदासविदरूपजनकं भविष्यति, तत्‌ पानौ- यथास्णाय विश्णलं। त्वं मत्ततया आन््या च पुरविष्यसे तव खसुः ३१ श्तमि रो णस्तत्‌ पारं विस्मयविनाश्योाः पाचं। त्वं तस्मिन्‌ पास्यसि ३४ चुषिव्यसि च तदीयखण्डानि चवंयिव्यसि खकुचै विदारयिव्यसि च, यतोाऽदइमिदमुक्तवानिति प्रभुः सदाप्रभुराड। अतो हेताः प्रभुः सदाप्रभू- २५ रा, त्वं मां विस्मृतवती एकतः छत वतौ च, तस्मात्‌ त्वमपि खकुकम्भेः खव्यभिचारस्य च दण्ड भुट्‌च्छ। पुनख सदाप्रभु मों जगाद, भो नरसन्तान, त्वम्‌ अदलाया अहलो- १९ बायाश्च विचारं किंकरिष्यसि? तदहि तयो गंहणीयकरियात्ते ज्ञापय | यतन्ते अभिचारं छ्लतवन्यो तयोः करेषु ष्णितं विदयते ते खदे वविगरद्धेः ९७ सह अयभिचारं कछतवयेा मदर्थ॑च्च यान्‌ सन्तानान्‌ प्रासाविष्ां तान्‌ भच्छवत्‌ तेषां छते वङ्किसात छतवत्य । पुनरेतदपि मन्मातिक्रल्येन कछत- ९८ वन्यो ते तस्मिन्‌ काले मम पुर्स्थःनम्‌ अमेध्यम्‌ अकाद्धां मम विश्राम- वारान्‌ अपविचान्‌ काष्टं | यस्मिन्‌ दिने ते खीयविग्रहाणां छते ३९ स्सन्तानान्‌ अद्तां तस्मिन्‌ दिने मम पुर्श्यानम्‌ खपरवितचीकच्तं प्रावि- च्ततां पश्य मम दस्य मध्यस्टृशं कम्मं ते छतवल्यो | अपिचतेद्रूरादा- ४० गतानां नराणां समीपं दूतान्‌ प्राहिण्तां । दूतेषु प्रडितेषुच यदा तेषाम्‌ अखागमनम्‌ अवध्य थातस्तदा त्वं तषामपेच्तया खानं नेचयोारञ्जन- लेपनं भृषापरिधानच्चाकुरुधाः+खुभ्रश्य्यावामुपविश्य तदये भाजनमच्चम्‌ ४९ अर्च यस्च च मम धुपं तेलच्चास्थापयः। तच निखिन्तजनसम्‌ हस्य ४९ षरब्दाऽभवत्‌, जननिवदइस्य नराणां समीपं प्रान्तरात्‌ सुरापा खानी- यन्तः, ते च तये वेश्यये रतेषु कङ्कणानि शिरसः शभाधंकमृकुटे च न्यद्चः। ततस्तां व्यभिचारेण शोणां स्तियमधि मयोक्तम्‌ स्दानौमपि ५३ 386 2४ ध्यायः, यिहिष्कंलः। ३३२७ ४४ साच्ताद्‌ वेश्याठत्तिरियं यभिचारं करोाति। अपर जना यदद्‌ वेश्या- याः स्तिः समीपं प्रविशति तद्दत्‌ तस्याः समीपं प्राविशत्‌ तददोव च ते तयोः कुकम्मपरायणयोरदलाहलीनयोः समीपं पाविश्रन्‌। ४५ परन्तु व्यभिचार्मणीनां विचारेण रक्तपातिनीनां विचारेण च धाग्मिका नरा ख्व तया विचारः करिव्यन्ति, यतस्ते यभिचार्खये ४६ तयो ङत्तेषु रत्तं विद्यते च । यतः परभुः सदाप्रभुरिव्यमादह, अहं तयो विरुडं समाजम्‌ खानेष्यामि ते च विच्तेपास्यदे लोपे च करिषव्यामि। ४७ तस्य समाजस्य जनाख प्रस्तराघातेन ते मारयिष्यन्ति निजासिमिख ते व्यालेखिष्यन्ति, तयोः पुच्चान्‌ पुच्चीख मारुचिव्यन्ति तयो एद्धाणि वद्धि ्न्सात्‌ करिष्यन्ति च। अद्च दशात्‌ कुकम्मं निवत्तंयिव्याभि, स्वी योषित्च श्तं टदीत्वा युद्मत्कुकम्मान्‌कूपमाचारं न करिव्यन्ति। ४९ जना युश्मतकुकम्मंणेा दण्डं युष्ाभ्यां दासछन्ति, युवाच्च खविग्रहाणां पा- पानि भेच्छेये, अद्ध यत्‌ पभृः सदाप्रमरस्मि तत्‌ ज्ञास्यथः। २४ चतुविंशेऽध्यायः। १ पाकस्थाल्या दृष्टान्तकथनं € धिरू्णलमा विनाशकूपं तस्य तात्पथ्ये' १५ यिदिष्व- सस्य जायाया मरण ९५८ लाकाना दुःखरूप तत्तात्पय्यञ्च। ९ च्परः नवमवत्सरस्य दश्ममासस्य दश़मदिमे सदाप्रमो वाव्छं मां ९ प्रति प्रादुरभूत्‌, यथा, भो नरसन्तान, त्वं खारम्‌ च्यद्यतनस्या्यत रखत- स्येव दिनस्य नाम लिख, खतस्मिन्नेव दिने नाबिलीयराजा यिरू्लमि द दस्तापंगम्‌ अकार्घोत्‌ । त्वच्वेतद्‌ विन्रदिकुलमुदिश्य ददान्तं प्रयुज्य व्याहर, जनां वद, प्रभः सद्‌ाप्रभरिव्यमाह, सालं संस्ापय सं ४ स्थाप्य तन्मध्ये जलं दहि च। तदीयमांसखण्डान्‌ अथात्‌ ऊरुखान्धादीन ५ उत्तमान्‌ खण्डान्‌ सव्वान्‌ सङ्हाण ताच्ोत्क्टरस्थिभिः परय । मेवव्र- जस्यात्छृटतम मघं ग्रद्ाण तस्या सघःस्थाद्‌ ऋस्घ्रांङछते काङ्चितिमेकां निधेहि, तत्‌ सन्वैच्च क्ता तन्मध्यवर्तौन्यखीन्यपि पचन्तं । ९ ततो इताः प्रभुः सदाप्रभुरित्यमाह, खापरी रक्तपृणालवं स्थाली समलगभिणे। यतस्त स्या मलं नव तस्या मध्याद्‌ विनिगतं॥ न्‌ खण्डान्‌ रकमेकच्च छताद्धरत सव्व॑शः | 337 ३३८ विडहिष्कलः। २४ खथ्यायः| गुटिकापातनं यस्मात्‌ तामुदिश्य न साधितं॥ तस्या मध्ये यता इेतास्तस्या रक्तम्‌ अविद्यत । $ आसीत्‌ ुष्कस्य शलस्य षे तत्‌ स्थापितं तया | तच्छाद्येत यथा धृल्या न निषिक्तं तथा भुवि॥ त उत्पाद्यतां कोाधः परतिकार्खख साध्यतां । ५" सु्कापरो लस्य ए ऽहं तस्याः सेच्छामि शणितं । न च प्रच्छादनं तस्य कत्तु केनापि शच्ते॥ अता वाच्छसिद्‌ ब्रते प्रभुरेव सदाप्रभः। ९ हा पुरो रक्तपुगा त्वं सन्तापक्ते भविव्यति। कारूराशि मयाप्येकः समाचायिव्यते मडान्‌॥ नङ्काणटानि सच्चित्य सम्यक्‌ परज्चलयानलं | ९० मासं पाचय साद्यन्तं सिद्धात्रं गलितं कुर । भसल्पाणि तन्मध्ये जायन्तां कोकसान्यपि ॥ तप्ताङ्गारोपरि स्थालीं खून्यामेव निधेंद्ि च। ९६ तेन तस्याः सुतत्तावास्तासरं भस्म भविष्यति ॥ तस्या मध्ये निजागोचं चवभावच्च य(स्यति | सकलच्च मलं तस्या निः्रेषत्वम्‌ अवाप्यति ॥ व्यथ्यंकारि तयायासस्तस्या यत्‌ प्रचुर मलं । १९ तन्मध्यात्‌ तन्न निवातं तन्मलं वद्कसाद्‌ भवेत्‌ ॥ तवाग्रोचे कुकम्भाल्ति त्वां श्ुचोशतवानदं। ` इ] त्वन्तु नैव शचीभूता तस्माद्‌ यावददंलयि ॥ न रोषं शमयिष्यामि तावदव कदाचन। निजाशेचात्‌ पुनन्वेरं खुचिस्लं न भविष्यसि। अदं ति्यपभु वद्धि तचच्च यास्यति सिडतां । १४ ऋच्ंतत्‌ साधयिष्यामि न भविष्याग्युपेच्तकः। नाञनेचोा भविष्यमि नान्‌तप्ये.्र वापुन ॥ तव यादृश खाचारोा याट्‌शाञ किवास्तव | ताद शस्वद्िचारस्य निणयः सम्भविष्यति | भाषते भारतीमेतां प्रभुरेव सदाप्रमः | च्घनन्तरः सदाप्रभा वाक्छं मां प्रति पादुरभृत्‌, यथा, भा नरसन्तान १५ पश्यादम्‌ अाघातेन तव नेच्योः प्रीतिभाजनं त्तो इरिष्याभि, त्वन्तु ५६ 388 ण २५ च्यध्यायः | चिदहिष्केलः। ३३९ ९७ माष्रोच मा रुदिहि मा वाश्रृशि पातय। समनं निषटन गतप्राणायां विलापं मा कुरुष्व शिरसि शिरोभुषां बधान चरणदये पादुके च ९८ धत्ख खश्सश्च वस्त्रेण मच्छादय जनपेखितपृपांख मा भक्तय। ततादं मातःकाले जनान्‌ आलापिषं, सन्ध्यायान्तु मम भाव्ये ममार, पुनः प्रातः- काले सव्यं यथादिस्तयेवाकाषें। ५९ अपरं जना माम्‌ अवादिषुः, सव्वमेतद्‌ व्यखदधं तादृश किं यत्‌ ९० त्वमेतत्‌ करोषि? तत्‌ किमस्मान्‌ न न्नापयिव्यसि ? ततादं तान ९६ अवादिषं सदाप्रमो वक्यं मां प्रति प्रादुरभूत्‌, यथा, त्वमिखायेलः कुलं वद्‌, प्रभुः सद्‌प्रभुरिव्यमाहइः, पश्यत मम यत्‌ पुखस्यानं युश्राकं बल- दायिनी ओरौ युंश्म्नैचाणं पोतिभाजनं युद्मत्राणानाच्चाकाङ्बितं पाचं तदहम्‌ ष्यपविचं करिष्यामि, युश्राभिस्यक्ता युश्माकं पुत्ता पुत्यश्वासिना ९२ पतिष्यन्ति । अहश्च यथा छातवान्‌ यूयमपि तथा करिष्यथ, खध्सश्रुणि ९९ व॑सतनाच्छादयिव्यथ जनपेषितपुपान्‌ न भच्तयिष्यय, शिर शिरोभूषां चरेषु च पादुका धास्यध्वे शेकं रोदनं वा न करिव्य्वे, परन्तु ९४ निजापराधेः च्ेव्यध्वे मियो दीं निश्चसिष्यथच। रव्यं चिदिष्केला युश्मदयम्‌ खद्ध्‌तलच्तणं भवति। स ययाकृतवान ययं सव्वथा तथव करिव्यय। रुतद्‌ यदा स्ति तदाहं यत्‌ प्रभुः सदाप्रभ॒रस्मि तद्‌ ९५ यूयमभिज्ञास्यथ। भो नरसन्तान्‌, पश्च यस्मिन्‌ दिने$द्ं तेषां बलं तेवां ्ेभाप्रदमानोाद्‌ं तेषां दृः पीतिभाजनं तेषां प्राणानाम्‌ आकाङ्कितं ९९ पाचं तेषां पुच्लान्‌ प्लोख तेभ्योऽपदरिष्यामि, तस्मिन्‌ दिने कचित्‌ पलायिता जनस्छत्छमीपमागल्य तव कणेगाचरे तत श्रावयिष्यति। ९७ तस्मिन्‌ दिने तस्य पलायितजनस्य समन्त तव वक्तम्‌ उदवाटितं भवि- ष्यति, त्वञ्च भाषिष्यसे पन मकान भविष्यसि, त्वच्च तेषां छतेऽद्ध तलच्तं भविष्यसि, तेनादं यत्‌ सदाप्रभुरुख्मि तत्‌ तं च्ायिष्यते। ५ पच्चविंभोऽध्यायः। ९ यिह्छदिललाकानां दिंसनार्‌ अम्रानोयानां दण्डस्य भाविवाक्यं ८ मायावस्य दण्डः १५९ दूदामा दण्डः १५ पिलष्टोयानां दण्डञ्च । १ परः सद्‌ाप्रभे वक्यं मां प्रति प्रादुरभूत्‌, वथा, भो नरसन्तान, 2 ष 889 ह यिदिष्केलः। २५ अध्यायः त्वम्‌ अम्मानसन्तानेषु स्थिरदृष्टि छत्वा तेषां विरु भावेक्तिं यार्‌ । २ त्वं तान्‌ अम्मोनसन्तानान्‌ वद, यूयं प्रभोः सदप्रभोा वोक्वं ष्टण॒त। २ प्रभुः सद्‌प्रभुरिव्धमाद, | अपविचीछतं दृष्टा मम पुखस्यलं प्रति । पाप्तनाश्द्ध सन्दुश्चेखायेलोवभुवं परति । दास्यावस्थागतान्‌ दृषा विद्भदी यकुलं परति । साद्य साध्विति दुव्वाकं त्वया यस्रादुदौरितं॥ तस्मात्‌ पुरववींयजातिभ्यो ऽहं त्वां दास्यामि दायवत्‌ । ४ त्वन्मध्ये ख निवेशं रचयिष्यन्ति ते जनाः॥ खकी यवस्त्वेष्सानि स्थापयिष्यन्ति ते त्वयि। ते त्वतफलान्यशिष्यन्ति ते पास्यन्ति पयस्तव ॥ उद्ृष्रालां करिष्यामितदा रव्वांपुरोमहं। 1 च्छम्मोानोयप्रदेशद्ध मेषाणां एय नस्यलं । अभिन्नास्यय यूयच्च तदानीं मां सदाप्रभं ॥ यता इहेतारि द ब्रूते प्रभुरेव सदाप्रभुः। ६ रखायेलभूमिमृदिश्य तलतालः -पदध्वनिः । अवन्ञानाच सम्पृणात्‌ प्राणे इषेः रतस्वया ॥ पश्च तस्माच्चिजं दत्तं प्रसाय्ये त्वदिरोाघतः। ७ जातिभ्यः सकलामभ्धोऽद्ं त्वां प्रदास्यामि लोप्ुवत्‌ ॥ जातिश्रेणयाख्च मध्यात्‌ त्वां संविधास्वामि कत्तितं | त्वाम॒च्छेत्यामि देरेभ्यः करिष्यामि च सादितं। मां सद्‌ाप्रभुमेतेन त्वच्चवाभिनास्यसि खयं ॥ पभ निव्यषमु रूपे यादृश्यः सव्वैजातयः। प पश्य तादृष्रमेवाभ्चूत्‌ यिद्धदा अप्यदः कुलं | सत्यं मोयानसेयीरावृक्तवन्दावुमी यतः। ततोऽहं पश्च मोयावः न्धमुद्वाय् ततपुरीः। ९ आरेश्रान्ताल्‌ पुरीसस्य वेत्‌ चिश्रीमोतनामिकां | भृभूषां बाल्‌मियोनच्च किरिवाधविमामपि। दासीक विधास्यामि मागं प्व्वीवदेशिनां | १.५८. क यथाम्मानच्च दास्यामि मायाबं दायवत्‌ तथा। क = ~ मिन्‌ अम्मोन्‌ जात्यावलौमध्ये नेव स्मारिव्यतेपुनः। 840 २५ अध्यायः) ४६ १२ ४ ९४ १५. ९९ । | चिदिष्केलः। मायानश्च करिष्याम्यहं विचारः याचितं। मां सदाप्रभरेतेन तावभिज्ञास्यतः खयं ॥ पुनरेतद्‌ वचो ब्रूते प्रमुरेव सदाप्रभ्‌ः। वरनिय्यातनेनेदोम्‌ विद्धद्‌ाकुलमाचरत्‌ | वेरजिय्यातनात्‌ तेषु दण्डादंञाभवद्‌ यतः ॥ तता हेतारिद्‌ त्रुते प्रभुरेव सदाप्रभुः। इदोामः प्रातिकूल्येनां प्रसाय्ये निजं कर| समुच्छेद्यामि तन्मध्यान्मनुव्यान्‌ पशुभिः सड ॥ ध्वंसितं तं विधास्यामि दशम्‌ आतेमनाद्‌ हं । दिदानेऽपि पतिष्यन्ति तज्नना असिना इताः ॥ यद्‌ डदोामि च कर्तव्यं वैरनिव्यातनं मम। इखायेंलः परजाया मे इस्ते तन्निहितं मया ॥ याद श्ख मम कराधोा मम कापञ्च वादः । डदोामं प्रति काय्थं ते साधयिव्यन्ति तादशं | तेन ज्ायिष्यते तेश्च वेरनिय्ातनं मम । भाषते भारतीमेतां प्रभरेव सदाप्रभः॥ पुनरेतद्‌ वचो ब्रते पभरेव सद्ापरभ्‌ः। वेरनिष्धातनात्‌ कम्मं पिलेटोयजनेः छतं ॥ चिरुश्ा्वभावाच निःशतं कत्तुभिच्छभिः। तः सम्पृणादवन्ञानाट्‌ वैरुनि्यीतनं छतं ॥ तते देतारिदं वाक्छं प्रभुरा सदाप्रभुः | पश्च विस्लारुयिष्यामि पिले मत्करः ॥ किरेयोयजनानाच्च विधास्यामि निकत्तेनं | छेषं सामु वङ्गस्य करिष्यामि च नश्ितं॥ भर््स॑नेः कापजतेचख महतीः साधयन्‌ क्रियाः| तेषां मध्ये करिव्यानि वेरनिग्यातनं खयं ॥ रव्यं सिद्धछते तेषु वेरुनिष्यीतने मम । यत्‌ सदाप्रभुरे वादम्‌ णखुतजज्ञास्यन्ति ते जनाः ॥ 341 २४१. ३४२ यिशहिव्केलः। २९ ध्यायः । ६ षड्विंशोऽध्यायः । १ सारस्य दण्डः ऽ तद्धिरद्रं निबखर्‌नित्छरराजस्य रणएयातचरा ९५ तत्पतनार्‌ अन्य्‌- द्‌ शिनां विस्मयशाका च। परम्‌ रखकादग्रवणं मासस्य प्रथमदिने सदापमो वोक्यं मां प्रति प्रादुरभूत्‌, यथा, मो नरुसन्तान, सारपुरी विरूप्रालममधि वदति, साध, जातीनां कपाटद्वयं भभ्र, तासाम्‌ अखागमेा मयि वत्तिंतः, तस्याम्‌ उच्छित्रायाम्‌ हं पुणा भविष्यामि। खता हेतोः प्रभुः सदाप्रभुरिव्यमाद, पश्य त्वामेव मा साराध्याकमिष्याम्यहं खयं। समद्धेण निजोर्म्मीणाम्‌ उत्च्तेपः करियते यथा। बड्धजाती विरुद्धं ते समत्त्ते एथाम्यद्धं तथा ॥ त मनुष्यश्च सारस्य प्राचीरं घ्वंसयिष्यते। तख निपातयिष्यन्ते तद्‌ योचग्टङ्ाणपि ॥ तस्याः पुच्याश्च या धूलिः साप्यामाजिष्यते मया । श्ुष्वो पाघाणमेवाद्ं करिष्यामि चतां पुरँ। जालविस्तारणस्थानं साल्िमध्ये भविष्यति । यतां तद्‌ त्रवीमोति प्रभुरादइ सदाप्रभुः। सा पुरी सव्वेजातीनां लोप्ुमेव भविष्यति ॥ च्तेचस्थास्तदट्‌ दिव्यश्च पतिव्यन्यसिना इताः । यत्‌ सदाप्रभुरेवाहं तच ज्ञास्यन्ति ते जनाः॥ यता हेतारिदं वाक्यं प्रभृराह सदाप्रभुः। पश्यानोयात्तराशातोा निबुखच्रित्छराभिधं। नाबिलीयम्कोपालं राजराजं दयेटतं। रयेराश्िकसैन्ये पदातोनाच्च भूरिणा । समाजेन तं सोरे$दं करिव्याम्युपस्ितं । च्तेचस्छा स्वद्‌ हितः स छपागोन इनिष्यति। त्वदिरुद्धच्च युद्धार्थम्‌ उच्वं निम्मास्यते ग्रटदहं॥ त्वदिरुच् सेतु स समाचेव्यति ग्टण्मवं | त्वदिरूडच्च चम्माणि परितः स्थापयिष्यति ॥ दुगभेदि खयन्तच्च तवता ची रे प्रयच्छते । त्वदीये च्छतगेदानि खासिभिख प्रभट्च्छति ॥ 8५2 श ॥: २९ ध्यायः । ४ ० १९ ६९ ४९ १४ ४१५ १९ ९७ ९ १९ चिदिष्कलः। भस्दुग॑प्वश्रीव स त्वद्‌ दारैः प्रवेच्यति । बाङल्याच्च तदश्वानां धूलिस्तां क्छादयिव्यति। सादिचक्रस्येोद्धाषात्‌ प्राचीरं ते चलिव्यति ॥ स निजाश्रखरेः स््वीस्न्मागोन मयिव्यति। तावकीनप्रजाश्वापि कपाणेन इनिव्यति। त्वद्लच्ञापकाः स्तम्भा निपतिष्यन्ति भूतले ते लरषटि्व्यन्ति वित्तं ते मोाषिष्यन्ति चते वु । प्राचचीरः तव भव्न्ति रम्यान्‌ भङच्यन्ति चालयान | त्वच्छिलाका रशूली ख निक्तेष्यन्ति प्योनिधै ॥ नि दत्तस्तव गीतानां शब्दः कारिष्यते मया। वीणानां तव वाद्यञ्च नेव खाविष्यते पुनः॥ खुष्कं पाघाणमेवादहं त्वां करिष्यामि च खयं। त्वं भविष्यसि च स्थानं जालविक्तारणार्थ॑कं। न पुनस्तव निम्भोागं सम्भ विष्यति कदं चित्‌॥ यस्माच्चिव्यप्रभु यादं सोाऽदमेवेदमुक्तवान्‌। भाषते भारतीमेतां पभुरेव सद्‌ाप्रभः॥ सोारमदिश्य वक्तीव्यं प्रभुरेव सदाप्रभुः। त्वच्निपातस्य शब्देन विद्धानां निद्धनेन च| त्वन्मध्ये हन्यमानानां नराणां हननेन च| दीपानामपि सर्ववां कम्पः किंन भविष्यति ॥ समु्रस्याधिपाः सव्वं खासनेभ्योऽवरुह्य च । खप्रावारान्‌ परित्यज्य चिचवेश्रान्‌ विमु च। सन्लासान्‌ परिधास्यन्त उ पवेच्छन्ति भूतले । अनुच्तगं चसिष्यन्ति स्तम्भं यास्यन्ति च त्वयि ॥ छत्वा विलापगानच्च वच्छन्तोदं वचसि । कथं नाष़्मवाप्ता त्वं सागरेोत्यत्तिवासिनि॥ को्तितासीः पुरी सिन्धो प्रबला पोरिकैः सद । च्पितंयेः खभोमत्वं तव स्वनि वासिषु ॥ चस्यन्ति त्वधुना दीपाः पतनस्य दिने तव । विङ्कलाः सन्ति चाच्धिस्था द्वीपाः शेवगतेा तव ॥ यता हेतारिदं ब्रते प्रमृरोव सदाप्रभः। 343 २४३ ३४४. च्पपरः सदाप्रमेा वोक्यं मां प्रति प्रादुरभूत्‌, यथा, मोा नरसन्तान, विहदिष्केलः। २७ अध्यायः प्रीं त्वामदहमुच्छित्नां वासिहीनाः पुरीरिव। यस्मिन्‌ काले करिष्यामि त्वययुल्च्ठपते मयाणेवे। यदा त्वं सलिलानाच्च राश्रिनाच्छादयिष्यसे॥ तदा गर्तेऽवरूठेतते प्राक्तालीनजनेः सद । ९० तवावश्ितयेऽद्ं लां करि व्याम्यवराहिणीं॥ सङ्क गत्तऽवरूएानां चिरोाच्छित्नस्लेष॒ च । त्वामघोभुवनस्येव करिष्यामि निवासिनं ॥ यतस्तं वसतिस्थानं पुन नैव भविष्यसि । किन्त्वहं जीवतां देए विधास्यामि प्रभोदयं। भयदां त्वां करिव्यामि तवं निःसत्त्वा भविष्यसि । ९९ ऋन्विानन्तकालेऽपि नाविष्कारिव्यसे पुनः। भाषते भारतीमेतां प्रभुरेव सदाप्रभुः॥ २७ सप्रविंगेाऽध्यायः। ९ सारेखग्यै' २९ तस्य मद्ापतनच्च । ॥ त्वं सारमधि विलापगानं परय । त्वं सारः वद्‌, र्‌ इा हा मदहासमदरस्य प्रवेशे निवासिनि। नडदोपेषु जातीनां यवसायविधायिनि। भाषते भार्तोमेतां प्रभुरेव सदाप्रभुः। मोसेार लवत्रवीषीदम्‌ खद्धं परमस॒न्द्री।॥ तव भृमिः समु डस्य मध्यस्थाने दि विद्यते। ४ निम्मीतारस्तवाकाषुः सोन्दय्यै परमं तव ॥ सिनीरात्‌ सरलान्‌ नोत्वा छतास्तेः पालकाच्तव । ५ खरसच्च लिबानोनान्नीतवा त्वत्कुपकः छतः। नाप्रनेाऽत्तो नकार छताः च्तेपणयस्तव । ९ कित्तीयदीपजाते च देवदारूणि संस्थितेः। दन्तिदन्तैर का्ुत्ते पोतवाहासनं तव ॥ पताकावत्‌ परयोगाये वायुवस््रच्च यत्‌ तव । ७ तदानीतं मिसद्‌ शात्‌ कापौसं शिल्पिनाङ्कितं। ३44 २७ आध्यायः 4 © १९ ४२९ ५२ ९४ १५ ४६ १७ विहिष्कैलः। इलीष्ादीपजं वस्तं नीलं धूम्रञ्च ते च्टदः ॥ व्भवन्‌ पोतवादहात्ते सीटरोनावंदवासिनः। विदांसस्तव इ सार कणेधारास्तवान्तरे ॥ गिबल्देशस्य ये डा मनुष्या ये च कोविदाः। त्वन्मध्ये तेऽप्यविद्यन्त त्वच्छिद्रपरतिकारिणः॥ सववौः सामुद्रनावश्च सदिताः खनियामकेः। भाण्डविनिमयाधिन्य उपातिष्टंलवान्तरे ॥ पारखलृदपूटीया योद्धारस्लद्वले स्थिताः । ते खचम्मशिर्स्ताणां कुव्वन्त्युद्रन्धनं त्वयि । यत्‌ तवादरुगीयत्वं तच तेः साधितं जनैः ॥ चर्वदीयजनादपेनि सेनिकानि बलानि ते। अविद्यन्त चतुदिंत्त प्राचीरे संस्थितानि हि ॥ युद्धवीरा अविद्यन्त त्वदीये चग्छ देषु च । त्वत्माचीरे चतुदिच्ववघ्नन्‌ खफलकानि त । ते ज॑तरैरेव सम्पन्ना त्वदीन्दर्स्य पुणेता॥ सव्वं व्यस्य बाङ्ल्यात्‌ तशशसीत्‌ बणिक्‌ तव । रूप्यायस््रपु सी सख ते त्वत्पमश्योधयन्‌ ॥ यवन्‌ तूबल्‌ च मेप्रक्‌ चेमेऽभवन्‌ बणिजस्तव। ` ते दासेस्तासरपावैचखाकुरन्न्‌ विनिमयं त्यि ॥ जनास्तागम्मेवंशोया इययुडाश्ववेसरान्‌ | आनीय तव पण्यानां प्योधनं तेर कुर्वत ॥ दिदानस्यापि सन्ताना अभवन बणिजस्तव | त्वत्प्ते च बङद्वीपा अभवन्‌ यवसायिनः। मूल्याथं दन्तिदन्ता्ते तिन्दुकञ्चापं यं स्लयि ॥ तव निम्मिंतवस्लूनां बाल्याद्‌ यवसायिनः। रामी यजनास्तभ्यं पद्मरागान्‌ पटानि च। सृम्नव गानि चितचाणि कापोासानि च विद्धुमान्‌। पीतरल्नानि चानीय तव परखमश़ाधयन्‌॥ त्वद्रणिग्‌ यिडकदावंश्र इखायेलदे् णव च| ते मिन्नीतीयगेधुमान्‌ पकाघ्नं मधु तेलवा । ओषधी वच्च नियौ सं निमयार्ध॑मुपानयन्‌॥ 345 २४५ ३४ विदिष्केलः। २७ ्छध्यायः। सव्वं वित्तस्य बाल्यात्‌ त्वद्‌ गब्यागाञ्च सञ्चयात्‌ । ` १८ दम्मेभ्रक्‌ त्वद्रणिग्‌ भूत्वा हिलबेाने गोस्तनीरसं | मेवलेम स॒खुम्बच्च तव मध्यमपानयत्‌ ॥ जना वद्‌ान्‌यवानीयाः पश्छानां तव मूल्यवत्‌ । १५९ ऊषलात्‌ संस्खतं लां तव मध्यमुपानयन्‌। काश गन्धत्वचच्ासं स्वद्धाण्डनिमये स्मताः॥ र्यास्तरणवस्तराणां नणिगासीद्‌ दि दांस्तव ॥ ९२० व्यार ब्‌केदारराजाश्च त्वत्पच्ता बणिजेऽभवन्‌। ९१ मेष वव्येडकाजानां तै वौपारोाऽभवत्‌ तव ॥ शिवाया रवयमायाख बणिजा बणिजस्तव | ९२९ उत्कु्टान्‌ सव्वेगन्धांक्ते मदाघोन्‌ सकलान्‌ मणोन्‌ । सुवणेच्च समानीय तव परणयान्यष्ोधयन्‌ ॥ हरणं काञ्चिरेदंश्च शिवाया नणि्जि जनाः। ९९ अश्रूरः किल्मदश्चाप्यासंस्तव व्यवसायिनः॥ मुणेभूषणवासांसि प्रावारान्‌ नोलवणकान्‌ । ९४ चिचितान्‌ खचिकार्यंय दिखदचधनानि च। र्रस्काीयभार्वु परिबद्धानि रब्नुभिः। नीत्वा त्वदिक्रयस्थानं तेऽभवन्‌ बणिजस्तव ॥ तशशोयमदहानावो भाण्डविनिमये तव । ९५ असन्‌ साथखलरू्पा्ते तवं पुणा चाभवस्ततः। मध्यस्थाने समुद्राणां मडेश्वयं तवाभवत्‌। ठि ् = ~ ह [र चश्एलानाम्‌ अपां मध्यनीतात्वं खनिवामकः। ९९ च्न्पोनां हदये तु त्वं भ्रा पूर्व्वयवायुना। तदित्तं तव पण्यानि भाण्डविनिमयस्तव | ९७ नाविकाः कणंधाराख् त्वच्छिद्िप्रतिकाटिणः। लद्धाण्डप्रतिदातारः सर्व्वं त्वन्मध्यंवत्तिनः। योडारस्तव छत्लख् त्वन्नध्येवस्यिता जनः ब्धीनां दये पेतुः पतनस्य दिने तव ॥ च्छ तस््त्व गंधाराणं कन्द नस्ये च शब्द तः । न कम्पग्रस्ता भविष्यन्ति ग्रामा जानपदा खपि॥ > खनेभ्यञखावरोाच्यन्ति सकला दण्डवा इकाः। ९९ 346 २८ अध्यायः। सिदहिष्केलः। ३४७ © = र नाविकाः कणधारा्छ सव्व सागरगासमिनः। स्थलमेव समासित्या वस्थास्यन्ते छि ते तदा । २९ त्वामध्युे रविव्यन्ति कन्दिव्यन्ति च तापतः। धूलिं मृध॑ख घास्यन्ते ल ठिव्यन्ति च भस्मनि ॥ ९१ त्वयि मु{णडतमुण्डास्ते शणबडक{टि खलाः । त्वामुदिश्य मनस्तापाट्‌ रोदिव्यन्युय्रश्टोचनाः ॥ द ते च गीतं प्रणेष्यन्ति त्वयि खपरिदोवने। त्वामृदिश्य करिव्यन्ति एाकगानमिद यधा। सोस्पूय्या समः कोऽस्ति ध्वस्तया मध्यसागरः ॥ दर्‌ समृद्रात्‌ तव पण्यानि निरुगच्छन्‌ यदापुरा। तस्सिन्‌ काले महासहा जा तीस्ं पय्य॑तपयः ॥ त्वद सेः पचरत्वेन भार्डविनिमयेन च। एथिवोस्यनरेरा स्म्‌ अक॑रोा ख मद्धाघनान्‌ ॥ २४ यदा त्वं सागरश भूमम्रा चातले जले। तदानीम्‌ ण्ककाले हि भाण्डविनिमयस्तव । तव छत्खः समाज तव मध्ये निपेततुः ॥ २५ त्वय स्तव्धा बभूवुश सव्वं दीपनिवासिनः। तेषां राजान उद्वेगात्‌ कम्पन्ते चावश्राननाः॥ २९ कुव्ब॑ते त्वयि सीत्कारं जातीनां चवसायिनः। भवदा त्वमभूनि्यं निःसत्वा च भविष्यसि ॥ र्ट अष्टाविंशऽध्यायः। ९ अरङ्गारछते मारराजस्य रे्रिकद्‌णष्डस्य भविष्यद्राक्यं १९ तमधि विलापः २० सोदना दण्डाय भाविवाक्यं २४ इखायेललाकानां खट्‌्णय प्रत्यागमनञ्च । ९ अपर सदाप्रमोारिदः वाकयं मां प्रति प्ादुरुभूत्‌, भो नर्सन्तान, त्वं ९ सोरस्य नृपतिं वद, प्रभः सदाप्रभुरित्थमादइ, यस्मादु द्ध तचित्तस्वम्‌ उक्तवान्‌ रख रोऽस्म्यहं । ङखरोयासनासीनो वार्घौनां हदयस्थले ॥ परन्तु त्वं मनुव्योाऽसि नैव चासि त्वमोखरःः। तुखयमीशएस्य चित्तेन निजचित्तं तु मन्यसे ॥ 2 347 २५८ यिश्हिष्केलः | दानोयेलादपि न्नानो पश्य त्वं पतिभासि हि। न ग्ट विद्यते किचित्‌ त्वत्साच्तात्‌ तिमिखाङतं ॥ खश्चानेन खबद्धया च ल्ं सायं ख्दट्वान्‌ धियं। खकोघेष॒ छव णेच्च दुव्वेणंच्च प्रदत्तवान्‌ ॥ च्चा नेात्वार्धण बाणिज्यान्चिजखो बेधिता त्वया । सव्यमेवोाडतौभूतं तव चित्तं धरिया तव॥ तते देतारिद वाक्यं प्रभुरा सदाप्रभुः। तुल्य मीशस्य चित्तेन खचित्तं मन्यसे यतः॥ त तस्वत्रा तिकृल्येन पश्वानेष्याग्बद् परान्‌ । जातीनां मध्यताऽत्यन्तं भौमविकरान्तमानवान्‌॥ तव न्नानस्य भूषाया विरुद्धं ते निजान्‌ असन्‌ । उद्रि ष्यन्ति कोषेभ्यस्तव लाष्यन्ति च द्युतिं ॥ तेच त्वां संविधास्यन्ति च्तयस्थानेऽवराडिणं। इतानां ग्द्युनाब्पीनां दये त्वं मरिष्यसि ङरोाऽस्मीति इन्तणां समच्तं कि वदिर्ष्यास। ख दन्तुणां करेषु त्वं नर खवन चेश्चरः॥ त्वमच्छिन्नत्वचां ग्टव्या परदइस्ते मरिव्यसि। यतेारद्धं तद्‌ त्रवीमीति प्रभुरा सदापभुः।॥ २८ ऋध्यायः। १० अपरं सदाप्रभारिदः वाक्यंमां प्रति प्रादुरभूत्‌, भो नरसन्तान, त्वं ९१ सारस्य राजानमधि विलापगीतं प्रणय, तच्च बद्‌, प्रभुः सदाप्रभुरि- १९ व्यन्‌) त्वं युक्तात्वस्य मन्राङ्खा च्ञानपुगाऽतुलद्युतिः ॥ डखरस्य निजोद्यान ख्दनि त्वमवत्तयाः। मद्धाघा मगयः सव्वं चासंखाच्छादनं तव॥ ्ाणरलच्च पीताष्सा दहरः वैदूखयप्रस्तरः | गामेदः खय्यकान्तख नोलकान्ताऽरूणापलः ॥ मरकतः सुवणच्च तदानीच्च तवान्दरे। तव श्दङ्वादञ्चासीत स्ीणाञ्चावलिस्तव । त्वं यन्‌ दिवसे ष्टस्त{द्ने ते नियोजिते॥ १९ च्छभिषेकाधिकारी त्वम्‌ खसीराच्छादकः किरून्‌ | १५४ नियुक्तश्च मयेशस्यावत्तथाः पुश्दपन्व॑ते । 248 २९ थ्यायः। १४ ४९ १९७ १८ ५ यिहिष्केलः | चऋभ्रिमयाश्सनां मध्येऽकुरूयाचच गमागमे ॥ त्वञ्च यायाथिकाचार खसः ख्ष्िदिनात्‌ पर । अन्यायः परिणामेतुदद् आविष्वुंतस्वयि ॥ त्वह णिज्यस्य बाडल्यात्‌ दो राब्येन तवान्तरः। परिपुणमभूत्‌ तस्मात्‌ त्वञ्च पापेन टदूषितः॥ इखरीयगिरिम्वद्टं त्ामकाषेमद्धं तदा| भो खच्छादि किरूब्‌ लप्तं मध्यादनिमयाप्सनां ॥ तव कान््येद्धतं चित्तं चानं द्युत्या समं हतं । भूपतीनां समच्तञ्च त्वां नित्ते्याम्यदं भवि । विधास्यामि जनानां तवां चच्तुषोः केातुकास्पद्‌ ॥ बाल्यात्‌ खापराधानां खबाणिज्याद्धवेन च। अन्यायेनापविचाण्छकार्घः पुखरस्यलान ते ॥ तस्माच्रिगमितस््त्त मयाभिस््वाम्‌ खभकच्तयत्‌ | त्वां भस्मोुत वाखा त्वदुद्धणां पुरो भूवि। जातिषु तलदभिच्वाये सर्वव चुभ्यन्ति ते त्ववि । भयदस्वमभूनित्यं निःसन्वञख भविष्यसि ॥ २४९ १० यपर सदाप्रभारिदं वाकं मांप्रति प्रादुरभूत, भा नरसन्तान, 1 | [1 # न गे कर ६ [१ ९१९ त्वं सीटोानं प्रति स्थिर्ट्ष्िंकछत्वा तस्या वेपरोव्येन भावोक्तिं वार्‌ | ९२ त्वं वद्‌, प्रभः सदाप्रभुरिव्यमाह, श ४ भे सोदोन्‌ अहमेव त्वां पश्चाकमितुमु द्यतः। तव मध्ये भविष्यामि प्रतापेन समन्वितः॥ तस्या मध्ये विचाराणां साधने च मया छते। मया खौयपविचत्वे तन्मध्ये च प्रकाशिते यत्‌ सदापरभुरेवादं तद्‌ विद्धायिष्यते जनेः। मारीं तच प्रहेष्यामि तन्मार्षु च ए्ाणितं। तददिर्धं चतुर्दिच्तु व्तमारेन चासिना । तस्या मध्ये प्रतिष्यन्ति मनष्याः च्ततविच्तताः | यत्‌ सदाप्रभुरो वाहं तज्क्ञास्यन्ति नराश्तदा ॥ सखायेलः कुलम्यापि शङ्क दाइसमन्वितः। करटका वा व्याकारी तस्य वेनकारिणां | अवन्ञाक्ञारिगणां मध्यात्‌ पनर्नेवोद्धविष्यति॥ 9.98 349 २५० यिहदिष्केलः। २९ च्छच्यायः। यत्‌ सदाप्रभृरेवाहं तच जास्यन्ति ते तदा ॥ भाषते भारतोमेतां प्रभुरेव सदापभुः। ५ डखायेलकुलजा यासां मध्ये विकीणेतां गताः। जातीनां मध्यतस्तासां सङ्ौष्यामि तान्‌ यदा॥ परजातीयलाकानां साच्तात्‌ खीयपविचतां। तदा व्यक्तोकरिष्यामि खद्ासाय च याकुबे। मया दत्ते निजे दे निवत्न्ति चते पुनः। निर्भयं तच्च वव्छन्ति निम्भास्यन्ते दाणि च । ९९ उद्यानानि करिष्यन्ति निवत्छन्ति च निभैयं ॥ चतुर्दिंच्तु स्थितास्तेषां येऽवमाननकारिणः। तेषां मध्ये विचार्स्याहं विधास्यामि साघनं। रेन ज्ञास्यन्ति मां ते च निजमीशं सद्‌प्रभु ॥ २८ ऊनचिंशेऽध्यायः । ९ फिर पस्यादद्गारकापद्यकथनं ८ तदोयदे शस्य भाव्युच्छिन्नलं द चलारिश्द्‌ वर्भभ्यः परं तस्य पनःस्थापनं ९७ भिम्र्‌ शोयराज्यं निवखच्रित्सरस्य वेतनखरूपं २९ दखायेलः पराक्रमटद्धिख। दष्मवर्षैस्य दशममासस्य दादश्दिने सदाप्रभोरिदः वाक्छंमां पति ९ प्रादुरभूत्‌, भो नस्सन्तान, त्वं भिखोयराजं फिरोागं प्रति स्थिरदृष्टि कुरु तस्य विपरीतां छत्लमिसरस्य विपरीताच्च भावोक्तिं यार | त्वं इ भाषमाणा वद्‌, प्रभुः सद्‌ाप्रभुरिव्थमाङह, हा फिरोन्‌ मिसरो राजन्‌ त्वां पश्याभिडवाम्यहं। ल्ठ खोयखेःतसां मध्ये एयानः स महारगः| त्वये मम मल्सोता मन्य तत्‌ खृदवानदं ॥ ऋङ्कप्रन्त्‌ प्रवेश्या तावकीन नद्यं । 8 छत्वा त्वत्योतसां मद्यान्‌ लनां च्छ ल्कलेषु च ॥ ऊद्ध त्वामड्धरिष्यामिखातसां तव मध्यतः। सव्व स्वच्छ ल्कलासक्तान्‌ मत्स्यांख खोातसां तव ॥ स्यादत सां मत्छान्‌ त्वाच्च च्चान्बहं मरो । ५ त्वं पतिष्यसि भृषटष्ेन ग्रहीता नसचितः। परम्धो भूमिचारिभ्यो बेस्नः पत्तिगिणाय च। 350 ४ २९ ध्यायः । विदिष्केलः। २५१ भच्यव्यखस्ल्प्ररवं सम्प्र दायिष्यसे मया॥ ₹ मिस्वासिजनाः सव्य मां जास्यन्ति सदाप्रभुः। नलयच्छरोऽभवन्‌ यस्नाद्‌ स्खायेलः कुलाय ते। । तवं त्सरौ ते ठतः स्कन्धं तषां छत्खं स्फटेऽभिदः। छत्खां त्वत्सखितानाच्च कटिं भम्र चचालयः॥ > तता देतारिदं वाक्यं प्रभुरा सदाप्रभुः। असिमानावयिष्यामि पश्च त्वस््रातिकरल्यतः। मनुव्यांख पश्र खाहं तवोच्छेद्छामि मध्यतः ॥ € मि सद श स्तते ध्वस्त उच्छिन्न भविव्यति । यत्‌ सदाप्रभुरेवादहं तच ज्ञास्यन्ति तच्जनाः | यताऽवाचोा मम खोाताऽच्च तत्य ट्वानिति॥ १५० अतः पश्याक्रमिव्यामि त्वां तवत्सोतांसि च खयं | अमिग्दालसिवेनोभ्यां कूष्सीमावधिं तदा| मिसदशं करिष्यामि खङाच्छिननं मरुस्यलं | ११ नरपादस्य सच्चारस्तच नेव भविष्यति । पञपादस्य सञ्चारो न भविष्यति तत्र वा| चत्वारिएत्‌ समा यावत्‌ काऽपि तच न वत्ति ॥ ९९ देशानां ष्वंसितानाच्च मध्ये ध्वंसितमेव तं। मिसदे र विधास्यामि चत्वारिं वत्सरान्‌ । समुच्छत्रिपुराणां डि मध्ये तस्य पुरापि । ध्वंसस्थानं भविष्यन्त्यद्ं मिखीयांख जातिषठ। विकसरीष्यानि देशेषु विचेष्यामि च धूलिवत्‌॥ १ यते हेतारिदं वाक्यं पभ्राद सद्‌ाप्रभ्‌ः। चत्वारिग्रत्छमान्ते ते विक्येणा यच मिखिणः। १४ जातीनां मध्यतस्तासां संग्रीष्यामि तानदहं। मिखीयाणामद्ं दास्यं तदानीं परिवनत्य च।. पप्राघाख्यं निजोत्प्ते दशं नेष्यामि तान्‌ पुनः। तच तेच भविष्यन्ति राज्यं नीचद्‌्ज्वितं॥ ११५ तद्‌ राज्यच्चान्यरज्येभ्यो नोचमेव भविष्यति । जातीनामपरि अयं न पुनञ्चाचरिव्यति । तान्‌ करिव्याग्यदकं न्युनान्‌ जातीनां ष सनेऽच्तमान्‌ ॥ 851 २५२ यिद्डिः्को लः। ३० च्यध्यायः। इखायेलः कुलस्यापि न भविष्यति तत्‌ पुनः। १९ शरणां ्ररणेच्छनां दुःव्वतिसमरणावद्ं। चधभि्तास्यन्ति ते माच्च प्रभुमेव सदापभु'॥ अपरः सप्तविंशवधेस्य प्रथममासस्य प्रथमदिने सदाप्रभारिदः वाक्यं ९७ मां प्रति प्रादुरभूत्‌, भा नरसन्तान, बाबिलीयराजो निनृखचित्छरः १८ सखसन्यं सोरे महापररिखमं कारितवान्‌, सव्वेमुण्डः केशद्धीनः स्वे स्कन्धश्च निस्वग्मतः, परन्तु सारस्य विरुद्धं तेन यत्‌ काय्येम्‌ खनित, तस्य किमपि वेतनं सारतो नालम्मि। अते देताः परभुः सदाप्रभुरि- १९ व्यमा, पश्या बाविलीयराजाय निनखन्रित्सराय नमिसरदेशं दास्या- मि, स तय्येश््यम्‌ अपनेष्यति, तस्य लोपः हरिष्यति, तस्य लर्छित- व्याणि चेाल्ुण्यिव्यति, तच तस्य सेनाया वेतनं भविष्यति । स यत्वुते ९० मरिश्चमं छतवान्‌ तद्वेतनखरूपमद्ं तस्मे भिसरदेभरां दास्यामि यतस्ते मत्वुते का्यैमनु छितवन्तः, वं परभाः सदापभोरुक्तिः । तस्मिन दिनेऽहम्‌ इखायेलः कुलस्य छते ्टङ्मेकं प्रराहयिष्यामि, ९१ तुभ्ख्च तेषां मध्ये मृखस्सोद्‌ घाटनं दास्यामि, ततोहं यत्‌ सदाप्रभृत्तत्‌ ते ज्ञास्यन्ति । न २० चिंशाऽध्यायः। ९ भिसरस्तस्य सदायानाच्चाच्छित्रिताया भाविवाक्यं ९० सिसरः सेन्यसामन्तनाशाथे बाविन्ला पस्य मेन्यटद्धे भविवाक्वच्च। पुनख सदाप्रभोरिद्‌ वाक्व मां प्रति प्रादुरभूत्‌, भा नरसन्तान, त्वं भावोक्तिं परचारयन्‌ वद्‌, , ९ भाषते भारतीमेतां प्रभुरेव सदाप्रभुः। ादाकारं प्रकुव्बेन्तो न्रृत हा कोटशं दिनं ॥ भं सन्नं दनमासन्ना दिवसः स सदाप्रभोाः। द्‌ समेघं तद्‌ दिनं काला जातीनां स भविष्यति ॥ व्याष्यति मोसरःख्कः कष्र छाच्या लटिव्यति । ¢ यता हेता्मिंसदे शे पतिष्यन्ति इता जनाः। रिकथं द्ारिष्यते तस्य ध्वंसिव्यन्ते ग्रहाणि च॥ कूप्रः पुटञ्च लृद्श्च सकलाख्वानुवत्तिनः। ५ कूबखख मिचदशौयसन्तानाः सकला अपि। 352 २३० अव्यायः। १ © १९ १९ ४२ ९४ यिष्केलः। खककाले दि तैः सादं पतिग्यन्यसिना दताः॥ पुनव्वारमिदः वाक्यं याजदहार सदाप्भूः। मिसरुः ्तम्भरूपाख निपतिव्यन्ति मानवाः। तत्पराकरम जन्य गवव ङखो भविष्यति ॥ ऋअमिग्दोालसिवेनीभ्यां निपतिष्यन्ति तन्जननाः | भाषते भारतीमेतां पमरेव सदाप्रभुः॥ स्थास्यन्ति ष्वस्तदशानां मध्ये ध्वस्ताख् ते जनाः । उच्छिन्नानां पुराणाच्च मध्ये तेषां पुराणि च॥ यत्‌ सदाप्रभुरेवाद्ं तट्‌ विज्ञायिव्यते च तेः। मिसे मया यस्माद्‌ खः प्रज्चलयिष्यते। पभम भविष्यन्ति सन्नं तत्सह कारिणः ॥ नाभि ददूंताचख मत्सात्तात्‌ निगेमि्ष्यन्ति तददिने। निभेयं कूशदष्रं ते करिष्यन्ति भयातुरः ॥ तदा तच्च मनुव्याणां यातना सम्भविष्यति । मिसरो दिवसे यदत्‌ यस्मात्‌ तद्‌ भाव्युपस्थितं ॥ युनवोक्यमिदः प्राह प्रभुरेव सदापभुः। तुमुलं मिसर्खादं बाविलीयमद्ीपतेः। निनृखचचित्सरख्छेव प्रमचिव्यामि पाणिना ॥ देशनाशाय नीतः स तेन सादधच्च तच्ननाः जातीनां भीमविक्रान्ता मिसरः प्रातिकूल्यतः | विकोषासिकरा देशं पुरुयिष्यन्ति तं एवैः ॥ खातांस्यद्ं करिष्यामि तदानीं एधितं स्थलं | देशं विक्रीय दुष्टानां निधास्यामि करेषु च॥ रशं तत्पर कञ्चापि सकलं एच पाणिभिः । ध्वं सयिष्यामि वच्छ्मोदम्‌ अहमेव सदा्भुः॥ पनव्वारुभिद्‌ प्राह प्रभुरेव सदाध्रम्‌ः। प्रतिमा नाशयिष्यामि माफ लाप्यामि विमदान्‌ ॥ मिसरदैशेद्धवा राजा पुनर्नैव भविष्यति । मिसस्ञ्चं करिष्याभ्यद् स्थानं भीरुताकुलं। प्रां ्वंसयिष्यामि बड्नि क्तेप्यामि सो यने। नोापुग्याञ्च करिष्याम्बद्धं विचार्खख साघनं॥ 358 २५द्‌ २५४ विद्दिष्केलः। ३० ऋअध्यायः। सेषं सेच्यामि सोने च भिसरो बलवद्के। ९५ उनच्छेव्ानि च नोापु्छा जनान्‌ कालादहलपियान्‌॥ नित्ते्यामि भिसय्येभिं सीनच्चत्या लृठिष्यति । १९ नाः समाष्यति भिन्नत्वं मोफं प्चुजयं दिवा॥ खओनः पोवेधेतञ्चापि यूनोाऽसिः पातयिष्यति । १७ तेच परी तदा टूर वन्दित्वाय गमिव्यतः॥ दिवसश्च तपफान्‌हषे सान्धकारो भविष्यति । १८ यतेऽद्ं तच भंच्छामि मिसरः सकलं युगं। तस्या विकमगव्वं् तस्या मध्ये एमिष्यति ॥ साखयं घनमेघेन तदा प्रच्छाद्‌यिष्यते। तस्या दुह्ितस्खचापि प्रगभिर्व्यन्ति वन्द्यः ॥ विच्नारस्य च हदिषव्यत्तिं करिव्यामि मिसर्य्यदं। १९ यत्‌ सदाप्रभुरोवाद्ं तच ज्ञास्यन्ति ते तदा ॥ पुनरेकाद्‌शवत्सरस्य प्रयममासस्य सप्तमदिने सदाप्रभेरिद वाक्यं ९० मां प्रति प्रादुरश्छत्‌, भा नरसन्तान, अदं मिखलोयराजस्य फिरोगे ९१ नाङ्धं भस्मवान्‌, पश्च भङ्पतीकाराय बन्धनाथेकान्‌वेल्लितप्रयोगाय खड्धारण्योग्यश्क्तिप्रदानाय वा तस्याबन्धन॑ं न सम्भवति। अता देताः ९९ प्रभुः सदाप्रभुरिव्यमाह, अदं पश्याकमिष्यामि फिरोगं निसरो नुपं। तस्य बाद च भंच्यामि खयं भम्च्च खण्डणः | सिञ्च चावयिष्याभि तस्य इस्तस्य मध्यतः ॥ मिखीयान्‌ विकरीव्यामि जातीनां मध्य रव च| र्द तांश्च देश्समृ दस्य मध्ये च्तेप्यामि धूलिवत्‌॥ बादिल्राजस्य बाहर तु करिष्यामि महाबलो । ९४ मामकीनच्च निख्िंशम्‌ खपयिच्यामि तत्वरे ॥ फिरोगे बाज्यग्मच्चादं परभच्यामि सर्ववश्ः। स च ऋन्दिष्यति कन्दन्‌ तत्साच्ताडन्यमानवत्‌॥ नाबिल्‌राजस्य बाह च करिव्यामि मदाबले। ९५ फिरेणे बाङ्यग्मन्त्ववशत्वाच्चि पतिव्यति ॥ यत्‌ सदाप्रभुरेवाद्दं तद्‌ विच्ञास्यन्ति ते तदा| यता बाजिलरजस्य इत्ते द्‌स्यग्यसिं मम । 354 ३९ चध्यायः। यिदिष्केलः। २५५ स मिसरदशमुदिश्य तच्च विस्तारयिव्यति ॥ ९९ मिखीयान्‌ विकरीष्यासि जातीनां मध्यरखव च| तांच द्समृहस्य मध्ये चतेष्यामि चूलिवत्‌। यत्‌ सदाप्रभुरेवाद्ं तज्ज्ास्यन्ति जनास्तदा ॥ ३९ एकविंशोऽध्यायः । ९ फिरैरे ज्ञानपरदानाथेम्‌ अष्यूररूपसयेरसतरोा टं्टान्ः १० अदङ्कारात्‌ तस्य देदनं पातनच्च ९८ फिराणः शेषदण्ण च । | १९ रखकादश्वषेस्य टढतीयमासस्य प्रथमदिने सदाप्रमारिदः वाक्यं मां प्रति प्रादुरभूत्‌, , # (८ र्‌ भो मनष्यस्य सन्तान त्वं सिखीयमडीपतिं। फिराणं वद लाकांख तस्य केलादलप्रियान। खमदत्वेन कस्य त्वं सदृशः पतिभासि मे॥ ट्‌ प्र्याश्रूरो लिबानान खसीद्‌ ख्रसपादपः। चारूष्ाखा चनच्छाय उचदैरव्याऽनभिच्किखः॥ ॐ न ५» € [स ५ ४ तोये; संवधिताकासा बाधिंना च रप्रतिख्ितः। खीयखोताभिख्दानं परितः परिगच्छता। च्तचस्थान्‌ प्रति छन्तां ख खपरगालीः प्डिन्वता ॥ ५ च्तेचस्य सन्बटच्तेभ्यः स उच्वाग्रोऽभवत्‌ ततः। अवर्धन्त लतास्तस्य शाखाः प्रापुख दीघंतां। यस्माद्‌ भूरिजलान्धा सं तच तदधंनस्थले | ९ तल्लतासु विदङ्गाख सव्वं नीडानकुव्व॑त। तच्छाखानामघः सन्नं प्रासवन्‌ वन्यजीविनः। च्छायायां तस्य सन्वोाश्च मद्वय ज(तयोऽवसन्‌। ७ चारुरासीत्‌ स उचत्वात्‌ पल्लवानाच् देष्येतः। तन्मृला भरितायस्य पाशं यस्मादविद्यत। र खर सैरेशरोाद्ाने स न निस्तेजसीद्यतः। नेवासन्‌ देवदारूणि तस्य तुल्या जि पल्लवैः | न वासंस्तस्य प्रखाभिः समा अम्भाणप्राखिनः। ~~ (3 क ~ नासीत्‌ कोऽप्येश्सेो द्याने उत्ता रूप्रेण तत्समः ॥ 3 4. 365 २१६ यिदहिष्कोलः। तं दि पह्नवप्राचग्यात्‌ सुन्दरं छंत वानहं । तक्ष वेव्यन्‌ डमा: सव्वं रेचयेद्ान रुदनि॥ ततो इदतारि दं वाक्यं पभुराह सुदाप्रभुः। यतेाऽसावुचदेव्याऽभूत्‌ मेचमष्णेऽपंयन्‌ शिखां । निजोाचत्वेन यस्माच तचत्तं जातमुद्धतं ॥ जातोनामेव देवस्य इत्ते दास्यामि तं ततः। उचितं यवद्धार॑ः सतेन सादं करिव्यति। इत्थं तदीयदुदधत्वात्‌ तं निराङछलतवानद्ं॥ जातीनां भोमविक्रान्तास्तं क्षित्वा जडः पराः । रलेघु तत्न ताः पेतुः सन्वेारधपत्यकासु च ॥ भूमिच्छिेषु स्वेषु तच्छाखा भस्मतां वयुः । तच्छायाता गताः एथ्वास्तं जडः सव्वेजातयः ॥ सव्वं वसन्ति तत्‌ खन्धे पतिते खेचरदिजाः। तच्छाखाश्ापति कन्ति सव्वं चेचस्यजीविनः॥ उचचदैष्यैस्तता मा स्यः स्वं तायान्तिका इमाः | मा समृत्थापयेयु व मेघमध्ये निजाः श्खिः । मात्मनिा भवेयु वं चत्वात्‌ सर्व्व<म्बृपायिनः॥ यतेाऽधाभवने देयाः सव्वं ते सन्ति ग्टव्यवे। मध्यता मव्येवंश्रानां गत्तंमध्येऽवसरोदिणां॥ भाषते भारतीमेतां प्रभुरेव सदाप्रभुः। मया तस्य च पातालम्‌ खवरोहणवासरे। प्रोकं च्याज्ञापिता वाधिस्तत्वुते छादिता मया॥ नद्यो निवन्तितास्तस्य संरुद्धा जलराशयः । छष्णीकतकूदथद्च लिबानेोन्‌ भूधरो मया । त्तेचस्थाः सव्वेडच्ता ञ्च तत्वते जीगतां गताः ॥ गर्चैऽवसिदहिभिः सादं पातालमवतायं तं। जातयस्तत्चिपातस्य शन्दादुद्वेजिता मया ॥ तचााभ्रुवने सव्वं सान्त्विता र्दन दमाः लि बानेनस्य चात्छद्टाः अेद्धाः सन्वंऽम्बपायिनः॥ पातालं तेऽप्यघा याता तत्स दइासिदहतान्‌ परति । जातीनां मध्य खासीनांस्तच्छएयायां छन्न नान्‌ ॥ 856 ३९ ध्यायः) 4 १ 9 १९ ४२९ ४२ १५४ १५. १४ ९७ इरे अभ्यायः। ८ यिहिष्केलः। २५७ र्दनस्थितङ्त्ताणां मध्ये कस्य त्वमीदटशं। प्रतापेन मदत््वेन वा तुल्यः प्रतिपादितः ॥ रुदनस्थदुमेः सादं त्वमधो गमयिव्यसे । गत्वाघ्ाभवनं तच मध्ये छ्ित्रतचां णां | क्पाणेन इहतानाच् सङ्गो भत्वा शयिष्यसे ॥ इट ्राऽस्ि फिरान कछत्सखस्तज्जनख महारवः उक्तवान्‌ भारतीमेतां प्रभुरेव सद्‌ाप्रभुः॥ रर दा्चिंशेऽध्यायः। ९ भिसरः पतनात्‌ विलपनं १५९ बाविला राज्ञा भिसरोा नाशस्य भाविवाक्यं ९७ पाताले तस्यावरोादणच्च । ५ परं दादश्रवषेस्य दादशमासस्य प्रचमदिने सदाप्रभोरिदः वाक्यंमां ९ प्रति पादुरभूत्‌, मो नरसन्तान, लं मिखीवराजं फिखोणमधि विलाप- गीत प्रणय तच्च वद्‌, जातोनां युवसिंदहेन तुल्ये त्वांजगदुः जंनाः। त्वन्तु वाधिंख्थनक्रस्य कस्यचित्‌ सद प्रा$भवः॥ खीयखेतःघु चोत्यत्य खकीयचर्णेरपः। अकशेः पङ्कसंय॒क्ताः पादेश्वाच्तोभयो नदीः ॥ तता इेतारिदं वाक्च॑ प्रभृराद सद्ापभुः। मदाजातिसमाजेऽदहं खीयजालं तवापरि। विस्तरिष्यामि तख त्वं मत्पा्नोाद्रिष्यसे ॥ स्यले त्वं त्यच्से च्तेचएषटे च क्ते्यसे मया । खेच रान्‌ पल्तिणः सव्यान्‌ वासयिष्यामि च त्वयि | तन्मां सैक्लपेयिष्यामि भूचरान्‌ सव्व॑जीविनः ॥ परव्व॑तेषु निधास्यामि त्वदौ यपिशिितिन्यदं । त्वच्छषेन च दीर्घेण पृरयिव्याम्यपत्यकाः॥ त्वद्र सं भवि सेच्छयाम्यागिरिभ्यस्तव रक्तजं । खातानि परयिष्यन्ते त्वत्तः परत्तरिते जलः ॥ त्वत्निव्बापणका लेह च्छादयिव्यामि चाम्बरं | छष्णवर्णी करिष्यामि तस्य सन्वाश्च तार्काः। ३५८ यिद्दिष्कलः। ` ३२ अध्यायः । ग्धं मेधैः पिधास्यामि चन्र ज्योत्स्न दास्यति । । यानि ज्यातींषि दीपाणि विदन्ते योममण्डले। ` = तानि कछष्णौकरिष्यामि सकलानि छते तव ॥ त्वदेश्च्चान्धकारेण विधास्यामि समाढतं। उक्तवान्‌ भारतीमेतां परभ॒रेव सदाप्रभुः॥ । यद्मदन्ञातदेश्ख्‌ जातीनां मध्यता यदा। ९ मया तावकभङ्स्य वात्ता चानाययिष्यते। तदा प्रचरजातीनां चित्तं सन्तामधिव्यते॥ त्वदथंच्च महाजातोः करिष्यामि चमत्कृताः। १० राजानख भविष्यन्ति तासां रोमा्खितास्वयि । यस्मात्‌ प्रत्यच्ततस्तेषां चालयिव्याग्यसिं मम ॥ खं]यपाणेषु चैके कल्तेघां काम्पमनुच्त ं । समवाप्यति तस्जिन्‌ डि पतनस्य दिने तव ॥ यतो देतारिदं वाक्च॑ प्रभुरा सदाप्रभुः। ९९ बाबिलोयनरेन्द्रस्य खड्स्वामाकमिष्यति ॥ पातयिष्यामि वीराणाम्‌ असिभित्तमुलं तव । ९९ जातीनां भोमविक्रान्ताः स्मृतास्ते सकला नराः ॥ मिसदं शस्य गर्व्वच्च ते करिव्यन्ति नाशितं | तुमुलं तस्य छत्सच्च निःष्रेषत्वम वायति ॥ मदहातायतटात्‌ सव्वोन्‌ नाश्यिव्याभिते पर्रून्‌। १९ न पुन नेरपादस्तत्‌ करिव्यव्याविलं जलं | नाविलं वा करिष्यन्ति तत्‌ पशूनां खराः पुनः॥ तदानीं शमयिष्यामि तचव्यानि जलान्धदहं | १९8 तचत्याश्च करिव्याभि सरितस्तेलवादिनीः। उक्तवान्‌ भारतीमेतां प्रभुरेव सदाप्रभुः ॥ यदान्तु करिष्यामि मिसदश् मरुख्यलं । ९५ ध्वंसचिव्यामि भूमिद्ध यस्तत्र केः सद ॥ निहनिष्यामि सन्वांख तस्या मध्ये निवासिनः। यत्‌ सदाध्रभुरेवाडइं तद्‌ विज्ञास्यन्तितेतदा॥ विलापाथंमिदः गोतम्‌ इद गायिव्यते जनेः | ९९ नानाजातीयकन्याभिरि द गःविष्यते किल ॥ 358 ३२ अध्यायः। यिदिष्कोलः। ३५९ मिसरं तुमुलच्चाधि तस्य गास्यन्तितास्द। उक्तवान भारतीमेतां पभुरेव सदाप्रमः॥ ९७ अपरं दादशव्ै मासस्य पञ्चदश्दिने सदाप्रभोारिद्‌ वाक्यं मां प्रति ९ पादुरभूत्‌, भो नरसन्तान, त्वं मिसरः कोलाइलप्रियं जनडढन्दमुदिश्य विलप तच्चार्चतत्तां जातिं पराक्रान्तजातीनां कन्या डवाधाभुवनं गत्तं- $वरोडिणां समीपम्‌ खवतारय। १९ कस्मान्मनारमोाऽसि त्वं त्वं कुरूष्वावरोहणं | तचाच्छत्रत्चां सङ्के जनानां शयिता भव ॥ ९० मध्ये खद्गहतानां हि निपतिष्यन्ति तच्ननाः। असि द्‌॑त्ताऽत्ति जातिं तां तज्जन घञ्च कार्घ॑त ॥ + ४. संलपन्ति तम॒दिश्य पातालसयेव मध्यतः । वीराणां सकला देवाः साद्धं तत्खदकारिभिः। अधाऽच्छन्नत्वचो गत्वा एर ते तेऽसिना इताः ॥ ९९ तचार: समस्त समाजस्तस्य विद्यते । ए्एवागाराणि तेषाच्च सन्ति तस्य समन्ततः हताः सन्ति डि ते सव्वे छपाणेन निपातिताः ॥ ९९ गत्तेस्याभ्यन्तरे तस्य शवागाराणि चक्रिरे । श्रवागारच्च तस्येव तत्स॒माजेन वेच्छते। ते जनाख हताः सव्वं छ्पाणेन निपातिताः पूवव ते जीवतां रेष वापिता तु खभोमता॥ ९४ तचेलमः समस्तश्च जनो घस्तस्य विद्यते | श्रवागार्च्च यत्‌ तस्य सन्ति ते तत्छमन्ततः॥ ते जनाश्च इताः सव्वं कछपाेन निपातिताः। अधाऽच्छित्रत्वचोा यातास्तदधेभुवनं परति ॥ मुव ते जीवतां दे व्यापिता निजभोमता । भुञ्ते तु निजां लच्नां सङ्के गत्तंऽवरोदिणां ॥ ९५ मध्ये इतमन्‌ष्याणां शय्या तस्मे निरूपिता सजनाघाय तेघाच्च शवागारेः स वेद्टितः॥ सन्वऽच्छिन्नत्वचक्ते हि छागेन इता जनाः। यत्ते जवतां देशे यापिता खोयभीमता खलव्नां भुञ्जते तस्मात्‌ सङ्गे गत्तऽवरोददिणां। 359 ३६० यिहिष्केलः। ३२ अध्यायः। मध्ये तजनानां डि स्थानं तस्य निरूपितं ॥ तच मेश क्‌-तु बल्‌ छत्खस्तच्जनेघ ख विद्यते । ९९ प्रावागाराणि तेषाञ्च सन्ति तस्य समन्ततः ॥ | तेऽप्यच्छि ्रत्वचः सव्वं छ पाणेनेव घातिताः। ( ७ अ क यतस्त जीवतां टृष्रे यापिता निजभीमता॥ किन्त्वच्छिन्नत्वचां मध्येये वीराः पतिताः पुखा। ९७ अवरूप पातालं खयुदधास्तसमन्विताः॥ येषां खीयक्लपाणाख निहिताः शिर्सामधः। = 3 ष [| € नतेर्वौरेः सद्ेते$पि शयनं कुव्वेते जनाः ॥ तेषां खीयापराधस्त॒ तेषामस्थीन्युपाञ्चयत्‌। वोराणां भोषणा आसन जीवतां भुविते यतः॥ मध्येऽच्छि्नत्वचां तदत्‌ खणिडितस्ं भविष्यसि । ९८ छ पाणेन इतिः सादं मन्ये शयिष्यसे । तच्रेदोाम्‌ तस्य राजानः सन्वेऽध्यत्ताशखच सन्ति हि । ९९ स्वीरत्वेऽपि खडन इतानां सङ्धिनः छताः। मध्येऽच्छिन्नत्वचां गत्तेऽवरूढिः सद एरते। ९ [ति भ [य तचादीचया पाः सव्वं सीदोनीयाख सन्ति हि। ० सवीरत्वजनभीमत्वे$वरूएा लज्जयान्वितः । तऽप्यच्छिन्नत्वचस्तच म्नरतेऽसिदतेः सदह । खलज्नामुपभुञ्चानाः साड गर्तेऽवरोदिभमिः। न्व (~ [3 वि्‌ जच्छत्येतान्‌ फिरान्‌ खीयजनोाघे चाशखसिष्यति। ६१ (स स फिरान्‌ तस्य सेनाख् सकला असिना हताः | उक्तवान्‌ भारतीमेतां प्रभरेव सदाप्रभुः। यतोऽदं जीवतां देशे यापयं तस्य भीमतां। ६९ ततेा$च्छिन्नत्वचां मध्ये पाणेन हतेः सह । >, ~ [क्‌ प्रायितः स फिरेन्‌ छत्खस्तच्जनाघश्च विद्यते | उक्तवान्‌ भारतीमेतां प्रभुरेव सदप्रभुः॥ 360 २२ अध्यायः, यिडहिष्केलः। ३६९१ रेरे चयस्लिंशाऽध्यायः। ९ रक्तकस्य दृष्टान्तकथनं ७ तस्य तात्प्येः १० दुश्चरस्य न्याग्ययवस्थाप्रकाण्ः २९ दुष्टात्‌ लाकानां र्‌शधिकाराप्राभ्भिः २० खलानां ट्‌ण्डस्य कथननञ्च | ९ अपरः सद्ाप्रभोरिदं वाक्यं मां प्रति प्रादुर्श्त्‌, मा नरसन्तान, त्वं ९ खीयजातेः सन्तानानालप तांखखवद्‌, दें ख़ मयानीते तस्य देशस मानवाः । खमभ्याचचेद्‌ ग्ट हो वैकं नरं कु्येः खरच्तिगं | द स छपाणच्च चेत पश्येत्‌ दश्मागन्त॒मुद्यतं। आवयित्वा च तूय्येच्ेत्‌ स जनान्‌ प्रतिनाघयेत्‌ ॥ ४ तू््येश्न्दन्तु चेत्‌ श्ुत्वा ओता न क्ानमाप्नयात्‌ | आयातेन च खङ्गेन स जनः संङ्ियेत चेत्‌ तदहं तच्छणित लावस्तस्य मृद्धं फलिष्यति ॥ ५ तूर्यशब्दं निष्म्यापि नाभवत्‌ स प्रगोाधितः। तजक्तखावजोा दोघस्तस्मिन्नेव फलिष्यति | तस्य प्रनाधितस्येवाभविष्यत्‌ प्राणरच्तणं | (: दृष्रासन्नमसिं चेत्त रत्तो तूये न वाद्‌ येत्‌ तद्य लब्धपरगो धानां जनानामेव मध्यतः। कमपि प्राणिनं चेत्‌ स खड खागत्य संहरेत्‌ ॥ तदहि खोयापराघ्ेन स प्राणी संहरिव्यते। रच्तिणस्तु करात्‌ तस्य दापविव्यामि शणितं॥ ७ त्वान्त मे नरसन्तानाहमिखायेल्‌कुलाय डि । रच्तिणं दन्तवांस्तस्ात्‌ वाक्ये मत्तः अते त्वया मम नान्ना त्वया तेषां कत्वं प्रतिबाघनं। , त्वं मरिष्यसि दुषटेति मयोक्ते दुजेनं प्रति। त्वं दुषटुखपथयत्यागे चेत्‌ प्रनाचघाय नालपेः॥ तदि खीयापराधेन दुजंनः स मरिव्यति। तव इस्तात्वदं तस्य द्‌ापयिव्यामि शाणितं | ९ त्वया दुः खमा तु त्यागाय प्रनोाधितः। न व्यजेन्निजमागे चेत्‌ खाघात्‌ तहिं मरिष्यति । त्वन्तु खकौयप्राणानां साघविव्यसि सुत्तं | 361 २९२ यिदहिष्केलः । ३३ अथ्यायः| त्वञ्च भा नरसन्तान तदिखायेल्‌कुलं वद्‌ | १५० सखाधर्ममेः सीयपायैचखाकरान्ताः त्ती यामहे वयं । 3 जीविष्यामः कथञ्चेति सत्यं युश्राभिरूचखते।॥ | ब्रहि तान्‌ यदि जीवामि पुराद सदप्रभुः। ९९ दुष्टस्य मर्गे प्रीति मेम काचिन्न जायते। खमागोत्त निडत्तस्य प्रीये दुद्धस्य जीवने ॥ निवत्तेष्वं निवत्तष्वं भे दुदाः खीयमागैतः। स्यध्वं डि कुता युयं भो इखायेल्‌कुलप्रजाः ॥ त्वद्व भो नरसन्दान, खोयजातेः सन्तानान्‌ वद्‌, धाभ्मिकस्य या धा- ९९ म्मिकता सा तस्याघम्मचारदिने तं न रत्तिष्यति, दुख्खयच या दुष्टता तयास खीयदुङताद्यागदिने न स्खलिष्यति । धाभ्मिकञ्च पापाचारदिने तया [धाभ्मिकतया] जीवितुं न च्छति । असौ जीविष्यतीति धान्मिक- ९३ जनमधि मयोक्तो यदि स निजघाभ्मिकतायां विश्वस्यान्यायमाचरेत्‌, तदि तस्य सव्वौणि धम्मकम्मोणि नानुस्मारिग्यन्तेस यम्‌ अन्यायं छतवांस्तेनेव मरिष्यति । पुन त्वं मरिष्यसीति मयोक्ञो दुदढजनोा यदि खपापाच्निढय ९४ न्यायं धाम्मिक्त्वच्चा चरेत्‌, स दुदा यद्याधिं पतिददाद्‌ हतव्रययं परोधयेत्‌ ५५ अन्धायमछृत्वा च जौवनावदान्‌ विधोन्‌ खाचरेत्‌, तहिं साऽवश्षं जी- . विष्यति नैव मरिष्यति । स्वे यत्‌ पापं तेनाकारि तत्‌ तस्य प्रातिकूल्येन १९ न स्मारिव्यते; स न्धायं धाभ्मिकत्वच्चाचरितवान्‌, अवश्यं जीविष्यति । रखुतस्िं्तव जातेः सन्ताना वदन्ति, प्रभो मागा न समानः, परन्तु तेषा- १७ मेव मार्गा न समानः| धाभ्मिकः खधाम्मिकत्वान्निरत्य यमन्यायं का ९८ ति तेनैव मरिष्यति। दुुजनखख खदु तारय यं न्यायं वच धाभ्मि- १९ कत्वमाचरति, ताभ्यामेव स जीविष्यति। युयन्तु वदथ, पभो मागा न २९२० समान डति। मो इखावेलः कुल, अदं युश्राकमेकेकस्याचारानु यायिनं विचारं करिष्यामि। अस्मदौयप्रवासस्य द्वादशवघेस्य दश्रममासस्य पद्धमदिने यिरूश- २१ लमः पलायितः कचिल्नना मदन्तिकमागत्य जगाद, पुरी निपाति- तति । तस्य पलायितस्यागमनात्‌ पव्वे सन्ध्यायां सद्प्रभोा हस्ता मथ्य- ९२९ पितारग्त्‌ पतःकाले च तस्यागमनस्यापेतच्तया स मम वक्लामुहइाटया- मास, तता मन वल्नीमुद्वाटितं तस्था, खदच्चन पन मृकीभरतः। अपरः ९३ सदाप्रभारिद्‌ वाक्यंमां प्रति प्रादुरभूत्‌, भो नरसन्तान, इखायेले भूमा ९४ 262 २४ २५ ९९ | श्ट ५५३ ५. २२ दर अथ्यायः। यिहिष्केलः। ३६द्‌ तेषुच्छित्रस्थानेषु निवसन्ते जना वदन्ति, उत्रादहीम खक आसीत तथा- पि दशस्याधिकारी बभूव, वयन्नेके स्मः, असमभ्यमेव देष्ऽधिकार- इव दत्तः। अता इदेतास्लं तान्‌ वद्‌, प्रभुः सदाप्रमुरिव्यमाह, यूयं सरतां मांसम्‌ अश्रीय, खीयदेवविग्रद्ेषु दकपातं कुरुथ, प्रोणितं खावयथ च, युयंकि देश्स्याधिकारिणे भविष्यथ? युयं निजखङ्गेषु समालम्बध्वे गंणोयाचारं कुरुष्व प्रेकञ्च खसमोपवेश्िनां भाया दूवयथ, गूवं किं देशस्याधिकारिणे भविव्ययट?े त्वं तान्‌ वद्‌, परभुः सदाप्रभुरित्यमाद, यद्यद्धं जीवामि, तहिं सदं ब्रवीमि, तचाच्छिन्न" स्थाने निवासिना जनाः खङ्ाघातेन पतिष्यन्ति, त्तेचे$वस्थितान्‌ जनांखाङं वन्यपसुभ्यो भच्यवद्‌ दत्तवान, दुगेषु गुद्धाख चावस्थिता जना माच्या मरिष्यन्ति च। अदच्च दशं ध्वस्तं घ्वंसस्थानच्च कछतवान्‌ तद्लजन्यं गव्वंच्च ्रमितवान्‌ ; इखायेलः पव्वं ताश्च ध्वस्ताः पथिक हौ नाच भविष्यन्ति तेः कछतानां सव्वीसां गरहणोयक्रियाणां हेतुना द्र मया ध्वंसित ध्वं सख्थानोलछलते चादं यत्‌ सदाप्रभुरुस्मि तत्‌ ते चास्यन्ति। परन्तु मा नरुसन्तान, तव जातेः सन्तानाः कुद्यानां निकटे द- पवेश्स्थानेषु च तिन्तस्वामधि संलपन्ति, प्रतयेजच्च परस्परः वदन्ति, आगच्छत, सदाप्रभुतो यद्‌ वाक्यं निग॑तं तच्छण॒त । अता जनानामाग- मनेनेव ते त्वत्मीपम्‌ आगमिष्यन्ति, मम प्रजाङव त्वत्ाच्ताद्‌ उपवि- डास्तव वाक्यानि ओव्यन्तिच, नतु तानि पालयिव्यन्ति, यतक्तेषां मखे यद्यद्‌ मुर तत्तदेव ते बुव्वेते, तेषां चित्तञ्च तेषां लभ्यमेवानु गच्छति । अपरं पश्य तेषां छते त्वं मधुरगायकशचारुखरोा निपुखवाद्यकसे भवसि, ते तव वाक्यानि ओव्यन्ति,न तु तानि पालयिष्यन्ति । वाक्च- सिसत पश्यागच्छति, तेषां मध्ये भाववाद्येक आसीदिति तस्याम्‌ अगतायां ते च्नौयिव्यते च। ३४ चतुस्लिंशोऽध्यायः ९ मेषर च्तकाएां भत्दैनं ७ इंशवरेण तेषां दस्डनं ९५ इश्चरेण खत्रजस्य रणं ५७ तस्य १ र्‌ विचारणं २० स्लौेन तजरच्तणमधि भाविवाक्यच्च। पनश्च सद्ापभारिदं वाक्यं मां पति प्रादुरभूत्‌, मा नरसन्तान, त्वम्‌ इखायेलः पालकानधि भावोक्तिं बाहर, भवोक्तिं यारु, तान्‌ पालकांख वद्‌, प्रभुः सद्‌प्रभृरिलमाद्ः. 328 368 द्‌ यिदिव्केलः। ३४ अध्यायः। । डखायेलपालका हा हा सञ्जाता आत्मपालकाः। पालकैः किं न कत्तेव्यं पश्रूनामेव पालनं ॥ यद्माभि भंच्छते मेदो लोमतः क्रियतेऽम्बरः । द्‌ खन्यते च पुः पोने व्रजः किन्तु न पाल्यते ॥ न व्यधौयत युष्भाभिः च्तीणस्य बलवधेनं । ४ न चिकित्सा सरोागस्यन भस्नाङ्स्य बन्धनं ॥ नापा्तस्य पनः पान्ति नं मान्तस्य गवेषणं । श्रासनन्त छतं तेषां बलेनापद्रवेण च । पालकस्येव चाभावात्‌ मेषा गत्वा विकणतां | ४ सब्व॑वां वन्यजन्तुनां भच्छं भूत्वा वदुडवन्‌ ॥ मामको नास्तता मेषा भ्राम्यन्ति सकलादधिघु | ९ सकलानमृदग्राणं भूघराणां श्ष्खिासु च॥ मम मेवाच वत्तन्ते विकीणाः छत्लभूृतले । नान्वेदा नानमामी वा मनष्यः काऽपि विद्यते॥ ताभ पालका यय प्रटणतेक्तिं सद्‌ाप्रभोाः॥ चदि जीवामि (वक्तीदं प्रभुरेव सदापरभुः)। तहिं पालकडीनत्वाट्‌ त्रजा मे लृख्ठिता यतः। मेवा मे चाभवन्‌ खाद्यं सर्व्वेषां वन्यजीविनां॥ पालका मम यस्माच नेवान्वेषन्‌ व्रजं मम। पालका खत्मपालास्त मेषान्‌ नापालयन्‌ मम। [नी क ॥ क # र तते भा पालका युयं ष्टणुताक्तिं सद्‌ापभोाः। ९ भाषते भारतीमेतां पभुरेव सदापमुः॥ पालकांस्तानदं पश्य समाक्रमितुमुद्यतः| १५० मम मेषानद्ं तेषां याचिव्यामि च इस्ततः ॥ तान्‌ जनां करिष्यामि निरत्तान्‌ त्रजपालनात्‌। न पुनः पालयिष्यन्ति ते जना खात्मपालकाः। निजमेषानदं तेवाम्‌ उद्धरिष्यामि चास्यतः। भच्छद्रव्याणि तेषाञ्च न भविव्यन्तितं पुनः॥ यता इतारिदः वाक्छं पभुराह सद्‌ाप्रभुः। १५१ पश्य मामकमेवाशाम्‌ ्रनृषातुं गवेषणं | तेषां तत््वावधानच्च खयमेवाहम्‌द्यतः । 864 ३४ ध्यायः । ६९ । १४ १५. १९ १७ १८ १९ ध © क्ष 3282 विडिष्केलः | खमेषाणां विकयेणानां मध्ये स्खितिदिने वचा । कुग्यात्‌ तत्त्वानु सन्धानं खीयय्‌ थस्य पालकः ॥ करिव्याम्यनुसन्धानं खभ्वाणामद्ं तथा। यच सव्व॑च विचित्त दुनि तमसारते। ते वर्तन्ते च तत्स्थानाद्‌ उद्धरिव्यामि तानहं ॥ जातिभ्यो बद्धिरानौय देरेभ्यश् समुद्य तान्‌। खश्मिं प्रापयिव्यामोखायेलः पव्वतेषु च । निक्नस्थानेघु देशस्य सव्वं वहसस्थलेषु च । अहमेव तद्‌ तेषां प्रकरि व्यानि पालनं | प्रचारस्थान उत्क्द्टे चारयिव्यामि तानहं । इखायेलाऽग्रभषेघ तेषां स्थास्यति चायः ॥ त्ते तचरेव एयिष्यन्ते तस्मिन्नत्तम खाये । इखायलेऽद्िषु स्थाने चरिष्यन्ति च पीवरे ॥ मामकोनान्‌ हि तान्‌ मेषां्ारयिव्याम्बद्ं खयं | तांखाहं एएययिव्यामीयं प्रभा वाक्‌ सदाप्रभोः॥ अन्वेधिष्याम्यहं मन्तं प्रत्या नेष्याम्यपोहहितं | अङ्कं भन्व्छामि भम्नस्य बलं द्‌ास्यामि रोगिरे॥ पोनं एक्तञ्च लेपयामि मेषान्‌ न्यायेन पालयन्‌॥ भरो मेषा मम युष्यांत्त॒ पभु वक्ति सद्‌प्रभः। प्रयतां करिष्यामि विचारं मेवमध्यतः। करि ष्याम्येडकानाच् कागानाञ्च विचारणं ॥ प्रचारे चरघोत्कष्टे मन्यध्वे तद्‌ यता लघ। ततः किं य॒ष्दु च्छं दटणं मड्ययाङ््िभिः निम्मलं सलिलं पौत्ाच्छ््टं पाद्‌ ख मन्यय॥ युश्मत्पादे यत्‌ पिद्धं मम मेवाख्रन्ति तत्‌ । युश्माकं चरणे यच मथितं तत्‌ पिवन्ति ते ॥ अतत्तानधि वक्तीद प्रभुरेव सदाप्रभुः। प्या हं मेषयो मेध्ये पीवरस्य छस्य च । खयं विचारनिष्पल्तिम्‌ अस्म्यनुातुमुद्यतः। पार्थैः स्कन्यैख सम्पीय ष्टङशाइत् दुर्व्मैलाः । सव्बेमेवी यंतो यूयं अक्तारि बहिष्कृताः । 365 ३९५ २९९ यिह्हिष्कोलः। ततादं खीवमेघाणां संविधास्यामि तार्णं । न पुनख्छापद्त्तवयास्ते भविष्यन्ति लोप्रुवत्‌ । मेषाणां मध्यतच्चादं करिष्यामि विचारं ॥ अहरत्पादयिष्यामि तेषामेकच्चे पालकं । नियुक्तं पालने तेषां दायृदं सेवकं मम ॥ स तान्‌ पास्यति तेषाञ्च पालकः स भविष्यति ॥ भविव्यामौश्वर रेषां ख यच्चाहं सदाप्रभुः। द्‌ायुदाख्यच्े दासा मेतेषां मध्ये खितः पतिः। उक्तवान्‌ भारतीमेताम्‌ अहमेव सद्‌ाप्रभुः।॥ नियमच्च छते ठेषां विधास्यामि खुभङ्करं । ापद्‌ ख करिव्याग्युपररतान्‌ देश मध्यतः। मरो वत्छन्तिते सखा निद्रास्यन्ति वनेषु च॥ तान्‌ मदनः समन्तच्च करिव्याम्याश्षाज्वितान्‌। व्योन्नाऽवतारयिष्याम्यासारान्‌ खसमयेषु च। असारास्ते भविव्यन्ति सव्व खाश्िःप्रवाड्िणः॥ तदा च्चे स्थिता छनच्तः खफलानि परदास्यति । एथिवी च यथायोग्यं शस्यम॒त्ाद विष्यति ॥ खीयभुमे मनष्यास्ते निवव्छन्ति च निरभयं । यत्‌ सदापरभुरेवादहं तद्‌ विज्ञायिष्यते च तैः॥ यतस्तेषां य॒ गस्य हं खण्डयिष्यामि कोलकान्‌ | खद्‌ास्यकारकाणां तांखाडरि ष्यामि इस्ततः॥ लोप पर जातीनां न भविव्यन्ति ते युनः। न वा तान्‌ भच्तयि्ष्यन्ति खापदा देशचारिणः | निभंयं ते च वत्छन्ति काऽपि नेदेजयिव्यति॥ तेषाच्चात्मादयिष्यामि यशस्यं फलिन दमं । न भविष्यन्ति ते देष च्तधया संहताः पुनः। न पुनः परजातीनां वा वहिष्यन्ति वाच्यतां ॥ योऽद सदाप्रभः सोाऽद्ं तेवां सङ्गी यदोखरः । इखायेलः कुलं तेच यत्‌ प्रजाः सन्ति मामकाः तत्‌ ते ज्ञास्यन्ति वक्तीद प्रभुरेव सदाप्रभुः॥ मम मषास्तता यूयं मेषाः सम्पालिता मवा । 866 4 । २४ च्पथध्यायः। । ९ द ९४ ९४. २७ ९९ 4 ., ९ ३५ अध्यायः । यिहिष्केलः। । २९७ मनुष्या णव यूयं स्थाइन्तु ुद्माकमीशखरः। भाषते भारतीमेतां प्रभुरेव सदाप्रभुः॥ ~ ¢ २५ पच्चचिंशेऽध्यायः। दखायेलं प्रति जातकरोाघडतारिदामीयानां दण्डस्य भविष्यद्दाक्यं । १५ युनश्च सद्‌प्रभारिदं वाक्चं मां प्रति प्रादुरभूत्‌, भे नरसन्तान, त्वं सेयीरपव्वतं परति च्खिर्टष्िं छता तव्रतिकूलां भावेात्तिं बादर, तच्च वद्‌, प्रभः सद्‌प्रभुरिलयमादह, अदं पश्याक्मिष्यामि त्वां भे सेयीरपव्वेत | निजं प्रसार यिष्यामि हस्तं त्वत्‌ पातिकरल्यतः। च्वस्तं ध्वं सखयलच्च त्वां संवि धास्यामि च खयं ॥ ४ उच्छिन्नानि करिव्यामि तव सव्वपुराणि डि । ध्वस्ता भविष्यसि त्वं मां ज्ञास्यसे च सदाप्रभं | ५ त्वद न्तविद्यते वस्माच्छचुभावञ्िरन्तनः; निच्िप्ता असिद्स्ते चेखायेला वं प्र जासवया | विपत्तिसमये वेषां कालं चान्तकदुरतेः॥ ॥ अतोऽद्ं यदि जीवामि (प्रमु वैक्तिसदाप्भुः)। तवां करिष्याम्यद्ं रत्तं रत्तं त्वाच्चानुघाविता। त्वं न गद्धितवान्‌ रततांरतां ता्धानघधाविता॥ © ध , सेयी रानि करिष्यामि ष्वस्तं ध्वंसस्य च खलं । उच्छेव्यामि च तन्मध्याद्‌ यातायातक्रता जनान्‌ ॥ धः न (3 क = तद्रिसन्‌ ुरचिव्यामि इतेस्तस्य जनैर हं । मटव्यास्तव भूमरषु लदीयापव्यकासु च। निन्नभृषु च सन्नासु पतिष्यन्यसिना डताः ॥ 3 अहं त्वां प्रकरिष्यामि चिरष्वसख्यलीमयं। पुरीणां तव मध्ये च नरः कोऽपि न वद्छति। मि न्ञास्यथ यूयद्ध तदानीं मां सदाप्रभं | ९० वस्माज्जातिद्ये तस्मिन तस्मिन्‌ टे दयेऽपि च। त्वयेक्तंते मया लभ्ये वयं भाच्यामद्धेचते। अविद्यत तदानीन्तु तच स्थाने सदाप्रभुः | 96 २६ विद्धिष्केलः। इद ्ध्यायः। । अतोाऽद्ं यदि जीवामि (प्रभुरा सदाप्रभुः)। तहं त्वं बद्दाचारुं छतवांस्तेषु शाचवात्‌॥ तव वोपेव्या च॑ग्यां करिव्याभि किया तघा। विचार तव छतवेव्थं दास्ये तेष्वात्म गोधनं ॥ योऽद सदापभुः सोऽदं यङ्ञोक्तौः सकलास्तव। श्तवाजिदमेव त्वं तदा जास्यसि निञख्ितं॥ त्वमिद्‌ पोाक्तवान्‌ वाक्यम्‌ इखायेला गिरीनधि। ध्वं सस्थानमदोऽस्भ्वं य्रसनाथं समपितं ॥ मदिरुडं मृते ययं छतवन्तः खगेर वं । मददिरुद्धं ब ह ज्ञौ खे क्त वन्तस्तच्छतं मया ॥ भाषते भास्तीमेतां प्रभुरेव सदापभुः। दायां छत्खमेदिन्यां विधास्यामि तव त्तं ॥ इखायेलः कुलस्य त्वं देशे ध्वंसाद्‌ यथाहवः। त्वामुदिश्य तयेवा इं विधास्यामि प्रइर्षणं ॥ सेयीरालिरिदोमशच छत्ला ष्वत्तेा भविष्यतः वत्‌ सदाप्रभुरेवादं तच ज्ञास्यन्ति ते जनाः। ३६ षटरचिंशेऽध्यायः। ९ दखायेलदेशस्य सान्न ८ परमेश्ररस्याशोवेदप्रतिज्ञा १५९ पापाद्‌ दखायेलला दण्डः २९\ विनामूल्येन तस्य र्वा २५ षोटराच्चस्य श्एभभ विष्यद्राक्यच्च । त्वच्च, भा नरसन्तान, इखायेलः पव्वंतान्‌ उदिश्य भावोक्तिं बाहर, तांख वद्‌, भा इखायेलः पव्व॑ताः, सदाप्रभो वाक्च प्रणत, प्रभुः सदा परभ॒रित्यमाइ, यतः एचु युश्नाकं विरूढम्‌क्तवान्‌, दिदि, तानि चिर- न्त नान्यु चख लान्यस्माकम्‌ अधिकारविषया अभवन्‌, तस्मात्‌ तं भा- बक्ति व्याहरच्िदं वद, प्रभुः सदाप्रभुरिव्यमाह, यता दता युयं चतुर्दित्तु ध्वंस्यमाना अभिगज्येमानाञख जातीनां शेषस्याधिकारविषया जनानाम्‌ खेगता जिद्णाग्रस्था वायताया विषवाखखाभवत, ततो देतारेव, भो इखायेलः पव्वेताः, यूयं प्रभाः सदापरमो वोक्छं ओ्ातुमदंय, प्रभुः सदाप्रभल्तान्‌ पव्व॑तान्‌ उपषव्वेतांख्च ता निन्नभुमीरुप्यकाश्च तान्युच्छित्रध्वंसख्यलानि परित्यक्तपुराणि चेव्यमादह, युश्रत्छकल्ये चतु- 368 ४९ १५९ श ९४ १४ ३९ अध्यायः। यि{हहिव्केलः। २६९ ५ दिक्ख्यजातीनां शेषस्य लेप. विदरुपास्पमदञ्चाभवत्‌, तता हेतः प्रभुः सदाप्रभुरिव्यमाह, जातीनां ये षा यश्च छत्ल इदोमः सम्यृणचित्त- दधंगान्तरि कावन्वानेन च मम देशं लाप्राधे गरून्धोकत्त॑मिच्छन्तः सी- याधिकारविषयं छतवन्तस्तेवां प्रतिकूलम दं निजेष्यनलेन वाव्वं याद- ६ रामि। अतस्वम्‌ इखायेलेा भृमिमधि भावोक्षिं याहरन्‌ तान्‌ पर्न तान्‌ उपपव्वेतांश् ता निन्नभूमीरपत्यकाच वद, परभुः सदाप्रमृरिव्यमाइ, पश्यत, यूयं परजातीनाम्‌ अवज्ञां साएवन्तत्तस्मादद्धं निजेव्यया निज- स * ९ = ॐ ऽरेधेण च वाक्य यादत्तमद्यताऽस्मि। अता हताः प्रभुः सदापरभुराद, ९ 9 ४१ १९ ९२ अदं ख इस्तमत्ताज्य ष्पे, ये सव्वं परजातीया विद्यन्ते वः समन्ततः। सखी यावक्ञां सद्िष्यन्ते ते जनाख्व भारवत्‌ ॥ परन्तु सकला यूयम्‌ इखायेलोययव्व॑ताः | खी यणखाः पयच्छन्तः खफलालि प्रदास्यचय। इखायेले प्रजाभ्यो मे तासाच्चासन्न खागमः॥ यता देतारदं पश्य युष्मत्तो भवामि डि। युष्मान्‌ प्रति निजां दृष्टि वत्तयिष्याग्यदं युनः। छ विकम्मे च युष्मासु रोपणच्च भविव्यति ॥ करिव्यामि च युद्या मनुव्यान्‌ बडसद्यकान्‌ | इखायेलः कुलं छत्खं सव्वधा बड सह्यकं ॥ नगरेषु तदानोच्चावस्यास्यन्ते निवासिनः। समवाश्यन्ति निम्भाणं ध्वंसितानि सखलानि च ॥ नरान प्रु युद्राद्त्पादयिष्याम्यह्धं बद्भन्‌ | तच ते वधंमानाख भविष्यन्ति बप्रजाः॥ युष्मान्‌ निवासिभिः पूणोन्‌ करिव्यामि च पूर्ववत्‌| युश्मदादिदश्णताऽपि विधास्यामि च मङ्गलं | यत्‌ सदाप्रभुरेवाद्ं यूयं ास्यय तत्‌ तदा ॥ विधास्यामि च य॒ुष्ासु मनुव्याणां गमागमी | इखायेलः कुलस्यैव भे च्छन्ते तलां जना मम ॥ त्वमधिकारदोश्खतद्‌ा तेषां भविष्यसि । तांच नेव पुनन्वैर्‌ निरपव्यान्‌ करिव्यसि।॥ भाषते भारतीमेतां प्रभुरेव सदापभः। 869 द्‌७० चिदिष्केलः। ३६ ऋध्यायः। ते वदन्ति नराण त्वं खजाते निंर पत्यत ॥ अतस्तं न पुनन्बारः मनब्यान्‌ भच्तयिष्यसि। ९४ नयुन निजजातिंवा निरप्यां करिव्यसि। भाषते भारतीमेतां प्रभुरेव सदाप्रभुः। न प्रुनः आ्ावयिव्यामि त्वां जातीनां तिर्क्कियां। ४४ वश्टानामपि धिक्तारं नेव त्वं मोाच्छसेप॒नः। न पुनः खीयजाति वा निरपत्यां करिष्यसि। भाषते भारतीमेतां प्रभुरेव सदाप्रभः। चपर सद्‌ाप्रभारिद वाक्यं मां प्रति प्रादुरभूत्‌, भो नरसन्तान, १९ इखायेलवुलस्य जना यदा खभूमे न्यवसन्‌ तदा खीयाचारेण खगद्- ६७ णीयक्रियाभिञख तामश्रुचिम्‌ खकुव्वेन्‌ मम साच्तात्‌ तेवामाचारोा रज- खलात्वस्याए्राचेन तुल्य असीत्‌ । अतो दे तेः खावितस्व पए्णितस्य ५८ खगदणीयविम्रदे दश्ोचोात्ादनस्य च देतुनाद्धं तेषामुपरि निज- रोषम्‌ अवतारितवान्‌। तांश्च जातीनां मध्ये विकीगेवान्‌ दशे च १९ विच्तिप्तवान्‌ तेषां यादृश आचारो यादृश्यश्च क्रियास्ताटृशं विचारं छतवान्‌ । ते च यासां मध्यं गतास्तासां जातीनां मथ्यं गत्वेव मम पविच्रं नामापविचं क्तवन्तः, यतस्तानदिश्य जनेरुक्तं, खमी सद्‌ापभे प जास्तस्यव द श्चिष्वृान्ता् । तयापीखायेल्‌कुलस्य जना यच गतास्तच ९९ जातीनां मध्ये तरपविचीकछतस्य मदीयपविचनास्ना इतुनाहं द्वाढा जातः | अतस्वम्‌ इखायेलः कुलं वद, प्रभः सदाप्रभरिव्थमह, ९९ भा इखायल्‌कुलाहं न कुव्व पष्त्कते क्रियां । यच गत्वातु युश्राभमि जातीनां तच मध्यतः अपव्िचीकतस्येव पुण्यनाञ्नः छते मम ॥ यासां मध्येतु युश्माभिस्पविचीशछृतं हि तत्‌| ९द्‌ जातीनां मध्यतस्तासामपविचीकृतं मम। मद्ानाम करिव्यामि पविचं प॒नस्प्यद॥ तासां साच्तच युद्ाख्ु मल्पृण्यत्व पकाश्टनात्‌ | यत्‌ सद्‌ाप्रभुरेवाहं तत्‌ ता जास्यन्ति जातयः। भाषते भार्तीमेतां प्रभुरेव सदाप्रभः॥ जातीनां मध्यता युश्रान्‌ उद्धरिष्याग्बद्धं पुनः] : ९४ युद्मांख संग्रद्धौव्यामि देशानां मध्यतस्तद्‌ | 870 © ५1 ३९ अध्यायः। ९५ ९९ ९७ ५4 २९ ९ .#। यिडहिन्केलः | युष्मद करिष्यामि यश्ांञ्ेपस्थितान्‌ पुनः॥ यु्रान्‌ सेच्छामि खुच्छद्धिः खु च यश्च भविष्यथ । अशोचादेव सरववसमाट्‌ युश्राक्च कुविग्र दात्‌ सव्वेस्मात्‌ पकरिव्यामि यु्नान्‌ सम्यक्‌ खुचोनहहं॥ नृतनच्च प्रदास्यामि युष्मभ्यं हदयं तदा| नृतनं स्थापयिष्यामि चात्मानं युश्मदन्तरे ॥ इदयं दवचिव्यामि युश्मदेदाच्छिलामयं। मांसमयञ्च दास्यामि यश्मभ्यं हदयं तद्‌ा॥ स्थापयिष्यामि चात्मानं मामकं युश्मदन्तरे | करिष्यामि तथा चाहं यथा कुग्थातमे विधीन्‌ । मत्यृचाणि च रुच्तेत कम्मेणा पालयेत च ॥ पिद्भ्यो वो मयादत्तेदेष्रं यूयच्च व्छथ । मामकोनप्रजा ययं तद्‌ानीच्च भविष्यच । खयच्चादं भविष्यामि तदा युष्राकमीशखरः॥ सव्वोपोचाच युष्माकं सं(वधास्यासि तास्गं। मधमा समाद्य करिव्यामि सुपुष्कलान्‌ । न च युष्मासु दुभित्तम्‌ खपेयिव्यामि भारवत्‌ ॥ खच्ताणां वचधयिष्यामि च्े्राणाच्च फलान्यद्ं । न भोच्छध्ये च दुभिंच्ताच्नातोनां धिकक्रियां पुनः। खकुमागेान्‌ अभ्रा क्रिया यूयं सरिष्यय। सखपाये टणयदो ख गर्िष्यष्वे खटष्टितः ॥ न यश्माकंछते काय्य वुर्न्वं तञ्ज्ातुमद्थ। भाषते भारतीमेतां पभरेव सदाप्रभः। इ खायेल्‌कुल लच्जख निजाचाराद्‌ विघौद्‌ च ॥ भाषते भारतीमेतां प्रभुरेव सदाप्रभुः। सर््वभ्यो वाऽपराघेभ्यो वदा युद्मान्‌ पुनाम्यद्दं। तदानीं पूरयिष्यामि नगराणि निवासिभिः। निभ्मितानि भविष्यन्ति समुच्छित्रस्थलानि च॥ ये देशः सव्वेपाग्यानां साच्तार्‌ ध्वंसस्यलं छतः | तस्मिंश ध्वं सिते देर छ धि कम्मे परसेत्छति ॥ ते वच्छन्तयेदनुद्यानवुल्याभूद्‌ ष्वस्तभूरियं। 371 द ३७२ यिदहिष्केलः । ३२७ अध्यायः | उच्छिन्न ध्वंसिताः पुथ्यैः पुरा चोन्मूलिता मे। पश्येदानीं दणोभूताः पूगाः सन्ति निवासिभिः॥ ये जनाः परजातीयाः शच्छयन्ते वः समन्ततः | ते विंज्ञायिष्यते चेदम्‌ अहमेव सदापभुः। उन्मृलितस्य निम्माता ध्वंसस्थाने च रोपकः। येऽ सदाप्रभः सोद वच््यत्तं साधयामि च॥ भाषते भारतीमेतां प्रभृरेव सदाप्रभुः। अहं तेषां छते काय्यं साधयेयमिदं यया । डखायेलः कुलनेद्‌ प्रयाचिष्ये तथा पुनः। नरमवधनानोव वश्चयिष्यामि तानदं॥ प॒तमेघव्रजेनेव पव्व॑सु यिरुश्लमः | त्रजेनेव भविष्यन्ति परिपूणौ नसत्रजेः। ध्वस्ताः पुय जना माद्वाभिक्ञास्यन्ति सदाप्रभं ॥ २७ सप्रचिंशाऽध्यायः। ९ प्यष्कास्थां दष्टान्तः ९९ दचवायेला नेराग्यदहरणं १५ यिडदेलायेला भँलनं २० प्रोष्टस्य राज्यमधि कसेमप्रतिज्ञा च । सदापमे रस्ता मय्यपिताऽभ्रूत्‌ सद्‌ापरभारात्मनाचमां वद्धि नौत्वा समषटल्या मध्ये निदधाय साचाख्थिभिः पूगासीत्‌ । सच मां सव्वेदिच्तु तेषां साल्धिष्येन गमयामास, तानि च पष्यातीव बहूनि समस्थल्याः ए टेऽविद्यन्त, पश्यतीव शुष्काणि चासन्‌ । अपरः स मां जगाद, भो नरसन्तान, इमान्यस्थोनि किं जीविष्यन्ति? तदा मयोक्तं भे प्रभो सदाप्रभा, भर्वांस्तन्नानीते। ततः स मां जगाद, त्वमिमान्यस्थीन्यधि भावाक्तिं व्याद्र तानि च वद, भे श्ुव्काणखस्थोनि, सदाधभो वाकं ष्टणत, प्रभुः सदाप्रभुरि मान्यस्थीन्युदिश्येव्यमा इ, पश्या युश्मन्मध्यमा- त्मानं प्रवेश्रविष्यामि तेन यूयं जीविष्यय। अदच्र युष्मासु शसि वा- जयिष्यामि मांसमुत्पाद्यिष्यामि यृद्ाकमुपरि च त्वचं तनिच्यामि, युश्मन्मध्य आात्मानं निधास्यामि च तेन युयं जीविव्यथ, यद्धच्च वत्‌ सदापमुस्तदमिद्वास्यय । अतेाऽदं यथयादिट्स्तथा भावोक्तिं वाहत. वान्‌ । मम भावोक्तिव्याहइर्णकाले शन्दा जात्ततः पश्चोदेगाऽभूत्‌ 872 ६९ ७ [2 ३७ अध्यायः। विदिष्वेलः। ३७३ = तान्यस्थीनि च परस्परम्‌ अमिलन्‌ | अपरः मया निरीच्य तेषु शिरा # हः १ © ९४ श 9 ९६ दा मसच्चादपादि तेषामुपरि च त्वगतानि, परन्तु तेषामन्तर आत्मा नासीत्‌ । अपरं स मां जगाद, त्वमात्मानमुदिश्य भावोक्तिं याहइर, भरो नरसन्तान, भावों व्याद,र आत्मानमुदिश्येद्‌ वद च, प्रभुः सदा- प्रभरित्यमाद, भो आत्मन्‌, चतुग्धा वायुभ्य खगद्य तेषां हतानां जनानां मध्यं घम, तेन ते जीविष्यन्ति। ततादं वधादिदटस्तथा भा- बोक्तिं यातवान्‌, तदात्मा तान्‌ प्रविस्त च जवनं प्रापुरतीव नदतीं वादिनी श्चत्वा खचर णेत्तस्थुख्च । खपरु स मां जगाद्‌, भा नरसन्तान, खस्थीनीमानि छत्खम्‌ इखा- येलः कुलं । पश्य ते वदन्ति, अस्माकमस्थोनि खव्कोभूतान्यस्माकम्‌ खा- खास नष्टः, उच्छिन्ना रव वयं अतच भावाक्तिं बाहर, तांच वद्‌, प्रभुः सद्‌ाप्रभुरित्यमाह, प्रयतां युश्माकं एवागाराण्यृद्राटयिष्यामि, भा मत्रजाः, वुद्मच्छवागारेभ्यख युद्यान्‌ उव्थापयिव्यानि चुश्रान्‌ इखा- येलदेष्रं नेष्यामि च। मया युद्मच्छवागाराणाम्‌ उद्वाटनाद्‌,मा मत्मजाः, युद्मच्छ वागारेभ्ये यद्माकमृव्यापनाचादहं यत्‌ सदाप्रभुरस्मि तद्‌ यूयं ज्ञास्यय । अहच्च युद्मन्मध्ये मदीयात्मानं निधास्यामि युद्मदेशे च युश्रान्‌ खवस्यापविव्यामि, तेन येऽहं सदाप्भुः सोऽदं वच्म्युक्तं साध- यामि च तद्‌ युयं ास्थयेति सदाप्रभुराह। नश्च सदाप्रभोा वाक्यं मां परति प्रादुरभूत्‌, यथा, मा नरसन्तान, त्वं कारखण्डमेकमादाय तच लिख, यिद्दास्तत्सखीनाम इखायेलः सन्तानानाच्चेति। पुनश काणखण्डमेकमादाय तच लिख, यूषफस्य, यु विमस्तत्सख्युः छत्खस्येखायेलकुलस्य चायं काखण्ड इति । अपरः खाः ता मिथः संयोाज्येकं कारं कुरू, तव करे च तावेकीभवतां। यदा च तव जातेः सन्दानास्ां पच्यन्ति, अचर तव विं तात्यय्यं तत्‌ किमस्मान न ज्ञापयिष्यसि? तदा त्वं तान्‌ वद्‌, प्रभुः सदाप्रभ॒रिव्यमाद, पश्यत, इफोयिमे इस्त यूषपस्य यः कारूखण्डा विद्यते तं तत्छखीन्‌ इखायेलो वं खाहमादास्यामि तांश्च तस्मिन्‌ योजयित्वा यिदह्कद्ाः कार्खण्डेन सद संयोजयिव्यामि तांश्चक काणखण्डं करिष्यामि च मम स्ते तें चेकोभविव्यन्ति। तयश्च ययोः कारखण्डयोस्व लेखिष्यसि ते तेषां सा्तात्‌ तव इद्ते तिष्ठतां । वच्च तान्‌ वद, प्रभुः सदाप्रभु रित्थमाद, पश्चेखायेलः सन्ताना 3०2 373 ३७४ यिदिदिष्केलः। दे८च्यध्यायः। यासां मध्ये यातायातं कृव्वते तासां जातीनां मध्यादहं तान्‌ आदाय चतुिगभ्यः सङ्ग्य तेषां देश नेष्यामि तच देश इखायेलः पव्वेतेषु ९९ तान्‌ ण्कां जातिं करिष्यामि रक राजा तेषां सन्वैषां राजा भविः व्यति; ते न पुनर्दजाती भविष्यन्तिन वा पुन दं राव्य भूत्वा विभ- च्छन्ते। न च खप्रतिमाभि खविगरदे वा सर्व्वंण खीयाक्म्मण वा ९३ पनर खुचीभविव्यन्ति, ते च वचर पापं कछतवन्तस्तेवां तस्मात्‌ सव्वेवास- स्थानाददं तान्‌ तारयिष्यामि श्ुचौकरिष्यामि च, तेन ते मम घषजा भविव्यन्य इच्च तेवामीचखरेा भविव्यामि। मम दासा दायुद्‌ च तेषां ९४ राजा भविष्यति, तेषां सर्व्व षाच्चेकः पालक भविष्यति, ते च मम शस- नान्याचरिष्यन्ति मम विधीन्‌ स्क्तिव्यन्ति कम्मेखा च पालयिष्यन्ति। मम २५ दासाय वावृूबे मया दत्ते यस्मिन्‌ दंशे यद्माकं पुत्वेपुरुषा न्धवसंस्तस्मिन्‌ देशे तेजना वत्छन्ति, ते च तेषां पुचचाः पैचचाश्वानन्तक)लं तच वत्छ- न्ति मम दासा दायुद्‌ चानन्तकालं तेषाम्‌ अधिपति भंविष्यति। अच्च ९९ तेषां छते शन्ते नियमं स्थापयिष्यामि, स तेषाम्‌ अनन्तकालीना नियमे भविव्यति । अहच्च तान्‌ स्थापयिष्यामि वधयिव्यामि च, नन्तकाला- थच मदोयधम्मेधाम तेषां मध्ये स्थापयिव्यामि । ममावासञ्च तेषामप- ९७ रिष्टाद्‌ अवस्थास्यते, दच्च तेघामीश्चरोा भविव्यामिते च मम प्रजा भविष्यन्ति। अदं स्दप्भयदिखायेलः पविचकारी तत्‌ तेषां मध्येरन मदीयघम्भधान्नाऽनन्तकालीनावख्थितितः परजातीये न्नै यिष्यते। ८ अष्टचिशऽध्यायः। १ गेागस्य सेन्यसामन्तकथनं ८ दखायेलद्‌शाक्रमणकथनं १५४ तस्य भाविद्‌ण्डस्य वचनञ्छं | च्छपरं सद्‌ाप्रमावाक्छंमां प्रति प्रादुरभूत्‌, यथा, भा नरुसन्तान, त्व सोष्स्य रेकस्य तूबालस्य चाधिपतिं मागागदेश्रोयं गागं प्रति श्थिर- दृष्टिं विधाय तख प्रतिक्रूलां भावोक्तिं बाहर । तच्च वद्‌, प्रभुः सदा- परभु. व्यमा । साष्-तेषक-तू बालजातीनां जननायकः। यस्त्वं गागोाऽहमेव त्वां पश्याकमितुम॒द्यतः। त्वां परि वत्तं विव्याग्यद्कःशं दत्वा इने तव । 1 874 ३८ अध्यायः यिडिष्वेलः। २७५ त्वाच्च निगमविष्यामि तव सव्वेबलानि च। अश्वान्‌ यन्‌ हयारूएान्‌ सव्वौन्‌ सिद्धपरिच्छदान्‌ | पालकचम्मंधाराणाम्‌ असिपाणिं महासभां ५ पारसकरूशपूतीया जनास्तां हि सङ्गिनः। ~ न > ५ पलकोस्ते शिरस्ते सन्ति सव्वं सुसज्जिताः ॥ ९ गामर सर्व्वं च तत्सदा उत्तरान्तनिवासि च। तागर्म्मौयकृलं सर्व्वैः खीवसङ्कः समन्वितं । ल्या साद्धं भविष्यन्ति जातये बङ्स्धिक्राः ॥ ७ सुसज्जीभव सव्वंद्च सुसज्ज कुरू यल्नतः | त्वं सब्चै त्वत्छ माजा समायातास्वद न्तिकं । त्वं तेषां सकलानाञ्च रच्तणेऽधिछछता भव ॥ ् अतीते दीघेकाले दि निशंयत्ते करिष्यते। वधौाणां परिणामे त्वम्‌ इमं देशं पवेच्यसि ॥ च्षसितः पुनरानीतं महाजातिभ्य उडतं । इखायेला गिरीनेतानुच्छन्नान्‌ चिरकालतः॥ तच्जना बह्िरानोता जातीनां मध्यतः पुनः| सकला डि निवव्छन्ति तदानीमकुताभयाः॥ श त्वच्चादेव्यसि भन्फावद्‌ अगमच्च करिव्यसि। देश्राच्छादनकारी वा मेघवत्‌ प्रतिभास्यसि । तवं सव्वं तव सङ्गश्च सहिता भूरिजातिभिः। ९० भाषते भार तीमेतां षभुरेव सदाप्रभुः। दिन तस्मिन्रेव्यन्ति तवान्तःकरे कथाः। निद्टस्य च सङ्कल्पं त्वं तदा कल्ययिष्यसि ॥ ९१ त्वं वच्छस्याकमिष्यामि रें तं ग्रामपुरितं। जनान्‌ प्राप्यामि तान न्तान्‌ सव्वौान्‌ निभेयसेविनः। वसतोऽकूतप्राचीरानगंलद्ार वजिंतान्‌ ॥ १९ त्वं घनं लुख्छितं लेप सङ हीतु चच चेद्टसे। चिरोच्छत्रेषु वासेषु जातिमध्यत उदते। लबव्धपश्चादि वित्ते च धरिणीनाभिवासिनि । कत्तु जनसमाजेत्वं यतसे च करा्पंणं | ९३ शिवा दिद तर्प्रा बणिजः सव्वं खव च। 8178 २०६ यिहिष्केलः | तस्य बालम्टगेन्द्रास्तां वदिष्यन्ति कथामिमां ॥ त्वं किं लरिठितुमायातेा लोाप्नाथं छ्तमेलकः | सखरूप्याणि सं दन्त यरहीतुं पद्वेभवं । गरिखान्धेव लोप्ताणि लर्छितं त्वं किमागतः॥ ३९८ चध्थयायः। अता देताः, मा नरसन्तान, त्वं भावोक्िं यार, गागच्च वद, १४ प्रभः सद्‌ाप्रभुरिव्यमादइ, तस्मिन्‌ दिने यदा मम प्रजाढन्द्‌ इखायेल्‌ जिभवं वत्ति तदा किंन त्वं तञ्जास्यसि? तदाल खख्थानादट्‌ उत्तर- १५ दिशः प्रान्तादर्‌ अयास्यसि, भूरिजातयञ्च सन्वा यानारुह्य महा- समाजे मद्धासेना च भूवा त्वया .साद्धम्‌ अयास्यन्ति। त्वद्व मम १९ प्रजाङन्दस्येखायेलेा विरुद्धं परगच्छन्‌ मेघ इव देशमाच्छादयितुमुद्यतेा भविव्यसि; कालपरिणामे त्वम॒द्धविष्यसि; भा गोग, परुजातोय- जनानां साच्तानमया त्वयि खपविचतायाः प्रतिपादनात्‌ ते वथा मां जानीयु्तदथमहं त्वां मम दशं प्रवेग्रयिष्यानि। प्रभुः सदाप्रभु- ९७ रिल्यमाह, अदं युश्रत्रतिक्रलं तमानेव्यामीति वाक्यमहं प्राक्ताले यमुदिश्य निजदासैरिखायेलीयभःववादिभित्तत्काले बङवत्छरान्‌ या- वद्‌ भवोक्तिं व्यादरद्धिः कथितवान्‌ किं न त्वमेव स जनेऽसिः? अता यङ्िन्‌ दिनं गोग इखायेलदेश्मागमिष्यति तस्मिन्‌ दिने मम नासिकायां कोपानल उद्भ्‌विष्यतोति प्रभः सदाप्रभोरूक्तिः। अदच्च १९ निजेश्यया निजामघानलेन च वदामि, भविष्यति मदाकम्प्र इखायेल्‌भुवि तदिने।॥ कम्पिष्यन्ते च मत्सात्तान्मत्साः सागरवासिनः। परच्िणि गगनस्थाश्च जीविना वनचारिणः॥ भूमये च विसपंन्ति सकलास्ते सरीखटपाः | भूतले वक्तेमानाश्च सकला णव मानवाः॥ भूरा उत्माटयिष्यन्ते पतिष्यन्ति श्िलिचचवाः। पाचीराणि च सव्यौणि निपतिष्यन्ति भूतले ॥ छपागं तदिरूद्च्चाङृास्यामि खगिरिष्वददं। भाषते भारतीमेतां प्रभुरेव सदाप्रभुः। जनस्यासिश्व तद्धातुः प्रतिकूले भविष्यति ॥ विवदिष्ये समं तेन माग्धाद्धं एितेन च| तस्य तदौयसङ्कानां सङ्किजातिगणस्य च । 876 ४९ 9 ९९ ९९ ३९ पथ्यायः । कद्‌ यिदहिव्केलंः। उपरिदटादहंटष्िं वधथिष्यामि सिन्धुवत्‌। करकासारमभिञ्च गन्धकेन समज्ितं॥ प्रत्यच्त भूरि जातीनां खमइत्वपविचते। प्रतिपाद्य प्रद्‌ास्ये$दं ताभ्यः परिचयं तदा । यत्‌ सदाप्रभुरेवाद्ं ताभि ्धायिष्यते च तत्‌॥ ३८ ऊनचत्वारि शाऽध्यायः। २७७ ९ गेगस्य भाविद्‌ण्डस्य कथनं ८ दूखायेला जयः १९ गगस्य श्मष्ाननि्षयः १७ पच्चिभिः शएवभाजनं २५ ट्खायेलः खद्‌ भिलनस्य भाविवाक्वञ्च । ९ त्व्चभो नरसन्तान, गगस्य प्रतिक्रलां भावेत्िं यादइस्न्‌ वद, प्रभुः सद्‌प्रभुरिव्यमाह, सोष-मेशक-तूबालजातीनां जननायकः। यस्व गे गोऽहमेव त्वां पश्याक्रमितुम्‌ द्यतः ` त्वां परि वत्तंयिष्यामि त्वाच्च नेष्याम्यदं वहिः । उत्तरप्रान्ततञ्च त्वां करिष्यामि समुदूतं। इखायेला गिरीनेव त्वाच्च नेष्याग्यहं तदा ॥ कोदण्डं चावयिष्याम्याहत्य त्दामइस्ततः | तव दच्तिणदस्ताच पातयिव्यामिते रान्‌ ॥ इखायेला गिरिष्वेव निपातः सम्भविष्यति । तव त्वत्स॒व्वैसङ्खानां सङ्किजातिगगस्य च ॥ सव्व॑जातीयपत्िभ्ये विष्किरेभ्येा वनस्य च । सन्वेसमे खापदायाहं त्वां प्रदास्यामि भच्छवत्‌॥ त्वं पतिष्यसि भृष्ट यतेऽ पाक्तवानिदः। भाषते भारतीमेतां प्रभुरेव सदाप्रभुः॥ च्म मागोगमध्येच ये दीपेषु वसन्ति च। निखिन्ता मानवास्तेषां मध्ये क्तेप्याम्यद्कं तदा । यत्‌ सदाप्रभुरेवाहं तद्‌ विज्ञास्यन्ति ते जनाः॥ मम प्रजा य इखायेल्‌ अहं तस्येव मध्यतः परिज्ञातं करिष्यामि पविचं मम नाम च| नापविचोकरिव्यामि पविचं नाममेपुनः॥ 377 1 ३७० यिदिष्कीलः। ३९ च्यध्यायः | रखायेलि पविचश्च यत्‌ सदाप्रभु रस्न्यदं । मनष्याः परजातीया अभिद्धास्यन्ति तत्‌ तद्‌ा॥ खतत्‌ पश्य समायाति पश्च सिडिमवाध्यति । ~ भाषते भारतीमेतां प्रभुरेव सदाप्रभुः। मया यच्च प्रतिज्ञातम्‌ तदेवास्ति तद्‌ दिनं॥ इखायेलो नगराणां एिवासिनेा जनाश्च तदा नि्गमिष्यन्ति वम्मे- « चम्मफलकधनुःप्रारयद्धिगरलेखाभिं दाहञ्च विधास्यन्ति, सप्तववींश्च तेरेवाभिं ज्वालयिष्यन्ति। ते न त्तेवादिन्धनान्यादास्यन्ते न वा वन्य- १० तरून्‌ क्तिष्यन्ति परन्तु तया युद्सन्नयाभिं ज्वालयिव्यन्ति, यख सृषिता अभवंस्तान्‌ मोाधिष्यन्ति ये च तेषां सम्मरत्तिमपद्तवन्त्तेवां सम्प्र्तिमपडहरिष्यन्तोति प्रभोः सदाप्रमभारक्तिः। तस्मिन्‌ दिने$म्‌ इखायेलि गागावय शवनि खननस्थानं प्रदास्यामि ५१ सस्द्रपार्खा पाल्यानाम्पत्यका तत्‌ स्थानं, त पाग्यान्‌ बद्धमखान करिष्यति; तच गोगस्य छ्त्खस्य च तदोयजनयुस्य एवा जने निखा. निष्यन्ते तत्स्थानस्य नाम च गे-हामेान-मोगोऽयंता गागीयजनयथ- स्योपत्यकेव्यभिधायिष्यते । इखायेलकुलच्च दश्ष्राचाथं तेषां शव- ५२९ निखनने सप्तमासान्‌ यापचिच्यति। देशस्य सव्वं जनाख शरवान्‌ १द निखनिव्यन्ति, यस्मिन्‌ दिनेऽदं खपतापं प्रतिपादयिष्यामि तस्मिन्‌ दिने च तत्‌ कम्म तेषां यशस्करः भविष्यतीति प्रमोः सदाप्रमारुक्तिः। ते ९४ नित्यनियुक्तपुरुषाः एथक्‌ कारिष्यन्ते, ते देशं पथ्येटिष्यन्ति पथ्चटन- कारिणां सङ्किनेा वा भूत्वा भूष्टऽवश्ण्िन्‌ शवान्‌ देशगोचा्धै निखनिष्यन्ति, सप्तमासान्तेऽप्यनसन्धानं विधास्यन्ति। तेवां देणपय्यटन.- १५ कारिणां कंनचित्‌ प्थयटनकाले मानवास्थ्रि सन्दष्ट तत्पाश् चङ्क स्थापयिष्यते, ततः परं निखननकारि गस्तद गे-हामान-ग्यगं नोत्वा निख. निष्यन्ति। पुय्था ख्कस्या अपि इहामोनेति नाम भविष्यति; स्त्थं९९ दे श्तेः यु ची कारि व्यते । त्वाञ्च, मो नरसन्तान, परभुः सदाप्रभुरिव्यमाद, त्वं सव्वेजातीय- १७ पच्तिणः सव्यान्‌ वन्धजोविनख् वद, मिलित्वा युयमायात समावात चतुर्दिशः । मम यन्नर्‌ पायातेखायेत्ला भूध रावल । मदायन्ञं विधास्यामि युश्रदथंमदहं यतः। 878 ३९ अध्यायः। १८ १५९ ० ९१ ९९ ‰५.। २४ ९४. ९९ चिदिष्केलः। तच्राणश्ष्यय मांसञ्च एाणितच्च प्रपास्यथ ॥ वीराणामेव मांसद्च तच युयमशष्यय । मेदिन्यधिपतीनाच्च रुधिरः तच पास्यथ ॥ सव्वं वाप्रनदेष्ोयाः पश्वः पीवरीकछताः। रख्डका वकंराञ्छागा षा वा प्रतिभान्तिते॥ तच मामकयन्ञे च युश्रदथं मया ते । यूयं सन्तु [प्पय्येन्तं मेदः सम्भच्तयिव्यय। उन्मादप्राक्षिपय्थेन्तं रुधिर च्च प्रपास्यथ ॥ मम भाजनमन्चे च तथ्य परि वेणिकेः। बाजिभो रथिभि रवौरेः सव्वेरूपेख यदुभिः । भाषते भारतीमेतां प्रभृरेव सदाप्रभुः॥ जातिष्वहं करिष्यामि प्रतिपन्नं खगेारवं। विचारं म छतं तेषु इस्तच्तेपञ्च मलत्वुतं । सकलाः परजातीयास्तदा च्छन्ति मानवाः॥ तददिने तस्य पश्चाचखायेलीयकुलस्य च| जना ज्ञास्यन्ति मामेव खकोयेणं सदाप्रभं ॥ ङ्खायेलः कुलं यच्च खाप्रराधात्‌ प्रवासितं। मनुष्याः परजातीया खभिन्नास्यन्ति तत्‌ तदा ॥ व्मका्ुस्तज्जना यस्मान्मां परयेोचि्यलङ्खनं । मामको नाननं तेभ्यां समाच्छादयं ततः॥ तेषां देषिमनुव्यागां इत्ते तांच समापेवं | ततस्ते सकला ख्व न्यपतन्नसिना इताः॥ च्च यादृशं तेषाम्‌ असाधृलच्च यादशं । व्यवद्धारमकार्षच्चते जनेः सह तादशं | मामकीनाननं तेभ्योऽहं समाच्छादयं ततः॥ अता हेतारिद वाक्यं प्रभुराह सद्ाप्रभूः। प्रत्यानेव्यामि याक्ूबोऽघ्चना वन्दिजिनानदहं ॥ करणाच्च विधाष्यामि कछत्लेखायेलकुलं प्रति । छते मत्पृष्यनान्नश्च भविष्यामि प्रयनवान्‌ ॥ मोव्छन्ते खापराघच्च सव्वद्चोचित्यलङ्कनं | . येन लङ्कितवन्तस्ते खो चित्यं मदिरुदतः ॥ 379 २७६ २८० यिदिष्केलः। ४० अथ्यायः। यतः खकी यदे ते निवद्छन्त्यकुतेभयं । तानुदेजयितुं कोऽपि तदानीं न भविष्यति। जातीनां मध्यतां तान आनेष्यामि खयंपुनः। अरातीनाच्च देषभ्यः सङ्हीव्यामि तानद्ं॥ परजातीयलाकानां भूविषरानाच्च सम्मखे। पतिपन्नां करिष्यामि तषु खोयपविचतां॥ ते जास्यन्ति च मामेव खकोयेशं सदामं । यतेऽग्रे पर्जातीनां मध्ये निवास्य तानद्धं। तेषां देशे समानीय सङ्गुदीष्यामि तान्‌ पुनः। न तेषां एषयिष्यामि विद्र तच कञ्चन ॥ न च प्रच्छादयिष्यामि पुनस्तेभ्यो निजाननं | इखायेलः कुले यस्मात्‌ खात्मानं सिक्तवानद्ं । भाषते भारतीमेतां प्रभुरेव सदाप्रभः॥ ४० चत्वारिश्गोऽध्यायः। ९ पविचस्थानद्‌शेनं € पूवद्रारकथनं ९७ वद्धिश्राज्गणकथनं ९० उत्तरीयद्रार- कथनं २४ दक्तिणद्धारकथनं ९८ अन्तःप्राङ्गणस्य द चिणद्धारकथनं २५ उत्तर- द्वारकथनं २८ अष्टमञच्चानां कथनं ४४ केषटकथनं ४८ अलिन्द्कथनञ्च । अस्माकं निव्वासस्य पञ्चविंए़े वे वत्सरस्या यमासस्य दश्मदिनेऽ्ता नगरनिपातनात्‌ परं चतुदशवत्सस्स्योक्तदिने सदाप्रभो हंता म्धि- ताऽभृत्‌ स चमां तत्‌ स्थानमनेषीत्‌। स माम्‌ रंश्वरीयदशंनेरिखा- येलदेश्ं नीत्वातोवेचचे पव्वेते निहितवान्‌ तस्योपरि च दच्तिणदिशि नगर स्येव निग्मितिः प्रत्यभात्‌ । सच मां तत्‌ स्थानमनेधीत्‌, तच तेज- सस्येवाभाविण्ि णका नर असीत्‌, तस्य स्ते कापासनिभ्मिता ल्लः परिमागार्थकेा नलश्वाविद्येतां सच गापुरेऽतिषत्‌। स पुरुषा माम्‌ अवादीत्‌, मा नरुसन्तान, अहं त्वां वद्यत्‌ प्रदश्रंयिव्यामि तत्‌ सन्ये त्वं चत्तुभ्ं निरीच्तख कणी्यां दण तच मनो नि घत्ख च, यतस्तं यथा तत्‌ प्रदशंयेयं तदथ त्वमच्रानीतः। त्वया यद्यद्‌ दरिंब्यते तत्‌ सव्व॑म्‌ इखायेलकुलाय निवेद्यतां । अपरं मयादशि, एटदस्य वहिः परि- तक्तदे्कम्‌ र्कं पाचीरमासीत्‌, तस्य नरस्य करस्थिता माननलः ड्द स्तपरिमितत्तेषामेकेका रख रुच्धिकडस्तमान असीत्‌, स 380 ९ र्टः | ५ ;8° ्ध्यायः। चिदहिष्केलः । ३८१ च तस्या निभ्मिव्या विशणलतामेकं नलं तस्या उचताद्ेकं नलममासीत्‌। ९ अपरः स पूव्वोभिमुखं गापुरुमागत्य तस्य सोपानेरारुह्य गोपुरस्य श्ष्लाम्‌ अमासीत्‌, तस्या विष्ालता नलेकपरिमिता, पथमशिलिाय ७ ण्व विशालता नलेकपरिमिता। प्रतीद्ारवासायाञ्च दीर्घता नलेकमाना विश्णलता च नलेकमाना; वासानाच्वान्तरालं पच्चदस्तप्ररिमितं, अभ्य न्तरे गओपुराग्रखितस्यालिन्दस्य पाञ्च मोपुरस्य शिला नलेकपरिमिता- न् सीत्‌ । अपरं स गापुरस्यालिन्दम्‌ अन्तरोकं नलममासोत्‌ । पुनः स ९ गोपुरस्यालिन्दम्‌ खदट-हस्तान्‌ तस्यापस्तम्भां च दस्तदयममासीत्‌ स गा- ५० युरस्यालिन्देाऽन्तः स्थितः । पव्वोभिमुखगेपुरस्य प्रतौहारवासा एक स्मिन्‌ पाशं तिखोाऽपरस्मिन्‌ पाश्च च तिख खासन्‌, तिखणामेकं परि- ९९ माण्मासोत्‌ उपत्तम्भानाद्वोभवेोः पाशयोरेकं परिमाण्मासीत्‌ । अपरं स॒ गेपुरप्वेश्रस्थानस्य विशालतां दश्इस्तान्‌ अमासीत्‌, गेपु- १२ स्स्य दीघता तु चथेदशहन्तपरिमिता। प्रतीदहारवासानामग्ने प्रान्त चऋासीत्‌ स रकदस्तपरिमिताऽपरस्मिन पाच्ेऽप्येकहस्तपरिभितः प्रान्त चासीत्‌; वात्ता च षडइस्तपरिमितापरस्मिन्‌ पार्चऽपि षड्दस्तपरि- ९९ मिता वासासीत्‌। स चेकवासाटादन्यवासाष्परवयन्तं परस्प्ररम- भिमुखन्यां तयो दरभ्यां गापुरस्य विष्रणलतां पञ्चविंशति डइस्तान्‌ १४ अमासीत्‌। उणस्तम्भांख षटिहस्तान्‌ अन्वमास्त, प्ाङ्गणच्च तेषामुप- १५ स्तम्भानां सच्निरृमासीत्‌ तस्यतु परितो गोपरमासीत्‌। प्रवेणाथेक- गोपुरस्याग्रद शद्‌ अभ्यन्तरुगोपुरस्याग्रदेषपय्यन्तं पञच्चाशद्स्तपरिमितं ९९ स्थानमासीव। गेपुरस्याभ्यन्तरे वासानां तदीयेपस्तम्भानाञ्च परिता जालबद्धानि वातायनान्यविद्न्त । तदत्‌ तासां मण्डपेष्वभ्यन्तरे परित वातायनानि, उपरसतम्भेषु खच्च राृतयश्वाविद्यन्त । ९७ परं स मां वद्िःप्राङ्गणमनेषोत्‌, तच पश्च काानि शिलास्तर- णच्चाविद्यन्त, तत्‌ पाङ्गणस्य परित निभ्मितमासीत्‌ तच शिलास्तरण- ९८ पाञ्च विंशत्‌ केारान्धासन्‌। तच्च शिलास्तस्णं गोपुराणां पच्तयो- ६९ ओधुराणां रेष्यानुगाग्यासीत्‌, तन्रिन्नतरं शष्लास्तरणं। अपरं स गोपुरस्य निन्नतराट्‌ अग्रदेश्द्‌ अभ्यन्तरप्राङ्गणसयाग्र रेशपय्येन्तं वहिः पूव्वेदिश्षमुत्तरदिशच्च प्रतदस्तपरिभितां विष्लताममासोत्‌ । ९० परः स वहिः प्राङ्णस्योत्तराभिमखगोपुरस्य दीधैतां विष्लता- ९९ चचामासीत्‌। तस्यैकस्मिन्‌ पानं तिखोऽपरस्मिन्‌ पाञ्च च तिखा वासा 72 381 इच विदहिष्केलः। ४० च्यध्यायः | उपस्तम्भा मण्डपाखासन्‌। रतस्य गेपुर्स्य प्ररिमाणं प्रथमगेपुरस्य परिमाेन तुल्यं, तस्य दधता पञ्चाश्द्धस्तमरिमितर विश्मलता च पच्चविं शति स्तपरिमितासोत्‌। पूव्वाभिमुखगोषु रपरिमाणवदे तस्यापि ९९ वातायनानि मण्डपा खच्चूराछतयश्चासन्‌, जनाः सप्तसापानेस्तचरा- सेन्‌, तस्य मण्डपाख् तेषां सम्म खेऽविद्यन्त । उत्तरगेपुरस्य पुव्वओा- २२ परस्य च सम्मखेऽन्तःप्ाङ्णगामि गोपुरमेकमासौत्‌। स रकगेापृरादपर- गोपुर पय्धैन्तं ्रतदहस्तान्‌ मासीत्‌ । च्चपरुसमां दच्तिणदिशं गमयामास, तच च पश्च दच्िणाभिमुख ९४ गपुरमासीत्‌। स च तस्योपस्तम्भान्‌ मण्डपं पृव्वक्तपरिमाण- तुर्यानमासीत्‌। परितः पुव्वात्तवातायनानां सदृशानि वातायनानि ९५ तस्य तदीयमण्डपानाच्चाविद्यन्त, तस्य दीघंता पञ्चाशड्धस्तमाना वि- श्रालता च पद्धविंशतिदहस्तमानासीत्‌। सप्तसापानानि तस्थारोदणी, २९ तेषां सम्मशवे च तस्य मण्डपा खासन्‌, तदीयेपस्तम्भेष्वेकस्मिन्‌ पाच खकापरस्मिन्‌ पाग चेकेत्यं दे खच्छराछती तस्यास्तां । दच्तिणदिश्यन्तः- ९७ प्ाङ्गणस्यापि गेोपुरमेकमासीत्‌ । स च दक्िणदिश्य ण्कस्माट्‌ गाषु- रादपस्गेापुरपयन्तं शत हइस्तानमासीत्‌ । अपरः स मां दच्िणगेोपुरेणान्तःप्राङ्णं प्रवेप्रयामास, स च पव्वक्त- ९ परिमाणानुरूपं तद्‌ गोपुरममासीत्‌ । तस्य वासा उप्रल्लम्भा मणपाखच ९६ पुव्याक्तपरिमाणानुरूपा सासन्‌, परितच्च तस्य तदौयमण्डपानाच्च वा- तायनान्धासन्‌, तस्य दीधेता पच्चाशडधस्तमाना विशालता च पञ्चविंश. तिदस्तमानासीत्‌ । परितञ्च तस्य मण्डपा खासन्‌ । तेषां दीघंता पञ्च- ९० विंशति इस्ता विश्रालता च पञ्चदरताः। तस्य मण्डपा वदहिःप्राङ्गणस्य ९१ पाश्वं चाविद्यन्त, तस्योपस्तम्मेषु च खच्जूराछतय असन्‌, अद्सेपा- नानि तस्यारोदहणौ | परस माम्‌ अन्तःप्राङ्गे दच्तिणदिश्रं नीत्वा पुन्वक्तपरिमागानुरूपं ९९ गोपुरम्‌ अमासीत्‌। तस्य वासा उपस्तम्भा मग्डपाश्च पूरन्वीक्तपरिमाणानु- ९९ रूपा आसन्‌, परितश्च तस्य तदीयमण्डपानाच्च वातायनान्धासन्‌, तस्य दौधेता पद्चाश्द्धस्तमाना विश्णलता च पञ्चविंशतिस्तमानासीत्‌। तस्य ३४ मण्डपा वद्दिःप्राङ्गगस्ये पाशे अासन्‌। तदीयोप्लग्म्येकस्मिन्‌ पा ख्कापरस्मिन्‌ पाश्च चेकेत्यं दे खच्लंराशती अस्ता, अर्सेापानानि च तस्यारणी । 382 ४० अध्यायः। यिदिष्केलः। ३८३ ९५ अपरः स माम्‌ उत्तरदिकस्थं गोपुरं नीला पुव्वीक्तपरिमाणानुरू्पं ६९ तदमासोत्‌। तस्यापि वासा उपस्तम्भा मण्डपाः परितश्च वातायना- न्यासन्‌। तस्य दीघेता पश्चाश्ड्धस्तमाना, विष्एलता च पञ्धविंशति- ३७ इस्तमानासीत्‌ । तस्योपस्तम्भा वददिःप्राङ्गणस्य पार््ऽविद्यन्त, उपरस्त- म्भानाक्वेकस्मिन्‌ पाचऽपरस्मिन्‌ पराश च खच्चराछतय चासन्‌, अद सोपानानि च तस्यारोदणी। इ परन्तु पस्तम्भानां समोपं गेपुराणां सद्ारम्‌ खकमेकं कारटमासीत्‌ २९ तच हामबलेः प्रच्तालनम्‌ अक्रियत । गेपुरस्यालिन्दे चैकस्मिन्‌ पाश्वे दा- परस्मिन्‌ पाश्च चदे मच्चावास्तां तच हामनलिः पापार्थकबलिदौ- ४० घाथेकबलिख्च न्यहन्यन्त । प नख [गोपुरस्य ] प्ते वहिरर्थता गापुरप्वे- श्रस्थानस्यारोदणया उन्तर्पाश्चै डौ मच्चावास्तां, पुनगापुरस्यालिन्दस्य ४९ पा स्थिते दितीये पत्ते दा मच्वावास्तां। दत्थं गापुरपत्तरोकस्मिन्‌ पाश्च चत्वारोऽपरस्मिन्‌ पाश्च च चत्वारः साकल्येन मच्चा खासन ४२ तच बलयो न्यद्न्यन्त | आरोहण्याच्च चत्वारो मचा आसन्‌ ते तच्ित- पाघायनिभ्मिताः, तेषां दीघता सार्धकद्स्तमाना विशालता सार्दक- इस्तमाना, उच्चता च इस्तेकमा नासीत्‌, तच हामाथंकादिबलोनां ४२ निदननोापयोग्यस््राणि निहितव्यानि। परितच मु्येकमानानि नाग- दन्तयग्मानि ग्एदकुख्ये प्रवेश्रितान्धासन्‌ , मच्ेषु च निवेदितमांसं न्यधोयत । ४४ न्तःप्राङ्णेऽन्तःस्थगोपुरस्य वदि गायकानां कोषटान्यासन्‌ तान्युत्तर- गपुर्स्य पत्ते सितानि दच्िणाभिमखानि चासन्‌, पुनः पृव्वगेपृरस्य ४५ पत्त उत्तराभिमखमेकं कोषटमासीत्‌ । अपरं समां जगाद, ये याजका ग्दस्य रत्तणीयं रच्तन्ति, दत्तिणाभिमुखमिद्‌ कें तेषां भवि- ४९ स्यति । ये च याजका यन्वेद्या रच्तणोयं रच्तन्ति, उत्तराभिमृखमिद्‌ कोषं तेवां भविष्यति । लेविसन्तानानां मध्ये ये सदाप्रभोः परिचग्थाये ४७ तच्चिकट वत्तिना भवन्ति ते सादोकसन्तानास्तेजनाः। अपरः स प्राङ्गण- ममासीत्‌, तचचतुरखं, तस्य दीघेता शएतहस्तमाना विशालता च शत- इस्तमानासीत, स ग्टहस्याग्रे सितां य्लवेदिमप्यमासीत्‌। ४८ परं स मां एएदइस्यालिन्दं नीत्वा तस्यालिन्दस्येोपस्तम्भमेकस्मिन्‌ परा पञ्चहस्तान्‌ अपरस्मिन्‌ पाञ्च च पञ्चहस्तान्‌ गोपरस्य विश्ालतादै- कस्मिन्‌ प्राञ्चं चीन्‌ इस्तान्‌ अपरस्मिन्‌ पाश्वं च चोन्‌ इस्तानमासीत्‌। 889 श ; ३८४ चिदहिष्केलः। ४२ थ्यायः। छअलिन्दस्य दीर्घता विंश्रतिदस्तमाना विशालता चैकादशडस्तमाना- ४९ सीत्‌। यैः सपान जंनास्तच्रारोदन्ति तेषां समीपं तदोयोपस्तम्भा =. © = 6 ~ असन्‌ उपस्तम्भानां समोपञ्चेकस्सिन्‌ पाश्च रकोऽपरस्मिन्‌ पाश्च चेक डत्थं दे स्तम्भावास्तां। ४१ एकचत्वारिशेऽष्यायः। मन्द्रस्य परिमाणएभागकेाषटालङ्गारादौीनां कथनं। अपरंसमां प्रासादस्यान्तिकं नीला तदीयेपल्लम्भावमासीत्‌ दूष्यस्य ९ विश्ालतायां तयो विंश्एलता ख्कस्मिन्‌ पाश्च षडहस्तमानापरुख्िन्‌ पाञ्च च षडहस्तमानासीत्‌। पवेशश्यानस्य विश्एलता दश्रदस्तमाना, २ भ्रवेशस्थानस्य पच्तयोरेक रकस्मिन्‌ पाश्रं पञ्चहस्तमान रखकश्वापरस्मिन्‌ पाश्च पच्चदस्तमान श्यासीत्‌। अपरं स तस्य दोघेतां चत्वारिं शडधस्तान्‌ विश्णलताच्च विंशतिदस्तानमासौत्‌ । ततः परः सोऽभ्यन्तरः प्रविश्य इ परवेश्रस्थानस्योपस्तम्भं दै इस्ता प्रवे ्रस्थानच्च षडइस्तान्‌ प्रवे शस्थानस्य विग्रालताच्च सप्तदस्तानमासोत्‌ | परं स तस्य दीघेतां विंशतिदस्तान्‌ ४ प्रासादस्याग्रदेशे च तस्य विश्यलतां विंशति इस्तानमासीत्‌ माच्चावादीत्‌ रतद्‌ अतिपविचं स्थान । परस ग्रटदस्य कुद्यं षडदइस्तानमासोत्‌, ग्टदस्य सव्वेदिशि च ५ पाखेस्यनि लयस्य विष्मलता समन्ताचतुदंस्तमानासीत्‌ | निलवानामेका € निलयोऽन्धखापरीद्यं तिखः शेख रख्कीकस्याञ्च विंश्ल्चिलया आसन्‌ ` तेषाञ्च निलयानामभ्यन्तरे ग्रहस्य पारधं तेषामालम्बनाथेकमेकं कुद्य- ¦ मासीत्‌ तदेवतेप्रावि्रन्‌ नतु ग्टहकुब्यालभ्निता असन्‌ | उच्चतान्‌- 9 जमाच निलयानां स्थानम्‌ उत्तरोत्तरं विश्लतरः [ग्टदस्य) वेकच्चा- भवत्‌, यतस्तत्‌ समन्ताद्‌ उच्चाय्रप्यन्तं ग्टदस्य वेदटनमासोत्‌ तस्माद्‌ उचचतान्‌कमेण ग्रै तदुत्तरोात्तरं विश्ालतरमभवत्‌ | इत्यं निन्न-. तमञरेणीता मध्यश्रेरोचतमभ्रेणो पयन्तं आरोद्ाऽभवत्‌। मया च > प्यस्य परित रका मच्चाऽदश्ि, निलयास्तस्यापरि स्थापिताः, सच येगस्थानपय्धन्तं सम्पू गेनलेकमानेाऽ्थ॑तः घडहस्तमान आसीत्‌ । तस्य < ाश्चनिलयस्य वद्‌ व डिःकु्यं तत्‌ पञ्चहस्तमानं, यच स्थानं [शून्यम्‌ | अशिष्यत तद्‌ अभ्यन्तरे निलवयानामेवाभ्वन्तरमासीत्‌। {[निलवानां] १० 884 ४१ अध्यायः । विदहिष्केलः | ३८५ कोाखानाच्च मध्ये चतुर्दिंच्तु पदस्य परिता विंशतिहस्तमाना विश्ण- १९१ लतासोत्‌ । पाश्ेस्निलयस्य प्रवेशस्थानं रू न्यस्थ नस्ान्तेऽविद्यत, खक पवेशस्थानमुत्तरदिशि, तदन्यत्‌ प्वेशस्थानच्च दत्तिणदिश्यासीत्‌, परि- तञ्च अून्धयस्थानस्य विश्णलता पच्चेद्स्तमानासीत्‌। १२९ परश्िमदिश्ि च व्यवच्छित्नस्यलस्याग्ररेशे या नि्मितिरविद्यत तस्या विष्ालता सप्ततिहस्तमाना परितख् निभ्मितिकुद्यस्य विश्णलता पञ्च ९९ इस्तमाना दौधैता च नवतिहस्तमानासीत्‌ । पुनः स ग्टहस्य दौीघेताम- मासीत्‌ सा ्रतदस्तमाना, व्वच्छिन्नसख्थलं निभ्मितिस्तदीयकुद्यानि ९४ चेतेषामपि दीधैता एतहस्तमानासयेत्‌ । ग दस्य व्वच्छिन्नस्थलस्य च येाऽगदेश्रल्लस्य विग्रालता पृव्वेदिश्रि शतदस्तमानासीत्‌। ९५ स्व्यं स व्वच्छिन्नस्थलस्याग्रदेष्रो स्थिताया निभ्मि्याः पात्‌ तस्या दी॑ताम्‌ उभयोः पाश्वयोख्च तदीयवरण्डान्‌ शत स्तान्‌ अन्तःप्रासादः ९६ प्राङ्गणस्यालिन्द्‌ंखखामासीत्‌ । परितस््नयाणां शिला जालबद्धवातायनानि वरण्डाश्ासन्‌, शलानान्त सम्मखे परितः कारूमयपचार्यासन्‌। ९७ [सव्वाणयेतानि | आवातायनाद्‌ दोश बद्धवातायनानि प्रवेशस्थानस्या- ट दशा ऽन्तग्छंहं वद्िदिक्‌ छत्खकुब्यच्च समन्तादन्त वदि वा यद्यदासोत्‌ तत्छाकल्यस्य प्रद्येकं निजपरिमाणं निरूपितमभवत्‌। १८ किरूबाणां खन्नराणाच्च शिल्यकम्माविद्यत, दयोः किरूबयोा मथ्े १९ खच्ज॑रकच्त खक चखासीत, रखकस्य च किरूबस्य दे मखे आस्तां। रख्क- पाश्वेस्यखल्जेरं प्रति मानवमख, अपरपाश्चेख्यखन्जुरं पति च सिंददमख- ° मासीत्‌, परितः छत्लग् द मध्ये शिल्यकम्मदमासीत्‌। समन्ताद्‌ खाभमितः मवेशस्यानस्योपरिभागपय्यन्तं किरूबा खच्जराञ्च श्ल्पिता आसन्‌ , ९९ प्रासादस्य कुद्यमेतत। प्रासादस्य इारदारूणि चतुरखाण्यासन्‌ पविच- स्थानस्याग्रदे श्स्याङतिरप्येतस्या खारूतेः सदटश्यासोत्‌ । ९९ वेदिः काषनिभ्मिता, तस्या उचता इस्तचरयमाना, दौोधैता इस्त दयमाना, तस्याः कोणाः पादः पश्चाच कामया, अपरं समां ९द जगाद, अयं सदाप्रभोः सम्मुखवत्तीं भाज्यमच्चः। पासादस्य पविचस्था- ९४ नस्य च दे दारे आस्तां। णकीकदारस्य च दे प्रादे आस्तां तयोञ्चैकस्याः श्राखायाः परिवर्तमानो दा कपाटावपरस्याञ एखायाः परि वत्तमानो ९५ दा कपाटावास्तां। तेषु प्रासादीयकपाटेषुं च शिल्यकम्भासीत्‌ , अर्धतः कुयेषु यादृ श्टत्तेष्वपि तादृप्राः किरूबखच्छुराः श्िल्पिता आसन्‌, 885 ३८६ चिदिष्केलः । ४२ अध्यायः) वद्दिश्वालिन्दस्याग्ररेशे काणटमयी तिरकरिण्णासीत्‌ । अलिन्दस्य पच्तयो फे हपा््ैस्यनिलयेषु तिर्स्करिणोघु च जालबद्धानि वातायनानि तदु- भयपाश्ेयोश्च खच्छरराछतयोऽविद्यन्त | ४२९ दिचत्वारि शाऽध्यायः। ९ याजकानां कष्टानां कथनं ९३ तत्कम्मेकथनं ९५ वद्दिःप्राङ्गणस्य परिमाणश- ` कथनच्च। अपर स माम उत्तरदिषं वहिःप्राङ्गणं गमयित्वोत्तरदिशि यव- च्छिन्नस्थलस्य सम्मखे निर्मि्याश्च सम्मुखे स्थितां कादञ्रेणीमानेघीत्‌। ममाग्रे तस्या दीघेता श्रतहस्तमाना तद्धार मुत्तरदिशरि तस्या विष्णलता च पञ्चाश्द्धस्तमानासीत्‌। अन्तःप्राङ्गणे विंशति हस्तमानं यत्‌ स्थानं वहदिःप्राङ्गणे च यच्छिलास्तसर्णमासीत्‌ तयोः सम्मुखे सासोत्‌ वरण्ड स्यानृरूपोा वरण्ड इव्यमावलिच्यमःसीत्‌। कोाषानाम्‌ खग्रे च मागं चासीत्‌ तस्य विशालता दश्हस्तमाना, शतेकदस्तमाना मागं खाग्न्त- रुमगच्छत्‌, तेषां प्वेश्स्थानानि चोत्तरदिश्यासन्‌। उपरिस्थकोखानि सङ्खगेणान्यासन्‌ यस्माच्चिम्मिय्ा अधःस्थितेभ्या मध्यस्थितेभ्यश्च काष्ेभ्य ख्तेषां स्थानं वरण्ड न्यूनमक्रियत । यतस्तेषां तिखः अख आसन्‌ घ्रा- ङ्णानान्तु स्तम्भा इव तेवां स्तम्भा नाविद्यन्त तस्माद्‌ अधःस्थितेभ्यो मध्यस्थितेभ्यश्वेतेषां भूमिः सङ्गचितासोत्‌। वदिन्त कोरानामनु- वत्तनी वहिःप्राङ्गणस्य पारं कोाषानामग्ररशे प्रारतिरेकासीत्‌, तस्या दीधता पच्चाग्द्धस्तमाना। यता वह्दिःप्राङ्गणस्य [पाञ्च] काखानांदौ- घेता परच्चाण्डस्तमाना, परन्तु पण्य प्रासादस्याग्रे सा एतहस्तमाना.- सीत्‌ । वदिःप्राङ्णात्‌ तचरागच्छतो जनस्य छते प्रवेशस्यानमेतेषां कष्टानां अधः पूव्वेदिश्यविद्यत । प्राङ्गणस्य प्रार्यः प्रशस्त पाच्च मुन्व॑- दिशि यवच्छन्नस्थलस्याग्रे निम्मि्याश्चाग्रे कोान्यासन्‌। तेषामये च वरत्माविद्यत। रैष्यण विश्लतया निर्ममनस्थानै विधान दरेश्ा- त्र दिकस्थकोष्ानामिव तेषाम्‌ अकार च्यासीत्‌। दच्तिणदिक्स्थ- कानां प्रवेशस्थानानीव प्रवेश्रस्थानं मागेस्य मुखेऽविद्यत। स च मागः यथायेोग्यप्राया अग्र चागच्छतः पृव्वैदिशि स्थितः। अपरः स मां जगाद, व्वच्छित्रस्थलस्याग्रे यान्येत्तरदिक्स्थको खानि दच्तिणददिक्स्थकोषानि च तानि पविचकोाषानि सन्ति; ये 386 ९९ १० ५९ शर्‌ १३ ४२ अथध्यायः। चिदहिष्केलः । ३८७ याजकाः सदाप्रभोः समीपम्‌ उपतिरन्ति ते तचे वातिषविचाणि जवया- णि भकत्तयिव्यन्ति तत्र चातिपविचनव्याण्यर्थतेा नैवेद्यानि पापार्थक- ९४ बलीन्‌ दोषायंकबलोंख निधास्यन्ति, यतस्तत्‌ स्थानं परवित्तं । याजकाः वेशात्‌ परं पविचस्थानाद्‌ वद्धिःप्राङ्गणं न निगमिष्यन्ति, ते वानि वासांसि पर्य परिचर्न्ति तानि तच निधास्यन्ति यतस्तानि पविचाणि। तेऽन्यवासांसि परिधाय प्रजानां विषयम्‌ उपस्थास्यन्ति। १५५ ऋखभ्यन्तर ग्रस्य परिमाणानाम्‌ अवधारणे समापिते समां पव्वा- भिमखगापुरस्य माग प्रति वदि नीत्वा तच परितः सव्वम्‌ अखमास्त। ५६ स माननलेन पुव्वेपाश्वेममास्त, माननलेन स साकल्यतः पञ्चष्रतनल- १७ मानः। स उत्तर्पाश्वेममास्त, माननलेन स साकस्यतः पञ्चुशतनल- श्न्मानः। स द्च्िपाश्ममाक्त, माननलेन स प्र्चप्रतनलमानः। स १९९ पञ्िमपाशख प्रति परारत्य तं नलमानेन पच्चष्तनलमानममास्त । स ९० रदस्य चतुरः पाशवान्‌ अमास्त; तस्य परितः प्राचीरमेकमासोत्‌, तस्य रध्य प्चप्रतनलमानं विष्टलता च पञ्चश्तनलमाना। पविचापविच्यो विच्छेदनाथं तदासीत्‌ । ४२ चिचत्वारिंशोऽध्यायः । ९ मन्द्र इञ्रस्य प्रतापर्‌ श्नं ऽ दखायल्लः पापान वणन १५० अनतापाय मन्द्रिसम्नन्धीयव्यवस्थापानलनाय च अनगं प्रव्यपद्‌ शः ९२ यज्ञवद्या परिमा- णएकथनं ९८ तदीयव्य वस्थाकथनञ्च । ४ अपरंस मां गोपुरस्य समीपम्‌ अथतः पृव्वेदिगभिम्‌खस्य गोपुर्स्य ९ समीपम्‌ अनेघीत्‌। तच पश्य, ङखायेल र खरस्य प्रतापः पुव्वेदिश खा- गच्छत्‌ । तस्य रवो भूरितायानां रवेण तुल्यः, एथिवी च तदौीयप्रतापेन ३ देदीप्यमानाभवत्‌। पुखा य आकारो मवा दद्ाऽ्ंता नगरस्य विनाश्यागमनकाले मया य खाकारोा टष्टस्तत्सटप्रोाऽयमाकारः; किबार्नदीतीरे च मया य आकारा टद्टत्तत्स॒दश्ाऽयमाकारः। तते. ४ ऽम्‌ अधोमुखः परतितः। सद्‌ाप्रभोाः परताप पृत्वेदिगभिमुखगेप॒रेश ५ मन्दिरसमोपम्‌ अगच्छत्‌। अपर वायु मेमुव्धाप्याभ्यन्तरः पाङ्गणमनैषीत्‌, ९ ततः पश्य, मन्दिरं सदाप्रभोः प्रतापेन मृण्मासीत्‌ । अपरः मन्दिरात्‌ मामालपतः कस्यचिद्‌ स्वे मयाश्रावि मम पाश्वं च नर खकाऽतिषत्‌। 9 स च मां जगाद, भे नरसन्तान, इदं मम सिंहासनस्य स्थानं, 3 387 इ ` विदिष्येलः। 8३ अध्यायः। ड्दच्च मनम चरणतलयोः स्थानं, अवैवेखायेलः सन्तानानां मध्येऽचम्‌ अनन्तकालं निवत्छामि; इखायेलः कुलम्‌ र्थतसत तेषां राजानश्च खव्यमि चारेण खन्टपागां ए्रवेश्वार्थतः खौयोाचस्थलीनभि मम पवितं नाम न पुनरपविच्रं करिव्यन्ति। ते मच्छिलाया अखव्वदधितश्याने खीयशिष्लां = मम दारस्तम्मस्य पाश्वं च खीयदार्तम्भं संस्थाप्य मम तेषाञ्च मध्ये कुद्यमेवान्तसालं विधाय खङछताभि छेणटकियाभि मम परविकं नामा- सु चोक्चतवन्त स्तेऽ दं सखक्रोधानलेन तान्‌ ग्रासितवान्‌। ददानो ते ९ खव्यभिचारुं खन्टपाणां श्रवांख मन्ता दवयिष्यन्ति, अदच्चानन्तकालं तेषां मध्ये निवव्छानि । | भो नरुसन्तान, त्वम्‌ इखायेलः कुलम्‌ रलस्य मन्दिरस्य कथां ज्ञा- ९० पय तेन ते निजापराघेभ्यो विसा भविष्यन्ति तस्य युक्तरचनां मा- स्यन्ते च | ते यद्यत्‌ कछतवन्तस्तता यदि विषा भवन्ति, तद्धि त्वं ९१ मन्दिस्स्याकारः यक्तरचनां निगमनप्रबेशस्थानानि तस्य सव्वाकारान सव्वविधीन्‌ सव्वाकारान सव्वव्यवस्थाश्च तान्‌ क्षापय, तेषां समक्तं लिखच, ते तस्य सव्वाकारः सव्वविधौंशच रच्िष्यन्ति समाचरिग्यन्ति च | मन्दिरस्य व्यवस्येयं | पव्व॑तस्य शिखरे परितस्तस्य छत्खा परिसी- १२९ मातिपविचा । पश्येयं मन्दिरस्य यवस्था। अङ्गलिचतुट याधिकदस्तमाने दत्ते य॑ज्ञवेद्याः परिमाणानीमानि। \द तस्या मृलं दलेकमानं तस्य विश्लता च दस्तेकमाना, परितश्च तत्वान्ते स्थिता सौमा वितस्त्येकमाना, द यज्ञवेद्यास्तलं । भूमिश्यमूलात्‌ खधः- ९४ खसापानपर्ैन्तं इस्तदयं, तस्य विष्यलता च इस्तेकमाना, पुनस्तस्मात्‌ च्ुगसोापानाद्‌ ददत्सोपानपय्थेन्तं इस्तचतुखयं, तस्य विश्णलता च दस्तेकमाना । पुणयग्त्तिकाचयखख इस्तचतुटयमानः, पुखचुल्लो तश्च १५ तदर्धं च चत्वारि श्टङ्ाणि भविष्यन्ति । पुश्यचुल्ली च दै्यैण दादश- १९ इस्तमाना, विश्लतया च दादशडस्तमाना, चतुष्पार््चं चतुरखा। सा- १७ मानच्च देरध्ण चतुर्दश हस्तमानं विप्रालतया च चतुईशस्तमानं चतुरखं, तत्परितः स्थिता सीमा चाङहस्तमाना, तस्य मूलच्च परिता इस्तेकमानं तदी वारो इगच्च पुव्वदिशि भविष्यति । अपरं स मां जगाद, भो नरसन्तान, प्रभुः सदापभुरित्थमाद, १८ यज्ञवेद्यां दामवलिद्‌ानाय श्ोणितपरोच्तणाय च यक्षिन्‌ दिनेसानि.- म्मयिष्यते, तस्जिन्‌ दिन डमे तस्या विधयः। प्रभुः सदाप्रभुरादइ, १९ 388 88 खध्यायः। विदिष्कलः। ३८ 4 मम परिचयं कत्तु ये माम्‌ उपतिरन्ति तेभ्यः सादोकवंशोद्धवभ्ये ९० लेवीययाज केभ्यस्वं पापा धेकबलिमेकं गावत्यं प्रदास्यसि । तदौवशणितसय किचिदादाय च तस्याश्वतुवु षटङ्षु सेोपानस्य चतुषु प्रान्तेषु परितः सौमनिच दत्वा तां मुक्तपापां करिष्यसि तस्याः प्रायखित्तं करिव्यसि ९९ च। अपरः तं पापबलिरूपं ठषमादाय मन्दिरस्य निर्दि्स्थाने चम्मै- ९९ धाभ्नो वदि भस्मसात्‌ करिष्यसि । अपरः दितीयदिने त्वं पाप्रनलिरू्पं निद्धयषमेकं छागम्‌ उत्खच्छसि याजकाश्च यथा ठघेण छतवन्तस्था ९२ वेदि मुक्तपापं करिष्यन्ति। त्वया च पापार्थकबलिदाने सम्यन्ने त्वं ९४ निदेाघमेकं गोवत्सं निर्दघमेकं मेषद्ोपस्थापयिष्यसि । तं सदाषरमाः सम्मुखं तावुपस्थापयिव्यसि, याजकाख तयोरुपरि लवणं निक्तेषयन्ति ९५ सदाप्रभोः छते हामबलिदानाय तावुत्खच्छन्ति च। सप्तादं यावत्‌ प्रति- दिनं त्वं पापार्थकबलिरूपमेकं च्छागम॒त्खच्यसि, ते च निदाघं ओ वत्छमेकं ९९ निदाघं मेषमेकद्ात्खच्यन्ति। सप्ताहं यावत्‌ ते वेद्याः प्रायञ्ित्तं करि- ९७ व्यन्ति ताच्च खुचीकरिव्यन्ति तस्या इस्तपुरगच्च विधास्यन्ति । तेषु दि- नेषु समापतेग्वद्मदिने तत्पश्चा याजकात्तस्यां वेदां युश्माकं रोमा. कानि मङ्गलाथक्ानि च बलिदानान्यनुङासखन्ति, तेना युश्राननृयदो- व्यामोति प्रभः सदाप्रभुराह | ४४ चतुश्चत्वारिशेऽध्यायः। ९ पूवेगापुरे दे श्ाध्य्तस्याधिकारिताकथनं ४ दृञ्चरेण याजकानां भत्सनं < डेश्चरस्य परिचय्यातः प्रतिमापूजालिप्नानां याजकानां निवारणं तस्याच्च साद्‌ाकवंशोयया- जकानां नियागः १७ याजकानां य वस्थाकथनच्च । ९ परं स घम्मेधाघ्नः पुव्वदिगभिमुखं वद्िगापुरं प्रति मां परिवत्त- ९ यामास तत्त बडम्‌ खासीत्‌ । अपर सदप्भु मामवादोत्‌, गोपषुरभिदःं बद्धं स्मास्यति, इदं नोद्वाटयिष्यते। रुतेन को$पि न प्वेच्छति ; यता हेतारिखायेल डरः सदाप्रभुरेतेन प्रविदधवां स्तत खतड्‌ बद्धं सास्ति र केवलमध्यच्ताऽध्यच्तत्वात्‌ सद्‌ापभाः समक्तम्‌ अाहारकरुणायम्‌ अतरा- पचच्छति, स गेपुरस्यालिन्द्स्य मगेय प्रवेच्छति तन्मागेण निम॑मि+ ष्यति च । ४ परं स उत्तरदिक्ख्यगेषपुरस्य मागेण मां मन्दिरस्य सम्म॒लमा- 322 389 ३९० यिदिष्वकोलः। ४8 ध्यायः । नेघोत्‌ तचाहं दकपातं छत्वा सदाप्रभो मन्दिर सदाप्रभोः षतायेन परिमणं दृष्टघामुखः पतितः। सदाप्रभृशच मामवादीत्‌, भा नर सन्तान, सदाप्रम मन्दिरस्य सव्वंविधोनधि तदीयसन्वेवयवस्थाखाध्यद्ं त्वां यद्यत्‌ कथयिव्यामि त्वं तच मनो निधत्छ खचच्ुभ्य तच्निरी- चख सखकणोभ्यां तट्‌ ग्टद्ाण च, चरम्मधान्नः सव्वनिगमनस्थाने मेन्दिर- प्रवेशे मना निधत्छख च| त्वं तद्‌ विदोडिदलम्‌ रखायेलः कुलमिव्धं वद च, पभुः सद्‌ाप्रभुरिव्यमाद, भा सखायेलः कुल, अलं यु्माकं सर्व्वरक्रियाभिः। ताभि युयम्‌ अच्छित्रतगददयान्‌ अच्छित्रत््ा- संश्च विदरेशोयजनान्‌ मम धम्मेधास््यवस्थापयितुं मम तन्मन्दिरमप- विच्रीकततच्चाभ्यन्तरमानीतवन्तः। यूयञ्च यदा मम भच्यंमेदेा रक्तच्चान- यत तदा युश्दीयष्टण्क्रियापरिश्िदधिवत्‌ तेऽपि मम नियमं यर्थोकत- वन्तः। युयञ्च मम पविचस्थानानां स्च्तणीयं न रचित्वा खेच्छातस्तान्‌ मम धम्मधान्नि र्च्तणोयस्य रच्तिणः छत्वा नियुक्तवन्तः। प्रभुः सदाप्रभुरित्यमाइ, इखायेलः सन्तानानां मध्ये यावन्तो विजा- तीयजना विद्यन्ते तेषां मध्येऽच्छिन्नत्गहदयोऽच्छित्रत्व्ांसख कोऽपि विजातोयजनो मम धम्मधाम न प्वेच्यति। परन्त॒ खदेवप्रतिमानाम्‌ अनुगमनायमत्छमीपते ब्वान्तस्येखायेला भ्रमणकाले ये लेवीयजना मत्स- मोपता टूर गतास्तेऽपि निजाप्ररायं वच्छन्ते। ते मम धम्मधान्नि परि. चारुका भूत्वा मन्दिरस्य गोपुरेषु द्वारिणि मन्दिरस्य परिचारकाख भविष्यन्ति, ते परजानां छते देमायकादीन्‌ बलोन्‌ निडनिष्यन्ति तासां परिचय्याय तासां समन्तं स्थास्यन्ति च। यतस्ते तासां दवविग्रह्ाणां समच्तं प्रजाः परिचरितवन्त इखायेलकूलस्यापराघधजनकविघ्नखरूपा जाता, तते देतोार हं तेषां प्रतिकूलं ख ह स्तमुत्ताख्य एप्त वानिति प्रभुः सदाप्रभुराद, ते खापराधं वच्यन्ते । मम याजनावते मां नोपस्थास्न्ति मम सव्वणि पविचद्रदयाणि विशेषता ममातिपविच्रदयथाणि नोाप- स्थास्यन्ति च | ते खीयावमानं खता ण्छकियाशख वच्न्ते। अदं तान्‌ गणएदस्य समस्तदास्यकम्मणि तच वार्तये स्वकायं च तदीयरच्त- णयस्च्तकान्‌ करिष्यामि। इखायेलः सन्तानानां मत्ताऽपभ्नमणे तु सादाकस्य सन्ताना ये लेवीययाजका मम चम्मधाम्ना रच्तणोयं रल्तित- वन्तस्त खव मत्परिचय्यायै माम्‌ उपस्थास्यन्ति मामुदिश्य मेदःशोणिते , < १ © १९ १२९ १ १४ १५ चोत्खष्टुं मत्छमच्तं स्थास्यन्तीति प्रभुः सदाप्रभुराद। ते मम धम्मधाम १९ 390 ४४ अध्यायः, विङिष्कोलः। २९१ पवेच्छन्ति ते च मत्परिचय्धयै मम माजनमच्चमपस्थास्यन्ति मम रन्त- णीयं रत्तिव्यन्ति च। ९७ अन्तः प्राङ्णस्य गोपुरेषु पवेशकाले तेत्तामवासांसि परिधास्यन्ते, च्षन्तःपाङ्गणस्य गापुरेषु तदभ्यन्तरे च परिचय्याकरणकाले मेषलाम धम तेषु मा विद्यतां। तेषां शिरःख च्तुभोद्धवानि शिरोभूषणानि कटे च च्तमेद्ध वानि जङ्कावरुणानि विदयन्तां, ते सखेदा बद्धकटयोा मा भव. ५९ न्तु | यानि परिधाय ते परिचय्यां छतवन्तस्तानि वासांसि "ते वदः. प्राङ्गणख्यजनगणस्य समीपे वद्िःप्राङ्गगे निगमनकाले धम्मधाघ्नः को- खेषु व्येक्रापरराणि वस्त्राणि परिदधर्ता, खवासाभि जेनगणं मा पवि- ९० चीकुव्वेन्त्‌ । ते मुण्डितमुण्डा दीधेजटावा मा भवन्त्‌, ते खमस्तकानां २६ कोशान्‌ कत्तेयन्तु। अन्तःप्राङ्गणप्रवेश्टकाले तेषां याजकानां कोऽपि ९२ जना जात्तारसं मापिवतु। ते विधवां खामित्यक्तां वा सिय माद- न्तु किन्त्विखायेलकुलेद्धवाम्‌ अनुएकन्धां ग्टतयाजकस्य विघवां वाद ९२ न्तु । ते च मम प्रजाः पविचापविचयोः पेद श्तच्तियन्तु खुच्शख्चोः ९४ परभेदच्च ऋएपयन्त्‌ । विवाद च तरख्व विचारायोपस्थाय मम श्णस- नैस्तदिचारः निष्यादयन्तु मम सरव्व॑पव्वघु मम व्यवस्था मम विर्धोश ९५ पालयन्तु मम विखामदिनानि च पविचीकुव्वेन्त्‌। अप्रोचाय नरशवस्य समोपं मा गच्छन्तु, केवलं पितरि मातरि वा पुन्ले कन्यायां वा भ्रात- ९६ स्थनूठभगिन्यां वा वेषामश्चितानुद्धेया । याजक खुचोभूते तस्य छते- २७ ऽपराणि सप्तदिनानि गण्यन्तां। स च यस्मिन्‌ दिने धम्मधान्नि परिचग्यीकरणाये घम्मधामा्ताऽन्तःप्राङ्गगं प्रवेच्छति, तस्मिन्‌ दिने ९८ खपापाथं बलिदानं करिष्यतीति परमाः सदाप्रमारुक्तिः। तेषां रिक्थस्य चायं नियमे भविष्यति, अमेव तेषां रिकथं; युयच्चेखायेला मध्ये ९२९ तेभ्योाऽधिकारं न दास्यथ, द्धमेव तेषासधिकारः । भच्छनेवेद्यानि पापा- यकबलयो दोषार्थकबलवश्च तेरेव भच्तयिव्यन्ते, इखायेला मध्ये यच ३० वर्जितं तत्‌ सव्वं तेषां भविष्यति । यावतीयाखपक्रनव्याणाम्‌ र कैकस्या- यिर्माष्ए युष्माकं यावतीयोपहाराणां मध्य खकेकोापद्ारस्य साकल्यच्च याजकानां भविष्यति, चुयच्च खश्त्ुनामयिमांशं याजकाय दास्यथ, ६९ तथा छते खगे देष्वा ्रोव्वा द्‌ निधास्यष्वे । पच्ती स्यात्‌ पश वौ स्यात्‌ खयं- म्टतं विदे वा किमपि याजक न भक्तयिव्यते । 391 ३९य्‌ विदिष्केलः। ` 8५ चऋध्यायः। ४५ पच्चचत्वारि शऽध्यायः। १ पवित्रभम्युपदारस्य विधिः € ट ण्णध्यक्तं प्रजागणच्च प्रति व्यवस्थाज्ञापनञ्च। गुटिकापातेन रिक्यनिरूपणाय देशस्य विभागकाले युयं सदाप- भवे भूम्युपद्ारमेकं निवेदविव्यथ, स देशस्य पविचरांशः; तस्य देच्य पञ्चविंशति सदहखनलमानं वबिष्णलता च दश्सदखनलमाना भवि- ष्यति, स च परितः खीयरृत्खपरिसीम्ना मध्ये पविचोा भविष्यति तन्मध्ये दैरध्यय पञ्चप्रतनलमाना विशलतया च पञ्चष्रतनलमाना चतु- रखा भमि चम्मधामाथका भविष्यति, पनस्तत्परितः पच्चाश्डक्तमानः परिसये भविष्यति । पनस्तस्य परिमितांशस्य म्थ्ये त्व दष्यण पञ्च- विंशतिसदखनलमानां विष्लतया च दश्सहखनलमानां भूमिं मा- स्यसे, तस्या मध्ये धम्म॑श्चामातिपविचस्यानं भविष्यति । देशस्यायं पविचांशः सदापमोः परिचयार्थम्‌ उपतिष्टतां धम्मेधाघ्नः परिचार काणां याजकानां भविष्यति, स तेषां छते ग्टहनिम्माणा्थकस्थानं धम्मधान्नख छते पविचं स्थानं भविष्यति । पुन दर्येण पञ्चविंशति. सदखनलमाना विष्णलतया च दशसदहखनलमाना भमि मन्दिरस्य परिचारकाणां लेवीयानां छते वसतिगापरायको भम्यधिकारोा भवि. स्यति । परुन्त नगरस्य भम्यधिकाराय यूयं विप्लतया पञ्चसदहइख- नलमानां देष्यण च पञ्चविंष्तिसदखनलमानां पविच्रोपद्णारस पाशं स्थितां भमिं दास्यथ; सा छत्खस्येखायेल कुलस्य भविष्यति | पुन येयं पविचोपद्ारनगरीयभम्यधिकारयोारुभयपश्योाः पविचोापदहारस्यामे नगरीयभम्यधिकारस्याग्रं चाचतः पथ्िमपान्तस्य पिमे पन्वप्रान्तस्य पव्व च देष्यण पव्वेसोमतः पथिमसोमपय्यन्तम अष्ानामकांश समानां भमिमध्यत्ताय दास्यय। सा तस्य भमिरिखायेला मध्ये च तस्य अम्यधिकारोा भविष्यति, तता मच्चियक्ता खथ्यक्ताः पन मम पजागणं न पीडयिव्यन्तिः किन्त खंवंश्गणानुसारेणेखायेलः कुलाय देशं प्रदास्यन्ति। प्रभः सदाप्रभरिल्यमडइ। भो इखायेनाऽध्यत्ताः, खलं पापेन, ययं दाराव्यमपद्रवच्च खता दवयत, न्यायविचारं घाभ्मिकताच्चाचरत, मत्र. जागणस्याधिकारमस्टमेकरणाद्‌ विरुमध्वमिति पभुः सदाप्भुराइ। न्धाखल्तुलायद्टि न्याय्यम्‌ रेफामानं न्याय्यं वातमानच्च युश्राकं भवन्तु | १० रेफानातयोरेकं परिमाणं भवतु; बातं दामस्स्य दशमांश रेफा ९१ 392 ४५ अध्यायः । चिदिव्केलः। ६९द्‌ चापि हामरस्य दश्मांशा भवतु, तयोः परिमाणं होमरानरूपं भवतु। १९ श्रकलच्ध विश्रतिगेरापरिमितं भवतु, वि्एतिषकलेः पञ्चविंशतिशेकलेः पञ्चदण् एकल यथ्राकं मानिरेकाभवतु। ५ यृद्याभिरादेय उपह्ारोऽयं। गाघूमानां होमराड्‌ रोफायाः षष्ाश ९४ यवानाञ्च इदामराट्‌ रणेफायाः षरूाशः। तलस्य च विधि बौतसम्य- कयः, तेलस्येककोाराद्‌ बातस्य द्मां, तत्‌ कीर दण्बातमानं ९१५ हमरे तुल्यञ्च, यतो दशबातं इामर भवति। इखायेला जलसिक्त- भृमिमध्ये चर्ता मेघादिपालाच दिश्तमेषाणामेका सेषः। जनानां छते प्रायञ्छित्तकरणाथं तद्‌ भच्चनेवेदयस्य दामबलिदानस्य मङ्गलार्थ- ६९ कबलिदानानाच् छते भविव्यतीति प्रभुः सदाप्रभराच। टेशस्य सर्व्व ९७ प्रजा डखायेलोाऽध्यत्ताय दातव्यस्यास्येपडारस्याघीना भविष्यन्ति | पर्न्व- खमावस्याखु विश्रामवारेिखायेल कुलस्य सव्वात्वेघु च डउामबनीनां भच्यपेयनव दया नाच्चोत्य॒च्जनम्‌ खध्यत्तस्य काय्य भविष्यति; इखायेल्‌- कुलस्य छते प्रायञ्ित्तकर्णाथस रण्व पापाथकबलिदानं नवेद्योत्सजंनं हामबलिदानं मङ्गलाथकनलिदानानि चानृास्यति। ९८ प्रभुः सदापरभुरिव्यमाद, खादिममासस्य प्रथमदिने त्वं निदाषमेकं ९९ गे वत्समादाय धम्मधाम मुक्तपापं करिव्यसि । याजक पापा्धंकबलः श्येणितस्य कियदंशएमादाय मन्दिस्स्य दारस्तम्भेषु वेद्याः सोपानस्य ° चतुष प्रान्तेष्वन्तःप्राङ्गणस्य गोपुर स्तम्भषु च दास्यति। पमत्तजनस्य बद्धिद्धीनस च कारणात्‌ त्वं मासस्य सप्तमदिनेऽपि तथेव करिष्य- ९९ सीत्यं यूयं मन्दिरस्य रते प्रायच्ित्तं करिष्यथ । अदिममासस्य चतु- दश्दिवसे यु्माकं निसततार्पव्वे भविष्यति, तत्‌ सप्तदिनानाम्‌ उल्छवः, ९९२ तदा किरश्रून्याः मूषा भच्यिव्यन्ते । तस्मिन्‌ दिने चाध्यच्त अत्मछते छत्रस्य दे ीयप्रजागणस्य छते च पापाथेक बलिं टषमेकम्‌ उत्यच्यति। ९९ तस्योाव्छवस्य सप्तादे स सप्तदिनानां मध्ये प्र्यद्धं निर्दघान्‌ सप्तटवान्‌ सप्तमेषां ख दत्वा सदाप्रभमु दश्च दमाथंकबलिदानं करिव्यति परय ९४ च्च च्छागमेकं दत्त्वा पापराधंकबलिदानं करिव्यति। भच्छनैवेदार्थञ्च ढघस्य छत शेफापर् मितं मेषस्य छतेऽप्येफापरिमितं गोधूमचूशे पुन- ९५ रेफायाः छते हिनैकपरिमितं तिलं पदास्यति। सप्तममासस्य पञ्चद श- दिने मव्वणि स सप्तादहंयावत्‌ तददोव पापाथंकं दामा्थकञ्च बलिदानं ` जेवेद्यतेलयेरुत् जं नच्च करि व्यति । 393 ३९8 यिदिष्केलः। द्‌ ध्यायः) ४६ षर चत्वारि शेऽध्यायः। ९ यध्यक्तेण प्रजागणेन च कनेवयस्य बलिदानस्य विधिः ८ मन्दिरे गमामगस्य बलिि- दानस्य च विधिः १५६ अध्यक्तकुमाराणाम्‌ अधिकारः १९ पाकश्णलानां कथा च। परभुः सदाप्रभुरिव्यमाह, अन्तः प्राङ्णस्य पृव्बोभिमुखं गोपुरं काय्यो- यकेषु घडदिनघु रुद्धं स्थास्यति, परन्तु विश्रामदिन उद्वाटयिष्यते अमा वस्यादिनेऽप्यद्वाटयिव्यते। अध्यच्तख वदहिःख्ानाद्‌ गेपुरोवा- लिन्दस्य मागण प्रविश्य गेपुरस्य पाश्स्तम्भानां सच्विधो स्थास्यति याजकाश्च तस्य दामाथकबलिं मङ्लाघकबलोंश्ोत्खच्यन्ति, ततः पर स गोपुरस्य श््लयां प्रणिपातं छत्वा निष्कमिष्यति। परन्तु गोपुरं सस्थां यावद्‌ अरुदं स्थास्यति । जनपदस्य प्रजागण्च विखामवारेष्व- मावस्यासु च तस्य गोपुरस्य प्रवेश्स्थाने सदाप्रभोः समत्तं प्रणिपातं करिष्यति। सदाप्रभुमुदिष्यध्यत्तेण कत्तव्यं होमबलिदाननिदं, विश्रामवारे निद्धाषाः वण्सेषश्वका निदषञेकोा मेषः। भच्यनेवेद्यच् मेषस्य छत रेफापरिमितं, मेषश्णवकानाच्च छते नेवेद्यं तदीय हस्तस्य दानं, रेफायाः छते च हिनेकमानं तेलं । अमावस्यादिने च निष रका गावत्सः षण्मेषष्वका रके मेषख, इ मेऽपि निदाषा भविष्यन्ति । भच्यनेवेद्या- य॑च्च स गोवत्सस्य छत रे फां मेषस्य छतेऽप्येफामेकां मेषश्रावकानां छते च ख सम्प्रत्यनुयायि नेवं, रेफायाः छते हिनेकमानं तेलच्च प्रदास्यति । परन्त्वध्यत्ता यदायास्यति, तदा गोपरीयालिन्दस्य मागण पवे- च्यति तन्मागण निषव्कमिष्यति च । जनपदस्य पजागणश्ं पव्वेसु यदा सदाप्रभाः सम्मुखमायास्यति, तदा प्रणिपाताधं यो जन उत्तर- गेपुरस्य मागण प्रविष्टः स दकच्तिणगेोपुरस्य मागेण निव्कमिष्यति, यश्च दच्िण्गेपुरस्य मागण प्रविष्टः स उत्तरगेपुस्स्य मार्गेण निष्कु- मिष्यति, योजने यख गोपुरस्य मार्गेण प्रविष्टः स न पुन्तचागमि- व्यति, किन्त खसम्मखमा्गेण निष्कमिवष्यति । अध्यच्तखखच तेषां मध्यवर्ती भत्वा तघां परवेश्काले प्रवेच्छति तषां निव्कमणकाले निष्क्‌मिष्यति च । उत्छवेषु पव्व॑सु च भच्यनेवेद्यं गावत्सस्य कत रेफा मेषस्य छत रेफा मघशावकानां छते च तदयहइस्तस्य दानम्‌, शेफायाः छते च डिनेक- १ 9 ६९ ५ न, + = मान तलं भविष्यति। यदा चाध्यच्तः सदापभुमुदिश्य खेच्छाछतदानाथ ९९ 344 ४६ खध्यायः। चिहिष्केलः। ३९४५. खेच्छाता हामबलिं मङ्गलाथेकबलीन्‌ वेत्खच्छति, तदा तस्य छते पुन्भिमृखं गापुरमुद्वाटयिष्यते, स च यथा विख्ामवारे कुरुते तथा खी यद्दामायेकनलिं खोयमङ़लायंकबलींखोत्खच्यति तत्पश्चानिव्कुमि- ष्यति च, तस्य निष्कमणात्‌ पर गोापर भन्व्धयते च| ५९ त्वद्व प्रत्यहं सदाप्भमदिश्य दहामबलिदानाथकमेकव्पंयं निदाघं ९४ मेषश्ावकमेकम्‌ उत्खच्छसि, प्रतिप्रातस्तम्‌त्खच्छसि । तत्सम्बन्धीय- भच्छनेवेदार्थच्च प्रतिपातरैफायाः बष्छांशमानं गोूमचूशे तदाग करुणां दिनस्य टतीयांग्रं तैलच्च सदाप्रभुमदिश्येद भच्यनेवे्यम्‌त्ख- ९५ च्यसि, इमे विधयोा$नन्तकालपर्य्यन्तं नितखस्यायिनः। अता यूयम्‌ निव्यबलिदाना्ं प्रतिप्रातस्लं मेषशावकं तद्‌ भच्चनेवेद्यं तत्‌ तेल- चात्खच्यय | ९६९ प्रभुः सद्ाप्रभुरिव्थमाद, खध्यच्त यदा खपुच्लाणां कसमचिट्‌ भूदान प्रदास्यति, तदा तत्‌ तस्य पेढकरिकं, तत्‌ तस्य सन्तानानां भवि- ९७ व्यति, पैटकरिकथत्वेन तत्‌ तेषाम्‌ अधिकारा भविष्यति । यदातु स खद्‌ासानां कस्मंचित्‌ खरिकयाद्‌ भरदानं प्रदास्यति, तदामृक्ति- वत्सरं यावत्‌ तत्‌ तस्य भविष्यति, पञ्चात्‌ पुनर्ध्यद्यं प्रति वत्तिष्यते, १८ तस्य रिक्थं केवलं तदीयसन्तानानां भविष्यति! खध्यत्तश्प्रवं- णाधिकारापदस्णाय प्रजागणस्य रिक्थात्‌ किच्धिदपि नादास्यते, स निजाधिकारादेव खसन्तानान्‌ प्राप्ररिक्थान्‌ करिव्यति, मम पघजा- गणेन प्रत्येकं निजाधिकारता विच्िप्तेन न भवितव्यं | ९९ अपरं समां ओपुरस्य खन्ध स्थितेन प्रवेशमागण याजकानां रते पविच्राणाम्‌ उत्तराभिमुखकोाकानां समीपम्‌ अनैषीत्‌ तच पश्च पञ्िम- ९० दकस्य ग्टहगभं स्थानमेकमासोत्‌ । ततः स माम्‌ अत्रवोत्‌ स्थाने- ऽस्मिन्‌ याजका दोषाथेकानां पापार्थकानाञ्च बलीनां मांसं जलसिदधं करिष्यन्ति भच्छनैवे्ानि पच्चन्ति च, न चेत्‌ ते व॑दडिःपाङ्गणं तषु २९ नोतेषु जनगणस्य पावनं सम्भविव्यति। अपरंस मां वदह्िःप्राङ्गण नीत्वा प्राङ्णस्य चतुणां कोाणानां समीपं गमयामास, पश्य तच प्राङ्ग- ९२ ग्यैकैकस्मिन्‌ कोण र्कैकं प्राङ्गमासीत्‌। प्राङ्गणस्य चतुषु कोाणेवु खुटणप्रा ङ्गणान्यविद्यन्त, तेषां दोघेता चत्वारिंश्डस्तमाना विग्रणलता ९२ चिंश्द्धस्तमाना चतुणां केणखग्डानामेकं परिमाणमासीत्‌। तेषां चतुणां मध्ये च परितः प्रस्तरमयराज्यः परितस्तासां सराजोनाम्‌ अदा 37 398 ३९९ विहदिष्के लः। ४७ ध्यायः । निरम्वितान्नि प्ाकस्थानानि चाविद्यन्त। ततःस मां जगाद, इमानि ९४ पाचकानां दाणि, मन्दिरस्य परिचारका अच प्जागणस्य छते बलिमांसं पच्छन्ति । ४७ सप्तचत्वारिंशऽध्यायः । ९ पवितरजलस्य कथा दई तस्य गुणवणेनं ९२ देशस्य सौमा ९२ गुटिकापातेन तददिभागस्य कथा च। अपरं स मां प्र्यावत्य मन्दिरस्य प्रवेशस्थानम्‌ अनेधीत्‌, तत्रच पश्य मन्दिरस्य शिलाया नोचेन तायानि पुव्वदिश्ं प्रवदन्ति, यते मन्दिरं पृव्बोभिमखं; नीचेन मन्दिरस्य दत्तिगस्कन्धाद्‌ यज्ञवेद्या दच्तिणतस्तानि तायानि परवदन्ति। पुनः स माम्‌ उत्तरदिकस्थगेा- र पुरस्य मागण निगंमयामास, माच्च वह्िमागेण युव्वौभिम्‌खस्य वहिः स्थगेापुर्स्य समीपं परद्यावत्तेयामास, तच पश्य दत्तिणसकन्धतत्तायानि पाखवन्‌ | स नरा यद्‌ पृव्वेदिशं प्रागच्छत्‌ तदा तस्य स्ते मानख- द चमविद्यत, स तेन सहखदहस्तान्‌ मित्वा मां तायमध्येन गमयामास, तत्‌ तायं गद्स्पश्रं। अपरः स पुनः सदखं मित्वा मां तोयेन गम- ४ यामास, तत्‌ तोयं जानस्प्रशि। पुनख स सदखं मित्वा मां गम- यामास, तत्‌ तायं कटिस्पशिं। पुनस्तेन सखे परिमिते ममागम्यं ५ खेताऽविद्यत, यतस्तत्तोयानि गभीरारणणासन्‌, तानि सन्तरणीयानि तायानि, पदत्रजेन तत्‌ खोतस्तरितु नाश्रक्यत। परं स मां जगाद, भो नरसन्तान, त्वं किमेतद्‌ टद्ध्वान्‌ ? ई अपरं स मां तस्य खोातसः कूलेन गमयन्‌ परावत्तयामास। तत्र परादत्य मया खोातस उभयोः करूलयारतीव बदवः पादपा टद्धाः। तदासमां जगाद, तावानीमानि पुव्वदिकूस्थं मण्डलं प्रगच्छन्ति जङ्गल- ल भमिच्चावतरन्ति सागरच्च प्रविशन्ति, खुतेः सागरं पवेशितैस्तस्य जलानां दोषप्रतीकारः साध्यते इद्‌ खोातादयच्च यत्‌ किच्चन स्थानं प्राष्यति, « तच विचरन्तः सजीवप्ाणिनः सव्वं उच्जोविष्यन्ति तचरातीव प्रचरा मल्छा भविष्यन्ति च, यस्माद्‌ रतेक्तायेस्तच गतैस्तच दोावपतीकारा भविव्यति, खोतड्दः यत्‌ किच्चन स्थान प्राप्यति तच सव्वेम्‌ उच्नीवि- व्यति। तच जलतटे धीवराख स्थास्यन्ति, रेोनगदीत रखेनेम्लयिमपर्य्थन्तं १० | 896 ४७ ध्धायः। विहिष्केलः। ३९७ जालानि वितानिष्यन्ते च, खजात्यन्‌रूपास्तदीयमत्छा मद्ासमु्स्य १९ मद्या इवातीव प्रदुरा भविष्यन्ति । तस्य कच्छस्थलानां सेकतस्थलानाच्च १९ दोषप्रतीकारो न कारिष्यते, तानि लवगेोत्पादना्थं त्यक्तानि। रख्तस्य खातस उभयकूलयोस्त्‌ सन्येविधा भच्यफलद्‌ायिनः पादपाः प्ररोच्छन्ति, तेषां पचाणि न स्तास्यन्ति, पलानि च न निः़ेषवाणि भविष्यन्ति, प्रतिमासं तानि पच्छन्ते, यतस्तत्येचकतायानि धम्मेधामता निगच्छन्ति; तेषां फलानि खाद्यानि पच्राणि च रोगघ्नानि भविष्यन्ति । १९ प्रभुः सदाप्रभुरित्थमाद, स्यं सा परिसीमा यदनुसार्ण युयम्‌ सखायेलोा दादशरवंश्णनां छते दश्रिकथस्य विभागं विधास्यष्वे, यूषक्‌ ९४ अंशदयस्याधिकारी। यूयं प्रत्येकं देशरिकयस्य समानांशिनि भवि- व्यथ, यतोऽ युष्राकं पुन्वपुरुषेभ्यस्तं दातुं एपयेन प्रतिक्वातवान्‌, ५५ तस्माद्‌ देशाऽयं पेटकरिकथवद्‌ युष्राकं भविष्यति। खता दशस्य सीमेव; उत्तर्पान्त अमद्धासमृत्राद्‌ ह्ित्लानस्य मार्गेण सिदा- १६ दस्य दिशि, मातं वेरोाता दम्मेष्रकहमातयोः सीन्नोा मध्यवत्तिं सित्र- ९७ यिमं हर्ण्स्य सोन्नि स्थितं त्सर दत्तीकोनं। अासमुनात्‌ सीमा हत्सरेनानेन दम्मेशकस्य सीम्ना यास्यति, उत्तरदिशि च हमातम्‌ ९८ उत्तरसीमा भविष्यति । स्दमुत्तर्परान्तं। पूव्वेपरान्तेतु हारणदम्मेशकयो मध्येन गिलियदस्थेखायेलदेशस्य च मध्येन वदनेन यूयम्‌ आसीम्नः १९ पव्वोयसागरप्रयेन्तं मास्यष्वे; इदः पृव्वेपान्तं। दच्िणदिश्ि च दकच्िणप्रान्तमातामरात्‌ काद्‌श्स्थानि मिरीवास्यतायानि यावद्‌ ततश्व महासमुद्रपय्यन्तं खोता भविष्यति। इदं दच्तिणदिशि दच्तिणप्रान्तं। ९० पञिमप्रान्तच्चासौन्ना इमातप्रवेश्स्य सम्मृखस्थानं वावन्महासमुतरं; ९९ इदं पञ्िमपान्तं। इखायेला वंशानां मध्ये यूयमेतस्य देशस्य विभागं ९२ विधास्यध्वे। युद्माकं छते युद्मन्मध्ये घवासिना ये पर वंश्या युष्मन्मध्ये सन्तानान्‌ जनितवन्तस्तेषाच्च छते यूयं गुटिकापातेन पेटकरिकथय्येव तस्य विभागं विधास्सध्वे। ते पवासिना युष्राभिरिखायेलः सन्तानानां मध्ये खदेपरोद्ध वजनेस्तल्या ायिष्यन्ते यु्राभिः सा्डमिखायेन वंश्रानां ९ मध्ये गुटिकापातेन रिकथाधिकारः लप्यन्ते च| यस्य वंशस्य मध्छेयः = (> ५ ि [| = प्रवासो प्रवसति तस्यैव मध्ये युयं तस्तौ रिकथाधिकार प्रदास्यति प्रभाः सदाप्रभारुक्तिः। ^) ॐ 8.2 ॑ 397 ३९८ विदिष्कैलः। ४८ चथ्यायः। छट अष्ट चत्वारि शऽध्यायः। १ दखायेलः सक्तवंशानाम्‌ अंशः ८ पविचरभभ्युपडारस्य कथनं ९५ नगरस्य तदौय~ परिसरस्य च कथनं २९ अभ्यक्तस्य भम्याः कथनं रे अपरपञ्चवश्नाम्‌ अम्पः ३० नगरस्य परिमाणगे पुराणां कथनच्च । अथ वंशानां नामानोमानि। उत्तरप्ान्ताद्‌ हितलानस्य मागंस्य पर्न दमातप्केशस्य समोपेन दत्सरेनानपर्थयन्तं दम्मेशकस्य सीश्नि ततरैवोत्तरदिशिि हमातस्य पाशै खापृव्वेपान्तात्‌ पञ्िमप्रान्तपय्ैनतं तचत्यो वंप्राऽ्ता दान रकम लयते । दानस्य सोन्नः पाञ्च चा- पर्न्वपञ्िमप्रान्ताभ्याम आरेर रकं लप्यते। अणरस्य सीन्नः पाञ्च चापर्व्वपच्खिमप्रान्ताभ्यां नप्ालिरेकं लष्यते। नप्तालेः सीञ्नः पाग चाप्व्वपख्िमप्ान्ताभ्यां मिनशिरेकं लप्यते। मिनष्रः सौस्नः पाओ चा- पुव्वेपञिमप्रान्ताभ्यामिपुविम रक्तं लष्यते । डपुयिमस्य सीन्नः पाच्च चापुन्वेपञ्िमप्रान्ताभ्यां रूबेण खक. लयते । रूबेगस्य मीन्नः पाच्च चापुव्वैपड्धिमप्रान्ताभ्यां िद्कदा र्कं ल्यते। चिद्कदाः सीन्नः पश्च चापून्नेपञ्िमपरान्ताभ्यां युष्माभि दात भू- म्युपद्धारः स्थास्यति । स विश्ालतया पञ्चविंशतिसखनलमानेो देच्छैण चापुव्व॑पञ्चिमप्रान्ताभ्वामंश्रानामेकेन तुल्यो भविव्यति, तस्व मध्यस्थले च धम्मेधाम स्थास्यति । यूयं यमृपद्दारं सदाप्रभवे प्रदास्यथ तस दैच्ं पञ्चविंतिसदखनलमानं विशालता च दशसदहखनलमाना भविष्यति । स पवित्र उपद्ारोा याजकानां भविष्यति। तस्यात्तर- घाश्ैः पञ्चविंष्तिसदखनलमानः, पश्चिमदिशि विप्लता दसहख- नलमाना, पुच्वेदिशिि विष्ालता दश्रसदखनलमाना, दच्तिण्दिश्ि च दैष्यै प्रञ्चविंश्तिसदखनलमानं भविव्यति, तस्य मध्यस्थाने च सदा- प्रमा रधम्मधाम स्ास्यति। इखायेलः सन्तानानां स्रमणकाले लेवीय- जना यथा श्नान्ता अभवन्‌ तथा म्नन्तान भृत्वा ये रच्तणीयं र्त्ित- वन्तस्तेवां याजकानामथ॑तः सादोकस्य सन्तानगणस्य मध्ये पविचोक्छतानां जनानां स भविव्यति। लेवीयानां सीन्नः माश्च उपदारोाङतः स उप- हार स्तेषां महापविचोऽ पो भविष्यति । लेवोयाञ्च याजकानां सीस्नोा- ऽन॒रूपमंश्रं लध्यन्ते, तस्य देव्य पञ्चविंएतिसदखनल मानं विशालता च 398 © ४ ^< ०. © ~ (५ १९ 8८ अध्यायः यिद्िष्केलः। ३९९ देशसङखनलमाना; सव्वच दैष्य प्चुविंएतिसहखनलमानं विश्रालता १४ च दष्रसदहखनलमाना भविष्यति। ते तस्य िञ्चिदयपि न विकेष्यन्ति न निमास्यन्ते वा, देशस्य साऽयिमांशएः परदत्तगता न भविष्यति, यतः स सद्‌ाप्रमाः छते पविचः। ९५ तस्य पद्धविंप्रतिसहखनलमानस्य पाश्स्याग्रो विष्लतायाः पञ्च “ सहखनलमानो योऽष्रोऽवश्ष्िः सन पविचः स नगरस्य छते नि- ` वासायेकः परिसरार्थकश्च भविष्यति, तस्य मध्यस्यले च नगर स्था- १९ स्यति । तस्य परिमाणानीमानि ; उत्तर प्रान्तं सांचतुःसहखनलमानं, दत्तिणप्रान्तं साद्धंचतुःसहख्नलमानं, पृव्वेपान्तं साडंचतुःसदख- ९७ नलमानं, पञ्िमप्रान्तच्च साद्धचतुःसहखनलमानं। नगरस्य परि- सर्खखात्तरदिश्ि पञ्चाष्दधिकश्तदयनलमाना दच्तिणदिशि पञ्चाशद- धिकषतदयनलमानः पुव्वेद्शि पञ्चाश्रदधिकश्तद्यनलमानः परिम- १८ दिशि च पञ्चाशदधिकप्रतदयनलमानोा भविव्यति। पविचोापद्ारस्य पाञ्च त्वतो टेर्घ्यमध्ये पूव्वेदिशि दश्सहखनलमाना या भूमिः पचि- मदिशिच दशसदखनलमाना याभूमिरवश्ििा सा पविचोपदारस्य पाश्चैस्या, तदुत्पन्नद्रवयाणि च नगरवासिनां काय्थकारिणां भच्याणि. १८ भविष्यन्ति । नगरवासिकाय्यकारिणां विधिरयं, इखायेलः सव्वैवं्ानां ९० केचन जनास्त काय्थे करिव्यन्ति। तस्थापद्वारस्य साकल्यं दै््यण पञ्चविंशति सदखनलमानं विश्एालतया च पञ्चविंश्तिसदखनलमानं, युयं चतुरखं छत्वा तं पविचमृपदारं निवेदयिव्यध; अच नगर्स्या- धिकारः परिग्टदीतः। ९१९ परन्तु पविचस्य भूम्युपद्ारस्य नगराधिकारस्य चोभयोः पाश्यार- वशिद्ा भृमिरध्यच्हस्य भविष्यति, उपहारस्य पञ्चविंश्तिसदखनल- मानविष्एलताया खमग्रे मुव्वसीमपय्ैन्ता पञ्छिमदिशि च पञ्चविंशति. सहखनलमानविष्ालताया अये पञ्िमसीमपण्थन्ता वंशे यांशानां पाश्वखिता भूमिरेवाध्यच्तस्य भविष्यति, तस्या मध्यस्यले च पविचो- ९९ पद्ारो मन्दिरसम्बन्धीयं अम्मेधाम च स्यास्यतः। इव्म्‌ आलेवीया- नामधिकासाव्रगराचिकारपय्धेन्ता सा भूमिरध्यच्तस्याधिकारस्य मध्ये स्थास्यति तां विद्धाय याभूमि विद्भदाः सौप्नो बिन्धामीनस्य सीन्नश्च मध्ये विद्यते साध्यत्तस्य भविष्यति । # द श्रोषवश् डमे | अयपृव्वपञ्छिमप्रान्ताभ्यां चिन्यामीन रुकमश्ं लप्यते । 399 8०० यि हिष्केलः | 8<= धथ्यायः। ` बिन्यामीनसख सोघ्नः पां चापुव्नंपञ्िमपरान्ताभ्यां श्िमियोन रकं ९४ लष्वते। शिमियोनस्य सीम्नः पाश्वं चापुन्वपख्छिमप्ान्ताभ्याम्‌ इवाखर ९५ रकं लप्यते । इषाखरस्य सीन्नः पां चापुव्वेपञ्िमप्रान्ताभ्यां शिबलून ९९ र्कं ल्यते। सिबृलृनस्य सीन्नः पां चापूव्वपञ्चिमप्रान्ताभ्वां गाद खक ९9 लघयते । गादस्य सोन्नः पारं च दच्िणप्रान्तस्य दिशि सीमा तामरुतः रन कादेशस्थेन भिसोबातायेन सरिता च मद्ासमृद्रं यास्यति। यूयं ९९ रिक्थाधिकारकारुणाद्‌ सखायेलो वंशानां मध्ये यंदेशंगुटिकापतेन विभच्छय सोऽयम्‌, इमे च वंश्रोयां्राः, इवं प्रभोः सदाप्रभोारुक्तिः। नगरस्य निगंमनस्थानानि चेमानि। उत्तरप्रान्तं साद्धंचतुःसदख- २० नलमानं। नगरस्य गोपुराणि चेखायेला वंशानां नास्नामनुरूपाणि ३९ भविष्यन्ति। उत्तरदिशि चीणि गपुराणि स्थासन्ति, रूबेणस्येकां गोपुरं, विद्दा रकं गोपुरं, लेवेरेकं गेपुरञ्च। पव्वेपान्तन्च साद्धं- २९ चतुःसदखनलमानं, तच च चीणि गापुराणि स्थास्यन्ति । यूघफस्येकं गुरं, जिन्यामीनखयेकं गेपुरं, दानसयेकं गापुरञ्च। दच्ठिणपरान्तञ्च ३२ साद्धंचतुःसहखनलमानं, तच च चीणि गोपुराणि स्थास्यन्ति, शमि- योनस्येकं गोपुरं, सषाखस्स्येकं गोपुरं, सिबूलुन्येकं गेपुरचच। पञ्िमपान्तं साद्धंचतुःसदखनलमानं, तच च चीणि गोपुराणि २४ स्थास्यन्ति, गादस्येकं गापुरं, अारेरस्येकं गोपुरं, नप्तालेरेकं गेपुर च्च । परिधिस्दादश्सहखनलमानः, नगरस्य नाम चेतः परं सदाप्रभु- ९२५ सचावस्थित इति भविष्यति। 400 दा नीयेलस्य भविष्यदाक्यानि । ९ प्रथमोऽध्यायः । ९ यिदायाकौमस्य पराजयकथनं र दानीयेलस्य तदोयबन्धचयस्य च कथा ८ तेषां जितन्द्रियता १९७ विद्यायां यत्पत्तिख । ९१ चिद्भदीयराजस्य विद्धायाकोमस्य राजत्वस्य तीये वत्सरे बाबि- ९ लीयराजा निनूखत्नित्सरो चिरू्रलमं प्रगत्य तन्नगरुमवरूरोाध, प्रभुख यिद्कदीयराजं यिद्धायाकौमम्‌ रंखरसीयमन्दिरस्य बडपाचाणि च तम्य करे समपंयामास, स च तानि शिनियरदशं निजेशखरस्य मन्दिर निनाय, स तान्येव पाजाणि निजेशखरस्य काषागारे निदघे। २ परन्तु राजा खनपुंसकाध्यच्तम्‌ अष्मिनसं कथितवान्‌, इखायेलः सन्तानानां राजवं्रोयानां प्रथमजनानाच्च मध्ये ये सव्वेथा निदाषाः सुरूपाः सव्व॑विद्यायां निपुणाः ज्ञएनवन्तो मनखिनेा राजप्रासादे परि- चरितुं कल्दीयानां ग्रग्यान्‌ भाषाच्च शत्तितुच्च शक्तिविश्ण्टिस्ताटश्ाः कतिपयतरूणा आनीयन्तां । राजा च तेधां छते राजप्रतिभागस्य ख- पानीयन्राच्तारसस्य च प्राद्यह्हिकमण्ं निरूप्य वत्यृरचयं तेषां पालनं ई त्दन्ते रान्तः साच्ताट्‌ उपख्यापनच्चाक्ञापयामास। तषां मध्ये दानोयेलोा हनानियो मीष्येलाऽसरियखेते यिददावंशोत्पत्रा जना अवि्यन्त्‌। ° स नपुंसकाध्यच्तस्त तेघामपरनामानि विद्घाय, स दानीयेलस्य नाम बेल्‌टष्ात्सृर इति, इनानियस्य नाम श्रव्रक इति, मीशणयेलस्य नाम मष्क इति, असरियस्य नाम चावेन्चिगुरिति चकार । ८ अनन्तरं रान्तः प्रतिभागन तत्यानोयब्रात्तारसेन चाहमात्मानं नाग्युचीकरिष्यामोति मनस्यमवलम्ब्य दानोयेला यथात्मानं नाखुची- कुर्यात्‌ तदथं तं नपरंसकाध्यच्तमनन्ञां ययाचे। ंशखरखच तस्य नपुं स काथ्यत्तस्य समत्तं दानीौयेले दयां करूगाच्च वत्तयामास। अतः स नपं- सकाध्यच्ता दानोयेलमव्रवीत्‌ , मत्रमोा रान्ञाऽद्ं जिभेमि, यश्राकं भच्य- पेयजरव्याणि तेनैव निरू[पतानि, स किमथ युष्मदयस्येभ्यन्तरूगेभ्यो युद्माकं मुखानि मलिनानि पश्येत्‌? युयच्च किमयं राः समक्तं मम शिरः 401 श्ट | © ४०२ दानीयेलः। २ अध्यायः। संप्रायारूर कुख्यौत? तता नपरंसकाध्यच्त दानीयेलदनानियमीष्येला- १९ सरियेषु यं रूदाष्यच्तम्‌ अधिकछतवान्‌ दानोयेलस्तं जगाद, भवान्‌ १९ दश्रदिनानि वावद्‌ भवत इमान्‌ दासान्‌ परीत्तितुमङहंति, उदद्धिन्न- भच्याणखस्मभ्यं दीयन्तां वयं तानि भक्तयिव्यामहे, जलं दीयताञ्च वयं तत्‌ पास्यामः। भवतः समन्तच्चास्माकं रूपं सन्दश्यतां, ये च तरूणा १२ राज्ञः प्रतिभागं भत्तयन्ते तेषामपि रूपं सन्दश्यतां, तता भवान्‌ यद्‌ च्छति तदनुरूपमाचारं भवत इमान दासान्‌ परति विधास्यते। ततः १४ स तेषां तद्‌ वाक्यं ग्टदीत्वा दशदिनानि यावत्‌ तान्‌ परीत्ताश्चके, तेषु दश्दिनेषु गतेषु च राजपतिभागमोगिभ्यः सव्वेतरूेभ्यस्त ण्व १५ सुरूपा मांसलाख् प्रतिबभुः। ततः परं स र्‌द्‌ाध्यत्तस्तेषां प्रतिभागं १९ तेषां पानौयद्राच्तारसच्धापादाय तेभ्य उद्धिज्भच्याण्यदद्‌ात्‌ । परन्त्वी खर रखतेभ्य्तुर््वस्तरूगोभ्या बुद्धिं सरव्वग्रन्थविद्याख नेपुरणच्च ९७ प्रददौ, दानीयेलश्च सर्व्वद्रनेषु ख्रेषु च पार्दर्ष्ण बभूव । अपरं तेघामानयनाय यः काला राज्ञा निरूपितस्तसिद्रतीते सति नपुंसका- श्यच्तस्तान्‌ निन वच्चित्सरस्य सम्मुखमानिनाय। राजा च तैः सद १९ संललाप, ततक्ेभ्ये दानीयेलहनानियमोष्येलासरियेभ्य उत्कुद्टः कोऽपि नाविद्यत, अतस्ते राजानं परिचरितुमारेभिरे। राजा च २० तान्‌ बद्धपेच्ताया विक्नतावा यां काञ्चन कथाम्‌ अटच्छत्‌, तस्यां निज- छत्खराज्ये विद्य मानेभ्यः सव्वभ्यो मन्तवेन्तुभ्धा ग णकेभ्यश्च तानेव द प्रागु गे- र्त्व्टान्‌ अविन्दत्‌ । दानीयेलश्च राज्ञः खस्य प्रथमवभे यावत्‌ ९१ ताटृश्ाऽवतय्छे | ते # ९ दितोयोऽध्यायः। ९ निबखन्नित्सरस्य खघ्नकथनं १५४ राज्ञः समोपे दानोयेलस्य निवेदनं १५ दश्- रस्य सत्रिधा घन्यवदनं २४ दानोयलन खन्नप्रकाश्टनं ३९ तस्य तात्पथ्यप्रकाश्नं ४६ राज्ञा तसन्‌ सम्मानद्‌ानयारपणच्च। परं निबूखच्वित्सरस्य राजत्वस्य दितीयवत्सरे स गुरुतर खघ्नं ९ ददशा, तेन तस्यात्सोदिविजे निद्रा च तताऽपजगाम। अपरं राजानं तस्य खम्नं ज्ञापयितुं मन्तवेत्तारोा गणका मावाविनः कल्दीयाश्चादह्यन्ता- भिति राजादिदश, ततस्त आगत्य राज्ञः सम्मखं तस्थिरे | अपरः राजा २ तान्‌ जगाद, मया खग्नाऽदशि तत्छप्नजिच्रसा ममत्मादि्ना जातः। 402 २ अध्यायः। दानीयेलः। ९०३ श्ट १.1 १४ १४ १६९ तदा ते कल्दीयजना यशामीयभाघया राजानम्‌चः, मद्ाराजोऽन- न्तजोवी भूयात्‌, भवान्‌ खदासंभ्यस्तं खभ्रं कथयतु, तथा छते वयं तस्य तात्पथे वदिव्यामः | राजा प््युत्तरं कत्वा तान्‌ कल्ट्‌यान्‌ जगाद, ममदः वाक्यं विज्ञापितं, यदि यूयंतं खर तत्तात्प््यञ्च मां न जापयत, तदि यूयं खण्डघवाः कारि व्यध्ये, यु्राकं गटदाणि च मलराश्रोकतानि भविष्यन्ति। यदि तु तं खघ्नं तस्य तात्मच्येञ्धमां ज्ञापयेत तदि मत्ता दानानि वरान्‌ उत्कुद्टसम्मानच्च लघ्यघ्वे, अतण्व तं खन्न तत्तात्पय्यच्च मां ज्ञापयत। तेतु दितीयमुत्तरं छत्वा जगदुः, मदाराजः खदा सेभ्यस्तं खभ्रं कथयतु, तथा छते वयं तत्तात्पय्यं वदिष्यामः । राजा प्रद्यत्तर शत्वाज्र वीत्‌, अहं निशितं जाने युयं कालविलम्बाधिनः, यता मम तद्‌ वाक्यं विनज्ञापितमिति यृचं जानोथ। यदि यूवंमांतं खघ्नं न च्ञापयेत तरद्ोयमेव युष्मद्‌ण्डान्ञा भविष्यति, यतः कालप्रटिवत्तेस्यापेच्तया मत्स॒- मच्तम्‌ अन्टतमनिद्धच् व्याहत्तं युयं कल्पितवन्तः, अता मां खघ्नं चाप- यत, तेन तस्य तात्पयं मद्भयं कथयिष्यये्यद्दं चास्यामि। ते कल्टोया राज्ञः समच्तमत्तरं छत्वा जगदुः, राच्तो वाक्यं कथयितुं येन शक्यते ता- दषः को$पि मनुब्यो भूमण्डले न विद्यते, यतो देते मेहान्‌ पराक्रमी च कोऽपि भूपतिः कमपि मन््वेत्तारं गणकं कल्ट्यं वेशं वाक्यंन एद्प्वान्‌ | राजा वां कथां एच्छति सा दुरूहा; राज्ञः समच्तां ज्ञापयितुं नापरेण कनापि प्रकटं, केवलं दवैरेव श्रव्यं, तेतु मांसमय- देहवासिभिः सहवासं न कुव्वेते । तेन हेतुना राजा कऋद्ठातीव रसोषा- ज्विता भृत्वा बाविल्स्थितानां सव्व्ञानिनां वघमादिदेए। ततः साता निगता ्ानिनां इत्या च पारव्धा, जनाश इत्याथं द्‌ानोयेलं तत्स खीं खाश्टगयन्त | तदानीं दानीयेना बानिल्स्थितानां ्ानिनां वधाय निष्कान्त राच स्च्तकसेनाध्यच्तम्‌ अरियोकं युक्तया विवेकेन च प्र्यवादीत्‌। स उत्तरः ` छत्वा तं पराकमिगं राजपुरुषम्‌ अरियाकं जगाद, रान्ञाज्ञायितस्य तस्य तीच्छणस्य विधानस्य किं कार्णं? तदानीम्‌ अरियाको दानीयेलं तद्‌ - डत्तान्तं ज्ञापयामास | अपरं दानीयेला गत्वा, अवकाण्णा राच्ते खप्राथं- ९७ निवेदनस्यानु्ा च मद्यं दोयेताभिति राजानं प्रा्थयाच्क्रो। ततः परः दानीयेलः खग्टहं गत्वा खसखलीन इनानियमीष्ायेलासरियांस्तां न क, ~ ० रि न वि £ प ९८ कथां ज्ञापयामास । तस्योादेश्यमिद्‌, बाबिलख्ितेरन्य नानिभिः सद 3५ 403 ४०४ दानीयेलः। २ अथध्यायः। दानीयेलस्तस्य सखायञ्च यथया न विनश्वेयुस्तदथं ते तां निगुकथयामधि खर्गेखरः करूगां प्रा थयिष्यन्त इति । तदानीं सा निगृष्कथा राकीयद्ानेन दानौयेलस्य समन्तं पका- १९ शिता । तता दानीयेलः खगे रं धन्यमवादोत्‌। दानीयेलो वक्तुमारभ्य ९० जगाद, यु गानाम्‌ च्यायन्तं यावद्‌ इश्वरस्य नाम धन्यं भूयात्‌, यते इते लानं सामर्थच्च तस्येव स्तः। स ख्व कालान्‌ समयांख परिवत्तेवति, ९१ स रान्ञश्यावयति रान्नः स्थापयति च, स ्ानिभ्यो ज्ञानं मनखिभ्यश्छ नद्धं ददाति । गभीर प्रच्छन्नं वा यदस्ति स तत्‌ प्रकाप्रायति | तिभिरे रर यद्‌ विद्यते स तच्जानोते, द्युतिश्च तस्मिचेव वसति । भो मत्पिदुणा- ९३ मीर, भवन्तमहं पष्रसामि स्तवीमि च, यता भवान्‌ मद्य ज्ञानं सा- मश्येच्च प्रदत्तवान्‌, राज्ञः कथामसान्‌ ज्ञापयन्नस्मत्राधितं माम्‌ इदानीं च्तापितवां्च | ततो हेता दौ नीयेला बाबिलस्थितज्ञानिनां वयापादने राज्ञा नियुक्तस्य २४ तस्यारियोाकस्य सन्निधिं पविवेष्। स गत्वा तंजगाद, बाविल्स्थिता ज्ञानिना भवता मा न्यत्तां) भवान्‌ मां राजसमत्तं नयतु, तद्धेदं रान्ञे खघ्रायं कथयिष्यामि। तदानोम्‌ अरियोके दानोयेलं सत्वरं राज- २५ समच्तं नोत्वा राजानं जगाद, यिद्भदात आानोतानां निव्यीसितजनानां मध्य र्का नरो मयासादितः, स राजानं खप्राधं ्ापयिष्यति । तता २९ राजेत्तरं छत्वा बेलटिष्रत्सराभिधं दानोयेलं जगाद्‌, त्वं किं मया दृष्टं खप्रं तत्तात्प््च्च मां न्नापयितुं शक्नोषि? दानियेलो राज्ञः ९७ समन्तं पद्यवादौत्‌, राजा यां निगृ्ठां कथां एच्छति तां केऽपि ज्ानि- ना गणका मन्त्वेत्तासो दैवज्ञा वा राजानं गदितुं न श्रक्गुवन्ति। परन्त्‌ र निगएपकाप्राक रक इरः सगे विद्यते, स रवोत्तरकाले यद्‌ भवि- तच्छं तद्‌ राजानं निवृखन्चित्छरं ्ापयामास। भवतः खप्रः खष्रव्यायां [शयानस्य] मानसिकदश्रनानि चेमानि । भो महाराज, इतः परु किं ९९ भवितव्यमिति चिन्ता भवच्छय्यायां [शयानस्य ] भ वताऽन्तर उत्पेदिरे, सच निगण्प्रकाप्रकोा भवन्तं तद्‌ भवितव्यं ज्ञापितवान्‌। परन्त्‌ सव्वभ्यो २० जो वितिभ्येा मय्यधिकं ज्ञानं विद्यत इति कारणात्‌ सा निगएा कथा मां पति प्रकाशिताभूत तच्र [मन्यतां,| किन्तुसा निगृएा कथा राज्ञं निवेदयितव्या भवचित्तस्य चिन्दाखख भवता चातव्या इति कारणात्‌। मा मद्ाराज, निरीच्तमाणेन भवता महती प्रतिभेकादशि, सा२१ 404 ध २ अध्यायः। दानोयेलः। ४०५ पकाण्डात्कृषपभाय॒क्ता च सतौ भवत्समत्तम्अतिकत, तदशन भयङ्करं | ३९ तस्याः प्रतिमाया मृद्धात्तमखणेमया वक्ता बा्दयच्च रोप्य, उद्रकटी २३ पित्तलमयेो, जङ्घे लोहमये, पादयेाखेकांष्य लादमयोाऽपरंशश् ग्टण्मयः । ४ भवति निरोच्तमाे सति प्रोघे विना इस्तं खनितः घस्तर खकस्तस्याः २५ प्रतिमाया लेदग्टण्मये पाद्‌।वात्य चूणयामास। तदानीं तानि लोाह- म्टत्यित्तलरूप्यसुवणानि यु गपच्ुणितानि शस्यच्छेदनकालीनखनलस्थतुघ- समानि भूत्वा वायुनापनिन्धिरे, तेषां किमपि स्थानं नाविद्यत, यत्त प्रस्तर स्तां प्रतिमामाङतवान्‌ स महापव्वता भूत्वा छत्लं भूमण्डलं पृूर- ३६ यामास । अयं स खप्रः, रखतस्यायाऽपि मद्दाराजस्य समक्तमस्माभिः कथयितव्यः। २७ भा मद्धाराज, भवान्‌ राज्ञां राजा, यतः खर्गे्सो राज्येन रर पराकमं प्रतापञ्च भवते प्रदत्तवान्‌, यच कुचापि च नरसन्ताना भूचर- जीविनः खेचरपच्तिण्ख वसन्ति तच स तान्‌ भवता इस्तं समप्यं भवन्तं तेषां सव्व॑घामधिपतिं क्रतवान्‌। भवानेव स सुवगैमये मृद्धौ | ३९ भवतः पर भवता नीचमन्यदेकं राज्य, तत्पश्चा टतीयमेक पित्तलमयं ५० र7ज्यमुत्पव्छते, तत्‌ छत्खभूमण्डलस्याधिपव्यं विधास्यते । लाह वदएं चतु- यमेकं राज्यञ्च भविव्यति। यता देता लाहः सव्वं चूणयति (भिनत्ति च तता हेता भ॑ञ्जकलोाहवत्‌ तत्‌ तानि स्व्वाणि चृणेयिव्यति निभङ्च्छ- ४९ तिच। पादयोरुङ्कलीनाञ्चकांशः कुलालोबभ्टण्सयोऽन्याश्स्तु लाहमय सति यद्‌ भवता दृष्ट तस्य तात्पय्थमिद्‌, तद्‌ दिधाभूतं राज्यं भवि- ४९ व्यति, लास्य दृएतागुणं तस्मिन्‌ स्थास्यति । यतः पङ्कग्टदा संयुक्ता लोद्धा भवतादश्चिं, प्न्तु तत्याद्‌ङ्लीनामेकाश्टा लोहमयोऽपरांशे म्टरसय आसोत्‌, [तदनुसारेण] तस्य राज्यग्येकांश्या टणाऽप सां श्श ४२ भङ्रो भविष्यति । भवता च पङ्गम्टदा संयुक्त लेादोऽदशिं, [तदनुसा- रेण] ते जना नस्वोजेन भिथः संयाजयिष्यन्ते नतु परस्परस संलम्नाः ४४ स्थास्यन्ति, पश्यतु लोादाऽपिग्दा सद संयुक्ता न तिति । तेषां राज्ञां काले तु खर्ेखरा राज्यमेकं स्थापयिष्यति, तद्‌ खनन्तकालं यावद्‌ अविनाश्यं, तदीयराजव्च्चापरस्यां जायां न समपयिष्यते, तच तानि सन्नि राज्यानि चृणेयिष्यति संदरिव्यति च, तत्‌ त्वनन्तकालं ४५ यावद्‌ खवस्थास्यते । यतो विना इर्तं पत्वेतात्‌ खनित रकः प्रस्तरस्तानि ला ह पित्तलग्टच्तिकारूप्यसुवयानि खण्डशः छतवानिति भवताद्‌शिं। 3५४ 408 ४०६ दानीयेलः। ३ अध्यायः। इतः परः यद्‌ भवितव्यं तन्महान्‌ ञशरोा महाराजं ज्ञापितवान्‌। परन्तु स खग्ना निख्ितस्तस्य तात्पव्येच्च विश्वास्यं । तदानीं राजा निबृखन्चित्छरोाऽधामुखः पतित्वा दानीयेलमचैयामास ४६ तमदिश्य भच्यनेवेदानां ूपदादस्य चोत्सगेमादिदश च। राजा दानी- ४७ येलं प्रति वक्तमारभ्य जगाद, सत्यं यद्माकम्‌ रंशखर डखराणाम्‌ ईशस राक्ता प्रभ निगघ्प्रकाशक्ख, यता इतारियं निगृए्ा कथया त्वया प्रकाशयितुमशक्यत। ततः पर राजा दानोयल मल्लक हत्वा तस्म ४८ बद्नि मदान्ति च दानानि ददा तच्च छत्सखस्यं बाबिलाख्यमण्डल- स्याधिप्ये नियुयजे बानिलस्थितानां स्वेषां ज्ञानिनां परमुख्यमध्यच्ं चकार च। परन्तु दानीयेला राजानं प्ाथयाद्धके, ततः स शद्रकं ४८ मैश्षकम्‌ अबेन्रिगुच्च बाविल्‌मण्डलस्य रजकाय नियुय॒जे, दानीयेलस्ु साजद्ारेऽवत्तत । ३ ठतीयोऽध्यायः। ९ निवबखत्रित्छरेण खणम्‌त्तिस्थापनं ८ श््रकमणकावेत्रिगभिस्तदनचेनात्‌ तेषामभि- यागः १७ तेषां भत्सनं १९ वद्िकुणष्ड तेषां निक्तेपणं २४ तषां रक्तणं २८ टपतेरा- खय्येज्ञानमाज्ञा च । राजा निनुखचित्सरः खणेमयोमेकां प्रतिमां निमोपयामास। तस्या उता घदिहस्तमाना विष्ालता च षडदस्तमानासीत्‌, परं स बाविल्‌मण्डले स्थितायां टूराभिधायां समसख्यल्यां तां स्थापयामास | राजा निबखनच्रित्सरः च्तितिपालान अधिपतीन्‌ एसकान मख्यविचा- ९ रकतन्‌ कोाषाध्यत्तान्‌ चयवस्थावेत्तन्‌ विचारकान सव्वान्‌ मण्डलाध्य- च्ता खख सङ्होतु दूतस्तानादिदश्र, रान्ञानिवखनचत्ित्खरेण खापिताया प्रतिमायाः प्ाणप्रतिाये युश्राभिरागम्यतां। तदानीं ते त्ितिपाला २ अधिपतयः सका मुख्यविचारकत्तारः केोषाध्यत्ता चयवस्थावेत्तासा विचारकाः सव्वं मण्डलाभ्यत्ताश्च राज्ञा निवुखल्नित्सरेण स्थापितायाः प्रतिमायाः प्राणघ्तिष्टाये समागव्य निब खचित्सरेण स्थापितावास्तस्याः प्रतिमाया खगे तश्थिरे। ततः परं घाषक उचरवेण घोषयामास,भोा ४ पजाः, मा जातयः, भा विविधभाषिणः, युद्मान्‌ प्रतीयमान्ा विधी- यते। यिन्‌ काले यूयं ङ्ग वेणवीणाचतुल्लन््री परि वादिनीषटदङ्गादीनां ५ 406 ३२ अध्यायः दानीयेलः। ४०७ विवि्वाद्ययन्ताणां ध्वनिं ओष्यय, तस्मित्रेव कालं न्युजोभूय राच्ा निनृखच्नित्सरेण स्थापितायाः खणंप्रतिमायाः समच्तं परणिपतिष्यय। € यस्त॒ न न्युजीभय प्रणिपतिष्यति, स ततच्तणं प्रज्वलितस्याभिकुण्डस्य ऽ मध्ये निच्तेप्यते। अतो देता येस्सिन्‌ काले सव्वं परजाल्तेषां ्टङ्गवेगवी- णाचतुस्तन्ली परि वादिनीम्रदङ्गादीनां विविधवाद्ययन््ाणां घ्वनिम्‌ अ- ओपुस्तस्मिन्‌ काले सव्व॑पजा जातये विविधभाषिरछ न्युनीभूव राच्छा निनृखन्नित्छरेख स्थापितायाः खरुप्रतिमावाः समन्तं प्रखपप्नन्‌ । ८ ऋतस्तस्मिन्‌ काले कोचित्‌ कल्ट्ौया नरा उपस्थाय विद्ृदीयानां ९ परसौवादं चक्रुः। ते कथामारमभ्य राजानं निबृखच्चित्सरमू चुः, महाराजो ९* निव्यजीवी भूयात्‌ । भे मद्ाराज, यः किन्नरः षटङ्वेणवीणाचतु- स्तन्तीपरिवादिनीग्टदङ्गादीनां वाद्ययन्लाणां घ्वनिं ओ्राव्यतिस न्युजी- १९ भूयेतस्याः खग॑प्रतिमायाः समन्तं प्रणिपततु, यस्त॒ न न्युलोभूवय प्रणि- पतिष्यति, स प्रज्चवलितस्याभ्रिकुण्डस्य मध्ये नित्तिप्यतासमिति भवताच्ञा- ६९ पितं। परन्तु बाजिलमण्डलस्य राजकार्यं भवता नियुक्ताः ष्रचको मैश- कोाऽबेत्रिगु्ेतिनामानः कचिद्‌ यिद्कदीयनरा विदन्ते) भो महारा- ज, ते नरा भवन्तं नाजियन्ते, भवता देवान्‌ नाचंयन्ति, भवता सखापि तायाः सगप्रतिमायाः समन्तं न परिपतन्ति च। ९९ ददः निश्म्य निनृुखचित्रः कद्ध रोषवष्रात्‌ शद्रकस्य मैप्राकस्याने- ९४ त्रिगोख्ानयनमादिरेश । तदा तेषु नरेषु राज्ञः समन्त मानीतिषु निव्‌- खचित्छरो वक्ञमारभ्य तान्‌ जगाद, मा शका मैशकाबेचिगे, र्दः किं युश्राभिरभिपेतं? यूयं किं मम देवान्‌ नाचयय मत्‌सख्थापितायाः खगै. ९५ प्रतिमाया समक्तं न प्रणिपतथ? अखथुना ्टङ्वेणवीणाचतुत्तन्ली- परिवादिनीग्टदङ्ादीनां विविधवाद्यवन््राणां ध्वनिं त्वव यदि वूब- मुद्यताः सन्ते न्युलीभूय मन्निभ्मितायाः प्रतिमायाः समक्तं प्रणिपतथ, [तदि रच्तामवाष्यथ] ; यदि तु न प्रणिपतेत, तहिं ततच्तणं प्रज्वल्लि- तस्याभ्मिकुण्डस्य मध्ये निच्तेष्यध्वे, मम दस्ता ये युद्मानुद्धरिष्छतिस ९९ शरः कुच विद्यते? तदा श्द्रको मैशकोऽबेतिग॒शोत्तरः छत्वा राजा- नमृचः, भो निनुखल्नित्छर, अच भवन्तं किञ्चन परतिवदितुमस्ममाकं ९७ निष्यृयोजनं । वयं वमचेयामः सोऽसाकमी रेत्‌ मज्चलितस्याभि- कुण्डस्य मध्यादस्मानुद्धत्तुः शक्रुयात्‌ तदि सेाऽस्नान्‌ महाराजस्य करा- १८ द्प्युद्धरिव्यति । यद्यपि तन्न भवत्‌, तथापि, भा महाराज, भवतेद्‌ 407 ४०८ दानोयेलः। ३ ्चध्यायः। ज्ञायतां, वयं भवते देवान्‌ नेवाचयिव्यामे भवतस्थापितायाः खग॑प्रति- मायाः समच्तच्च नेव परणिपतिष्यामः। तदानीं जिनखन्नित्यरोा रोाषपु शैस्तस्य वदनच्च श्रद्वा मैश्कम्‌ वे- १९ चिगुच्च परति विकटाकारमभूत्‌ । स च प्रत्यत्तरं छत्वा वद्किकुण्डस्य यद्‌ दीपनमुचितं ततः सप्तगुगेस्धिकं दीपनमादिदोण। खसेनाया मध्ये ९० वौरत्वविशद्धान्‌ कतिपयान्‌ पुरुषांखाज्ञापयामास, यूय प्रज्वलित वज्किकुणड म्ये निच्तेपणाथें एकं मेकम्‌ अबेत्निगुचच ब॑ध्रोत। तदानीम्‌ ९१ अन्तवस्त्ाङ्गचाणपावारादिपरिच्छदान्वितास्ते नरा बद्धाः प्रज्चलितस्या- कुण्डस्य मध्ये निच्िप्ताश्च । अता देतो राजान्ञाया टणएत्वाद्‌ वद्धि- ९९ कृण्डस्यात्य न्तिकोात्तापाच ष्का मष्रकोऽबेत्निग् येः परुषेरुत्नीतास्ता- नेवाभ्निशिखा जघान। परन्तु शव्रका मं्राकोाऽबत्रिगृञेमं चया नशा रद बधाः सन्तः प्रज्वलितस्य वङ्किकुण्डस्य मध्ये निपेतुः । ततः परं राजा निबृख्चित्सरस््रसित्वा सत्वरमुत्तस्थेो कथामारुभ्य ९५ खमन्तिणः पप्च्छ च, अस्नाभिः किंन चयो नरा बद्धाः सन्ता वद्धि- मध्ये नित्तिप्ताः? त उत्तरं छत्वा राजानमृच्‌ः, महाराज, तत्‌ सद्यं | तेन प्रद्युत्तरं छत्वावादि, पश्यताहं बन्धनद्धोनान्‌ चतुरा न्न्‌ वङ्किमध्ये ९५ पयैटतेा वीच्ते, तेषु कापि च्तति न विद्यते, रं श्वर पु चस्येव चतुथस्यातिः परतिभाति च। अनन्तर निवुखधचित्छर स्तस्य प्रज्चलितस्याननिकुण्डस्य द्ारसुपस्थाय ९६ जगाद, मा परात्परस्येश्वरस्य दासाः द्रकमैशकावेन्निगवः, निगम्धा- यात। ततः श्द्रको मेशकोाऽवेच्चिगुशखच वद्धिमध्याच्ि्चक्रमुः। अपर ९७ च्तितिपाला अधिपतयः एगसका राजमन्तिणख्च समागत्य तान्‌ नरान्‌ परोच्य ददृशुः, वद्किना तेषां गाच्राणिन पराभूतानि, शिरसां केशो न दग्धः, अन्तव॑स्त्राणि न विक्लतानि, वदे गन्धाऽपि तेष न ्याप्नः। च्छपरं निन्‌खच्नित्रो वक्तुमारभ्य जगाद्‌, रख्तेषां शव्रकमेश्रकाबे- ९८ चिगूनाम्‌ रंश्रो धन्धाभूयात्‌, यतः सखदूतं प्रहित्य तान्‌ खदा- सान्‌ उद्धार, ये निजेशखराद्‌ अन्यं कमपीश्वरम्‌ अचंवितुं प्रणिष- तितुञ्खानिच्छातस्तमेव खद्धाय राजाद्धां लङ्खितवन्तः खश्रीराणि च न्धस्तवन्तः । मया चयमाच्ा विधीयते, प्रजाजातिविविधभाधिणां ३९ मध्ये यः कच्चित्‌ शब्रकभेश्रकाने्निगुनामीश्चरस्य पतिकरूलां कथां गदति, स खण्डशः कर्तिव्यते तस्य उच्च मलराप्ा परिणतं भविव्यति, यता 408 ४ अधायः। दानीयेलः। 8०९ ष्‌ श १ [1 १। देतारीटश्रामद्धारं कत्तु सम्थाऽपर ङतो नास्ति। अनन्तरः राजा # [3 ग ह) षद्रकं मश्रकमबेच्चिगुच्ध बाबिलमण्डले कुएलान्वितान्‌ विददघा। 8 चतुथाऽध्यायः। ९ निनृखच्नित्सरस्यादे ष्म ४ तस्य कथनं < तस्य खभ्नवणेनं १८ दानीयेलेन खप्नाथ- ज्ञापनं २८ खघ्नाथेस्य सफललच्च | राजा निनुखच्ित्सरः छत्लभूमण्डलनिवासिनः सव्वंपजा जातिवि- ९ विध्रभाषिण इद्‌ ज्ञापयति । युष्माकं महती णन्तिभूवात्‌ । परात्पर © ४ । € 1} त ४ © < सखो मयि यान्यभिन्ानान्याश्यकम्माणि च विदधे, तेषां विन्ञापनं ममाभिमतं | तस्याभिन्ञानानि कीदद्यदहान्ति! तस्याख्छय्यकम्भाणि च कौटक्‌ प्रभावयुक्तानि! तस्य राजत्वम्‌ अनन्तकालीनराजत्व, तस्याधि- पत्यच्च पुरुषपरम्परां वावत्‌ स्थासर | हं निनृखन्नित्छर अत्मण्टददे प्रष्ान्त आत्मप्रासादे सतेजाख्ासं। तदा खघ्नर र्का मयादशि, तेनाहं चासितः प्रयनकाले सज्ञाता मम विविधचिन्ता मानसिकदश्रनानि च माम्‌ उद्वेजयाद्चकः) अता मद्यं तव्छघ्रार्थस्य निवेदनाय बाबल्स्थितानां स्वां छ्ानिनां मत्समच्तम्‌ अनयनस्यान्ञा मया ददो) तदा ते मन्तवेत्तारोा गणकाः कल्दोया देवज्ञाश्च मत्समीपमाजम्मुः, परन्तु तेषां समच्तं मया खभ्रे कथिते ते मां तस्याथ न क्ञापयामासुः) वष्र तु मदवस्य नामत बेल्टिश्त्छर इतिनामविश्िदधिस्य यस्य नरस्यान्तरो पविचद्‌वानामात्मा विद्यते स दानीयेना मत्समच्तमाजगामाचच्च तं खप्रं तस्मे न्यवेदयं, यथा, मे मन्तवेत्तगां प्रमुख्य बेलटिश्रत्सर, पवित्राणां देवानामात्मा त्वयि विद्यते, काचन निगूढा कथा तव ज्ञोष्रकरा नभवति तद्दंजाने; मया लब्धानि खश्रदशंनानि तदथंच्च मां वद ) यानस्य मम मानसिकदश्नानीमानि; मया निरीक्षमाणेन मद्ीतलस्य मध्यस्यले स्थित र्का मद्धीरुहाऽद्‌ णि तस्योचता प्रकाण्डा) स मद्ीरुहा महान्‌ टि टेष्यण गगनस्पर्णो, अछत्लभूमण्डलप्रान्ताद्‌ दृश्य बभूव । तम्य पचभूषा रुचिरा पालानि पचुराशि, तद्ाञ्रितानां स्वां भच्छमविद्यत, तदघस्ताट्‌ वन्यजीवि- नज्छायामसेवन्त, तच्छाखासु खेचरपल्िणेा न्यवसन्‌, सव्व॑प्राणिभिख तस्माद्‌ादहारोऽलम्भि, अनन्तर प्रयानेन मवा खमानसिकद्‌प्रनक्रमता 409 ४९० द्‌ानीयेलः | 8 पध्यायः। निरीच्तमाणेन खाद वरोादन्नेकेा जागरूकाऽयच पवितो यक्तिरद्‌शि। स पराचरवमुदौरयन्‌ व्याजद्ार, युय तं महीरुहम्‌ उच्छिन्त, तस्य प्राखाः छन्तत, तस्य पचाणवभङ्क, तस्य पलानि विकिरत, तत्रीचतोा जो विनस्तच्छाखाभ्यखख पत्तिः पलायन्तां) तथापि भमा लाहताम्न- मये वन्धने बद्धं तस्य सम्‌लं काण्ड च्त चस्य टे विजदहोत, स चाकाशौोय- शिशरिण सिच्यतां, जीविभिः सह भृम्यत्पन्नोघदघी भेजताच्च । तस्य इदयं मानवद्धद यादन्यद्‌ भृत्वा परिवत्तयिव्यते, प्रो दयं तस्मे दायिग्यते, व्यं तस्योपरि सप्तकालाः परिवत्तिष्यन्ते। इयं वात्ता जागरूकाणां प्रासनमलका, अयं विषयश्च पविच्राणाम्‌ उक्तिमलकः) खतस्याभि- प्रायोऽयं, मत्त्यानां राज्यं स परत्र धिपद्यं कुरूते, स तद्‌ यस दातुमिच्छति तस्मं ददाति, मनष्याणां नौचतमं तचाधिकरोाति चेति जीविते क्ञायतां | राजा निनुखच्चित्सरा योऽहं मयायं खप्राऽदशि, तवद्ध, भो बेल्टिश्त्र, तस्याथं मां वद्‌, यते देता मम राज्ये यावन्ता च्ञानिनेा विदयन्तेते मां तस्यायं ्ापयितुंन शक्नावन्ति, त्वन्त समर्थाऽसि, यतः पविच्राणां देवानामात्मा त्वयि विद्यते) ४ तदानीं बेल्चिष्त्सरनामा स दानोयेलो दरडेकं यावत्‌ च्तुव्धस्तस्ये खचिन्ताभिर्विंङ्ृलीवभूव च} ततो राजा जगाद, भे नेल्टिशत्य॒रः, तेन खप्रेन तदेन च विद्कलेा माभूः) बेल्िशत्सर उत्तरं छत्वा जगाद, ओ मव्रभेो, स खभ्नो भवच्छचुषु तदथ भवददिपत्तेघु वत्त॑तां 1 भवतएट्ष्छो या महीरुहा महान दृठ दष्यण गगनस्प्ं छत्सभ्‌ मण्डले दृश्यो रुचिरपचः पचरफलखाभवत्‌ , यद्ाश्ितानां सव्वेषां भच्छमवि- द्यत, यस्य तलं वनजीविन आखखयन्त, यस्य ए्एखासु च खेचरपच्तिणेा न्यवसन्‌, स महहीरुद्ा भवानेव, भो महाराज; भवान्‌ मदान्‌ परा- कान्तश्च जातः, भवता महत्वं विश्लं गगनस्प्रशिं च, भवत आधि- पद्यञ्च भूमण्डलपरान्तपय्यन्तं व्याप्तं । मद्धाराजेन च खगादवरेइच्नेको जागरूकोाऽथच पविचोा अक्तिरदशिं तेनेव्धमवादि च, यूयं तं महीरुह- मुच्छिन्त नाश्यत च, परन्तु भूमे लोादतासरमये बन्धने बैदं तस्य समूलं काण्डं च्तेचस्य टणे विजदहीत, स अकाशीयशिश्ििरेण सिचयतां बन- जीविनां समानां भवतु चेत्थं तस्यापरि सप्तकालाः परि वत्तेन्तामिति, मो मद्धाराज, खतस्या्थाऽयं, खचर च परात्पररस्येदं सनं | भ मत्‌- १४ ९५. १९ १९ २४ प्रभा मद्धाराज, भवति तद्‌ वह्तिष्यते। भवान्‌ मनुव्याणां सङ्गाद्पान्ता २५ 110 8 अध्यायः। दानोयेलः। ४९१ वनजीविनां सदवासी भविष्यति गोभ्यङडव भवति टणभच्छं दायिष्यते व्योम्नः शिशिरेण भवतः सेचनं जनेरन॒ज्ञायिव्यते च; इत्थं मल्यानां राच्येस प्ररात्मर अधिपदयंकुरुते स च तद्‌ यस्मै दातुमिच्छति तस्र ददातीति यावद्‌ भवता न च्षायिष्यते तावत्‌ सप्तकाला भवत उपरि ९६ परिवत्तिष्यन्ते। परन्तु तस्य महीरुहस्य समुलः काण्डा विधातव्य णत- स्यायमर्थैः, खर्गस्येवाधिपव्यमस्तीति भवता ज्ञाते स्येव भवता राजत्वं २७ भवतः छते पुनः प्रभविष्यति । अतभ महाराज, मम मन्त्रणा भवते रोचतां, भवतः श्णन्ते दीँघेश्थायिलवं यथा भवेत, तदधे भवान्‌ घाभ्मि- कतया खपापानि दुःखिषु कछ्षपया खापराधांखेन्मुच्धतां | ९ सर्व्वमेतद्‌ राज्ञि निनृखन्चित्सरे सपालीबभूव। द्ादप्रमासेभ्यः परं २० स बाबिल्‌स्थितस्य राजप्रासादस्य एष्टेगतायातमकुरूत । तदानींराजा वक्तुमारभ्य जगाद, खपराक्रमस्य सामथ्यन खादरुगोयतायाः ाभाये चाद्धं यां राजपुरं छत्वा निभ्मितवान्‌ इयः किंसा मती बाजिल्‌ २६९ नास्ति? राद्धा जिद्काग्र रखतस्मिन्‌ वाक्ये विद्यमाने खगादरेका वाणीं निपपात, यथा, भो राजन्‌ निनुूखच्रित्सरु, तवां प्रतीदमु्यते, राजत्वं ३२ त्वत्ताऽपगतं। त्वं मनुव्याणं सङ्गादपास्ता वनजीोविनां सहवासी भवि ष्यसि गोभ्य इव तुभ्यं टणभच्छं दायिष्यते; मच्यानां राज्ये परात्पर अधिपन्यं कुरूते स च तद्‌ यस्मे दातुमिच्छति तस्स ददातीति यावत्‌ द्रे त्वंन ज्ञास्यसि तावत्‌ तवोपरि सप्तकालाः परि वत्तिष्यन्ते च| तस्मि न्नेव निमिषे तद्‌ वाक्यं निबुखच्रित्छरे सिद्धिं प्राप, सच मनुव्याणां सङ्गदपास्ता गवत्‌ टणान्यभक्तयत, तस्य शरपेरमाकाश्यश्िशिरेणा- सिच्यत च। ततः एषे गरूत्मतभिव तस्य शरारुदाः प्रच्तिणामिव तस्य नखाश्च दीचा बभुवुः | २४ तेषां दिनानामन्ते तद्दं निनुखन्नित्छरः खगे पलुचचदृष्टिमकाधै, तता मम चानं मां प्रति परावटते, दच्च तं परात्परं चन्यमवादिषं तम्‌ नन्तजोविनमस्ताविषमादषि च, तस्याधिपत्यमनन्तस्याखाधिपद्यं, तस्य ५ राजत्वच्च युरूषपरम्मरां यावत्‌ स्थिरं । एथिवीनिवासिनः स्वं चाव. स्तवट्‌ गणन्ते द्ुवादिन्यां भूवासिषु च स सेच्छानुरूपमाचारः कुरुते तस्य करमाइत्य किंकरोषीतितंयोा वदेत्‌ तादृशः काऽपि न विद्यते । ६९ तस्मिन्‌ काले मम ज्ञानं मां प्रति परावर्िद्ट, मम राजत्वस्य शाभा ममादसोा मम प्रतापश्च मां प्रति परावत्तिषातां, मम मन्तिगो मम 3 411 ४१२ दानीयेलः । ५ थ्यायः। ध (र क प (1 कुलीना मामन्वेधिषुः पुनः खरगजत्वे ऽधिकछतस्य ममेत्वुद्टः मदत्वमव- धिंद्ट। इदानीमहं निनृखच्चित्सरः खगंराजस्य स्तवं प्रतिष्छां समाद्‌- २७ रञ्च करोमि, यतस्तस्य सव्वं कम्मं स्यं तस्य मागाख न्याय्याः, वत © [य्‌ | ५ स दयाचारिण नमयितुं समयाऽस्तीति। ५ पच्चमेऽध्यायः। न = = ~ = +£ ५ ९ बेलशत्प्ररस्य भोज्यं ५ कुयऽङनल्या लेखनं ततपठनाय राज्ञा गण्कानामाकानं १० तेषाममामय्यौट्‌ द्‌ानोयेलस्याङनं ९२३ द्‌ानोयेलं प्रति राज्ञः कथनं ९७ राजानं प्रति दानौयेलस्य तिरस्करणं लखनाथेस्य ज्ञापनच्च । खुकदा राजा बेलश्रत्सरः खीयसहइखकुलोनानां छते महासम्भोाजनं छत्वा तेषां सहखनराणां समच्तं जाच्तारसमपिवत्‌। बाच्तारसाखाद्‌- नकाले नेलश्त्सरोऽत्रवीत्‌, मम पिचरा निवृखन्नित्रेण यानि सुवणे- दुवंणेमयानि पाचागि विरूए्एलमस्थप्रासादाट्‌ खपदतानि तान्यानी- यन्तां, राजा तस्य कुलीननरास्तस्य भाया उपपटन्यञ् तेषु पास्यन्ति। तदानों यिरूप्रालमस्थपासाद्‌1दथेत इंश्सोयमन्दिरादपद्हरेषु तेषु खव- णेपाचष्वानीतेषु राजा तस्य कुलीनास्तस्य भाग्या उपपत्न्यञ्च तेषु पातुं प्रावत्तिवत । ते बात्तास्सं पिवन्तः खणरूप्यताभरलाहकारुप्रस्तरम- यान्‌ दोवान्‌ अस्त॒वन्‌। तस्मिन्‌ निमिषे नरदहस्तस्याङ्ल्यः प्रगव्य दीपडनच्तस्य सम्पृखे राज- प्रासादस्य कुद्यस्य चुणरूपेऽलिखन्‌, राजा च तं लिखन्तं इस्ताग्रम्‌ च्यद्रत्‌। तदानोंराचो वणा वयकारि तदीोयचिन्ताश्च तं जङ्लोचकरुः, तस्य कटि ग्रसः शियिलीबभूृव, तस्य जानु च परस्पमरमाजघ्नतुः। राजो- चेःखरेण व्याजद्धार, गणकाः कल्दीया रवक्ाख्ानीयन्तां। अपरः राजा वक्तृमारभ्य बाजिल्स्थितान्‌ ज्ञानिना जगाद्‌, यः कञछिन्मनुव्यदमां रचनां पटित्वा मद्य तस्छा अथं निवेदयिष्यति स छ््णले{इितवणपरि- च्छदेन करदे च खणेद्धारेण भूषयिष्यते राज्यस्य ढतीयेऽधिपति भविष्यति च। तदानीं राज्ञः सव्वं ज्ञानिना नरा आजग्बुस्तां तु रचनां पटितुं राजानं वातदथं ज्ञापयितुं न प्रीकुः। ता राजा नेलप्रात्सराऽतीव विङ्कलीबभ्रव तस्य वणेश्च विचक्रं तस्य कुलौननराखा- १1 दिविजिरे। अनन्तरः राज्ञस्तदीववुलोनानाच्च वचनाद्‌ राच्ी भजन- ९० 412 ५ चथ्यायः। दानोयेलः। ४१३ श्षालामाजगाम। सा राच्च वक्तमारभ्य व्याजहार, महाराजो नि- व्जीबी भूयात्‌, त्वं खचिन्ताभि मा विङ्कलोभव तव वश॑श्च मा विक्रि- १९ यतां। पविच्रदोवानामात्मा यस्यान्तरे वसति तादृश र्का नरस्तव सज्ये विद्यते, तव पितुः कालेच बुधिः केशलम्‌ ईंखरोयन्ानतुल्यं ज्ञानञ्च तस्मिन्‌ प्रापि, तव पिता निबूखन्निल्छरुः, भा राजन्‌, तवेव पिता तं मन्तवेत्तणां गण्कानां कल्द्यीयानां दवन्ञानाच्चाध्यत्तं छत्वा नि- ९२ युक्तवान्‌ । यता देतेरुकृट आत्मा ज्ञानं खप्नाथन्ञापकं पर्ेलिकागेाधकं ग्रस्थिरः कौलच्च तस्मिन्‌ दानीेले प्रापि यस्मे बेलटिशत्सर डति नाम राज्ञा दत्तं। चतः स दानोयेल आद्यतां स णख्तस्याथं क्ाप- विष्यति । १९ नन्तरं द्ानीयेले राज्ञः समत्तमानीते राजा वक्तुमारभ्य दानीयेलं पप्च्छ, मम पिता महाराजा यिह्दीयान्‌ यान्‌ निव्वासितजनान्‌ यि- ५५ इदादष्ट्‌ आनीतवान्‌ त्वं किं तेषां मध्ये गणिता दानीयेलः? देवानाम्‌ आत्मा त्यि विद्यते वृद्धिः कोश्लम्‌ उत्कुषटं नञ्च त्वयि.प्रापोति ९५ त्वामधि मया खुतं। ऋधुनेतस्या रचनायाः पाठाय मच्च तदथैनिवे- दनाय च ज्ञानिना गणका मत्समीपमानिन्िरेतेतु तस्छाः कथाया खथ १९ ज्ञापयितुं न श्राक्नुवन्ति। त्वन््व्थकथने ग्रसिहरणे च समयऽसीति त्वामधि मयाश्रावि; अत्वं चेदिमां रचनां पठितुं माच्चतदयथं ज्ञा पयितुं शन्नुयास्तद्धिं छणलादितवणपरिच्छ्दोन करे च खणंदारेण भृषचिष्यसे राज्यस्य ट ती योऽयिपति भविष्यसि च । ९७ तदानीं दानौयेल उत्तरं छत्वा राज्ञः समत्तं जगाट्‌, भवत उपद्ारा भवतल्ति्ठन्तु भवान्‌ खपारितायिकारपरस्मे कस्मैचिद्‌ ददातु, तथा- प्यं महाराजस्य छत इमां रचनां पटिष्यामि भवन्तं तदथं ्ापयि- श्८्व्यामिच। भो महाराज, परात्यर इख भवतः पिते निबृखल्ित्स्‌- ९९ राय राज्यं मत्वम्‌ रुशवर्य॑म्‌ खादरणीयत्वच्च दत्तवान्‌ । स तस्मे यन्म- इत्त्वं दत्तवान्‌ तस्मात्‌ सव्वैप्रजाः सव्वजातयः सर्व्वभाषिणखाकम्पन्त तत्साच्ताद्‌ अविभयुख । स यं न्तुभेच्छत्‌ तमहन, यच्च जीवयि तुमेच्छत्‌ तमजोवयत्‌ यम्‌ उच्वीकर्तुमेच्छत्‌ तम्‌चमकरोत्‌, यच्च नीचं कत॑नैच्छत्‌ ९० तं नीचमकरोात्‌ । यदातु तस्य हदयमुदधतमभृत्‌ तस्यात्मा च दुःसा- साय जडतामयात्‌ तदा स खरजसिंद्ासनाच्चिपातितो निजेचन्योद्‌ २९ भ्रष्ख बभूव । सच नरसन्तानानां सङ्गादपास्तः, तस्य ददयवच्च पशु 3 ४2 413 ४९४ दानीयेलः। € च्सध्यायः। हदयेन समं बभुव, स वनगर््‌सैः सङ्केःवसत्‌ गोभ्य इव तस्मे टणभ- चयमदीयत, च्याः शिशिरेण तस्य शरोर्मासच्यत च, परन्तु मनत्ैराज्ये परात्पर ईर्‌ अधिपत्यं कुरूते, यमिच्छति तमेव तचाधिकरे।ति चेति रोषे तेनाक्ञायि। तसैव तु य॒त्तो नेलश्त्रो भवान्‌ सव्वैमेतजञ्ज्ञात्वापि ९२ खद्छदयं न नम्रीङ्धतवान्‌। परन्तु खगंनायस्छापच्यात्मानमुचीदतवान्‌, ९२ तस्येव मन्दिरस्य पाचेषु भवतः समच्तमानीठेषु भवान्‌ भवतः कुलीन- नरा भवतः पत्य उपयल्यशच तेषु जाच्तारसम्‌ अपिवन्‌ , भरवां टृष्िडधीनान्‌ आरवण्होनान्‌ क्ञानद्धीनांश्च दुव्वंणेसुवणेयित्तललेाहका- प्रस्तसरमयान्‌ देबान्‌ अस्तवीत्‌ , भवतः श्ासस्त॒ यस्य स्तगता भवतः सर्व्वगतिश् यस्याघीना तमीखरः भवान्‌ नैवाट्धियत । तदा तत्समोपतः २४ प्रड्ितेनेतेन स्ताग्रेण रचनेयं लिलिखे। लिखिता सा रचनेयं, वथा, ९५ मिने, सिने, तिकेल, ऊपारसीन्‌, [अस्यायः, गणितं, गणितं, तुलया परिमितं, खण्डः छतच्चेति ]। कथयायाश्च तात्प्धेमेतत्‌ , गणितं, २९ खरेण भवते राजत्वं गणितं निः्ेषितच्च | परिमितं, भवान्‌ तुला- ९७ यथा परिमिता लघीयान्‌ निर्णत । खण्डष्रः छतं, भवता राज्यं २८ खण्डषः छतं मादीयेभ्यः पारसौयेभ्यख् प्रदायिष्यते। तदानीं बेलश्रत्सरस्यान्ञातो दानीयेलः रष्णलादितपरिच्छदं परि- ९९ चापयाञ्चके तस्य कण्ठदप्र खशगंदहारा ददे च, स राज्यस्य टतीयोाऽ- धिपति भविष्यतीदः घोाषयाङ्धके च। तस्यामेव रजन्यां कल्द्ौयानां २० राजा बेलष्त्यरोा निजनघ्ने। अपरः मादो दारा राजत्वं लेभे, सच ९१ नयुनाधिकं दिषद्धिवधेवयसक असीत्‌ ९ षष्ठाऽध्यायः। ९ दाराराजेन शणसनपदे टानौयेलस्य नियोजनं ४ तद्विरुद्रमध्यक्ताणां कुमन्त्ेणं १० तेषां परीवाद्‌त्‌ सिंदखाते दानीयेलस्य निक्तपणं १८ तस्य रक्षायां राज्ञ च्यानन्दः २४ तत्परीवाद्‌कानां विनाण्टः २५ सव्वेप्रजाः प्रति भूपतेराज्ञापचच्च 1 दारा विग्टश्य राज्यस्य सव्वैचावस्थानाथें विंशव्यधिकग्रतं त्िति- ९ पालान्‌ रज्येऽधिचकारु। ते च्ितिपालाश्च रान्ञः च्तिनिवारुणार्थम्‌ २ अयव्ययगणनां येषु समपंयेयुत्ताट शंस्त्ीन्‌ अध्यन्ांस्तेष्वधिचकार, दा- नोयेलख तेषामेक जन खासौोत्‌। तदा दानीयेलक्तेभ्येऽष्यतच्तेभ्यः त्ति- ६ 414 ई अव्यायः। दानीयेलः। ४९१५ तिपालेभ्यश व्यशिष्यत, यस्माद्‌ उत्कुरः आत्मा तस्मिन्नविद्यत, अतो राजा छत्से राज्ये तमध्धिकत्तं मतिमङुरुत । ४ त्तेऽध्यत्ताः च्ितिपालाख्च दानीयेलस्य प्राति कृल्याद्‌ राजकम्भणि कमपि दोघं प्राप्तुमयतन्त, किन्तु कमपि दोषं किमप्यपकम्म वा प्राक नाशज्नवन्‌, यतः स विश्वास्य आसीत्‌ तसिं कोऽपि दाषः किमप्य- ५ पकम्म॑ वा न पाप्यत | अतस्ते नरा जगदुः, रतस्य दानीयेलस्यापरः काऽपि रोषेऽस्माभि नं प्राप्यते, केवलं तदीवेश्वर्स्य व्वश्यायां तख ₹ प्रतिकरूलः कञ्चन दाषः घातं शच्छते । अतक्तेऽध्यच्ताः चिति पाला सन्नं राजानं सम्भिदुव्य जगदुः, महाराजा दारा निव्यजीवी भूयात्‌। राज्यस्य सव्वं ऽच्यत्ता अधिपतयः च्तितिपाला मन्तिणः ए्रसकाञख मन्त णामेकां चक्रिरे, पलतच्तिंदएद्धिनानि यावद्‌ यः कचिद्‌ भवतो मदाराजादन्धयं कमपि दवं मनव्यं वा किमपि प्राघंयिष्यते, स सिद्धानां खाते नित्तेए्यत इति विधिमेह्ाराजेन विधीयतां प्रतिषेधश्च निरूप्यतां | = अता भो महाराज, भवान्‌ तं प्रतिषेधं विदधातु, मादीवानां पारसी- यानाञ्चालोाप्य्वस्थावा नियमेन यत्‌ परचमन्यथा कत्तु न शक्यते ता- ९ दृशं राजपकचं स्चयतु च । अतो हेता दाराराजस्तत पचं तं प्रतिषेधच्च स्चयामास। १५० अपर तत्‌ पचं रचयाञच्चक इति इत्वा दानोयलः खग्दं जगाम। तत्यृष्टस्थिते कोष्ट यिरूएएलमो दिश्यद्वाटितानि वातायनान्यासन्‌ | स च प्रतिदिनं चिदृत्वो निजेखरस्य समन्तं जानुनी पातयित्वा विनतिं ५९ प्रशंसाच्चाकुरूत, बते देताः स पुन्ेमपि तदेव छतवान्‌। तदातेनराः समभिद्गत्य निजेशखरस्य समत्तं पा्थयमानं पसाद यन्तच्च द्ानीयेलमा- ९९ साद्यामाः । तदा ते गत्वा राद्धः सम्मुखं राजकीय प्रतिषेधमधि जगदुः, मे महाराज, चिंश्ट्‌दिनानि यावद्‌ यो जने भवतानन्यं कमपि देवं मनुष्यं वा किच्चन प्ार्थयिग्यते स सिंद्धानां खाते निक्तेष्यत इति प्रतिषेधः किं भवता नरचितः? राजोत्तरं कत्वा वयाजहार, मादी- यानां पारसीयानाञ्चालाप्यव्वसख्थाया नियमेन सा कथा सिरीक्ता। १द ततस्ते प्र्यत्तरं छत्वा राचः समच्तं जगदुः, भा महाराज, यिद्धदादे- श्ान्निव्यासितजनानां मध्ये गणितः स दानीधेला भवति भवन्विति ९४ प्रतिघेधे वा मने न निधत्ते, स दिने वास्चयं खपराथेनां कुरुते । तद्‌ वाक्यं आत्वा राजातीव विघखमना बभूव दानोयेलस्य रच्ताथं यलं वि- 415 ४१६ दानीयेलः। इ अथ्यायः। देच, ग्थीस्तगमनप्थेन्तमेव स तस्याद्धाराय प्रयेते। तदानीन्तु ते जना राजानं समभिद्रत्य जगदुः, यः कश्चन प्रतिषेधो विधिवा खज्ञा स्थिरोक्ृतस्तदन्यथा करणमविधधेयमिति मादौीयानां पारसौयानाच्च व्यवस्थास्तीति मदह्ाराजेन यतां । अनन्तरं राज्ञ खाज्ञाता दानी- येल अनोतः सिंहानां खाते नि्तिप्तख्च ¦ परन्तु राजा व्तुमारभ्यदा- नीयेलं जगाद, त्वं यस्य सेवां निरन्तरं करोसि स त्वदीयेश्रस्लां रच्त- तु । अपरं प्रस्तर णक पनीत; खातमुखे स्थापितश्च, दानीयेलञ्चाधि यथा किञ्चिदप्यन्यधा न क्रियेत तदथं राजा निजमुया खोयकुलीन- नराणां मुया च तं प्रस्तरमङ्कयामास। ततः परः राजा खप्ासाद्‌ गत्वानाह्ारेण राचिं यापयामास खस- मीपमुपमाग्यस्य कस्यचिद्‌ वस्तुन आनयनं नानुजज्ञे तस्य निद्रा च तस्ःदपजगाम । प्रद्युषे तु राजारूगेदय उव्थाय सत्वरं सिंहखात- समीपं चकाम । खातस्यान्तिकमागव्येव प्राकदूचकेनाचखरेण दानी- येलं सम्बधयामास च| राजा वक्तुमारभ्य दानीयेलमृदिश्य याज- हार, भा जीवत इर्य दास दानोयेल, त्वं यस्य सेवां निरन्तर करोधिस त्वदीयेश्चरः किं सिंदेभ्यस्ल्लां सच्ितु समथं असीत्‌? तदानीं दानोयेला राजानमिव्यमाललाप, मद्धारएजा नित्यजीवी भूवात्‌। ममे- खरेण खदूतं प्रहित्य सिंहानां मृखानि बद्धानि ततस्तेमां न हिंसि तवन्तः, यता हेतास्तस्य साच्तान्मयि खुद्धता प्रापि, भो मदहाराजः, भवताऽपि समक्तं काचन दुष्विया मया नाकारि। तताराजाखा- न्तरोऽतीव जदं खाताद्‌ दानीयेलस्योद्धारमादिरेश च । तदा दा- नौोयेलः खातादु डतः, तस्व कापिदंसान दृष्टा, यतः स निजेश्वरं शद्धितवान्‌ | नन्तरं रान्न अादेश्ाट्‌ दानीोयेलस्यं परीवादकास्ते नराः खस- न्तानेः खभाय्याभिख् साडंमानीताः सिं खाते नित्िप्नाख्च । तेस्तु खा- तस्य भूमा न प्राप्तायां सिंहास्तान्‌ आत्मसात्‌ छत्वा तेषां सव्वाख्थीनि चूण्यामासुः। ततः परं राजा दाराः छृत्लभूमण्डल वासिनः सन्वेप्रजाः सव्वेजातीः सव्वेभाषिजनां प्रति पचेणेद' लेखयामास, युश्माकं महाकु लं भूवात्‌। मत्मदयच्तत आज्ञेयं विन्ञाप्यते, मम राज्यस्य सव्वेमर्डले दानो येलस्ये ख- सात्‌ सव्यै॑कम्मन्तां जिभ्यतु च, यतो हेतोः स जीवदीशखयाऽनन्तस्थायी 416 १५. १९ ९१ ॥ ५. २४ ९९ ७ च्छध्यायः। दानीयेलः। ४१७ ९० च तस्य राजत्वम्‌ अविनाश्य' तस्याधिपद्यञ्च युगान्तपय्थेन्तं । स रचिता स उद्धत्ती स खगमह्योरभिन्ञानानाम्‌ अद्भूतकम्मणाच्चानुषाता, वतः स दानीयेलं सिंहानां करेभ्ये। रच्तितवान्‌। ९८ अनन्तरं स द्ानोयला दारा राजत्वकाले पारसौयखखस्य राजत्व- काले च कुष्लान्विताऽवतस्धे। ६2०५ ७ सप्रमाऽध्यायः। ९ चत॒णें जन्तूनां दशनं « ईश्वरीयराजलस्य विवरणं १५ द्‌शेनस्य ताप्य । ५ बानिलीयराजस्य बेलश्रत्सरस्य प्रथमे वत्सरे शय्यायां [ यानो] दानीयेलः खघ्नं मानसिकदश्रनानि च द्द अनन्तरःस तं खभ्रं लि- लेख कथानां सारं कथयामास च। दानीयेले वक्तम्‌ आरभ्य कथयामास मम राचिकालीयदणंने निसेच्तमाणेन मयादि, चेाम्नश्वत्वारो वाय- बे मदासागरमाचक्रमः। सागरा विश्ालाखत्वारा जीविन उत्तस्थुः, तेषामेकोाऽन्यस्माट त्रः। प्रथमः सिंहस्य सदृश उतक्रो्टपच्तौव पच्तवि- शङ्ख, मयि निशीत्तमाणेतु एषे तस्य प्ता व॒त्पाटिति सच मूमित उत्थापितो नर इव खचरण्योाः स्थापितश्च मानवचित्तञ्च तस्म दन्तं । ५ अनन्तरः पश्च दिती योऽन्यो जोव्यविद्यत स भल्लकोपमः स खकपाच्चना- दतिष्त्‌ तस्य मुखे च दन्तानां म्ध्ये चीणि पा्कास्थोन्यविदयन्त, तस्म € चेयमाच्लादायि, उत्ति प्रचरमांसं भच्तयख । ततः परं निरीत्त- माणेन मयापर र्का जीदी दृष्टः, स दीपिनः सट्रष्ः, तस्य एरदेष्टे च पच्तिगश्छत्वारः पत्त अविद्यन्त, तस्य चत्वारि शिरास्यासन, अआधि- ७ प्रत्यञ्च तस्मै दत्तं ततः परः मया राचिकालीवदश्रने निरीत्तमा- खेन चतुथं र्का जीवी दृष्टः, स भयङ्गया बलवान अतीव विका- न्तश्छ, तस्य विश्ला लेाहदन्ता सन्‌ स चाग्रसदचूगेयचोच्छिद्ट पदाभ्यामग्दूयच, पुव्व॑भ्यः सव्व॑जोविभ्यः स भिन्रस्तस्य दश्ष्टङ्गाणि ठ चासन्‌) तेषु षटङ्ेषु मया मने निधायादशिं, तेषां मध्ये च्षुरमन्यदोकं टज्गमृत्पेरे तस्य समच्तम्‌ खाद्यानां चीणि शटङ्ाखत्पाट वाच्चक्रिरे, अपि च तस्मिन्‌ षटङ़े मानवनेचसटरश् ने दपवाक्यवादि वक्ताच्चाविदन्त। ९ अनन्तरः मयि निरीच्तमाणे शेषे कतिपयान्युच्वासनानि संख्याप्रया- द्धक्रारो बङ्वयख णवो ठ्धश्छेापविवेग्र तस्य परिच्छदस्तृषार वच्छ 417 11 धि 0 ४९८ दानीयेलः। ७ ध्यायः। म्रैः केशाश्च विमलानां मेषलोघ्नां सरश्राः सिंहासनं वह्िशिखामयं तच्चकरार्न्वलािमयानि । अभ्मिप्रवाह र्का वरहस्तदग्रतो निगे- च्छति, सदखागां सदखाणि तं परिचरन्ति, अय॒तानाम्‌ युतानि तत्समच्तं तिष्टन्ति च। विचारसभोपविवेश्र पुस्तकानि च विवदरे। मया निरीच्तमाणेन रेषे त्वदशरं तत्‌ षट्कं यानि व्यादरत्‌ तेषां सर्व्वघां दपवाक्चानां रवात्‌ सजोवो व्यापादितत्तस्य शरीरञ्च नितं वह्किचितायां सम्पिंतच्च। तदन्येषामपि जोविनामाधिपव्यं प्राणशत्‌, यतः कालं दण्डञ्च यावत्‌ तेभ्व यायुषे देध्यं दत्तमासीत। राचिकाली- यदप्र॑ने मया निसीत्तमाणेनादशिं बोम्ने मेघेः सद मनव्यपच्चोपमः कश्छिद्‌ अ गच्छंस्तस्य बडवयस्वास्य टद्स्य सन्निधिं प्राप तस्य सम्मुख- माजिन्ये च । तस्मे चाधिपव्यं प्रतापो राजत्वच्च ददिरे सव्वप्रजाः सव्व- जातयः सर्व्वभाषिरश्च तमसवन्त, तस्याधिपव्यमनन्तकालीयमलोाप्य- माधिपत्यं तस्य राजत्व्चापिनाश्य ) दानीयेना योडद्ं मम दोदस्थित आत्मा विषादं गतः खमानसिक- द्‌प्रनैश्चाद्ं विकला जातः। अताऽद्दं तच तिष्छतां मध्यरण्करं तत्साक- ल्यस्य तच्चन्ञा पनं प्रथयितुं तस्य समीपमगमं, सच तासां कथानाम्‌ अथं ज्ञापयन्‌ मां जगाद, विशएलास्ते चतुःसह्यका जो वि नखत्वासे राजानः, ते भूमण्डलाद्‌ उत्पद्यन्ते परात्परस्य पविचजनास्तु राजत्वं लघ्यन्ते युगानुक्रमेण युगान्‌क्रमस्यानन्तकालं यावद्‌ राजत्वं भेच्छन्ते च । तदानोमद्धं तस्य चतु स्य जीविनस्तत्वम्‌ अषच्छं, यतः स तेभ्यः सर्व्वभ्योा भिन्नाऽतीव भयङ्गरो लेददन्तः पित्तलनख्छासोत्‌ साऽग्रस- दचण्यदुच्छिदटं पद्‌भ्यामनग्ददूयच। तन्मतं स्थितानां दश्ष्टङ्गाणां तत्व पश्ादुत्पन्नस्य च यस्याग्रे चीणि श्टङ्काणि न्यपतंस्तस्छ नेचयुक्तस्य दयवा- दि वक्विशिद््स्य खसखभ्या इद्‌ कास्स्य च श्टङ्गस्य तत्तम्टच्छ। यते मयि निसीच्तमाणे तच्छङ्गं पविच्रजनेः साद्वंमयुध्यत तेषां पाभ- वच्च, प्रो तु तेन ब्वयस्वोन दद्धेनागत्य परत्परस्य पविचजनानां छते विचर निष्पत्ति रवयंश्यायि तषां पविच्जनानां राजत्वभोागस्य समय उपतस्यौ च। स मामिव्यं जगाद, स चतुर्था जीवी भूमण्डलस्थं चतुथे राज्यं भविव्यति 1 सन्वेराज्येभ्यस्तट्‌ भिरं, तत्‌ छत्लां मेदिनीं ग्रसि- व्यति मर्दिष्यति चूगेयिष्यति च । तानि द्श्ष्टङ्गाणि च तस्माद्‌ राज्या- दुत्मन्ना दश्राजानोा भविष्यन्ति, तेभ्यस्तु पस्मन्य खक उत्पत्छते, स 418 ५५ 9 ११ १४ १९ र्‌ 9 २९ ष ९९ २४ < खथ्यायः। दानोयेलः। 8९€ ९५ पू्वम्यो भिन्नो भविष्यति चीन्‌ राज्ञो ऽवनतान्‌ कटिष्यतिच। सच परत्परस्य प्रतियागित्वेन कथा व्याहर्ष्यति परात्परस्य पविच्र- जनान्‌ पीडयिव्यति कालान्‌ यवस्थाच्चान्यथा कत्त चिन्तयिष्यति च, तेच कालेकं कालदयम्‌ अड्धेकालच्च यावत्‌ तम्य करे समपयिष्यन्ते। २९ विचारसभा तूपवच्छति तदानीमन्तं यावद्‌ च्वंसाय विनाश्य च तस्या- २७ धिपव्यम्‌ खपदारिष्यते। राजत्वमाधिपत्यमाकाश्रमण्डलस्याघःस्थितानां सव्व॑राज्यानां पराक्रम परात्पर स्य पविचप्रजाभ्वः प्रदायिव्यन्ते, तस्येव राजत्वम्‌ खनन्तकालस्थायिराजल्वं, सव्वं चाधिपतयच्तमेव सेविष्यन्ते २८ तस्यान्ञाग्राह्िणि भविष्यन्तिच। इति कथा समाप्ता। दानीवेलस्वहं खचिन्ताभिरतीव विङ्कलोभूता मम वणेश्च विक्घतः कथान्त्वद्ं हद्‌- ये$र चतं । ८ अष्टमेऽध्यायः। १ मेषच्छागयोद्‌ शनं १२ बललिद।ननित्तः समघनिरूपणं ९१५ गात्रोयलेन दानो येलस्य द्‌ शनतात्पध्ये यातन । ९ राक्ता जेलश्त्सरस्य राजत्वस्य टतीये वत्र मद्यं दानीयेलाय दश. २ नमेकमदायि, अदो मह्यं यद्‌ दत्तं तदुत्तरमिद। दष्नकाले निरी- च्माणेन मयादशि, रख्लमास्यप्रदोश्स्थायां सूश्नाभिघराजपुव्यामसि, ३ पनश्च दष्राने निरीच्तमाणोाईदम्‌ ऊलयनदस्य क्रलेऽस्मोति। तदानीं नेच उत्ताल्य मयाद्िं नदस्य समन्तं प्टङ्गदयविश्िद्छा मेव ख्कस्ति्टति, तस्य प्रटद्ध उच, तयोामध्ये त्वेकम्‌ अन्यसमादुचतरं, तचाचतरं पञ्ा- ४ दुत्प्नं। मयादशगि, स मेषः पञ्छिमदिशमुत्तरदिषरं दच्तिणदिश्च्वाहन्‌ तद्रे काऽपि जीवी स्थातुं नाशन्नात, तस्य करादुद्धारकारी वा कोऽपि ५ नाविद्यत, स यथाकामं कम्माकरोात्‌, मद्ांञख्चाभवत्‌ । अनेनालाचनां कुर्न्व॑ता मयाद्शि, पञ्िमदिश्रः छत्लभूतलं तरब्नेकण्छाग याति, भमिन्त न स्प्ष़्ति, तस्य क्छागस्य नेचयोमध्ये सुपव्यच्तमेकां ष्टङ्क वि- € द । स च नद्तटे तिषतत्तस्य मदुद्धस्य ्टङ्गदयविशिद्टिमिषस्य ऽ समोपमाजगाम खबलस्य तेजसा तमभिद्धाव च। मयाद्शि मेषस्य प्राशं प्राप्य तत्रातिकरूल्यन प्रचण्डौभूयतं मघषमादद्य तस्य श्रटङ्- द्यं बभञ्च, तस्य समच्तम्वस्थानाय ससद शत्तयभविात्‌ त भूमा नि- 3 7 419 ४२० दानीयेलः। < अध्यायः। पात्य ममदः च, तस्य इस्तान्मेघस्योद्धारकारी च कोऽपि नाविद्यत ) ततः ल परः स क्ागोाऽतीव मदान्‌ बभूव, परन्तु बलिद्धोभूतस्य तस्य तद्‌ ददच्छङ्मभाजि तत्परि वत्त च व्याघ्नखतख्घु दिच्तु सुप्र्यच्ताणि चत्वारि प्रङ्गाश्यत्येदिरे । पनस्तेघामेकस्मात्‌ च्तन्रमलमक ष्टङ्म्‌त्पेद, तद्‌ दच्ि- ९ रदिष्रं पव्वदिणं ईेश्रल्रञ्च पत्यतोव वद्घे। तच ख्गीयवाहिनों ९. यावद्‌ दधिं गत्वा तस्या वाहिन्याः कियद्‌ कतिपयानि नच्तचाणि च भतले निपाद्य ममद्‌। वइनीपतिं यावद्‌ ङं गत्वा च नित्यनं- १९ वेद्यं तस्मादपजड, तदा तस्य घम्मधाश्नः स्यानं निपातयाञ्चक्र। ऋधम्मकारगाच नित्यनवेद्यन सदेका वानी [ तस्मिन्‌] समपेयि- १९ व्यते, तच भूम सव्यं निपरातविष्यति, काय्यं करिव्यति कुश्लान्वितं भविव्यति च । अनन्तरं मम कशंगेाचरे पवि र्का जनोऽभाषत, अपर खकः ९द पिवचा जनख तं भाषमाणं जगद्‌, नित्यनेवेद्यं ्वंसकाधम्मं मदनाय धम्मस्य वाडिन्धाश्च समप॑ग्द्धाधि तेन दशनेन कियान्‌ काला निदि श्रयते? ततः स मां जगाद, एतच्रयाधिकदिसदहखान्‌ सन््याप्रातःकालान्‌ १४ यावत्‌, तत्पश्ाद्‌ घम्मः पुनः सस्थापयव्यते। अददं दानीयेला यदा तद्‌ दश्रानमपश्यं तदा बद्धं प्राथेये, ततः १५ प्श्य नराकारोपमः कशिन्मम सन्मृखेऽतिषत्‌, अदद्चोलयनदस्य १द्‌ मध्यता मानवगिरमयोषं, सा परोचैरवादोत्‌, भा गात्रीयेल, अमं तद्ष्रीनं बेधय ) तताऽद्दं यच्ातिर स तत्स्धानस्य समीपमाजगाम। ६७ तस्यागमनेऽदचमदिघ्नोऽघोमृखः पतितञ्च । अपरं स मां जगाद, भो नरसन्तान, मने निघत्छ, यतस्तद्श्रनम्‌ अन्तकाले देश्यं । तस्मिंस्तु १८ मया सद संलपत्यद्वं मच्छितेाऽदाम्खेा भमो पतितश्च । ततःसमां स्पष्टा मत्‌स्थाने स्थापयामास, माञ्च जगाद, पश्य, कोाधस्योत्तरकाले १९ यद्‌ भवितल्यं तदद्ं त्वां ्ापयिष्यामि, यता निरूपितान्तकालोादश्यं तत्‌। प्रटङ्दययुक्ता यो मेधस्तवया ददः स मादौयपारसीयराजगशण- ९० खरूपः। लामण्ः स च्छागश्च यवनराजः, तस्य नेचयो मध्ये स्थितं तद्‌ २९ ङृदच्छङः प्रयमोा राजा। तस्मिन्‌ भ्न तत्परि वत्त उत्पन्नं भटङ्चतुष्टयं २२ राज्यचतुद्धयं, तत्‌ तस्य जातितान तु तस्य बलेनोात्पद्छते। तेघां रा- ९३ जत्वस्यान्तिमकालेऽघम्मिघ पूणपरिमाणं गतेषु विकटवदनः क्रूटप- छन्न रका राजेत्पत्खते। तस्य बलं विकान्तं भविष्यति,नतु खीयबलेन। ९४ 420 € अध्यायः। दानीयेलः। ४२१ सेःदधतघ्वंसं करिव्यति छतार्थौभूय साधयिष्यति च, स विक्रान्तान्‌ २५ पविचजनानां जातिच्च घ्वंसयिष्यति। कोाश्टलद्ेतुना च तम्य इर्ते प्रतारणा सेत्छति, स च दपितचित्ता भूत्वा निख्िन्तान्‌ बहन्‌ ध्वंस- यिष्यति, अधिपतोनामधिपतेः प्रतिकूलमव्यास्यति च, विनाहस्तन्त ९९ भल्च्यते । सच्याप्रातःकालानां यद्‌ द्शनमथ॑ता यद्‌ वाक्यमवादि ९० तत्‌ स्यं । त्वन्तु तद्‌ दशनं परिगोापय, यतस्तद्‌ दौघंकालादेश्यं अदन्तु दानीयेला गतप्राया भुवा कतिपयान्‌ दिवसान्‌ वयाधिते(- ऽतिषं, ततः परम्‌ उव्थाय राजकम्भाकर्वं, तस्मिन्‌ दशने तवच्तुभ्ये तच केनापि नाब्ध्यत। त < नवमाऽध्यायः। ९ टरानीयेलस्योपवसनं नस्रभावेन प्राथेनं २० तंप्रति प्रकाशितं भाविवचनञ्च। ९ मादीयवंग्रोद्ध्‌वस्यादखेरस्य युचायो दाराः कल्ट्ौयानां राज्ये ९ ऽधिकृतोऽभूत्‌ तस प्रथमवत्सरेऽथेतस्तस्य राजत्वस्य प्रथमवत्स रऽं दानीयेला ग्रस्येषु निदिंद्ायां तस्यां वत्सरसह्यायां मना न्यदधि, यामधि भाववादिनं यिरिमिवं प्रति सद्‌प्रभोारिद्‌ं वाक्च प्रादुबेभूव, यथा, यिरूप्णलमस्यं ध्वंसे सप्तति वत्सराः पुरयिव्यन्त इति। २ अपरमदमपवासं श्रणपरिधानं भस्मलेपनच्च छत्वा प्राथेनां पसा- ४ दनञ्च चिकोर्न्‌ प्रभुमीखर्मदिश्य टकपातम्‌ अक्षे, निजेखखर' सद्‌ा परभमृदिश्य प्राथेयमानोा मनोभावमङ्गेकत्य चावादिषं, भो प्रभो, त्व दान्‌ भयङ्कर स्रः, ये त्ववि प्रीयन्ते तवाच्ता रच्तन्ति च तेषां छते ५ त्वं नियमस्य दयायाख रच्ताकारी) वयं पापम अपराघम. अधम्मं € विद्ोदच्चाचरितवन्तस्तवान्ञाभ्यस्तव एसनभ्यश्चापगतवन्तः। अस्माकं राद्ाऽध्यच्तान्‌ कुलपतोन्‌ जनपदस्थाः सव्वंप्रजाख पति तव नान्ना येऽभाषन्त वयं तेषां त्वदीयदासानां भाववादिनां वाक्चेव्ववधानं न ७ छ्तवन्तः) भा प्रभो, चम्मस्लयि युज्यते, रुख्यस्य लच्जाजन्यन्त॒ यन्मा- लिन्यमद्य दृश्यते तद्वास्मास॒ युज्यतेऽचंतरतवदविपच्तमोचित्यलद्कनात्‌ त्वं यान्‌ स्वेदे ष्ेष्वपास्तवान्‌, निकटवत्तिषु दूरुवत्तिवु वा तेषु यिद्ध- दीयनरेषु यिरूश(लम[न वासिषु सन्वग्विखायेलोयजनेषृ च तद्‌ वृज्यते। न्भ प्रभो, अस्माखस्माकं राजखध्यच्ेषु कुलधतिधुं च मुखस्य मालिन्यं 312 421 ४२२ दानौयेलः। € अध्यायः) [> [् ५ क. । 1} ~ प + युज्यते यता वयं त्वदिरूडधं पापं छतवन्तः । अस्मदीशखरे प्रभा परचर- , 4 करूणा प्रचर च्तमा च युच्येते, यता वयं तदिद्रोदमाचरितवन्तः, सच १९० सखवदासे भाववादिभि यों निजव्यवस्याम्‌ अस्माकं समन्तं निद्ितवान्‌ वयं तन्मार्गेण गमनायासदीशखरस्य सदाप्रमो वौक्येऽवधानं न छतवन्तः ] छत्र ्खायेल्‌ तव व्यवस्थां लङ्कितवान्‌ तव वाक्येऽवधातुमनिच्छया विपथयगामी जातश्, तस्मादीश्वर दासस्य मूसा व्यवस्थायां यो लिखिते विद्यते, साऽभिसम्मातः स शप्रखास्नाखवतारवाच्चक्र, यता वयं तस्ये- चरस्य विरुद्धं पापं कछलवन्तः। स चास्मानध्यस्माकं प्रासनं ये 4कुन्धै- स्तानसमद्धिचारक्ट्टुनधि च प्रोक्तानि निजवाक्यानि ्िरीञछलतवान्‌ अथयता<स्मासु मददमङ्लं वत्तिंतवान, वस्तता यिरूश्लमि याटश- ममङ्लं सिद्धं ताटरषं छत्खलनभोमण्डलस्याघा न छतं ) मसा व्यवस्थायां यथया लिखितं विद्यते तथवेतन्महदमङ्लमस्मासु वते, तथापि वयं निजापरधेभ्यः परावत्तनाय भवतः सन्ये बुदधिलाभाय चास्मदीश्रु सदाप्रभं न परसादयाम । तता हताः सदाप्रभुरमङ्लाय जाग्रन्न समासु तद्‌ वत्तेयामास, यता.स्माकमीश्रुः सद्‌प्रभुः खटङतघु सव्व- कम्मेघ्ठ॒ धम्मवान्‌, वयन्तु तस्य स्वेऽवधानं न छतवन्तः। इदानोंभोा अस्मदीखर प्रभा, त्वमेव बलवता इस्तेन खप्रनारन्दं मिसरद्‌शाद्‌ वद्िरानोतवान्‌ अद्यापि या दृश्यते खाथें तां कीतिं साधितर्वांख। वयं पाप्रं छतवन्तः, वयमधम्ममाचरितवन्तः, भा प्रभो, तव सव्वे- धम्मोचारान्‌सारेण तव पणगिरिता तव यिल्श्रालमनगराद्‌ तव काघा रोषश्च निवत्ततां, यस्मादस्ाकं पापेरुस्रत्पिदट्‌णामपरा ये यिरू्रालम्‌ तव प्रजाढन्दश्वासचतुर्दिंकस्थानां सव्वेषां निन्दा- स्पदीमूतेा। भो अस्नाकमीखर, इदानीं खदासस्य प्राथेनायां विनय- वाक्ये च मना निधत्छ, तव घ्वंसिते धम्मधान्नि प्रसन्नवदना भव, प्रभोः छते तद्‌ याचे) भो मदीखर्‌, कणपातं छत्वा षट, नेचयुगलमुन्मी- ्यास्माकं ध्वंसितस्थानानि तव नाघ्ना विख्यातं नगर्च्च॒ निरीच्तख, यतस््त्समच्तमस्मदिनयवाक्यानि निवेद्यन्ता वयं नेवात्मधम्माचरण- निशाः, किन्तु त्वदोयप्रचुरकरुणानिाः) भा प्रभो, श्ण, मे प्रभा, च्तमख, मा प्रभो, कणेपातं कत्वा कम्मं कुरुष्व, मा विलम्बख, भे मदीश्वर, च्ात्मछृते तत्‌ कुरुष्व, यतस्तव नगरं तव प्रजागणख् तवैव नान्ना विख्यति । 429 १५१ १९ ९७ ९८ १० अध्यायः । -दानीयेलः। ४२३ २० र ४, (4: २९ ₹२४ २२५ ९ > र मयि भाषमाणे, प्राधैयमाने, निजपापं निजजातेरिखायेलः पाप- च्ाङ्गीकुव्वारो, निजेखरस्य पुखपर्व्व॑तमधि निजेश्वरस्य सदापरभोः समन्तं निजविनयवाक्यं निवेदयति च मम प्राथनावाक्ये न समाप्ते, यः पुरुषः पुव्ै दशेने ज्ञान्तेन मया दृष्टः स गान्रीयेलः सन्याकालोननेवेदयस् समये मत्समोपमृपस्थाय मां बोाधयन्नाललाप) स जगाद, भो दानी- येल, अधुना त्वां ज्ञानपार दिनं कत्त परगतः। तव विनयवाक्छस्या- रम्मे वाक्यमेकं प्रकाशितं त्वां तजञ्च्ापयितुमहमागतः, यतस्तं प्रोतिपातचं। ऋअतस्तस्मिन्‌ वाक्येऽवधानं कुरुष्व, द शने मने। निधत्छ च । अधरम्मंस्य रोघाय पापानां मुब्राङ्गनायापराधस्य पावनायानन्तका- लस्थाथिने धम्मैस्यानवनाय दशणनस्य भाववाणयाञ्च म॒द्राङ्कनाय मदहाप- विच्रवासस्याभिषेकाय च तव जातिमधि तव पुखनगरमधि च सप्त तिसप्ताहा अवचिच्छिदिरे। त्वमेतजञ्क्ातुः बोदधच्चाहसि, यिरू्लमः पुनःस्थापनस्य निम्माण्स्य चाज्नापकाशनाट्‌ अभिधिक्तमभ्यत्तं यावत्‌ सप्तसप्ताद्धा दिषट्िसप्ताहाशच भविष्यन्ति । चत्वरं परिखा च काल- सङ्कटे पुनः स्थापयिष्येते निम्माचिष्येते च । तेभ्यो दविवष्िसप्तादेभ्यः परः सोाऽभिषिक्त उच्छेव्धते स चाकिच्न भविष्यति) नगरः घम्मधाम चागामिनोा राज्ञः प्रजाभि विनाशयिष्येते, क्ञावनेन तदन्ता भविष्यति च, यद्धस्यान्तं यावत्‌ प्रच॒रध्वंसे। निरूपितः । र्कच्च॒ सप्ताद्ं यावत्‌ स बडमिः सदह नियमं दएीकरिष्यति, तस्य सप्ताहस्याद्धंकाले स यन्ञ्‌- नैवेद्ये निंढक्तिं विधास्यति, ्र्यवस्तृनां चूडावां घ्वंसकरासी स्था- स्यति, इव्यच्च प्रेषे निरूयताच्छिन्नतायाः सिद्धि धरेव ध्वंसकस्योपरि व षिव्यति | १० दशमेाऽष्यायः। १ द्‌ानोयेलस्योपवसनं दशेनप्राप्िख ९० दशनात्‌ तस्य भयं ९५ दूतेन तस बलदानञ्च। पारसोयराजस्य खखस्य परथमे वत्सरो बेलटिशत्ससराभिधं दानीयेलं प्रति वाक्यमेकं प्रकाश्याञ्चके, तद्‌ वाक्यं स्यं मदायासस्ट्चकन्च, स च तद्‌ वाक्छं बुबुधे तस्य दश्रंनस्य नध जेभे च) तस्मिन्‌ कालेऽदं दानीयेलस््रीन्‌ सप्ताद्धानणशाचं) ते चयः सप्ताद्धा 423 ४२8 दानीयेलः। १० अथ्यायः। यावद्समाप्ना खासंस्तावद्‌दहं सुखादु भच्छं नाभच्तये, मांसं बात्तारसो वामम मुखं न प्राविशत्‌, स॒गन्धितेलमर्दनञ्च मया नाक्रियत) अपरं प्रथममासस्य चतुव्िंरो दिवसे यदाहं मद्धानदस्य हिदेकलस्य तट च्यासं, तदा नचे उन्मील्य नरमेकमदश, स गुकज्लपरिच्छदाज्वित ऊफसीय- ५ खगबन्धनेन बद्धकटिख्ासीत । वैदटूग्यमणेरिव तस्य गा्रीयवर्णः, आस्यं ९ तडत्मभोपमं, नेच प्रज्चलिताल्कोापमे, नाह चरगरेप च तप्ततास- स्याभायाः सट ण्ास्तदौीयवाक्वस्य रव लकारस्य रवेण तुल्यः। रको दानीयेलस्तद्‌ दप्रंनम्‌ अदश्,मम सङ्गिनोा नरान्तव्रादशरै्तथापि ७ मडाचासाकान्ता अभवन्‌, खत्मानमन्तातुं पलायन्त च। अत खकोा- मवा भृत्वा तन्मद्ाद्श्रंनमदशं, मयि च किञ्चन बलं नाशिव्यत, मम तेज च्तये पव्यवासीयत, मया किमपि बलं नारच्छत) तदाहं ९ तदीयवाच्यानां शब्दमश्रोषं, तदीयवाक्यानां शव्द त्वेवाहं च््न्पोभू- या्चोमुखाऽपप्तम्‌ खास्येन भूमि मस्पृच्तञ्च । तदानीं इस्त णको मां स्पृष्टा जाननोाः करतलयोख स्वलितस्थितिं वि- १० दधाय।सचमां जगाद, भा प्रीतिभाजन दानीयेल, यानि वाक्यान्यद्धं १९. त्वां वदिष्यामि तच त्वं मना निघातुमदहसि। त्वं खस्थान उत्ति यता- ऽहमिदानीं त्वां प्रति प्रद्दितः। तस्मिन्‌ मामिदं वचो वदत्यदं वेप्रमान उदतिष् | ततः स मां जगाद, दानीयेल, मा भैषीः, बुद्धिलाभाय खी. ५९ येश्वर स्य समच्तम्‌ आत्सपाणानां नमीकरणाय च यस्मिन्‌ दिनेत्वं परथमं मनःस्थमकार्घोरातद्िनात्‌ तव वाक्यानि सुश्युविरे तव तेषां वाक्यानां रागेन चादमागन्त्‌ प्रावत्तं। परन्तवैकविंश्तिदनानि यावत्‌ पार-९द सो य राज्यस्याध्यच्त मत्पातिक्रल्येनाति्त्‌ , ततः पर मुख्यानामध्यच्ताणां मध्ये मीखायेलनामाध्यच्ता मम सादहाय्यायागमत्‌ तस्मात्‌ तत्र पारसी- यराजानां पाच मया च्रैथमलम्मि। परन्तृत्तरकालेतव जाते यौ गति १४ भविष्यति तामद्ं त्वां बोधयितुमागतेाऽस्मि, यतोाऽधुनापि दशनं दीव कालमपेच्तते। यावत्‌ स मया सद संलपच्निमानि याकानि याहरत्‌, तावदहं ९५ भूमिं प्र्यास्यमवनम्य मूकोाऽभवं। अनन्तरः पश्य, मनुव्यसन्तानाकारोपमः १९ कचिन्ममे छावस्पृच्तत्‌ । ततोऽहं मृखमुद्‌घाच् भाषमाणे मत्समन्तं ति- न्तं जनमवादषं, भा मम प्रभा, दश्रनेनेतेन ममान्तर्मम्म वयकारि मया किमपि बलं रस्च्ितुमशव्यं) अता मम प्रभूनाभवता सद सं- १७ 424 ९१ अध्यायः। दानीयेलः। ४२५ लपितुं भवत रुतेन दासेन कथं शक्येत? अधुनैव मयि किमपि बलं न १८ विद्यते श्ासऽयि मयि न श्िष्यते। तता मानवाकारोपमः कञ्ित्‌ १९८ पन मां स्पष्टा सबलंचकार | माच्च जगाद, भे पोतिभाजन नर, तव ष्रान्ति भयात्‌, त्वं बलवान्‌ भव, बलवान्‌ भव । ततस्तस्मिन्‌ मयासड् ९० संलपत्यद् बलं लब्ध्वावादिषं, भा मम प्रभा, भाषतां, यता भवान्‌ मां सबलीछतवान्‌ | ततः समां जगाद, किमथयमद्ं त्वत्छमीपमागताऽस्मि तत्‌ किं जानासि? अधुनेवाहं पारसदेश्स्याभ्यच्तेण सद योडु पन ९९ गच्छामि, मयि निव्काम्बति तु यवनस्याध्यच्त आगमिष्यति । तयापि सनत्यग्रम्धे लिखितं यद्‌ विद्यते तदं त्वां क्षापयिष्यामि, अमुयोः प्रति- कूलं मत्सादाय्यकारी तु युश्मदी बाध्यच्तान्मीखायेलादन्यः कच्िन्न विद्यते। १९ एकाद गेऽध्यायः । १ यवनराजेन पारसराजस्य पराजथः ५ ट्‌्क्तिणात्तरोयद्‌ ण्या भपानां मिथः सन्ि- विग्रहाणां कथः २८ विपचेराक्रमणं पौडनच्च। १९ मादीवयराजस्य. दाराः पथमवत्सरोऽहमपि तस्मे बलं पराक्रमच्च दातुं ९ स्थितवान्‌ । च्यघुना त्वहंत्वां स्व्यं ज्ञापयिष्यामि। पश्य, इतः परः पारसद्‌शस्यापरे चयो राजान उव्यास्यन्ति, चतुर्थश्च सव्व॑भ्यो मदाधनं लब्ध्वा धनो भविष्यति, यदातु खधनेन विक्रान्ता ९ भविष्यति, तदा यवनराज्येन सदह योद्धुः सव्वान्‌ परचोदयिष्यति। तच वीरत्वविशिदटि र्का राजोट्थारस्यात महाप्रभावेन प्रभुत्वं विधास्यति ४ खाभिरुचिताचार करिष्यति च। स तु यदा खितिं प्राप्यति तदा तस्य राज्यं भस्रीभूय नभोामण्डलस्य चतुणां वायनां दिच्त विभत्छते तच्च न तस्य सन्तते न वा तदीयप्रभत्वतुच्यप्रभत्वविशिरटं भविष्यति किन्त तस्य राच्यं खशण्डाोभयतदन्येधां भविष्यति। ५ अनन्तरः दाच्तणाव्यस्यराजा बलवान्‌ भविष्यति, पुनस्तस्याध्यच्ताणां मध्य र्कं्तस्मादयि बलवान्‌ भविव्यति प्रभुत्वं करिग्यति च, तस्य ६ प्रभृतं मदाप्भुल्वं भविष्यति । कतिपयानां वत्सराणामन्ते तौ मिथः सहायतां विधास्यतः, सन्िसाधनाय च दाच्ठिणाव्यराजस्य दुदितोत्त- राराजस्य ग्टदमागमिष्यति, भुजस्य बलन्तु न रच्तिष्यति, सभजोऽपि सन खास्यति, कालक्रम च सा रमरपि तस्या खानेतासि जनका बल- 29 8२९ दानीयेलः। १९१ अध्यायः। दाता च सम्पयिष्यन्ते। तथापि तस्या मूलानामेकोरङ्कुरस्तस्य पदे प्ररोच्छति सैन्यबलम वाष्व्य॒त्तरस्या राजा दुगे पवेच्छति जनेः सद व्यापारः करिष्यति पराकमं 'प्रयोच्छति च। तेषां धातुमयप्रतिमाभिः सह रमणीयैः रूप्यखगंमयेः पाचैख सह तेषां देवानपि स वन्दित्वाय #। भिसरमपनेव्यति, स ख्व च कतिपवान्‌ वत्सरान्‌ यावद्‌ उत्तरस्या. राज्ञः समकच्तावस्थास्यते। स द्ाच्तिगात्यराजस्य राज्यं प्रवेच्छति, किन्तु पुन निंजदेश्रं गमिष्यति। तस्य पुचचास्त॒ ससन्नीभूय बड्सेन्य- नलरूपं जननिवद्धं सङ्ीष्यन्ति स ाक्रामन्नागव्य खातखतीव वदन्ना- क्ञावयिष्यलति प्रत्यागमिष्यति च, ते च तदीयदुगपर््थन्तं विरोधं करि- ष्यन्ति। तता दाच्तिणात्यस्य राजातीव रुद्धः प्रगत्य तेनेात्तरस्या राज्ञा ९ सदह युद्धं करिष्यति, सोऽपि महान्तं जननिवहं संस्थापयिष्यति, स नि- वदस्त्वम्‌व्य करो समपंयिष्यते। तस्मिन्‌ निव उत्तिषति स उन्नतचित्ता भूत्वायुतानि निपातयिष्यति न तु पराक्रमी भविष्यति। अपिचात्त- स्स्याराजा प्रात्य पृव्वस्माद्परि मदत्तरं जननिवदं संस्थापविष्यति, तस्मात कतिपयवत्छरपरिमितात्‌ कालात्‌ परः महासेन्यबलं परचुरसा- ममग्रीच्चादायाक्रमन्नागमिष्यति। तस्मिन्‌ काले बहवे. दाच्तिणात्यराजस्य प्ातिकूल्येनाल्धास्यन्दि, तव जातेरप्यव्याचार्णि नरा दशनं ख्िरोक- च मुव्यास्यन्ति ते तु स्खलिष्यन्ति। अनन्तरमुत्तरस्या साजागद्य सेतु समाचेव्यति दुग दंएोकतं नगरं पराजेष्यति च, तदा दाच्तिणाव्यस्य नाह न ख्यास्यतः, तस्य ङतसेनाख स्थातुमसमथा भविष्यन्ति । अतस्तस्य विपत्तं य चागतः स यथाकाममाचरिख्यति तस्य समन्तं स्थातुं काऽपि न श्च्यति, स च ध्वंसदहस्ता देशरत्ने पदापंं करिव्यति। अपरं स सन्धेः सङ्कल्पं छत्वा ख राज्यस्य छत्खब लेनागन्तु प्रवत्तिष्यते तचच्च साधयि- व्यति; स तमे नारीणां दुद्ितरः दास्यति, तत्‌ तु तस्या नाशाय, सा न स्थास्यति, न वा तस्योपकारिणी भविव्यति। ततः परः स दोपानां विरू प्रगमिष्यति बह्भन्‌ इस्तगतान्‌ करिष्यति च, रकेन मुख्यजनेन तु स अआत्सध्क्तारतेा निवन्तेयिव्यते, तत्वुतस्य धिक्तारस्य पतिफालं तस्म प्रदातुं न च्छति | अपरः स निजदेशस्य दुगाणि प्रत्यागमिष्यति, स्खलित्वा तु पतिष्यव्यनुदेश्यो भविष्यति च। अपरं रज्यश्रीखन््पे परदषे प्रजापीडकप्रेरणकारो जन रक्तस्य पद उदल्थास्ति, कतिपयेषु दिनेष त्वतीतेषु स भर्च्छते, न करेन न युद्धेन वा। 4.20 १२ ४९ १८ १९ 4 [1 १९ स्पथ्यायः। दानीयेलः। 8७ ९९ तस्य पटे त्ववमन्यः कञ्िन्जनन उत्थास्यति, राजश्चीस्तस्मै न पदा- २२ यिष्यते, स निखिन्तकाल उपस्थाय चाटुभौीराजत्वं लश्यते। तस्याग्र खाक्ञावनकारेणि बलान्याक्ञावयिव्यन्ते भङ्च्यन्ते च सहाये <ध्यत्ताऽपि २३ [पतिच्यति] । तेन सह सादहाय्यकरणक्रालादेव स पवच्चनामाचरिव्यति २४ ्रगव्य सखल्पजने बलवान भविव्यति च। निखिन्तकाले स देश्स्योत्तम- स्थानानि परविश्य तस्य पितरः पितामहाश्च यन्न छतवन्तस्तदेव करि- व्यति, स तेषां लेप्तणि मृषितनव्याणि वद्धनि च विकरीव्यति, टए- ९५ दुगाणां विरुद्धं सङ्कल्यान्‌ करिव्यति च, इत्यं कियत्कालाऽत्येष्यति । ततः परः स मदासेनया सह दाच्तिणात्यराजस्य प्रातिकरल्येन निजबलं निज- चित्तञ्च -पचाद यिष्यति, दाच्तिणव्यराजोऽप्यतीव महत्या बलवत्या चं सेनया सहिते युद्धाथें ससच्जे भविष्यति स्थातुन्तु न श्ति,यते जना- ९९ स्तस्य विरूद्धं सङ्ल्पान्‌ कल्ययिव्यन्ति । तस्य प्रतिभागभोागिनण्वतं निपातयिष्यन्ति तस्य रना चाक्ञावयिच्यति तथापि बद्वा हताः पति- २७ व्यन्ति। दिंसाधिंचित्तीता दा राजानावेकस्मिन्‌ भोजनम उपवि- श्याष्टतं बदिष्यतः, तत्त न सेव्यति यस्मात्‌ तदानीमप्यन्ता निरूपितं ९८ समयमपेत्तिष्यते। अपरः स प्रचरवखन्धादाय खटेषं पव्यागमिष्यति, तस्य टतच्च पुणयनियमस्य सतिक्रूलं भविष्यति, स च छतकाथी भवि- व्यति खद्‌ पत्यागमिष्यति च | २९ निरूपिते कारे स प्रत्याय दाच्तिणायं प्रवेच्छति, पूव्व॑कालस्त्‌ वादश २० आसीत्‌ उत्तरकाला न तादृशा भविव्यति। पर्न्त॒ तस्य॒ विरुद्धं किन्नो यपोाता अगमिव्यन्ति, ततः स विघसीभूय परावत्तिव्यते पुख- नियमस्य प्रातिकूल्येन रोषं विधाय छतका्थौा भविष्यति पत्याढत्य ६१ पुरनिवमव्यागिष॒ मने निधास्यते च। तस्यारे्च बलान्ुल्थाय धर्म्मधामयुक्तं दुगेमपविचौकरिष्यन्ति नित्यबलिदानस्य निढत्तिं विधाय 2२ ध्वंसकं ण्रवस्तु स्थापयिष्यन्ति च । निवममध्यधम्मोचारिणे जनां सचाटुभि वैधम्मिणः करिव्यति, निजेश्वराभिच्धा जनात्‌ बलवन्तः २ छतकाय्धाश्च भविष्यन्ति । प्रजानां मध्ये ये च प्रवीणाल्ते बद्न्‌ बाधयिष्यन्ति, कतिपयानि दिनानि त्वसिवद्टिवन्दित्वलख्ठनेः स्खलि- 2४ व्यन्ति । स्खलनकाले तु खल्पसादखेन पराप्तप्रतीकारा भविष्यन्ति, २५ तदा बवञखाटुभित्तेव्वासक्ता भविष्यन्ति । अन्तकालं यावत्‌ तेषां [ख = ५1 ५) © [नप्‌ = @ि मध्ये विलायनाथ शुचीकरणाथ शखुक्ञोकरणाघयच्च तेषां प्रवोणाबःमति ॐ 427 ४२८ दानीयेलः । १२ खध्यायः। केचन स्खलिष्यन्ति, यतस्तदानीमप्यन्ता निरूपितं कालमपेच्तिष्यते । सच राजा यथाकाममाचरिष्यत्यात्मानमुचीक्लव् यावतीयदोवादप्या- ३९ त्मानं महान्तं मस्यते, संखराणामो खरस्य वेपरोलेनाद्धुतकथा यारि व्यति च कास्य सिद्धिं यावत्‌ छता भविष्यति च, यता यच्निरूपितं तत्‌ सेत्स्यति । स खपेटकदेवेषु मना न निधास्यते, स न नारीणां ३७ कान्त्या न कस्मिन्नपि देवे मने निधास्यते स सव्वेश्मादेवात्मानं महान्तं मस्यते । परन्त्‌ दवपदे स दुगाणां दवमचेयिव्यति, खपव्वपरूषेरुविदितं देए तदेवं स खणर्प्यमणिरन्रचयिव्यति। तस्य विजातीयदेवस्य सादह्ा- २८ य्येन स सुरच्ितेषु दुगषु छतकाय्था भविष्यति, यस्तमङ्गोकरिव्यति तं स महासमादराज्वितं करिष्यति, तादृन्‌ जनान्‌ बद्कनामधिपतीन करिष्यति परस्कारवद्‌ भमिं वितरिष्यति च। अन्तस्य कालेतु दाच्ि- ४० गात्यराजस्तेन सद सङ्कटनं करिष्यति, उत्तरस्या राजाच र्येरश्या- रोड्िभि बेडपोतेशख तस्य विपच्तमभिदरुत्य देश्ान्‌ प्रविश्याक्ञावयिष्यति तटानुह्लङ्कयिव्यति च। स च दैश्रलंप्रवेच्छति, तदा बहवः स्वलिष्यन्ति, ४१ परुन्तिदोमे मायानोऽम्मानसन्तानानां चरेष्ांशखख तस्य स्तता र च्िष्य- न्ते। स च देन्‌ प्रति खद्स्तं प्रसारयिष्यति, मिसरदरेशश्च रच्तां ४२ नावाष्यति । स मिसरस्य खणंरूप्यकोषाणां यावतीयरन्ानाञ्च प्रभ ५३ भविष्यति, लूनोयाः कशी याश्च जनास्तस्यानुचरा भविष्यन्ति । अपरं ४४ पन्नत्तरदिगभ्यामागते जंनस्वेरूद्ेजितः स बद्धन्‌ ध्वंसयितुं वच्जंयितुच् महाकोापेन प्रयास्यति ) सागस्या मध्ये तु धम्मंगिरिर्नस्याभिमुखं ४५ राजपुरीतुल्यं खीवपद्रग्टद्ं स्थापयित्वा स निजान्तमभिगनमिष्यति का. $पि तस्योपकारी न भविष्यति । वः १९ दाद शेऽध्यायः। १ मोखायेलन विपद्‌ दखायेलस्ये द्धारः ५ दानो येलं प्रत्यन्तकालस्य विनज्ञापनच्च । तसिन्‌ काले तव जातेः सन्तानानामधिष्ाता मदान्‌ अध्यत्तामीखा ९ येल उल्थास्यति तदानी च्चाजाद्यद्धवात्‌ तत्कालपय्धन्तं कदाचन यादृश नासत्‌ तादृशः सङ्कटकाले भविष्यति, तस्मिन काले च तव जातिरथेतः पुस्तके लिखिते यः कचित्निणायिव्यते स रल्िष्यते। धूलिमयग्टत्तिका- २ 428 १२ अध्यायः । दानीयेलः। ४२९ यां निज्ाणानां मध्ये च बहवो जागरिव्यन्ति, केचनानन्तजीवनाय, र केचन तु धिक्तारेभ्धोऽनन्तनिराकरणाय च । प्रवीणजनाश्च वितानस्य द्युतिरिव, बद्भनां धाम्मिकीकारिणश्च तासा इव युगानुक्रमस्यानन्तकालं ४ यावद्‌ द्योतिच्यन्ते। त्वन्त, ओ दानीयेल, अन्तस्य कालं यावदिमानि वाक्यानि सङ्गापय प॒स्तकञ्च मुबाङ्कितिं कुरु । बहवस्तदधिंगमिष्यन्ति ज्तानञ्च बधिष्यते ) ४५ अनन्तरः मया दानीयेल्ेन निरीच्तमाणेनादशिि नद्या ण्तस्मिन्‌ तट ९ खकोापरस्मिंस्तटे चेक इव्यमन्येो दो नसा तितः। अपरः कञ्चि ब्रद्याल्तायानामुपरि स्थितं तं खक्वस््ाज्वितं नरं पप्रच्छ, अद्धुतानाम्‌ ° अन्तः कियत्कालपरिमितः? तता नद्यास्तायानामुपरि स्थितस्य तस्य सुज्ञवस््राज्वितस्य नरस्य वाक्यं मयाश्रावि, नभोामण्डलं पति दचत्िणं सयच्चेभ कारावुल्थाप्य सोऽनन्तजीविने नान्ना शेपे, कालमेकं कालदय- मदधकालच्च यावत्‌; पविचजातेः करस्य भञ्जने समाप्ते सति सव्वमेतत = समाप्तं भविव्यति । रुतच्छ्वाद्ं वेद्ध नाश्करावं, अताऽवादिषंभा मम € प्रभो, खतस्य कः प्रघ? ततःस जगाद, मी दानीयेल, त्वं गच्छ, यस्मा- दिमानि वाक्वान्यन्तस्य कालं यावत्‌ सङ्ापितानि मुद्राङ्कितानि च) ९० बहवश्च परिष्कृताः शुक्ञीभता विलायिताञख भविव्यन्ति दुदजनास्तं दुदतामाचरिव्यन्ति | केऽपि दुषटजना न भोव्छन्ते, प्रवीणास्तु भाव्छन्ते । १९ परन्तु नित्यबलिदानदवनस्य ध्वंसकष्टणयवस्तस्थापनस्य च कालात्‌ परः १९ दए्ानच्योादशष्रतानि दिनानि भविष्यन्ति। यो जनः प्रतीच्तमाणः १२ पञ्चचिंशदधिकच्येादश्रप्रतानि टिनान्यवाष्यते स धन्यः | त्वन्त्वन्तम- भिगच्छ तेन त्वं विश्चरभिव्यसि दिनानामन्ते च निजाधिकाराये(- व्धास्यसि } हागेयस्य भविष्यदाक्यानि। ९ प्रथमोऽध्यायः । दखायेलः पारमाथिकव्यभिचारः ₹ दाशेयस्य विवादा यिभ्रियेलाष्यपृच्चस्यात्पाद नं ₹ लारुदामाया उत्पादनं ८ लायम्भेरुन्पाद नं १० यहद इखाखेलखाद्वारस्य भवि- प्यद्राक्यच्च । [> उधिययोायमाहसयिहिष्कियाभिघानां विद्कदीयराजानां काले या- याशपुच्चो विस्जियाम इतिनान्नाख्यातस्येखायेलीोयराजस्व काले च सद्‌ाप्रभे येद्‌ वाक्णं बेरेः पुन्तं देशेयं प्रति प्रादुरभूत्‌ तदुत्तान्तोऽयं) दारेयेन सदाप्रभे वौक्छस्यारम्माऽयं) सदाप्मु ईरय जगाद, लं ९ गत्वात्मनः छते वयभिचारेग कलङ्कितामेकां भनाय्यां वयभिचारकलङ्कितान्‌ सन्ताना एदाण, यता जातिरियं सदप्रमारुनुगमनाच्चिडव्य यभिचारं करोति। ततः स गत्वा दिल्ञयिमस्य दुहितरं गोमराम्‌ उदुवादहसा च गभिणीं भूत्वा तस्य कते पु्लमेकं सषुवे। अपरं सदाप्रभुरू जगाद, त्वं तख चिभिधेल्‌ [ ररी यविकिरुणम्‌ | इति नाम कुरू, यते<ल्यकालात्‌ परमं यित्रियेलि छतस्य रक्तपातस्य प्रतिफलं ये्कुलाय दास्यामी खायेलकुलस्य ` राज्यं निःशेवयिष्यामि च) तस्मिन्‌ दिने विप्रियेलः समभूमाविखा- चेला धन्‌ भैङ्च्छामि च । चपर सा पुन गंभवती भूत्वा कन्यां सुषुवे। ततः सतं जगाद्‌, तव तस्या लारुहामा [अननुकम्परिता] इति नाम कुरू, यतोऽहं तान्‌ अर्थत सखायेल्‌कुलं न पुनरनुकम्पिष्ये, किन्तु होनानेव करिस्यामि यिह्कद्‌ा- कुलन्वन्‌कम्पिच्छे तेषामीश्रेण सदा पभुना तान्‌ निस्तारचिव्यामि च, न तु धनृरसियुद्धदयसादिभिस्तान्‌ निस्तारयिव्यामि। अपरः सालारुहामां स्तन्यपानं त्याजयित्वा गभिंणी भूत्वा पुतं खव | टः ततः स जगाद, त्वं तस्य लायम्मिः [न मव्मजा] इति नाम कुरू, यता « युयंन मम प्रजाः, खदच्च न युद्राकं भविष्यामि। तथापीखायेलः सन्तानानां सह्या मानातीतानां गणनातीतानाद्ध ९० 480 २ अध्यायः। हे प्रोयः। ४३२९ सामुडिकसिकतानां समाना भविष्यति); सूयं न मम प्रजा इति यच स्थाने तेऽभ्यधोयन्त, तत्र स्थाने जीवत इशखर्स्य सन्ताना अभिधायि- ९९ व्यन्ते। यिद्दाः सन्ताना इखायेलः सन्तानाखेकच समेव्यन्येकमध्यच्तच् खेष्वधिकरि ष्यन्ति देश्णदागमिष्यन्ति च, यित्रिधेलः [रेश्सरोयवपनस्य) दिनं यता मद्‌ भविष्यति। २ दितीयेऽध्यायः। १ लाकानां पारमाथिकव्यभिचारः ९ तस्मात्‌ परमेश्वरेण तेषां दण्डः १४ तेषां केमाय परमेश्वरस्य प्रतिज्ञा च। १ खम्नादटुन्‌ मल्मना ब्रूत खखसुखानुकम्यिताः॥ विवदध्वं खमाचा च विवदध्वं तया सह । यतः सा नास्ति मद्धाग्था तस्या भत्तो च नासम्बदं | खीयवेश्याक्रियाः सा च टू रीकुग्ात्‌ खटद्छितः) खी यजारपरिष्वङ्ग खस्तनाभ्यां जातु च॥ | न चे्नस्रां करिष्यामि विवस्त्रो तामद्ं। यादृक्‌ जन्मदिने चासीत्‌ स्थापयिष्यामि तादे ॥ प्रान्तरस्येव तस्याश्च विधास्यामि दशमं | मरुतुख्याच्च तां छ्त्वा मारयिष्यामि द्ष्णया ॥ ४ नादं तस्या अपत्यान्यन कम्पिष्य इतः पर्‌ 1 अपत्यानि यतस्तानि प्राभवन्‌ व्यभिचारतः ॥ ५ तेषां माता यते देते वेष्याढक्तिं समाचरत्‌ । कम्मं लच्जाकरं तेषामकावीँंद्‌ गभंघारिगी।॥ सात्रवीदनुयास्यामि मम तान्‌ प्रेमकारिणः। ममान्नं मम तायच्च मनाणां मम च त्तुमां। मनीलं मम पेयच्च मद्यं विश्राणयन्ति से ॥ ९ पश्च तस्माद इं तस्या वत्मं रोत्छामि कण्टकः | प्राढतिच्च निचेष्यामि सा खमागोान्‌ न लघ्रयते। न {ए , खजारानन्‌धावन्ती सा नेवासाद्‌यिष्यति। कुरव्वाान्वेषणं तेषामृदेशं न समाश्यति ॥ तदानीं बच्धतीव्यं सा प्रगमिष्यास्वहं पुनः| 431 ४२य्द्‌ हे एोयः | २ अध्यायः । आदयो मम भनत्तासीत्‌ प्र्यायास्यामि तं परति। यादृगासीत्‌ तदा त्तेमं तादक्‌ नास््यधुना मम॥ तान्‌ गोशयृमांस्त॒ तन्मद्यं तत्‌ तिलं दत्तवान । + अहं वधिंतवांस्तस्या रजतं कनकच्च तत्‌ । येन ते नि्म्ममे वाल खतन्न कायते तया ॥ अते देताः ख कालेऽ गोधूमान्‌ मम तान्‌ पुनः। ९ ऋत तन्मम मच्च प्र्यादास्ये पुनः खयं | नम्रताच्छादनाधंञ्चतसयेयां दत्तवान्‌ पुरा। उद्धरिव्यामि तामृणां मम ताच्चत्तुमां पुनः। अधुना च स्तियस्तस्या भट ताजन्यमृषतां | ९० ततप्रेमकारिणां साच्तात्‌ पकरिष्याम्यनारतां। सामकीनकरात्‌ ताच्च काऽपि नेवेडरिव्यति॥ निरत्तच्च करिव्यामि सव्वे तस्याः प्रमोदनं। ५६ उत्वं नवचन््रञ्च विशख्रामस्य दिनानि च। सव्व निवत्तयिव्यामि तस्या वार्थिकपव्वे च ॥ जारे म॑द्यमिमे दत्ता मम सन्तीति यानधि। ६२ तयोक्तं सकलां स्तस्यातान्‌ बाच्तोडुम्बरदमान्‌। च्चद्ं विध्वंसयिष्यामि विधास्यामि च काननं। ततक्ते भक्त यय्यन्ते पश्ुमि वनचारिभिः॥ नालर्देवान्‌ सम॒दिश्यसा च धूपमद्‌ाइयत्‌। द खावतंसाद्यलङ्कारेखात्मानं प्रथयश्रूषयत्‌ । खजारानन्वगच्छच मान्तु सा व्क्मरत्‌ तद्‌! ॥ वालानां तस्य कालस्य तस्यं दास्याम्यद्दं पलं । भाषते भार्तौमेतां खयमेव सद्‌ाप्रमुः॥ तः पश्य पलाभ्यां तां नेष्यामि मरुख्थलं | १४ चित्तप्रनोाधकालापं करिष्ये च त्या सद ॥ क = ९ जात्ताच्तेचाणि तस्याश तस्य दास्यामि ततद्लात्‌ । ६५ अलारं निन्नभूमिच्च दास्याम्याश्ापवेश्रनं । नः {3 पुन गे।स्यति सा तच्र यथागायत्‌ खयोवने। सदेशस्य मथ्याच्ागमनस्य दिने वथा ॥ मम कान्तेति मां तच्च तदा सम्बाधयिष्यसि। ९६९ 432 ३ अध्यायः। ९७ शय १९ २० ९१ २२ ९६ हारेयः। नपुन मंम बालेद्यक्वा मां सम्बोधविष्यसि। भाषते भारतीमेतां खयमेव सदाप्रभुः॥ बालानां नामधेयानि द्वयिष्यामि तन्मृखात्‌ । सव्व॑ते न गुनव्वारं सारिव्यन्ते खनामभिः।॥ च्तेचस्येः पश्मिः सादं पत्तिभिः च्तेचरैः सह । भूतले विद्धरद्धिख सां सव्वैसरोख्पेः । नियमं स्थापयिव्यामि मव्मजानां छते तदा ॥ धनुः खङ्च्च युडच्च भक्रा लोष्यामि देशतः । मत्रजाः एयनं तच कार यिव्यामि निभ॑यं। वाचा त्वां वरयिष्ये चानन्तकालाय मल्वुते । धम्मन्यायद यास्त्वां वरि्ये दि मत्वुते ॥ सब्येनेव वरिच्ये त्वां ज्ञास्यसे च सदाप्रभं । सदाप्रभुरि द्‌ ब्रते प्रदास्याम्युत्तरं तदा । दि वेऽ द्युत्तं दाखे दयो दोस्यदयत्तरं भृवे ॥ शस्यमाध्वीकतेलेभ्य उत्तरः भृञ दास्यति । उत्तरः वित्रियेलाय पुन दोस्यन्ति तानि च॥ अहमेव एथिवयां तां वापयिष्यामि मत्वुते। अदं ताच्चानुकम्पिष्ये लारुहामेतिनाभिकां ॥ लायम्मिच्च वदिष्यामि त्वमेवासि मम प्रजा। माच्च सम्बोधयन सोऽपि भा मदौखर वच्छति ॥ २ ठतीयाऽध्यायः। देष्टान्तनेखायेला दुद्‌श्या भाविरुखस्य च ज्ञापनं | ४२ ९ अपरः सदापभु मों जगाद, त्वं पुनव्वारः वादि, सुहृदः प्रियायाम्‌ अथच व्यभिचारिण्यां योषिति प्रेम कुरुष्व, यतस्तयेव सदाप्रभरिखायेल सन्ताने प्रम कुरुते, ते तितरदवान्‌ अवच्तन्ते दात्ताफलानां पूपषु २ प्रीयन्ते च । अतोऽहं पञ्चदए्रेाप्यमनाभिः पञ्चदश्फामाने यवेश्च मद्‌थं र तांक्रौतवान्‌। ताच्चोक्तवान्‌, त्व बडदिनानि मद्थमपविश्यावस्थास्यस, वअयभिचारः न करिव्यसि युरूषमेग्या न भविव्यसि च, तामुदिश्याइ- ४ मभि तयैवावस्थास्ये । वत इखायेलः सन्ताना बङ्दिनान्य॒पविश्यावस्था. 455 ४३8४ हाशयः। 8 थ्यायः। स्यन्ते, तेषां न राजा नाध्यच्तौ न बलिदानंन दैवपरतिमा नैफोादं न खकरा वा भविव्यन्ति। ततः परमिखायेलः सन्तानः प्रयाय निजे- ५ खरं सदाप्रभं निजराजं दायृदच्चान्वेषिव्यन्ति, अन्तिमकाले सदापभुं तस्य मङ्लभावञ्च सकम्पा च्चाश्नयिव्यन्ते च। 8 चतुधाऽध्यायः। ९ पापकारणात्‌ प्रजानां याजकानाच्च दण्डः ९९ सुराचेनकारणात्‌ लोकानां भत्सेनं १५ इख्छायेला दृष्टान्तेन चिद्हद्‌ भत्सेनञ्च । । इखायेलीयसन्तानाः षदणतेक्तिं सदाप्रमोः। ६ रेशनि वासिभिः सद्धं वि वादोाऽल्ि सदाप्रभोः। देशे सव्यं दयेशस्य ज्ञानं वा नेव विद्यते॥ 9 न ॐ 6, (3 क प्रापनं वितथघालापोा वधाय कुमधुनं। र्‌ व्याक्नावयन्ति सन्ध द्धिरक्तरक्तोन स्पृश्यते ॥ स्राकात्ताऽस्ति तते रण्या स्लानास्तस्य निवासिनः । द्‌ च्तेचस्थाः पप्रवखापि पच्तिणख विदङ्माः । संद्ारच्च गमिष्यन्ति मत्या अप्यणेवे स्थिताः ॥ माच विवदतां कोऽपिमा परं वा विनिन्दतु | ४ ॐ ~€ न € ॐ याजके विवदन्तेये तव जाति द्ितेः समा ॥ च्पता हेता दिवाकाले स्लनं ते भविष्यति। ५ यामिन्याच्च त्वया सादं भाववादो स्खलिव्यति। जनन्यास्तव संहारः संविध्ायिष्यते मया॥ पजानां मम संहारो ज्ञानाभावेन जायते । ` ई त्वं निराकृतवान्‌ च्षानं मया त्वञ्च निराल्लतः। मम याजनकम्भं लं एर्व करिष्यसि ॥ खेखरस्य व्यवस्थां त्वं यथा विस्मतवानसि। त्वत्न्तानानदइच्चापि विस्मरिष्यामि तादृशं ॥ यथा ढडिमगच्छंस्ते तथापाराक्नुवन्‌ मम। ७ सयं तेषां विकाय्थेादं विधास्याम्यवमाननं | पजानां मम पापानि तेषां सन्त्यृपजौ विका । ल= ते तासामपराघेषु लब्धपाणा भवन्ति च॥ 484 8 ्यव्यायः। ाण़ेयः। ४३५ ९ प्रजायाया दशा सेव याजकस्य भविष्यति। प्रदास्यामि त्वं तस्मे तदाचारोचितं फलं । तस्य कम्मोणि तस्येव वत्तयिष्यामि मस्तके ॥ ९० त खहा करिष्यन्ति ट ्िस्ेस्तु न लघ्यते । व्यभिचारं करिम्यन्ति ठदि्तेस्त॒ न लयते । यस्माच्रित्यप्रभं मन्तं नित्तास्ते$भवन्‌ जनाः ॥ ११ व्यभिचारछरामद्य हंदयंव्पनीयते।॥ ९९ खीयकारुं डि एच्छन्ति प्रदुकामा मम प्रजाः। तासाञ्चोत्तरद्‌ातारो जायन्ते निजयदयः॥ पत्मना यभिचारस्य ब्बान्ताता अभवन्‌ यतः । सेखरस्यानघधोनाशखच अभिचार समाचरन्‌ ॥ ९द बलिदानं प्रकुव्वेन्ति गिरिश्टङ्गेषु ते जनाः। उपपव्व॑तण्टषटेषु ते धूपं दादयन्ति च ॥ ष्य्ोना लिन्‌निरेला चेतिनामानख पाद्पाः। यच सन्त्यत्तमच्छाया तच उच्ततलं गताः ॥ युश्रद्‌ ट भिस्तस्माद्‌ अभिचारः करिव्यते। युष्माकं पुचवघ्वञख भविव्यन्यभिसारिकाः ॥ ९४ व्यभिचारं करिर्व्यन्ति युश्मदुहितरो यदा। य॒श्माकच्च यद्‌ वध्वे भेविष्यन््यभिसारिकाः। तासां दर्डस्तदानीन्तु न विधायिष्यते मया॥ जनका अपि गच्छन्ति पंखलीभिः समं एयक । बलिदानच्च कुव्वेन्ति वेश्याभिः सद ते यतः। हीनबुद्धिरियं जातिर वश्यं पातयिषव्यते। १४ मे इखायेल्‌ यदिस्यात त्वं यभिचारं समाचरेः । तथापि तादृशं दोषी विङ्कदा मैव जायतां ॥ यूयं मा गिलगलं यात माखयष्वं विधावनं। प्रापधघाथंञच्चमा त्रत जीोवदल्ि सद्ाप्रभः॥ ९९ इखायेल्‌ खेरगामीडह्िगा यया खेर्गामिनी। अता यद्वत्‌ रथुस्थाने चरन्तं मेषश्णवकं। चारयिष्यति तांस्तददचिरेण सदाप्रभुः॥ ९७ परतिमाभिः समासक्त इफुयिम्‌ वज्यतां त्रया॥ 3 ४ 435 ४२६्‌ न इाप्रयः। रायां विहृतायां तै भिचा विधीयते। खा वनज्ञाये जनाध्यच्ता रहि रेद्ीति वाकपियाः। पवनः खो यपत्ताभ्यां तां जातञ्च निबद्धवान्‌ । लव्नापन्ना भविष्यन्ति खोययन्ेश्च ते जनाः । ५ पच्चमेोऽध्यायः। याजकानां प्रजानाम्‌ अधिपतोनाच्च भाविद्‌ण्डज्ञापनं | याजकाः ्दगतेाक्तिं मे रखायेलकुल संग्र । ` भे श्रषालकुल त्वच्चाचाकणेयितुमदंसि। यते हेम विचारोऽयं युद्मदथं विधीयते। उन्माथा इव मिस्पायां यता यूयमतिषत। तावोरे वित्तृतं जालमिव युयमभूत च॥ नरहत्यां गभी राच्ाकुव्वन्रुन्मागंगामिनः। भविष्यामि त्व्धं तेवां सव्वषां दमने पटुः | अदमिपुयिमं जाने नेखायेल्‌ मत्त आदतः । ्पायिम्‌ यभिचारी त्वम्‌ रखायेल अगुचीरतः ॥ खेश्रस्य समीपं ते कुख्यैः प्रत्यागमं यया । खक्ियाभिस्तया तेघामनज्ञा न विधीयते ॥ वयभिचारस्य किन्वात्मा तेषां मध्येऽवतिते। तस्मात्‌ सदाप्रभुच्चापि नाभिजानन्तितेनराः॥ इखायेला यप्रादाता साच्तात्‌ साच्यं ददाति डि। (= = = इखायेल्‌ इपायिम्‌ चाभो खापराधेः स्वलिष्यतः। यिद्भदा अपि तत्काले तयाः साद्धं स्खलिष्यति॥ खगामेषान्‌ ग होत्वा तेऽन्वेघणाय सदाप्रभेः । गमिष्यन्ति तदु देशरस्तेस्त नैव समाश्यते। यतः स दृष्ितक्लतेषां तिरोभूत भविष्यति ॥ ते सदाप्रभुमृदिश्य जाता विश्ासघातकाः। परजातिघु सन्तानान्‌ यस्मात्ते समजोजनन्‌। च्छधुना चनदरहासस्तान्‌ साधिकारान्‌ ग्रसिव्यते। गिव्ावां बाद्यतां तै रामायां भेरिरेव च। 436 ४५ ध्यायः) श्ट १५९ ह्‌ अध्यायः। ४१ १९ द ९४ १५ हा गेयः । उच धावने ब्रूत विन्यामौँस्लमभिदुतः॥ भत्सनस्य दिने ध्वंसं इफुयिम्‌ प्रगमिष्यति। डखायेलीयवंशेष सद्यं विक्धापवाम्यद्धं॥ यिह्ृदीवाधिपा जातान्तस्याः सोमापसारकेः। तेषामपरि मत्कोपं ततः सेच्छामि तावत्‌ ॥ पीडनं मदनच्चापि विचार भुङ्क्त स्पचिम्‌। यसमाज्नघन्यमादेशं स कामादनुगच्छति॥ कोट तुल्यस्तता हतार इमिपायिमः छते । चिद्दी बकुलस्यापि छतेऽचहं संच्तयोपमः ॥ ्पायिम्‌ खामयं दृषा विद्कदाञ्च निजच्ततं। अभ्ूरौोयमद्ीपालम्‌ उपाशिशिवतेफुयिम्‌ । तं प्रतीकारिराजच्च पत्यसे प्रादिणेन्ननान्‌ ॥ किन्त युद्माकमारोग्यं कत्तु तेन न शक्यते | असमथः स युश्मत्तः च्ततानां वा निवारणे॥ सिंदतुल्या यतो हेतारुहमिफयिमं परति। विद्ध दाकुलमददिश्याद्ं यथा युवकशरी॥ खयमेव विदाय्याहं गमिष्यामि यथागतं । व्दच्चापहरिव्यामि काऽपि नैषोडरिव्यति ॥ यावद्‌ ब्धा खदाषं ते खं नान्विष्यते मम। अद्धं तावत्‌ पराद्य गमिष्यामि निजसखलं | ्ङ्कटस्येव काले मां तेऽन्वेषि््याम्ति यन्नतः॥ न. € ष्{ऽध्यायः | ९ अनुतापाय पिनयः ४ जनानां पायनिणेयख । खत प्रत्यागमिष्यामा वयं नित्यप्रभु प्रति। स विदारितवान्‌ अस्मान्‌ स च खस्थीकरिव्यति। स रखवादइतवान्‌ असान्‌ भन्व्छस्मतच्ततानि सः॥ दिनदये गते सोऽस्मान्‌ पुनः सञ्चीवयिष्यति। तीये दिवसे तेन पुनरूल्यापिता वयं। जीवनं यापयिष्यामस्तस्य ले[चनगाचरे ॥ 312 437 8३७ 8४३८ हाप्रोयः। ज्ञात्वा निव्यप्रभुं नातु भविष्यामाऽनधाविनः। अरूणादयवत्‌ तस्य निग मोाऽच्ति निरूपितः ॥ अस्माकं मङ्गलाथं स आगमिव्यति इष्टिवत्‌। अन्तिमा वा यथा ठद्ि भूमिसिच्चनकारिणी॥ ङफयिम्‌ त्वां समुद्िश्यकिंन्‌ कारिव्यतेमवा। यिद्ृदास्वां समुदिश्य किंन कारिष्यतमया॥ य॒वयोः साधुता यस्मात्‌ प्रातःकालीनमेघवत्‌ । प्रत्यूषे च खवारीव सत्वरः सापगच्छति ॥ भा ववादिजनैस्लस्मात्‌ तान्‌ सन्तत्तितवानद्ं ॥ सखमखस्य च वाक्येस्तान्‌ जनान्‌ निहतवानडं। दण्डा ज्ञास्तव तुल्याखख विद्युतोत्पद्यमानया ॥ साश्ुता रोचते मद्यं बलिदानं न रोचते। मद्धां दहाचीययन्तेभ्य रेशच्ानच्च रोचते। नियमन्तु जना रखतेऽलङ्खयन्नादमोा यथा। मामदिश्व च ते तच्राभवन्‌ विश्ासधातकाः। अधम्मौ चारिणां पदि गिलिवद्‌ रुधिराङ्किता ॥ दस्यूनां संहति यदन्नरं धरं" प्रतोच्तते । तद्त्‌ याजकसंङ्घाऽपि शिखिमः पथि दन्ति तं। म्द्धा चारः यते देतोात्ते कुव्व॑न््यतिकुत्सितं ॥ विकटा प्राप्यते टृट्िरिखायेलः कुले मया। ङपायिम्‌ व्भिचाराक्त इ्खायेल च कलह्कितिः ॥ मो चिद्कद्‌ासवद्‌ य॑च्च निर्गीतं शस्यकत्तेनं । परजानां मम दासत्वे मया सम्प्ररिवत्तिते॥ ७ सप्रमाऽध्यायः ! ९ पापडेता जनानां भत्सेनं ५९ कापटय्रायेच्वरोयक्रोधस्य ज्ञापन । सखायेलं पुनः खस्थं कत्तं मय्युद्यते सति । पापमिकफुचिना भाति शमिरोण् दुदता॥ अन्टता चारि त्ते दि गाते तस्करे ग्द । दस्यूनां संहति मागे दस्यति करोति च ॥ 488 ऽ धथ्यायः) १९ ऽ अध्यायः १० १९१ श्‌ 9 हाष्यः। छत्खं तेवान्त॒ दुदटत्वं सरगोर्निहइितं मम। निजान्तःकर गोच तन्नैव तेर न चिन्त्यते ॥ अधुनातेतु तिष्टन्ति परिवीताः खकम्मभिः। तानि सव्वाणि विदन्ते मम लाचनगेचरे॥ ष्ट कुव्वेन्ति राजानं खदु त्वेन तेजनाः। जनाध्यत्तां खख कुव्वैन्ति दान्‌ खी यग्टघोक्तिभिः । ते पारदारिकः सव्वं पुपकारेण चेन्धने। चु्लयां प्रज्वलिते यदद्‌ वद्िस्तदजञ्ज्वलन्ति ते ॥ सिक्तं गभ्रूमचूणे डि यल्नतस्तेन मर्दितं । यावन्न स्फायते तावत्रित्तः सोऽन वीजनात्‌ ॥ अस्म ाजात्स बेऽध्यच्ता मद्यात्‌ सन्ति ज्वरातुखाः | सोाऽप्यत्याचारिभिः सद्धं प्रगरह्णीते कर दयं । चलना खचित्तानि चुल्ञीवचितानितेः। यदिस्यात्‌ छत्खयामिन्धां खप्यात्‌ तेषां स यूपछछत्‌ । तथापि ज्वलति प्रातश्चुह्ली वद्धिरिवेा्छिखः॥ सव्वं चुल्लीव तप्नाक्ते ग्रसन्ते निजश्सकान्‌ । राजानः सकलास्तेषां शेरते पतनं गताः। मां परति प्राथनाकारी तेषां कोऽपि न विद्यते॥ मिखितं जातिभिः सादं करोव्यात्मानमिषुयिम्‌। अपरावत्तितः पाके यः पूपः स सवेफुयिम्‌। नलं तस्य परे भूलता तत्तु तेन न बध्यते । शिरः श्चेताङ्कितं तस्य तन्तु तेन न बध्यते ॥ इखायेला यण्यदाता सा्तात्‌ साच्यंददाति हि। नतुतेपुनरायान्ति खेर तं सदाप्रभं । खवम्भूतेऽपि ते तस्य न कुव्वेन्ति गवेघगं ॥ दफुयिम्‌ हीनधीर्ि मन्द्वृद्धिकपोतवत्‌ । प्रार्थ॑त्ते मिसे वा तेरग्रसे वाभिगम्यते॥ तेघु गच्छत्सु जालन्तु मया विक्तारयिष्यते। ते चावतारयिष्यन्ते मयाकाशात्‌ खगा इव । श्रासिष्यन्ते मया ते च खसमाजे वथा श्रुतं | सन्तापे भविता तेषां वान्ति मन्तः पलाख ते। 439 ४२९ 88० व्ाष्टेयः । ८ अध्यायः विनाशे भविता तेषां मम भक्तिं त्यजन्ति ते। मक्तिकत्तै स्म्यहं तेषां तेस्त्‌ मथ्युच्यते$ब्छतं ॥ न खान्तःकरणः साधं मामुद्दिश्य रुदन्ति ते। ९४ कोवलं खीयश्च्यासु इादाकारः पकुव्वेते। परस्याथे मदिसार्थंच्च सङ्कुला मां वयजन्तिते। श्िच्तयित्वा मया तेषां बाहवः सबलीक्लताः। १५ मदिरूडधन्त्वनिद्धस्य सङ्कल्पान्‌ रचयन्ति ते॥ कृव्बते ते पराढ्त्तिं नतु तं परमं प्रति। १९ यादृश वञ्नाकारि धनुस्ते सन्ति ताट्ष्णः॥ जिङ्कानां रोषतस्तेवां पतिच्यन्वसिनाधिपाः। तेषां विद्रुपमूलं तत्‌ मिसदं शे भविष्यति । ~> ट अआअष्टमाञध्यायः | अधम्पकारणात्‌ प्रतिमाय्‌जनकारणादेवायेलोयजनानां भाविर्‌ण्डस्य ज्ञापनं । मेरी वादव वक्वेण एच नित्यप्रभे ग्ट । ९ आक्रमिष्यति सु्तिप्रम्‌ उत्‌कोशः प्रपतच्चिव॥ यस्मनाल्नद्कितवन्ता डि नियमं ममते जनाः। मामकोनव्यवस्थायां जातास्ते होनभक्तयः ॥ मामुदिश्य रुद न्त्ते वदि व्यन्ति मदीखर । ९ भवन्तमभिजानोम इखायेलेा जना वयं ॥ उत्तमं यत्‌ तदिखायेल्‌ अवच्ञाय निरस्तवान्‌ द तस्यानुधावनं तस्मात्‌ शचु्तस्य करि व्यति ॥ राजानः सन्चियुक्तास्तेनं तु सम्मतितो मम। ५ अध्यत्ताख नियुक्तास्ते न तु तञ्ज्ञातवानदहं। खी यरूप्यघु व णाभ्यां विग्रद्ास्तेख निम्मिताः। रुतस्य परिणामस्तच्छेदस्तेषां भविव्यति ॥ प्रमिरोन्‌ तव गोवत्सः छत्वांस्लां निरा्नतं । ५ मम कोापानलक्तेघु मनुश्च पू ञउ्ज्वलाऽभवत्‌ । द्धा निद्धाषता तेषां कतिकालं न सेव्छति ॥ स त्िखायेल उत्पत्र्तच्त्णः कम्मं स नेखरः। ९ 440 € य्यावयः। १९ ४१. १९ १४ हे प्रयः ष्ेमिरोणः स गोवत्सः खरटष्ये निपतिष्यति ॥ वायुमेवोप्तवन्तस्ते वाद्या पाष्यन्ति छस्य वत्‌ । काण्डी नन्त शस्यं तत्‌ चुगे दी नस्तदङ्कःरः । फालं जायेत चेत्‌ तद्धि परेस्त्निगरी व्यति ॥ इखायेल्‌ खवगोणाऽभूत्‌ यच पां न रोचते) तत्तल्याः परजा तीनां मध्ये तिरन्ति तेऽधुना ॥ गता यस्मादम्रूरः ते निःसङ्गा वन्यगदभाः। घ्रेमकारिजनान्‌ लब्धुम्‌ इफुयिम्‌ दत्तवान्‌ पगं॥ जातिभ्यत्तेः पणा दत्तः सङ्हाम्यधना तु ताः | भाराद्‌ राजाधिराजस्य यास्यन्ति न्यनताच्चते॥ पापाथनिफयिम्‌ बह्को वदो निभ्मितवान्‌ यतः। तस्मात्‌ पापखरूपास्ता वेद्याऽजायन्त तत्कते ॥ खव्यवस्था छते तस्य बड़ा लिखिता मया | विजातीयकथातुल्यं तत्‌ सव्वं तेन गण्यते ॥ मद्य दत्तान बलीन्‌ मत्वा मांसमेवोत्यजन्ति ते। तच खादन्ति तान्‌ नेवानग्रह्ीते सदाप्रभः॥ अपराघधन्ततेषां तं स दानीं सरिव्यति। पापानां तैः छतानाच्च फलं तेभ्यः पदास्यति । पुनव्वारः भिसद शस्ते गन्तये भविव्यति ॥ खखद्धारः हि विस्मव्येखायेल हम्ाि निर्ममे । यिदद परी बद्छोः छतवान्‌ दुगवदए्ः अनलन्त प्रहेष्यामि तस्य सन्वपरीष्वह्ं | तचत्यानि च इम्याणि सोऽनलोा भच्तयिग्यते ॥ © नवमेाऽध्यायः। देवाच्वैनादिपापकारणाद्‌ दुद्‌श्टज्ञापनं। जातिवगं इवेखायेल्‌ त्वम॒ल्ञासाय मा इषः । यस्मात त्वं यमिचाराय खेश्वरः व्यक्तवत्यसि । सव्वं श स्यखलेषु त्वं प्रीयसे पारिताषिके।॥ न खलं तैलकुण्डं वा जातिमेतां भरिष्यति । 441 ४४१ ४४य््‌ हेाप्रोयः। ात्ताणाच्च र सस्तस्याः पत्या वञ्चयिष्यति ॥ नेव नित्य प्रभे दग्र सन्निवव्छन्ति तज्जनाः। स्पायिम्‌ तु पुनव्वोरं भिस गमिव्यति। अश्यूरे चाखुचि व्यं तेषां भच्छं भविष्यति ॥ न सदापभवे तेचोत्सृच्यते गल्लनीर सः | न ते तस्य पियास्तेवां बलयः एचनाच्नवत्‌ | तदन्नं भच्छते येन सोऽ खचि जयते जनः ॥ यदन्नं विद्यते तेषां तत्‌ तेषां पाणस च्तकं | तस्माच्रित्यपमे गहे नोापयुक्तस्तदागमः। किं करिव्यय पव्बीदह उत्सवे वा सदाप्रभाः।॥ पश्य तेऽपगता ध्वस्ता मिसर स्तान्‌ प्रेष्यति । निखनिष्यति तान्‌ माकं तेषां यच्च मनोहरः। रूप्यं ठखिकपची तट्‌ खात्मसात्‌ पकरिव्यति । तेषां पदर गणदाणाच्च मध्ये स्थास्यन्ति करटकाः ॥ तत्त्वावधारणस्यैव दिवसा उपतस्थिरे ॥ अन्धायप्रतिकारस्य दिवसा उपतस्धिरे। तचचाभिज्ञास्यती खायेल्‌ भाववादी डि बालिशः । अत्मिका नर उन्मत्तः किमेतस्य तु कारं। तव पापस्य बाडल्यं हिंसायाच प्रभूतता ॥ वत्तते मामकेशस्य सङ्के चार स्वेपुयिम्‌। पार व्याधस्य रुध्यन्ते पन्थान भाव वादि नः। हिंसाभावस्तदीशस्य मन्दिरे तं घतोत्तते ॥ गभीरं भ्वदभावासते गिबियाया दिने यया। चपराधन्तु तेषां स रंखरोऽनुखरि व्यति । स तेवां सव्वेपापानां प्रतीकारः विधास्यति ॥ मयासादित डखायेल्‌ मरो बात्ताफलं यथा। यये डम्बर ठत्तस्य प्रत्यग्ने सति तेजसि । अपां फलं भाव्यं यु्मत्यिवुस्तथा ॥ वालपियारदैवन्तु तेऽभिजग्मृर्ततः परं 1 तह्लन्ज स्परदमुदिश्यात्मानं ते चक्रिरे एथक्‌। गदेणोया बभूवुश्च खप्रोते विंवया इव ॥ 442 < अआअष्यायः। १० चखष्यायः। ११ १२ +: ९४ १५५ १९ |ॐ, दे (1 यः| यासीदिफयिमः ओः सा पत्तिणीवोडडयिव्यते। विरेम॒ः प्रसवोामभ्नणा जरायोख सगभता॥ यदिस्यात्‌ ते खसन्तानान्‌ वद्धयेयः कथञ्चन | तथापि हीनसन्तानांतान्‌ करिष्याम्यद्ं पुनः॥ तानि तेषामपत्यानि न भविष्यन्ति मानवाः। तेघामप्यापदायाति मयि तेभ्याऽपगच्छति॥ सारस्याभिम्‌खे भाति सखं रोपित हपुयिम्‌) खसन्तानास्त इन्ते स वद्िरानेष्यतोपुयिम्‌॥ ददि निव्यप्रभे। तेभ्यस्लन्त किं दातुम हंसि । गभखा व्यद रु तेभ्यस्ते दद्धि च शेषितो ॥ गिलगले दुद्धता तेषां सम्पूर्गोव प्काग्रते। तचा तान्‌ विगर्ह स्म कम्मणां वीच्छदुर्तां॥ खगेदात्‌ तान्‌ निर्स्याद्धं नेव मस्ये पियान्‌ पनः। सव्वं तेषां जनाध्यत्ताः सन्ति मत्तः पराद्ुखाः | अहता इपुयोमोयाः खुष्कम्‌लाख शिष्पलाः। बालां श्चेज्जननयेयुत्ते हनिष्यामि पियान्‌ श्िश्रून्‌ । मामकोनेश्वरस्तांख मनुष्यान्‌ निप्रडोष्यति। यतस्ते व॑ चने तस्य खमने न निधीयते | ते मध्ये परजातीनाम्‌ अटिष्यन्त इतस्ततः ॥ 9 १० द्‌ शमा.ध्यायः। द्‌ वाचेनादिपापकारणाद्‌ इलायेलोयानां भत्सेन । इखायेल पणिनी उत्ता फलं तस्याञ्च यज्यते । फलबाड्ल्यवद्‌ बङ्की वंदोः खाथं करोति सः। [वाय € म मि 6 स देशोत्कषेवदुत्कु्टा मृत्तौ निंम्मिमते च ते॥ मम्ममेदी तु तेषं -सं राषिणखाधनेव ते । क तेषां स मत्तो स्वं सयिष्यति ॥ ते .वच्छन्त्यधनास्माकं राजा कोऽपि न विद्यते। (न सद्‌ाप्रभताऽभष्मराजा नः किं करिष्यति ॥ वदन्ति कथाः ग्रापेः समयं कुव्वतेऽन्टतः 445 ४४३ च्हापरोयः। १० अध्यायः। तस्मादुत्यत्छते दण्डः च्तेचाल्यां घुस्तरो यथा ॥ त्रैयावनख्थगेावत्से भीताः शोमरेणवासिनः। ५ य तच्तत्का र णच्छाकं प्रकरिष्यन्ति तत्जाः॥ पूव्यं तस्मिन छतोल्लासा ये च तस्य पुरोडिताः। ते एाचिष्यन्ति तत्तेजः स यतस्तददिवजिंतः॥ देयो नायिव्यते$श्ररं स रान्ने पतिकारिणे। ९ सपुयिम्‌ लप्यते लन्नां खमन्तादष्यतीखयल ॥ प्रामिरोणा खो नद्धस्तुणं य दन्नलोपरि ॥ ७ इखायेलख् पापं या उच्वध्यस्येो विघ।(वनः। तान्डेत्छन्ते प्ररोच्छन्ति तदे्ां कण्ट कन्त राः ॥ अ सू] ज्छाद्‌ यतेत्य दीं स्तदा वच्छन्ति तज्जनाः । ते गरो वदिष्यन्ति पततास्मच्छिरःखिति॥ च्मा गिव्याया दिनेभ्यसलमिखायेलसि पातकी। ९ त्वच्जनास्तस्थिरे तच गिव्यायां न दधार तान्‌ । दुजेनत्वस्य वंशानां प्रातिकूल्यात्‌ छतं रगं ॥ तास्त श्ासितुकामोाईऽद्ं तेषां बाधाय जातयः! १० सङ्मिव्यन्ति बद्धानां खापराधदये मया॥ दपुयिम्‌ शित्तिता धेनः प्रीयते श्स्यमदने। ५१ मोवायान्तु छरू्प्रायां तस्या धास्याम्यद्ं य॒गं ॥ योाच्यामीफुयिमं याने चिद्धदाः च्छति चितिं । याकरूबः खछते लोद्धान्‌ मदिष्यति खण्डशः ॥ धम्मेम्‌ दिश्य वौजस्य वपनं कत्तुमदय। १९ साधुत्वस्योपयुक्तच्च श्रस्यं कक्तितुमाप्यय । यूयं भूमिं इलास्पदं खछ्लते कष्टम ॥ उपयक्तौा ययं क।ला.न्वेवणाय सदाप्रमाः। स उप्रस्थाय युष्मभ्यं धम्मि पद्‌स्यति॥ य॒द्राभि दुद्धतामुल्लान्यायशस्यं डि छग्यते । १४ अद्टतस्छ फलद्धेव युश्माभिः परिभूज्यते। त्वं खमागें खदीरांश्च बद्भनाञितवान्‌ वतः॥ उद्ध विष्यति निघोाषस्तस्मात्‌ त्वच्ननमथ्यतः। ५४ सन्व॑वां तव दुगाणां नाश्क्लद्द्‌ भविव्यति । 444 १९१ छभ्यायः। हाष्रोयः। ४४५ यद्वद्‌ युद्धदिने श्रल्मन्‌ बेधार्गेलं नाशयत्‌ | | तदानीं शिश्भिः साद्धं मातरः खण्डशः छताः ॥ ९५ बेथेल्‌ युद्मन्महादोषात्‌ तत्समान्‌ वः करिव्यति | प्रात नंच्छति निःशेषम्‌ इखायेला मदहोपतिः। ११९ एकाद शाऽध्यायः। ९ इश्चरानग्ररछूत इखायेलोयानाम्‌ अकछतज्ञता टदण्डनोयता च ठ तान प्रति इञ्चरस्य द्‌्याज्ञापनच्च। १ तारूष्टकाल इखायल आसोत्‌ मत्रे भाजनं । मिसदश्रत णवा खीयपुच्चं समाङ्यं | ९ परन्त्वा्यमानास्तेदूरंयन्तिसमदटद्ितः। बलिं यच्छन्ति वालेभ्ये म्भ्य धुपसैरभं॥ द फायिममदद्वैव पादचार्मश्िच्तयं। तस्य बाडद्यं त्वाहं तच्चागमयं खयं | तेषान्त्वारेग्यदा तदहं तन्न जानन्ति ते जनाः॥ ४ अहं मानव पारेक्तान्‌ आकषे प्रेमरज्नमिः। इनता युग इन्तेवाञ्च तेषां छतेभवं । भच्छत्रव्याग तेषाञ्च सम्मुखं पच्धवेषयं ॥ ५ यदिस्यान्मिसरं दं स न प्रत्यागमिष्यति) तथाप्यश्ररराजोाऽसोा तस्य राजा भविष्यति| परावत्तयितु चित्तं यतस्ते सन्यसम्मताः।॥ ९ च णड वात्येव निस्िंशस्तत्पुरेषु स्न मिष्यति । संदरिष्यति तच्छाखा ग्रसंस्तेषां कुमन्तणात्‌ ॥ ७ मत्ताऽपकमणच्चेवा वलम्बन्ते मम परजाः | अारोादणाथेमादत उन्नतिं काऽपि नेच्छति ॥ क स्णुचिम्‌ त्वां कथं जन्यां त्वां वा पोज्मोयमि खयेल्‌ । त्वामद्मायाः समानं वा विातुं णज्नयां कथं ॥ सिवोयीमः समानंवा त्वां कत्त शक्यां कथं। मद्‌न्तेघणते चित्त यगपत्‌ तपते मनः॥ ल सफलान करिव्यामि खौयकी(पस्य चण्डता । 372 4.10 ४४६ हो्रेयः। १२ अध्यायः। न प्रत्ता भविष्यामौफुयिमो वा विनाश्रने॥ यस्मादीशखर ख्वादंन मनुष्याऽहमस्ि हि। (द * >] त्वदन्तःस्थः पविचोाऽदं नागमिष्यामि वेरिवत्‌॥ ते च निन्यप्रभोारेव भविष्यन्त्यनुगामिनः। १० सिंह गच्जंनतुल्यच्च गज्जन स करिव्यति। गल्जिते तेन सन्ताना उद्धमिव्यन्ति सागरात्‌ ॥ ~£ & र न यथा पत्तो मिसद्‌श्राद्‌ उद्भूमिव्य्ति ते तया। १९ कपोता वा यथा तदद खगर्दशस्य मध्यतः। तान्‌ खधामसु धास्यामीति ब्रवीति सदाप्रभुः। 0 ~€ 2 = ~~ = सपायिम्‌ अयथयाथ दिं वाक्यः पर्दिगाति मां। १९ इखायेलः कुलच्चापि कलेः परिणति मां ॥ अद्यापीशस्य सङ्गो सन्‌ विश्वासाहस्य तस्य च। पतिचस्य समीपस्था यिद्कद्‌ा मरमणपरियः ॥ १९ दाद शाऽध्यायः । ९ इफ यमं यिहदां याक्ूबश्च प्रति तज्जेनं ७ इषुयिमः पापानां निणेया दण्ड । सपयिम्‌ पवनाश्ी डि पुव्वेवातानुधावकः। ९ स गघोत्तिं विनाशञ्च वडयव्यखिलं दिनं ॥ अग्ररीयजनेः साद्धं समयं विदधाति सः। मिखोयेभ्यो जनेभ्यश्च तेलं तेनोपनीयते ॥ विद्धद्‌ा सद तस्माच विवादोऽस्ति सदाप्रभोः। ९ याक्ूबञ याचारः कत्तव्य शसनं तथा | स तत्वर्म्मानुरूपच्च फलं तस्मे प्रदास्यति ॥ खभ्नातुः पादमुलं स जरायो एतवान्‌ पुरा । “ ९ सखीयश्क्तिप्रयोगेण प्रनभ्चूवेश्रस्य च ॥ प्रश्रय खगदूतस्य स बश्ूव जयी तदा| ४ रुद्‌ स्तस्य समीपच्च प्राथेनां वयाजदार सः। वैचेले तेन स प्रापि तच्रास्मानाललाप च ॥ शंसा वाहनीनान्तुस ण्वाल्ति सदाप्रभुः। ५ ससदाप्भुरि्येव नान्ना खारिष्यते सदा॥ 4460 १३ अध्यायः | हाष्ोयः। ४४७ ९ परावत्तेख तस्मात्‌ त्वं तावकीनेश्वरः पति । दयां रचत विचारच्च प्रतीच्य खेश्वरः सदा। ७ बणिक्‌ सोाऽल्ि किनानौीये इर्ते कूटतुलां धरन्‌ । रौरव्यस्य नष्टा नं सम्यक तस्मे च रो चते । ^+ अत इपंचिमादेव्यं जातस्तावद्‌हं घनी। च्यात्मनख छते वित्तं समासादितवानदं॥ स ४ © ~~ ममेपाजितसन्वेखे नेव कश्चन ताद्शः। ्ाविष्कारिष्यते दोषा येन जायेत पातकं ॥ ९ च्यामिसदेशताऽदन्तु त्वदीशाऽस्ि सद्‌ाप्रभुः। शिविरे वासयामि त्वाम्‌ अद्य पन्वेदिनेखिव॥ ९२ भःववादिन अभाषे भूयो यच्छामि दशनं। भःववादिगणेनाहसमुपमा वयाहरामि च॥ ह न्‌ भ € ११ गिल्यदे किमघम्माऽखस्ि सव्व$लीका हि सनव्वषराः | ढषाणां बलिदानेन यन्ञं कुव्वैन्ति गिस्गले । वेद्य ॐ प्रच रास्तेषां च्तेचालिष्वश्स राशि वत्‌ ॥ ९९ याकूनोाऽरामदेश्ं हि गन्तुं चक्रे पलायनं | भाग्या दास्टत्तिच्धेखायेल्‌ खीछत वां स्तदा । स चाभूत्‌ सदधम्मिण्था लाभाः पुर च्तकः | 9 ५ म ९२ स्खायेलं मिसदप्राट्‌ अआनषीद्‌ भाववादिना। सद्ाप्रभुः पुनस्तच्च साऽर्तीद्‌ भाववादिना॥ ९४ स्फ्यम्‌ तु तमद्य कोपयामास करम्मभिः। तस्य रक्तापराय्ं स मस्तके तस्य घास्यति। (~ म रि ध्क्तारस्य फलं तस्म प्रभस्तस्य प्रदास्यति ॥ ् ~ र ९२ चयाद्‌ गाऽध्यायः । ९ मून्येचेनाकारणाद्‌ देश्रेणेफ यिम भाविद्ण्डः ९ इश्वरस्य प्रतिज्ञा १५ दण्ड ज्ञापनञ्च। ९ पुन्बेमिफयिमेा वाक्याद्‌ उदविज्यन्त मानवाः । इखायेलि तदानीं स खासीदुचपदान्वितः। वालदेवेन पश्चात्त दोघीभूय ममार सः। 447 88८ ष्टाप्रयः। १२ अध्यायः । ङदानीमपिते पापमाचरन्त्युत्तरोत्तरः। खविलायितरूप्येण प्रतिमा रचयन्तिते। खन्या कल्पिता मूर्तीः स्व॑रः शिल्पिनिम्मिताः॥ तारख्वोद्िश्यते वाक्यमोटशं यादरन्ति च। यजमाना नराः सव्वं गो वत्साश्ुम्बयन्त्विति ॥ भविष्यन्ति तु तस्मात्‌ तेप्रातःकाल।नमेंघवत्‌ | यस्तिराधीयते च्तिप्रं समास्तच्छिश्रिण वा॥ किं वा शस्यतुचरैस्तुख्याः खलता वायु चालितः । सदृश वापि धूमस्य गवाच्तेण प्रगच्छतः॥ आमिसद शताऽदन्तु त्वदो ऽस्मि सदाप्रभुः। न ज्ञातवाऽपरः क{ख्िन्मां विदहायेखरस्वया। यता मन्तोऽपरः कञ्चित्‌ चाणकत्ता न विद्यते॥ प्रान्तरे त्वामवेत्तेऽदं दरष्णाया उसतिख्ले ॥ खप्रचारे यथा मेषस्तु्षिं ते लेभिरे तथा । घा तूद्धतचित्तास्ते जाता मां यस्मरंस्ततः॥ अदं तस्माद्‌ भविष्यामि तान्‌ समुदिश्च सिंदवत्‌। मार्गे दीपी यया तदत्‌ करिष्यामि पतीच्तणं॥ भ्लृको इतवत्सेव मिलिष्यामि च तेः सद। तेषां हद यपद्मच्च दारयिष्यामि खण्डः ॥ तच कोश्रिणीवादहं भच्तयिष्यामि तान्‌ जनान्‌। तां विद्‌ास्यिष्यन्ति पशवः च्तेचचारिणः॥ मो इखायेल्‌ च्िणाति त्वाम्‌ अप्रीतिः खगत मयि ॥ यस्तां सर्व्व॑पुरे रच्तेत्‌ कुच सोऽस्ति खपत्तव । कुच विचारकत्तारस्तानुदिश्य त्वमुत्तावान्‌ । सराजानमधिपांश्च त्वमसूभ्यं दातुमहसि ॥ कष्धायच्छंन्टपं तुभ्य कुपित्वा चादइरंपुनः॥ पमः पुटितोा दाषः पापं कोषे च सितं तस्य सूतिव्यथायाति स शिखुच्लानवचल्िंतः। सापत्यानां यता दारे खकाले नापतिषति॥ तान्‌ जनान्‌ उद्धरिष्यामि पातालस्य करादद्ं | भविष्यामि खयं तेषां समृक्तिकत्ता च ग्टद्युतः ॥ 448 र्‌ | ३ १४ थ्यायः। १४. १६ ९ मनःपरावत्तेनाय विनतिकथनं ४ दंश्वरौीयाशोव्वोदस्य प्रतिज्ञाकथनच्च। दाष्टेयः। क्र मारीतवमेाग्य्यो क्र पाताल तव च्तयः। मम टृच्छाल्तिरोभूतः पच्चात्तापा भविष्यति ॥ स्नाट वर्गस्य मध्येऽसा विद्यते फलवत्तमः। वायस्लायाति पूर्ववया वायुरेव सदाप्रभोः। मरुस्थानात्‌ समायाति तनेत्सरूस्य शोच्यति ॥ तस्य तायप्रवादइखख जलदीने भविव्यति। रम्याणां सव्वैपाचाणां स कोषं लृरढ यिष्यति ॥ श्ोमिरोन्‌ लष्यते दण्डम्‌ इखराय यतेाऽदरदत्‌ | असिना ते पतिष्यन्ति भ॑च्छन्ते खण्डशः सुताः । सियो विदास्यिष्यन्ते गभैवत्यः कषां विना॥ १४ चत्‌ द ्ऽध्यायः। सखायेल अभिगच्छ त्वं पुनः खें सदापभं | यस्मात्‌ खौयापराध्ेन सञ्जातं स्खलनं तव ॥ स्वसङ्के वाच अादाय प्रतियात सदाप्रभु। नच ब्रूतापराधं त्वं सकलं हत्मंसि च्तेममादत् दास्यामस्तभ्यद्चादूढघान्‌ वयं ॥ अस्माकं हि परिचाणमग्पू न करिष्यति। न तुरङ्गान्‌ समारुह्य करिव्यामेा गमागमे ॥ न पुनः खञछलतं वस्वभिधास्यामारसरदीखर | करूणा पिद्टद्ीनेन यस्मात्‌ त्वय्येव लभ्यते ॥ तेषामपकमव्याधिः प्रतीकारिव्यते मया। तेष्वद्दं छन्दतः प्रष्ये ष्न्तकोाधा दि तेष्वहं ङखायेलं सम॒द्दिश्य भविष्यामि खवारिवत्‌ । पद्मिनो च यथा तद्वत्‌ स्फुटितः स भविष्यति। लिबानानं यथा तद्दत्‌ खमूलानि च भन्द्यति ॥ तच्चछाष्ः प्रसरिव्यन्ति राभा जीततरोरिव। लिबानानगिरेशखेव गन्धस्तस्य भविव्यतः।॥ तच्छायायां छखासीनाः प्र्यायाखन्ति मानवाः। 449 ६४९ ९५० यायेलः । ९ ऋध्यायः। गोधूमान्‌ जी वचिष्यन्ति जाच्तावल्लीव वधिताः। ते भविष्यन्ति ततख्याति लिंबानेानोयमद्यवत्‌ ॥ सफुयिम्‌ विग्रहैः सादं कः सम्बन्धः पुन मम । ् पाथेनामनुग्ट हृाम्यवेत्िष्ये तमहं खयं ॥ इरि त्यणेन तु ल्योाऽदं भविता देवदारूणा । मत्त उत्पद्यमानं दि कफलमासाद्यतेतव॥ कान्ञानी नर खतत्‌ स स्व्वमदंति नेाधितुं। ९ के नसे नुद्धिमानेतत्‌ सव्व स ज्ञातुमरंति ॥ यस्माच्चित्यप्रमो मगाः सरला नाच सं्रयः। धाम्मिकास्ततच गच्छन्ति दुष्टास्तच स्खलन्ति च॥ यायेलस्य भविष्यदाक्यानि। ९ प्रथमेाऽध्यायः। ९ इखायेला भाविदण्डज्ञापनं ८ विलापाथेम्‌ ऋक्ानं १२ विलापाथेमुपवासदिनं निरूपयितुं विन तिख । पिधूयेलस्य पुच्छं योधेलं प्रति सदाप्रमोा येद्‌ वाकं प्रादुरभूत्‌ तदुत्तान्ताऽयं । भे प्राचीनजना यूयमेतत्‌ सं्रातुमद्ेय । ९ मो देशवासिनः सन्न कुरुताकनः मयि ॥ युष्माकं दिवसेष्वेतत्‌ सम्भृतं किं कद्‌ाचन। किं कदाचन युश्राकं पिणं दिवसेषु वा॥ खी यपुच्चेषु युद्राभिः क्रियतां तस्य वणेना । द = अ 9 क यु ्त्प्रचेः ख पुचेुत्त र वं ठे च तत्सुतः ॥ श्ूकानां हि यदु च्छिष्ट श्रलभास्तदखादिषुः। ४ प्रलभ्नानां यदुच्छछिष्टुं पतङ्गास्तदखादिषुः। पतङ्गानां यदुच्छिष्टं ुधुव्यस्तदखादिषुः ॥ यूयं जाग्रत मो मत्ताः कुरुष्वञ्चोचरोादनं। ५ 450 १ ध्यायः, ` योयेलः | ४५९ इाहाकारं कुरुष्वच्च मा सव्वं मद्यपायिनः। नवन्रात्तारसे वस्मात्‌ संहता य॒ु्मदास्यतः ॥ ९ जातिरेका वते हेता मेम रें समाकमीत्‌ | विक्रान्ता गणनातीता तदन्ता; सिंह दन्तवत्‌ । कोरिया रदानाच्च समानाः सन्ति तद्रदाः॥ 9 सादध्वंसन्मम ात्तां ममालावीदुडम्बरं | सव्व निस््चं छत्वा तच्च भूमे न्यपातयत्‌ । शओेतवणा हदि सञ्जाताः सकलास्तस्य पल्लवाः ॥ ल सैकुमा्यस्य कान्तस्य एाकाच्छाेन वेष्टिता । युवतीव त्वमप्युचचैः परिदेवनमीरय ॥ ९ भच्छपानीवनेवेदे हते नित्यपभे एर हात याजकाः परिद्रोचन्ति सेवमानाः सदाप्रभुं ॥ १० नष्टं च्तेचं सशका भू गषधूमा अनशन्‌ यतः । नउजाच्तारसः खुष्कास्तेलच्च स्ञानतां गतं ॥ ९९ मो क्लषागा विलच्नष्वं रुदिताद्यानरत्तकाः | गे्रूमान्‌ हि यवांश्वाधि क्तैव श्स्यं यताऽन शत्‌ ॥ ९९ ब्रात्तावल्ली च श्ुव्काभृत्‌ परिक्लान उड्म्बरः | खच्चखा दाडिमच्ापि नागरङ्तरुक्तथा । चेचस्थाः सकला खव खव्कौभूता मद्ीरुहाः। खष्कौभूता यता दयं सन्तानसमाजतः॥ १३ याजकाः खकटिः नद्धा विलापं कत्तेमदंघ | हाहाकारः कुरुष्वच्च मा वेद्याः परिचारकाः ॥ सकला यूयमायात भो मदौश्स्य सेवकाः। शाणब दश्च य॒द्माभि याप्यतां छत्ल वामिनी । भच्छपानीवनेवेदे युश्रदीष्रण्ट हाङ्ते । १४ आननां घम्मापवासस्य दन्त प्व विघाषत | यश्मदौ शस्य गे च छदड्धादीन्‌ दे प्रवासिनः। सन्वन्‌ सङ्ुद्य शाकात्ता रत निप प्रति । ९५ दाहा किंदिनमासन्न यस्माच्चिव्यप्रभोरुदः। =, ~~ सर्व्व॑श्क्तिमतः पाश्चदति स प्रलयो यथा ॥ ५९ किंन ब्युच्छिदयते भच्यमस्माकं टृष्िगोचरात्‌। १,। 451 ५० ४५२ येयलः। २ च्छध्यायः। च्पामेदाऽपि विलासश्ास्माकमी शस्य गेह तः ॥ वीजानि खीयलाखानामधस्ताद्‌ गलितानि दि। ९७ कोषागाराणि नद्धानि कुशला भ्टमिसात्कुताः। यतः च्तेचसख्गो धूमाः सकलाः सुष्कतां गताः ॥ कन्द्न्ति पश्वस्तीत्रं रोरूयन्ते च गोव्रजाः। १८ यता हेतः छते तेषां गोपचासो न विद्यते । तेः सादं दुर्दश्ापन्ना जाता मेषत्रजा खपि ॥ उच्वकीः प्राथंयिष्येऽङहं त्वामुदिश्य सदाप्रभो । १९ यसमात्‌ प्रग्रस्तवानभमिः पचारान्‌ प्रान्तरे श्थितान्‌। शिखा दग्धवती सव्वान्‌ च्तेचस्थांख मद्धीरुदान्‌ ॥ रुवन्ति तवां समुदिश्य म्टगाः च्तेचचरा खपि। ९० चस्मात्‌ तायप्रवाहिन्यः सरितः खुष्कतां गताः। यस्माच ग्रस्तवानभिः प्रचारान्‌ प्रान्तरे स्ितान्‌॥ रे दितीयेाऽध्यायः। ९ भयङ्गरदण्डनिणेयः १२ अनुतापाय विनिः ९५ उपवासनिणेयः ९८ अाशोन्वीद्‌- प्रतिज्ञानं २९ भाविक्तमकथनच्च। उचेन्लाध्वनिं युयं सीयोने कर्तुम दथ । १ उचनाद्‌ कुरुष्वञ्च पविच्रे पव्वेते मम॥ सकला रण्व कम्परन्तां मनुष्या देष्वासिनः। दिनं निन्यप्रभो यंस्मादैति नेदिष्टमेव तत्‌ ॥ साऽ: छष्णस्तमखी च मेघनी लाभ्वयोार दः । ९ या पव्व॑तचृडासु विस्तोय्यैतारूणेद्‌यः। जातिरेका तथोदेति महतो बलत्तमा ॥ युगात्‌ तादृशौ कापि न बभूव कदाचन । तत्पखखात्‌ पुरुषेणा वत्सरेषु च तादृशौ । जातिरखुन्या पुनव्वारं न कदापि भविष्यति ।॥ तस्या अग्रे मरसत्यभिस्तत्पश्वात्‌ तपते शिखा । द र्दनोद्यानवत्‌ तस्याञखग्रे दशे विराजते। तस्याः पश्चात्तु विध्वस्ता मरुभूमि विजायते । ततः पलायनेनापि कोऽपि रच्तांन लध्यते॥ 452 २ अध्यायः। याधेलः। ४५ ४ अश्वतुल्याकतिततेषां ते धाविष्यन्ति सादिवत ॥ ५ गिरिम्‌रः क्षविश्यन्ते महाघेाषा रया डव । हट णाश्यभिग्रिखावद्दा स्फटनध्वनिसंयुताः। तुल्या विक्रान्तया जात्या युधां ेणिबद्धया । ॥ तेषामग्रे मनुष्याणां यन्ल्णा सम्भविष्यति | सकलानि च वक्ताणि संदरिव्यन्ति चारुतां ॥ ॐ सकलात्ते भविष्यन्ति श्रवद्‌ डतगामिनः। ते स्कन्दिव्यन्ति प्राचोरं युद्ाभिद्धा नरा इव ॥ गमनं ते विधास्यन्ते प्येवं निज वर्म॑ना । पर्मागंप्वेश्च्च न करिष्यन्तिते मिधः॥ = नेको नाधिष्यतेऽन्यं वाखमार्मेण तु यास्यति । ते शखलाग्रे पतित्वापि स्थास्यन््यच्छिन्निपंक्तयः ॥ € ते पुर पय्धटिव्यन्ति तेऽभिनेष्यन्ति कुद्यकं , वेष्सान्धारु्य वेच्चन्ति गवाच्तेस्तसकरा इव ॥ ९० तेषामग्रे सकम्पा भृश्व्चलं योममण्डलं । चन्रादिव्यो तमखिन्यो तारकाख्च तपभाः॥ ९१ रवद्वेरयति खीयं खसेन्याग्रे सदाप्रभः। शिविरं मदत्‌ तस्य तदान्ञासाधको बली ॥ यते हेते महानेव दि वसाऽन्ति सदाप्भाः। स चातीव भवादौऽत्ति स सों केन शच्छते ॥ १९ किन्त्विदानोमपि ब्रूते युश्रानेतत्‌ सदाप्रभुः। उपवासं प्रकुव्वेन्तो रोदनं शोकमेव च । सव्वान्तःकरणे युयं घद्यागच्छत मां प्रति ॥ ९३ खचित्तान्येव विच्छित्तनतुखोयपरिच्छदान्‌। परल्यायात च युश्राकमीोशं नित्यप्रभं प्रति ॥ यता देताः छपालः स खेदी कोधे विलभ्बितः। स महाकरूणश्चा स्ति वि पत्या चान॒तप्यते ॥ १४ किंजाने स पराद्य पखात्तापं करिष्यते। ऋपश्िषञ्चाथंताऽस्ाकमोखरस्य सदाप्रभोाः। भच्यपानीयनेवेये ख प्रञाचेवयिष्यति ॥ १५ उच्छैतेखयध्वनिं यूयं सीयोने कतम दथ । ३२ 458 ९५४ येायेलः। २ अध्यायः) ५५ आज्ञां धम्मापवासस्य दत्त पव्वे विघोाषत। ९९ सङ्ह्छीत पजा खाज्ञां विधद्धं घम्मसंसदः॥ प्राचीनान्‌ कुरुतकच सङ्ह्लीत च बालकान्‌ । सतन्यपोष्यान्‌ श्श्रूखापि खोयभागग्रद्ाद्‌ वरः विनिष्काभ्येन्नवोाएा च खीयगप्तस्थलादट्‌ वचः ॥ य॒यंभोा याजकाः सव्व सेवमानाः सदापभुं | ९७ म्ध्येऽलिन्दस्य वद्या रुदन्ता वक्तुमय ॥ ऋअनवाम्परां विधत्स त्वं खप्रजाघ सदाप्रभोा । | त्वं खकीयाधिकारच्च मा धिक्तारास्पद कुरू ॥ तेषामुपरि कटटेत्वं माघ्रुयुः परजातयः। अमीघामीचरः वुचेदः ब्रूयु जातयः कुतः । निय प्रभुः खदेशस्य पत्ते स्प्रधिष्यते तदा) १८ खप्रजानां निमित्तं स करूणाञ्च करिष्यते ॥ खप्जा वच्यतीोदद्चेात्तरः लत्वा सदाप्रभुः । १९ गोधूमम दयतेलान्यद्ं परेव्यामि वः छते॥ मश्य तेरेव यृयच्च परिदढप्ता भविष्य । न धिक्तारास्प्द य॒श्मान्‌ पुन धास्यामि जातिषु ॥ युत्त दवयिष्यामि शच मत्तर्वासिनं। ९० ताडयन्‌ प्ररयिष्याभि तच्च ध्वस्तमरुष्थलं । तन्मृखं पुव्व॑प्रा्योधिं एष्ट पञ्िमसागरं ॥ तस्ये दास्यति दुग॑न्धः पृतित्तस्योदरूमिष्यति । यता हेता मदादर्पों खकियाभि बभव सः॥ अताभारेश मा भषीरुल्लास कुरू ष्य च| ९९ यता हेता महानस्ति खक्रियाभिः सदाप्रभुः। मा कुरुध्वं भयं युयं भे म्टगाः च्तेचचारिणः। ९२. रिदा यता भान्ति प्रचाराः प्रान्तरस्थिताः॥ यता इ तोख यच्छन्ति खफलानि मद्ीरुद्ाः। पश्य ताडम्बर ाच्ते खो यतेजः प्रयच्छतः ॥ यय सौयोानसन्ताना उत्लास कत्तमदय। ९६ कुरुध्वं तत आङादं धष्मदीशे सद्‌ाप्रभा॥ यस्माद्‌ धाम्मिकताथय स युश्मभ्यं दत्तवान्‌ गृरु। 454 २ च्छथ्यायः। यायेलः। ४५५ सारान्‌ युद्मदथंच्च यामतःप्रेषयिव्यति। उत्तरामेव ङिच्च वघारम्मे तथादिमां॥ ९४ परिपृणोनि ष्रास्येन भविष्यन्ति खलानि च । [० (स ाच्तारसख तलच्च कुण्डभ्यः प्रखविव्यतः॥ ९५ प्रहितावेो विरूडच्च या महावाह्हिनी मया। प्रलभाक्ते पतङ्गा घुधुय्यः श्रूककीटकाः। स्वे सम्भच्छ यान्‌ व्षीन्‌ अकां लाभवव्जितान। यृश्मदथं करिव्यामद्ं तेषां च्तिपूरणं ॥ ९९ यूयं कुव्व॑न्त खादार खाद्यबयेण त प्यैय । रताव्यध्वे नामघेयच्च युश्रदौोणसदाप्रमाः॥ युष्रानुदिश्च यसमात्‌ स आश्य्थाः छतवान्‌ क्रियाः| लज्नाञ्चानन्तकालेऽपि न प्रापयन्ति मम प्रजाः ॥ ९९ इखायलखख मध्येऽदहमस्मीति ज्ञानमा्यय। निव्यप्रभुर च्चे य॒द्माकं नास्ति चापरः । लज्नाञ्चनन्तकालेऽपि न प्रापयन्ति मम प्रजाः ॥ ९८ ततः पञ्चादिय्चेव फलेात्पत्ति भ विव्यति । वधिष्यामि निजात्मानं सन्वैमच्येस्य मूधेनि । युश्राकं पच्चपुच्लीभि भेवोक्तिः कथयिष्यते ॥ खप्रान्यालाकयिष्यन्ते युष्माकं खविरा जनाः। ` भविष्यन्ति च युश्राकं युवान लब्धद्‌ नाः ॥ ९९ दासानामपि श्रीषु दासीनामपि मृधे । वधिष्यामि निजात्मानमद्ं तेषु दिनेषु च ॥ ९० गगने च एथिवाञ्च लच्तणान्यद्धु तान्यहं । विधास्ये रुधिरं वहि 'घूमस्तम्भां ख भीषणान्‌ ॥ | विकृताऽमे रवि ध्वान्तं चनो रत्तं भविष्यति । ` तद्‌ायास्यति भीमं तन्मडहल्लिव्यप्रभो दिनं॥ २२ डद भव्यन्तु यः कश्िन्नामादय सदप्रभोः। प्रार्थनां कुरूते तस्य निस्तारः सम्भविष्यति । यस्माच्रि्परभ्‌ यदद्‌ उक्तेवांस्तददेव दि । सये नादे विरूग्ल्प्रे निस्तारः सम्भविष्यति । मध्ये शेषनराणाच्च वानाङ्ाता सदाप्रभुः॥ 4335 ४५६ योयेलः। ३ अध्यायः। तोये ₹ ठतोयाऽध्यायः। ९ दंञ्चरोयप्रजानां विपच्जनानां भाविदण्डः ९ तेन दण्डनेश्चरोयगुणप्रकाणनं १८ खप्रजाः प्रतीञखरस्य भाव्याश्णोव्वाद ख । पश्य तेषु दिनेष्वेव तस्मिन्‌ समयण्व च। १ चिद्धदायिरूशालेमे वैन्दित्वं परि वत्तयन ॥ सकलान्‌ परजातीयान्‌ सङ हीष्याम्यहं जनान्‌ । ९ तान्‌ विद्धाश्फटाख्यातामवरेोदधय समस्थलीँ ॥ खपजाः खाधिकारच्चेखायेलीयजनानधि। तच स्थाने करि व्याम्यद्ं विचारच्च तेः सडह ॥ यस्माद्‌ विकोणवन्तस्ते परजातिषु मत्रजाः। विभागं मम देशस्य छतवन्तश्चतेमियः॥ तेऽकाषु गेटिकापातं मामकीनप्रजा अधि। च वेश्यामेगस्य मूल्या तेरदायि च बालकः। नालां विक्रोय मद्याय पद्यपानमकारि च॥ मत्सम्बन्धे तु के युयं सोरसीदोनवासिनः। 1 पिलेटी याख्यदर्‌ शस्य सव्व चकस्थिताः जनाः ॥ मदिरुद्धं कुरष्वे किम्‌ अपकारस्य प्राधनं। पकारन्त्‌ कुच्योत वदि मत्रातिकृूल्यतः ॥ युद्मतक्तापकारस्य त्या कस्मिकश्रोा धनं । छतवा हं वत्तयिष्यामि यु ्न्मूर्थघ सत्वर ॥ युष्राभि मम रूप्यञ्च सुवगच् हतं यतः। ४ खप्रासादवु नीतानि मग्रलान्युत्तमानि च ॥ यिद्धदायाश्च सन्तानान्‌ प्रजा यिरूणएलमः। ९ खदू.सेकन्तमिच्छन्तस्तेषां देशस्य सीमतः । यूयं यवनवं्ेषु तेषां पाकां विक्रयं ॥ विक्रीता र्व युश्राभि यंच कुचापिसन्तिते। ७ तान्‌ प्रबोधयितुं तसात्‌ स्थानादस्म्यहमु द्यतः | य॒द्मन्म॒भ्रवपयिव्याग्यद्च्च वः कम्मैणः फलं ॥ यद्माकं सकलान्‌ पुत्लान्‌ यु्राकं दुदिदटररपि। ^ विकेष्यामि चिद्कदायाः सन्तानानां करेव्वद्धं॥ शिवायौयमनव्येषु दूरदेशनिवासिषु। 456 ३ खध्यायः। ये(येलः। ९५७ ते विकरष्यन्ति तान्‌ यस्माद्‌ डदमाह सदाप्रभुः। ९ कुरूष्वं यूयमेतस्य घाषशं परजातिघु | यृश्राभि धैम्म॑युदधस्य क्रियतां दि निरूपणं | वीरा खव प्रनेध्यन्तां सव्वं युदपरायणाः । पुरुषा उपतिषन्त्‌ प्रविशन्तु र णस्यलं ॥ १५० खफालान्‌ कुरुतासीन्‌ हि खदाचराणि च तेमरान्‌ | द्धं वोर इदं वाकं भाषतां दुन्बैला नरः॥ ११ मो जनाः परजातोयाः सव्वं युयं त्वरान्विताः। चतु्दिग्भ्यः समायात भवतेकच सच्िताः। अवराय तत्रैव तं खवीरान्‌ सदाप्रमोा । १९ सकला हि प्रवेध्यन्तां परजातीयमानवाः। ते विद्दाशाफटाख्यातामारोडन्तं समस्थलीं ॥ यतो इदेताखतुिकस्थान्‌ परजातोयमानवान्‌ । सकलान्‌ शासितुं तच करिष्याग्युपवेशनं ॥ ५२ पयु ग्वं खलवि्नाणि शस्यं पक्रं यताऽभवत्‌। कुर्डेऽवतरितुं यात फलेः पृं यतोऽस्ति तत्‌॥ जात्ताकुण्डानि पूगत्वात्‌ खरसं पखवन्ति च । यतस्तेषां मन॒व्याणं मदत्येवास्ि दुता ॥ १४ जनेघानि जनैघानि दण्डाज्ञायाः समस्थत्े । दिनं नित्यप्रभोरेति दण्डाज्ञायाः समस्धले ॥ १५ खय्याचन्रमसे छम ताराः संहततेज सः ॥ १९ ्रकरिव्यति सोयनाद्‌ गच्ननच्च सदाप्रभुः। स यिरूप्रालमा मध्यात्‌ खरवं आवयिष्यति। गगनं एथिवी चापि तस्मात्‌ कम्प्र गमिव्यतः॥ भविता खप्रजानान्त्वाश्रयोा निव्यप्रभुः खयं । इखायेलवं्जानाच्च षरर्यं स भविव्यति। १९ यूयं निव्यपरभुं माच्च ज्रास्यघ्ने ुद्मदौश्रं | निवसन्तच्च सौयोने पविते मम पव्वेते॥ तद्‌ानीच्च विरूष्लम्‌ पुखस्यानं भविष्यति । तन्मध्येन पुनव्वारः न याखयन्ति विदेशिनः॥ शट वपिष्यन्ति दिने तस्मिन्‌ नवीनं मद्यमडयः। 457 ४५८ मासः । र ध्यायः। ।, रि ५ दुग्धप्रवाहिनशखापि भविष्यन्त्युपपव्वताः । चिद्कदायाः परणाल्यञ सकलाः सलिलावदहाः॥ तदा नित्यप्रमो गेहाद्‌ उत्छ॒ खकः प्रयास्यति । शिद्रीमापत्यक्रा तेन जलसिक्ता भविष्यति ॥ ॥ ५ ] * मिसद्‌ श्स्तदानीन्तु घ्वंसस्थानं भविष्यति । १९ इदामोाऽ$पि तद्‌ ष्व्तं मरुस्थानं भविष्यति ॥ कारणं तस्य दौरात्म्यं विह्ृदां प्रति तैः छतं । निदषाणामदटकपातः खदेषटे तेः छते यतः ॥ यिद्धदानन्तकालतु स्थिरवासा भविष्यति ९० पुरुषाणाञ्च व्याये विरूएलम्‌ सद्‌ा शिरा ॥ मयान पावितं यच्च रक्ततत्‌ पावयिष्यते। ९१ नित्यप्रभुशच सीयोाने खनिवासं विधास्यते ॥ । आमोासस्य भविष्यद्ाक्यानि। कि, १ प्रयमाऽच्यायः। अरामोयपिलषटोयमसारीयेदामीयाग््रानोयजनानां दण्डस्य भाविवाक्यं। तिकायोवगापालानां मध्ये वक्तमानस्यामासस्य वाक्यानि। यिद्दीय- \ राजस्येषियस्य काल इखायलीयराजस्य वोायाशसुतस्य वारवियामस्य च काले श्कम्पार्‌ वत्र दयं मूव्वेमिखायेलमधि तेन यद्यद्‌ दृष्टं तदुत्ता- % न्ताऽय । स उवाच, पकरिव्यति सौयोनाद्‌ गन्जैनं दि सदाप्रभः। स विरूशालमे मध्यात्‌ खरवं आ्आवयिव्यति॥ प्रचाराः पश्चुपालानां वासयन्ति म्लानतां ततः। कम्मिलस्याग्रभागख् तस्माच्छरष्केा भविव्यति ॥ 458 १ ध्यायः। " 4 | अमासः। रव्यं नि्यप्रभु ब्रते छतं दम्म्केन यत । अपराधच्रयं वा स्याद्‌ वापराघचतुदटयं। तद्धेता नं करिव्यामि तस्य शएसनमन्यथा ॥ श्स्यमददकयन्ताणां लाद्ानामध खव तेः | मनुष्या गिलियादख्था मर्दिताः शस्यवद्‌ यतः ॥ तस्मादभिं प्रहेष्यामि इसायेलोा निकेतनं । विन्‌-ददादस्य इभ्याणि साऽनलः सङ्कुसिव्यति ॥ अपदं दम्मेष्करयापि विधास्ये$गेलभञ्जनं । खा बनोपत्यकायाच व्यच्छे्छामि निवासिनं । रख्दनाख्यकुलाचेव राजदण्डाधिकारिणं ॥ रामस्य प्रजाः कीरं प्रयास्यन्ति प्रवासिताः। वचनं घाक्तवानेतत्‌ खयमेव सद्‌ाप्रभुः। इत्थं नि्यप्रभु त्रेते यद्यत्‌ छतवतो घसा । अपराधच्तयं वा स्याट्‌ वापराधचतुधयं। तद्धेता न॑ करिष्यामि तस्याः शसनमन्यया॥ इदमस्य करे दत्वा जनान्‌ रोघधयितुं यतः। ते सव्वौानेव निव्वास्य नोतवन्तः खदषतः॥ तस्मादभिं घसाया डि प्राचोरं परडिणेम्यद्। तस्याः सव्यणि इम्योणि साऽनलः सङ्सिष्यति॥ अशदोदा मध्यतश्वाहम्‌ उच्छेद्छामि निवासिनं । अख्िलानस्य मध्या राजद्‌ण्डाधिकारिणं) इवोणस्य विरूदधच्च करिष्ये हस्तचालनं | पिलेटीवमनुव्याणां एषां शख विनंच्छति । वचनं पाक्त वानेतत्‌ प्रभुरेव सदाप्रभुः॥ इत्थं नि्यप्रभु ब्रूते छतं सोरपुरेण यत्‌ । अपराधचयं वा स्याद्‌ वापसाधचतुदवं। तद्धेता नं करिव्यामि तस्य णासनमन्यया ।॥ यतः सव्वान्‌ {हि निव्वास्यापितवन्त द्दोमिते। मातृणां नियमं नेव स्मृत वन्तश्च तान्‌ पति ॥ तसख्मादभिं हि सोर्स्य प्राचीरं प्रड्िणाम्यहं। तस्य सव्वैणि हग्याणि सोऽनलः सङ्गसिष्यति । 459 8१९ 8९० अमेसः। र अध्यायः। इव्यं नित्यपभ्‌ तरुते यदिदोमा जनेः तं । । अपराधचयं वा खाद्‌ वापराधचतुद्धयं। तद्धेता नं करिव्यामि तस्य एसनमन्यया ॥ भ्रातरः खङ्इस्तः सोऽन्वधावत्‌ संहरन्‌ छां । अकरोत्‌ तस्य कोपश्च निव्यमेव विदारणं | स खकेाधस्य चण्डत्वम्‌ खर च्तच निरन्तरः ॥ (= ॥ ^} (य तमानमनलं तस्माद्‌ हं निच्तेपतमुद्यतः। ९९ बखायाः सव्वंद्म्याणि साऽनलः सङ्सिष्यति ॥ स्व्यं नि्यप्रभु व्रते यदन्मोनछतिः छतं । १द्‌ ऋअपराधचयं वा स्याट्‌ वापराधचतुद्धय। तद्धेता नं करिष्यामि तेषां शसनमन्यया। यतस्ते खीयसोमानं विस्त णां कत्तं मिच्छवः। गिल्यदे गभिनारीणाम्‌ उदराणि व्यदारयन्‌ ॥ ज्वलयिष्यामि रव्वायाः प्राचोरे$भमिमद्ं ततः। १४ युदादस्य महानाद वात्याइस्य जवानिले। तस्याः सव्वैणि इम्याणि साऽनलः सङ्कुसिव्यति ॥ रखककाले प्रवासाय तेषां राजा च यास्यति । ९५ तस्यामाव्याच्च यासखन्ति ब्रवोतीद सदाप्रभुः॥ ९ दितोयेाऽध्यायः। ९ मायाबो यिह्दा इखायेलश्च लाकानां विरुद्धं दण्डस्य भाविवाक्यं € तेषामकत- ज्ञताकारणात्‌ तान्‌ प्रतीञ्चरस्य तज्ननच्च । इत्यं निन्यप्रम्‌ ब्रते मेायाबेनापि यत्‌ छतं। १ ऋपराधचयं वा स्याद्‌ वापराघचतुद््यं॥ तद्धेता न करिष्यामि तस्य एसनमन्यथा | साऽस्थीनोदोम राजस्य दग्ध्वा चुं यताऽकरोात्‌ ॥ व्क तत्कारणादेव मेायानं प्रणम्यं । ९ किरियोतस्य इम्याणि सोाऽनलः सङ्कसिष्यति । मयान्‌ नङ्च्छति चेत्क्रोशे निनादे तैव्यवादिते। द्धं विचार कन्तारं तस्योच्छेव्छामि मध्यतः। द्‌ 460 २ अध्यायः १ 9 १९ अमेासंः। ४६१ तदेशस्य कुली नाश यावन्तः सन्ति तानपि । तेन सा द्धै हनिष्यामि त्रवोतीदं सदाप्रभः॥ डल्थं नि्यपम त्रत यद्‌ विद्धदा जनेः छतं । अपराधचरयं वा स्याद्‌ वापराघचतुदटयं। तद्धिता न॑ करिव्यामि तस्य प्रासनमन्यथा॥ सद्‌ाप्रमो व्यवस्था ते र्यता हेता निराक्लता। तस्य ये विधयन्ते च ते मनुष्ये नँ सत्तिताः॥ तेषां पितामहा यासामभवन्नन गामिनः। सखीयमिश्यक्तिभिस्ताभिस्ते जाताः सत्मयच्ुताः ॥ वङ्कि तत्कवारणादेव विद्धद्‌ं प्रडिणेम्य दं । स यिरूए्ालमस्थानि दम्याणि प्रग्रसिष्यति॥ स्व्यं निव्यप्रमु ब्रत इखायैलेन यत्‌ छतं । अपराधच्रयंवा स्याद्‌ वापराघचतुद्धयं | तद्धेता न करिष्यामि तस्य एसनमन्यया ॥ रूप्याथं तै यता हेता विकरोति धाम्मिकोा नरः । पादुकायुम्मश्धाथं विकते दुगंता जनः॥ च्तीणानां मूं ग्टेणुं वौच्ितुं ते टवातुराः। ग्टदुश्रीलनराणां ते मागे कुव्व न्ति पातुकं ॥ रखकवेश्यासमोपच्च पिता पल्ल गच्छतः। परविचं मम नामेव्यं तेः कामात्‌ क्रियते चि ॥ सर्व्यवेद्याश् पार्त रते बन्धकाम्बरे । ते खदटेवालये मद्यं दण्डितानां पिवन्ति च॥ तेषां सात्तात्‌ त्विमारीयो जन उचिच्छिदिंमया। खरसाख्यद्रमस्येव तस्यासीत्‌ दीघंकायता ॥ अल्ञोनाख्यतरूखेव स आसीद्‌ बलवत्तमः। ~ मया तृर्ध फलं तस्य नीचे मूलच नाशितं ॥ हमेारीयस्य देर युष्मभ्यं दातुनिच्छवया। अद्धमेव मिसे ष्ाद्‌ युद्भान नीतवान्‌ युखा । चत्वारिंश्च वधैणि मरूमध्येन नोतवान्‌॥ पुच्लान्‌ कांखन युश्माकं छतवान्‌ भाववादिनः। यूनः कांचन युश्राकं व्रतिनः क्ञतवानहं॥ 461 ४६२ अःमासः। इखायेला जनानत्रूत किंन सत्यमिद वचः। च्छतोमां कथां युद्यान्‌ खयमेव सदाप्रभुः॥ युश्ाभि मेदिरन्तेतु पायिता व्रतिने नराः| मा व्याहरत भावोक्तिमिव्यक्ताभाववादिनः॥ प्रकटे छित्रश्स्येन पुणा यद्दिनाम्यते | पश्यतानामयिष्याम्यडं युद्राकं तलं तथा ॥ द्रतगामिनरस्यापि संह्ारिष्यत खाश्रयः। बलवान्‌ खीयश्रक्तिञ्च टएीकत्तु न शएच्छति । निजप्राणांख वोरोऽपि रत्तु नेव श्च्छति ॥ न वा धनुधरःस्थातुंदतगामी न रच्तितुं। नेडन्तु वा निजप्ाणान्‌ अन्वारूप7ाऽपि शच्छति ॥ वीराणां टृएचित्तश्च यो जनः स दिगम्बरः । प्रनःष्यति दिने तस्मिन्‌ इत्थम सद्‌ाप्रभुः। २ ठतोयोऽध्यायः। ३ ध्यायः। ४९ ४२ १४ ४४५ १५९ ९ दखायेला दण्डस्यानि वाय्येता ९ तस्य दण्डस्य वणेनं तत्कारणकथनच्च | इखायेलः सुता णत्‌ युष्माभिः स्रूयतां वचः। युष्मानेव सम॒दिश्य प्रोाक्तावांस्तत्‌ सद्‌ाप्रभः । मिसर्देश्ान्मयानोतां छत्खगोदोमधि ब्रुवे ॥ एथिवयाः सव्वंगोद्धोनां मध्ये युश्रान्‌ दि केवलं । अदहमन्नासिवं तस्माद्‌ युष्रद्‌व्कम्मणामपि । सर्व्वघां शोाधमादास्छेऽद्ं युद्मत्ता न संशयः ॥ अशछृत्वा मन्लणां किं द नरावेकच्र गच्छतः ॥ वनचारी गगेन््रः किंम्टगमप्राप्य गजंति। किमधुत्वा पञुं वासात्‌ कशरौरयति ध्वनिं। पच्तो श्रमिख्थक्ूटे किं विनापाशं पतिष्यति । करटः किञ्चिद्धुत्वा कि श्टमितःस्फ़रति खतः + प * एथ्थां तोय्ध्वने जाते किन बिभ्यति मानवाः। पुरे किं जायतिऽनिष्टं न सदाप्रभुना छतं | प्रभ नि्यषभु वात्‌ खदासान्‌ भाववादिनः 162 ३ ्छष्यायः। १० १९ १२ ४.1 १५४ १५ अआमासः। मन्तमज्ञापयित्वा खं किचित्नेव करि व्यति ॥ गजनेम्टगराजेन क्ते का न प्रभेष्यति। आज्ञां पाक्तवति खोयां पभा निद्यधरनी तथा । भाववाणीपचारे कः पत्ता न भविष्यति ॥ अशदोदश्थितदम्मौणछेतच्छावयितुमहय मिसद्‌णस्थद्म्याणि आ्रावयन्ता निजध्वनिं। तान्‌ जनान्‌ ब्रूत शोमनणः समागच्छत पन्वेतान्‌ ॥ वो च्तध्वं जायते तस्या मध्ये दारूगविक्षवः | विद्यन्तेभ्यन्तरे तस्या मानवा अभिपीडिताः ५ चटज्चाचारं न जानन्तित इवा सदाप्रभुः। कुव्वेते तु खदभ्यैघु दारात्यध्वंसस्च्चयं | तते हेतारिदं वाक्यं परभुब्रुते सदाप्रभूः। ष्च्ुरायाति देष्रस परितो वेदयिष्यति॥ त्वच्छिरोश्चषकं तेजः स त्वत्तश्खााव यिष्यति । तव सन्वाणि इम्पैणि स्थास्यन्तयल्नरिठ तानि च ॥ शव्यं निप त्र॑ते वथा केशरिणा मुखात्‌ । दो पादौ कणैपालिं वा मेषरतच्तक उद्धरेत्‌ ॥ तथा प्यङ्ककेशेषु खद्वायाच्िच शि ल्विते । वस्ते वाये सुखासौनाः शभमिराणनिवासिनः। तेरखाथेलसन्तानैः छच्छैेःद्ार आयते ॥ युयं टणत वाक्रूबः कुले साच्छं घद त्त च । वादिनीनां वरः स प्रभ वक्ति सदापभुः। इरखायेलोाऽपराघानां फलं दास्याम्बद्धं यद्‌ | नेयेले यज्वेदीनां फलं दास्यामि तदिन वेदया्ूडाः समु्छत्नाः पतिव्यन्ति च भूतले | प्रोेतकालिकगेहच्च ग्रोग्मकलिकवेष्म च । कात्तिष्याम्यदमेकच दन्तिदन्तमयानि च| ग्रहाणि घ्वंसविष्यन्ते भवनानि बद्नि च। अन्तानमवा न्तीति ब्रवीति सदप्रभुः ॥ 463 ४६ ४६९ अमेासः। 8 अध्यायः| 8 चतुथाऽध्यायः ९ उपद्रवकारणादिखरायेलं प्रति तजेनं ४ द्‌वाचाकारणात्‌ तजंनं ई मनःकाठि- न्यात तजनञ्च | प्रटगतेद्‌ वचो ययभो बा्णनीयघेनवः। १ संस्थिताः ष्ोमिराणादडो च्तीरानामनिपीडकाः॥ दरि्र्खुगयन््यख् ब्रुवाणाः खपतिं वथा । वयं पानं करिष्यामस्वं पानीयं समानय ॥ खपविचतया श्वा परभु ब्रते सदाप्रभूः। ९ दिवसाः पश्चतायान्ति युद्माकं हि विपत्तये ॥ य॒श्रान्‌ आआकषिणीभिञ् हरिष्यन्ति जनास्तदा | अवशिद्ंश्च यश्माकं वड म॑त्छवेधकेः॥ तदा नियास्ययेकेका कुद्यच्छछ्रिः खसम्मखं। द्‌ निन्ते्यध्वे च इाम्माणं त्रवीतीद सदाप्रभुः॥ + >~ यूयं बघेलमागत्यापराधाननृतिषरूत । ४ गिलगले खापराधानां कुरुध्वं परि वर्धनं ॥ प्रातः प्रातञ् युश्माभि बलिदानं विधीयतां । खदशांशाखख दीयन्तामेकेकस्मिन दिनचये ॥ | किरयुक्तच्च नेवेद्यं प्ष्साथे प्रदाद्यतां । ५ खेच्छादत्तापदहाराणां कियताच्च विधाषणं॥ खव्यतां तच यु्माभि युश््भ्यं तद्धि रोचते। स्खायेलीयसन्ताना इत्यं ब्रूते सदाप्रभः। अहमेवापि युष्मभ्यं दत्तवानुपद्धारवत्‌। ९ युश्त्प॒रेषु सर्व्वेषु रदनानां विशतां ॥ यु्मतस्यानेघु सन्घ भच्छवयविद्धी नतां | नमां प्र्यागता वुयंत्रवीतीद्‌ं सदापभः॥ प्रस्थानां पचनात्‌ पुव्वे शेषमासच्रयोचितं। ७ दं संहतवानेव युश्मत्तो रष्धिसेचनं ॥ पुरेऽवषेयमेकस्मिन्‌ न त्वन्धस्मिन्न वषयं । रुकञ्चासिच्यत च्तेचम्‌ असिक्तन्त्वश्ुषत्‌ परः ॥ नगरदयताऽगच्छन्‌ नगरचयता$पि वा। ८ परमेकं चलद्‌ गव्या तोयपानाधिंना जनाः। 464 ५ अध्यायः। ९ © ६, ९९ ९२ अमासः। ४६५ ढक्षिंतचतुनप्रापुरिव्थमेव छते मया। नमां प्रत्यागता यूयं त्रवीतीद्‌ सदाप्रभः। प्रस्यानां पाघकाश्याभ्यां यु्मानादइतवानदं । बहदयानानि युष्माकं ात्तावत्ला उड्म्बराः। जितदढन्ताश्च युश्ाकं -गूककीट रि भल्िताः। नमां प्रद्यागता युयं ब्रवीतीदं सद्ाप्रभुः।॥ मिसदें शाचितां मारीं युश्मन्मध्यं विद्वान्‌ । यूने युश्कमश्वां्च लुर्टितानसिनाइनं ॥ शष्विराणाच्च वः पत्या नासिका वेऽभ्यपूरयं। नमां प्र्यागता ययं ब्रवौतीद्‌ सदाप्रभुः॥ सिदोमामेस्या ध्वंस इश्वरेण छता यथा। यु श्मन्मध्येऽपि केषाचचित्‌ तदद्‌ ध्वंस मवा छृतः॥ तेनाभवत तुल्याञ्चानलादुडतयेल्कया | नमां प्रद्यागता यूयं नवीतोव्यं सदाप्रभः॥ डटर त्वां प्रतीखायेल्‌ करिष्यामि पुनस्ततः । यतेऽदं त्वां पती खायेल्‌ संदृशं कर्तंम॒द्यतः। ससज्नीभव तस्मात्‌ त्वं प्रलयुदरन्तुं निजेखर॥ पश्यान्रीणं स निम्माता स खदा पवनस्य च) मानवस्य चया चिन्ता स तस्मे तत्मकाश्कः | अरुणेदयकालं स सान्धकारं करोति च| ्थ्वयरा उचचस्थलोभिः स कुरूते च गमागमे । तस्य नामाल्ि सेनानामीखरः स सदाप्रभुः। ५ पच्चमाऽध्यायः। ९ इखायेलः छते विलापः ४ मनःपरावत्तेनाय विनयवाक्यं २९ काल्पनिकसेवनम्‌ दरञवरस्य न ग्राद्यमिति कथनच्च। प्रटणतेद वचा ययं तद्‌ य॒श्मानध्यंदौग्धते। विलापस्येव गानं तद्‌ भा इखायेल्‌कुल त्वयि ॥ पतिताकूीखयेलकन्या नेवोल्ास्यति सा पुनः। पातितां निजभूे तां काऽपि नाद्याप्रयिव्यति ॥ 465 ०६९ अआमासः। यता इहेतारिदं वाव्चं प्रभुरा सदाप्रभुः। सदखं निगंतं यस्याः एतशेषास्ति सा पुरी ॥ निगंतच्च एतं यस्या दण्ष्ेषास्ति सा पुरी। इरखायेलः कुलस्येव छते खल्येऽवष्रोषिताः॥ इखायेलः कुलं यस्माद्‌ डद वक्ति सदाप्रभुः। ममेवान्वेषणं छ्त्वा यूयं जीवितुमहंय ॥ मै वान्विच्छत नेधेलं मैव गच्छत गिलगलं। बेरष्वामुपस्थातुं युयं मेव पयात वा। निव्वीसो गिलगले लभ्यो बेथेले च विडम्बना ॥ नित्यप्रभुं समन्विष्य युयं जोवितुमइय। नचेदभिवदाविष्टे यूषफस्य कुले मया । तं दां काऽपि बेधेले नैव निर्वापयिष्यति । युष्माभि विते न्याव इन्द्रवारुणिकाभवत्‌ । र्म्म॑खःघामृखः शते युष्माभि भूमिसात्‌कछतः। मामन्विच्छत कत्ताहं छत्तिकाग्टगश्ोषेयोः । पभातच्च विल्लव्या हं श्व्युच्छायां करोमि हि ॥ दिवसच् विकछव्यादं करामि ध्वान्तयाभिनों। ते यधेस्तावमाद्वय भूतलं क्ञावयामि च। ये ऽमेताद श स्तस्य मम नाम सदाप्रभुः ॥ नलिद्टस्योपरि घ्वंसं व्यवन्चिच्तिपाभ्यद्हं) दुगेस्योपरि स घ्वंसस्तद्‌ानोमधितिषति ॥ परदारे दिषन्तीमे नरं दोषपकाश्कं। गदंणीयच्च मन्यन्ते मनुष्यं तश्यवादिनं | युश्राभि ग्टद्यते दनः शस्य दानच्च याच्यते । ततः पाघाणवेप्सानि क्त्वा तच न वद्छधयच। जात्तात्तेवाणि स्म्याशि कत्वा मदं न पास्यय ॥ यते हेतारं जानेऽपराधा वोऽतिभूरयः । युष्माकं पापकम्मोाणि सन््तिपबलानि च।॥ धाभ्मिगोत्मीडका युयम्‌ उत्कोचम्रादिणे जनाः। पुरद्वारे दरिद्धाणां विचारस्य विकारिणः॥ मेनमालम्बते तस्मात्‌ कालेऽस्मिन्‌ बदधिमान्‌ नरः| 466 १ . १९ ४९ ५ थ्यायः। च्यामासः। ६९७ यते हेतार्यं कालः कालेाऽत्ति व्यसनाज्वितः॥ ५४ मान्वैषिष्ट दुराचारः साघुतामन्‌गच्छत। जोवनं तद्धि लप्यष्वे यथा यूयञ्च जल्यथ । तथा त्व सेनानामीश्वसे यः सदाप्रभुः। खयमेव स युष्राकं सदवत्तां भविष्यति ॥ 1 गद्ेयित्वा दुराचारः जायध्वं साधुतापिवाः। सुविचार पुरुदारे प्रतिरापयत भ्रुवं ॥ किंखित तद्व सेनानामीखसे यः सद्ाप्रभुः । युघफस्यावशि ष्टां सोऽन्‌ कम्पिष्यते पृनः॥ ९६ ततो हेता दि सेनानामीश्वरोा यः सदाप्रभुः। स प्रभुवक्ति सर्व्व॑स्मिचत्वरे परिदेवनं ।. हादाकास्श् सव्वेस्यां स्थायामीरयिव्यते॥ सचना क्षषाणच्च समाङ्ास्यन्ति मानवाः। वि लापे च नियोच्छन्ते वि लापाभ्यस्तगायकान्‌ ॥ १७ जाच्ताच्ेचे$पि सन्वैस्मिन्‌ विलापः सम्भविष्यति । यतोऽहं तव मध्येन वाते्याह सदापभुः।॥ १८ हाहा नित्यप्रमारङ् खआकाङ्ाकारिणेा नराः) तस्िच्निव्यपभोरङ्ि युश्माकं किं प्रयोजनं। अन्धकारमयः सोऽदा नेव दीप्िमयोऽस्ति सः ॥ १९ ` सिंद्ात्‌ पलायमाना यो भह्लेनाकम्यते नरः| सो यगेहं पवि क्ये कुव्वैन्‌ करार्पणं | दश्यते तत्र सपण स युश्राकं निदशनं॥ ९० निव्यप्रमोारदइः किंन तामसे दीप्तिवजिंतः। किंन घोरान्धकारः स सव्वेयेव च निप्पभः।॥ ९१ युश्नाकमृत्सवान्‌ गदं निरस्यामि च तानद्ं। यश्माकं पव्वेणां गन्धं न घास्यामि पनस्ततः॥ ९९ यश्राभि मद्यमत्सदान्‌ बलोन्‌ हामाथकानपि नेवेद्यानि च यश्राकं न ग्रहौीव्यामि तुष्धितः नेत्िष्ये पगे वत्छान्‌ युश्याकं मङ्गलाथकान्‌ ॥ द्‌ अपसारय मत्तच्वं गोतानां तव निखनं | तव नेबलयन्लाणां वाद्यं न श्रूयतां सया॥ 32 464 ४६७८ आमेासः। द्‌ चध्यायः। वदतां सुविचारस्त वीचिभूषिततायवत्‌। वङतां घाम्मिकत्वच्च निदयखोातखती यथा। चत्वारिंशत्‌ स्मायावत्‌ किमद्य प्रान्तरे बलोन। किं नैवेद्यानि वादन्त युवं मो इखयेल्‌कुल ॥ य॒ष्माजस्य शालान्तु मृत्तोँनां वश्च मच्चकं। युद्न्निम्मितदेवानां ताराच्चावदत पियां। तस्माद्म्मेप्राकः पारमद्ं युष्मान्‌ प्रवासयन्‌ | नेव्यामीत्याह सेनानामीष्ा नाम सदापभुः॥ < षष्ठाऽध्यायः। १९ दखायेलोयानां खुखभागः ठ भाविद्‌ण्डस्य कथनच्च } खा निखिन्ताः सियोनस्थाः शमरोयाचिसंञिताः। जातीनामयिमांश्ष्य नामलन्धा मद्ादयाः। इखायेलः कुलं युश्रान्‌ एरणायाभिगच्छति ॥ कलनिं गत्वा निरीत्तघ्वं स्थानात्‌ तस्मात्‌ प्रगत्य च| परीं यात महास्व्वाम्‌ अथवा निद्नदेशिनां। पिलेद्धी मनुष्याणां गाताख्यं नगरं प्रति ॥ अस्माद्‌ राज्यदयात्‌ तानि नगराण्छत्तमानि किं । य्॒राकं भूमिता वा किं तेषां भूमि मेहत्तरा ॥ अनिष्टस्य दिनं दूरं युश्माभि विरज्यते । स्थाप्यते खसमीपन्त्‌ दो राल्यस्य न्टपासनं ॥ दन्तिदन्तमयाखेव निद्रा खड़ा सेव्यते| दीधीङ्ेख खणश्ग्याचु यनं कियते सुखं ॥ पुद्धमेषान्‌ ब्रजान्नीत्वा वत्सान्‌ वा गारमध्यतः। य॒श्माभिः कियते नि्यं तेषां मांसस्य भाजनं ॥ नेबलाभिधयन्तेश्च क्रियते वाद्यनिखनः। साथे सङ्गोतसामग्रीदायुदोव च रच्यते॥ भगएजनेधु प्रविचरेष ात्तामद्यच्च पौयते। तेलानामयिमां शेख कियते गाचलेपनं | यूषफस्य विभङ्गात्त मनस्तापो न लभ्यते ॥ तस्मान्निवासन येषां मनव्याणां भविष्यति । 468 ४ २५ ९९ र. ७ अध्यायः) ३ @ ११ १९ र १४ अामेसः। ४९९ निव्वै सेऽपि भविष्यन्तोमे तेषामग्रगाभिमः। दोचाङ्च्च ग्रयानानां ह्धनादोा विस्स्यति॥ आत्मना शपथं चक्रो प्रभुरेव सदाप्रभुः। उक्तिरेषाल्ि सेनानामीखरस्य सद्‌ाप्रभोाः। याक्रनेो देश्प्र हं गव्वे गदँ इम्याणि तस्य च। पुरीं तल्युरकन्चाहमपेयिष्यामि शचषु॥ तदानीं गह रखकस्मिन्‌ मानवा दशसह्युकाः। यदिस्यादवश्ि्येरन मरिव्यन्तितयापिते। प्रेतद्ारः पिव्यायेा यच्छ तच्छवद्7दकः। अस्थीनि गेहता इत्तु' तचापस्थितयोस्तयोाः ॥ ग्ट गभंऽवश्टं स बन्धुः सम्बाधयत्नरं | अन्यः कोऽपि त्वया साद्धं किमस्तीति गदिष्यति।॥ काऽपि नास्तीति तेनोक्तः पुनवेच्छति मा लपेः | न यादत्तेवयमसाभि ममं नाम सदाप्रमोाः॥ यस्मात्‌ पश्च प्रदत्तायाम्‌ अनमव्यां सदाप्रभोः। जने भेदं डट्‌ वेश्म खण्डसाश्रिः भविष्यति । सम्भविष्यति च च्तुदं टद शणकलसच्चयः॥ किं धावन्ति हयाः रील गाभिः कषैन्ति वा नसाः। किमथे तद्धि युश्राभिधैम्भौा विक्रियते विषे। ङन््रवारुणिकायाच्च याथाश्यस्योात्तसं पालं ॥ अवस्तन्येव ष्यद्धिरिद युद्माभिरुच्यते । सखबलेन किमस्माभिः शटङ्गयुग्मं न लघ्यते ॥ वाणे यन्त्व स्ति सनानाम्‌ रंशरस्य सद्‌ाप्रभोाः। ङखायेलकुल पश्य त्वं युद्माकं प्रातिक्रल्यतः। जातिमुत्पादयाम्येकां सा युश्मान्‌ पीडयिष्यति । आह मातप्रवेश्णद्ध नदीं यावन्मरो स्थितां ॥ ७ सप्रमाऽध्यायः। १ प्यूककोयद्‌शेनकथनं ४ अग्रः कथनं ७ प्रलम्बतोसस्य कथनं ° अमस्सि पेनामेा- सस्थापवाद्‌; ९४ आमेसस्यात्तरं ६ अमत्सियस्य द्‌ण्डख | ४ प्रभुः सद्‌प्रभु मामिर्‌ं दशयामास, पश्य पाच्चाव्टणानां प्रसोदण- 322 469 @७० च्मामासः। ऽ ऋध्यायः| कालस्यारम्मे स ़लभान्‌ निम्म॑मे, राज्स्तणच्छेदनात्‌ परं तानि पाश्ात्य- द णान्युत्पेदिरे। अपरं श्चमरोाषधिषु शलभे भत्तितासु मयोक्तं, भो प्रभो ९ सद्‌ाप्रभोा, भवान्‌ पापं च्तमितुमहति, याकरूबः कथमवष्थास्यते? यस्मात्‌ स च्लद्ः। तदा सदापभुस्तदि षयेऽनुतेपे । सदाप्रभं जगाद, तन्न भ- विष्यति | प्रभुः सदाप्रभु मैमिद्‌ दशयामास, पश्च सनाथः प्रभुना सदा- ४ पभु नाद्वताऽनि मंदासागरु यसित्वा पमे भूम्यधिकारं ग्रसितुं पाव- ततत | तदा मयोक्तं, मोा प्रभो सदाप्रमोा, भवान्‌ निवत्तितुमहति। ५ याक्रूबः कथमवस्थास्यते यतःस च्त॒द्रः। तदा सदाप्रभुर्तदविषयेऽन्‌- तेपे । परभुः सदाप्भु जगाद, तदपि न भविष्यति। स मामिदं दश्रंयामास, पश्च प्रभुः प्रलम्बसीसवदटजुपाचीर्स्योपय्चै- तित्‌, तस्य स्ते च प्रलम्बसोसमासीत्‌ । अपरं सदाप्रभ मों पप्रच्छ, ल माखामास, त्वया किं दृश्यते? मयोत्ता, प्रलम्बसीसं दृश्यते। तदा प्रभ मों जगाद, पश्याहं खप्रजागणसणोखायेला मध्ये प्रलम्बसौसं प्योक्ू- म॒द्यताऽस्मि, न पुनस्तं च्मित्वा यास्यामि । अत इस्‌ हाकस्येाचचचस्थलानि ९ सं दारिव्यन्ते, इखायेलोा धम्मधामानि च ध्वंसयिष्यन्ते, अदच्चासिदस्ता घार्‌बिवामस्य कुलं प्रतिरोद्छामि। अनन्तरः बेधेलस्यो याजकोऽमल्सिय इखायेलीयराजं यारबियामं १० प्रतीमां कथां प्रेरयामास, आमास इखायेलकुलस्य मध्ये भवतः प्रति- कूलां कुमन्लणां छतवान्‌ । देशेऽयं तस्य सव्वंवाक्यानि सेषं न शक्रोति। यस्मादामास इदमक्तवान, यारवियामेाऽसिना मरिष्यति, इखायेल्‌ च १९ खभूमिता निव्वासिताऽपनायिष्यते | ततः परम्‌ अमल्िय मेसं जगाद, मा दशक, त्वं पलाय्य यिद्भ- १९ दादे प्रगच्छ, तच खाच्रं भक्तयख, तच भावोक्तोः परचारय च। परन्त्‌ ५३ त्वयान पुन बथेले भावोक्तिः परचारयितव्या, यतस्तद्‌ राको धम्मधाम तच राजपुरी। तदानीमामास उत्तरः विधायामलत्सियं जगाद, नाङं भाववादी, न १४ वा भाववादिनः घतः, किन्वद्धं गाप्रालः कदुडुम्बरफलाहारकश्चासं। तदानों सद्‌प्रमु ब्रजानुगामिनं मां जग्राह, सदाप्रभश्चमां जगाद, १५ यादि, मम प्रजागणस्येखायेलः समीपं(भाववाणीं प्रचारस्य । अताऽधना १९ त्व सदाप्रमा वाक्य श्ट, त्वं वदसि, इखायेलः प्रतिकूलां भावेक्तिंमा 470 = च्यध्यायः। पमासः। ४७१ ९७ प्रचारय, इसहाकवुलस्येोपरि वागम्ब्‌ मा वघेव । खतस्मात्‌ कारणात्‌ सदापभुरादह, तव भाष्य पुरमध्ये वेश्याकत्तिं करिष्यते) तव पुल्लाञ्च पुल्यश्च परतिव्यन्यसिना हताः। तव भूम्यधिकार्ख मानरज््वांशयिष्यते ॥ त्वमेवाश्ुचिदेशस्य मध्ये प्राणान्‌ प्रहास्यसि । इखायेल्‌ निजभूमे दूर निव्वोसयिष्यते ॥ ८ अष्टमाऽध्यायः | ९ पक्रफल्लपण्पाचस्य दण्न तत्तात्पव्यज्ञापन्च ४ उपद्रवादिखायेलस्तजंनं १९ = च रौयवाक्याभावरूपस्य दुभित्तस्य भविष्यद्‌ चनच्च । १ प्रभः सदाप्रभु मामिदं दश्रंयामास, पश्य, पक्षलेः पुगः करण्डाऽवि- ९्द्यत। अनन्तरं समां पप्रच्छ, मो खमास, त्वया किं श्यते? मवोह्तं, पक्वषलपुणेः करण्डा दृष्यते । तदा सदाप्रभ मीं जगाद, मम प्रजागग- दे स्येखायेलः परिणाम उपस्थितः, नादं पुनस्तं च्तमित्वा यास्यामि | तस्मिन्‌ दिने प्रासादीयगीताजि इहादाकारा भविष्यन्तीति प्रभोः रुक्तिः। एवानां बाड्कल्ये भविव्यति, स यावतीयस्थाने तान्‌ निपातयि- स्यति; मा लपेः। प्टणतेदं नराः सव्वं दोनानां गिलनाथिंनः| देशी यश्रान्तभावानां विनाशं कन्तेमत्सुकाः ॥ ब्रुवाणा नवचन्द्रस्य अब्येव्यव्युत्य॒वः कदा । तस्मिन्‌ याते करिष्यामः शस्यानां विकयं वयं ॥ कदा विख्रामवारो वा समतीते भविष्यति। तस्मिन्‌ याते हि गघूमान्‌ अनेष्यामः खकोाषतः॥ शस्यमानं लधिदच्च रूप्यमानं पुनरुरु। छत्वा व्ाजतुलायच्छरा प्रलब्धं वयमिच्छवः।॥ दीनान्‌ रूप्येण केष्यामः निःखं पादुकयोः छते। गेध्ुमानामसाराणां करिष्यामख् विक्रयं ॥ याक्रूबस्य यशोदाचा शवा ब्रूते सद्‌ाप्रभुः | नादं सव्वेक्रियास्तेषां विस्मरिव्यामि किंचित्‌ ॥ 471 सद्‌ाप्रभा- 8 र आमासः। किंन कम्पिष्यते भूमिः सन्वैसेतस्य कारणात्‌ । किन दोक करिष्यन्ते सकलास्तत्िवासिनः॥ तस्याः-छत्लच्च एष्ट किं न वन्येवेचलिव्यति । चव्यं भास्यति निश्नच्च मिखोया तटिनौ वथा ॥ प्रभ निच्यप्रमु व्रते दिने तस्मिन्न पस्थिते। कारयिष्याम्यहं ख्ये मध्याङकेऽस्तावलम्बनं | अनेष्याम्यन्धकार च्च एथ्वां दीक्षिमये दिने ॥ विरुत्याद्ं करिष्यामि युद्मत्यव्वाणि एेचनं। यद्मद्रीतं करिव्यामि सकलं परिदेवनं ॥ कटिदे्े च दास्यामि सन्व॑वां शणबन्धनं | सव्व॑षां मृण्डतायुक्तं करिख्यामि च मस्तकं ॥ तदिनच्च विधास्याम्यदितोयात्मजश्ोकवत्‌ । तदौयात्तरकालच्च तीत्रदुःखदिनापमं॥ परभ निव्यपरभु ब्रूते पश्चावास्यन्ति वासराः | येषु मत्परिता द्र बभुच्ता सम्भविव्यति॥ ने वास्त्यन्ननभुत्तासान वा तायाथिनस्तघा। सातु नित्यप्रभोा वाचः खातुमाकाङ्किणां सयदा ॥ सागरात्‌ सागरः यावचलन्ता मानवास्तदा । उत्तरस्मादटन्तश्च नराः खाद्यं प्रति । नित्यप्रभेो वंचेऽन्विष्य न समाष्यन्ति कुचचित्‌ ॥ खकुमाथ्यौ युवानञ् चेष्यन्ते टष्णया तदा ॥ स्फर जौीवतितेभे दान्‌ नेर्धरबेते सुरोाऽमरः। इव्युक्वा शमिसरोागस्य शपन्तं कलुषेण ये । ते मनुष्याः पतिष्यन्ति नेवोद्यास्न्ति ते पुनः ॥ < नवमेऽध्यायः। १९ इखायेला भाविद्‌ण्डस्य, १९ भाविमङ्गलस्य च कथनं | दशनं दत्तवान्‌ मह्यं वेद्याः पाशं खितः प्रभः। तेनात्तं जद्ि म्‌धानं कम्पन्तां सकलाः भरिलाः॥ जनाघस्य च मुण्डषु तदुभो खण्डशः कुरू | 472 ₹ अध्यायः। १ 9 १९ १९ १९ १४ € अध्यायः। अमासः। ४७ तेषामप्यवशििद्धांशं हनिष्याम्यसिना ततः॥ तेषां मध्ये पलायीया न पलायिच्यते डि सः। तेषां मध्येऽवश््सि यः स नोाद्धारमवाप्यति। ॥ सन्धिं यद्यपि कल्तित्वा पातालं प्रविशन्ति ते। तदं तस्मादपि स्थानात्‌ मत्करस्तान्‌ यदीष्यति॥ यदिस्याद्‌ गगनारूएा भवयुस्ते च मानवाः। तानवरइयिष्यामि पुनस्तस्मात्‌ स्थलाद्‌ दं ॥ ॥ कम्मिलानरख चूडायां कु्युखेदात्मगोपन । अहं तचापि त्वा तान्‌ आनेष्यामि तता वद्दिः॥ ते समु्रतले चेत्‌ स्युः प्रच्छन्ना मम दृष्ितः। तस्मिन्‌ स्थानेऽपि तान्‌ स द्च्छव्याज्तापितेा मया ॥ ४ यदि वन्दित्वदेशं ते गच्छेयः छ चु सम्मुखं । तान्‌ इनिष्यति ततेव खद खाच्ञापितो मवा। न च्तेमाथंमनिद्धाथ निरी्तिव्ये च तान्‌ सद्‌ा ॥ ५ अहमेव प्रभः साऽस्मि वाह्हिनीनां सदाप्रभुः। एथिवी येन सस्प्रद्ा वभावं प्रगच्छति। तोत्रष्टोकच्च कुव्वन्ति सव्वं तस्या नि वासिन छत्‌स्रमेव च तत्पृष्ं याति वन्धावदुचतां। जायते च पुननि्नं मिखोया तटिनी वचा ॥ ९ स खादन्‌ निम्मेमे योान्निणयां संस्थाप्य तारणं स समुद्रस्य तोयानि समाह्वय च ते जंलेः। च्पास्ञावयति श्लोकं नाम तस्य सदाप्रभुः॥ ७ इखायेलीयसन्ताना इवमुक्तिः सदाप्रभोः। किं न क्रश्ोयसन्तानेस्त॒ल्या यूयं मदन्तिकं॥ इसखायेलं मिसदे प्रात्‌ कप्ताराच पिलेश्टिनः। तथा कीरादरामीयान्‌ किं नेवानीतवानदं॥ र ग्रमो नित्यपरभे रटंद्धिः पापराज्येऽच वत्तते। पश्यादं श्रतलाद्‌व तत्‌ समुच्छेत्तमृद्यतः ॥ तथा सत्यपि नैवाहं याक्रबस्य कुलं तदा । समृच्छव्यामि निः ग्ेषमिय्यं ब्रूते सदाप्रभुः ॥ ९ किन्तु परश्च मया्गप्य चालन्यां तण्डुला इव । ' 473 ४७४ पामासः। € अध्यायः। परजातिषु सन्नाखिखायेलस्य कुलं मवा । चालयिव्यत ख्कन्वस्थि भूमे न पतिव्यति॥ „८० ५ प तिव्यन्त्यसिना सव्व मव्मजान्तःख्य पापिनः । ९० न्ुवाणा न समाप्तासमान्‌ नाक्रमिष्यति वा विपत्‌॥ तमिन्‌ कालेतु दायृदः कुटीरः पतनेोन्मखं | ११ अहमृल्यापविव्यामि तस्य छ्छत्राणि पुरयन्‌॥ तत्खण्डान्‌ स्थापयिव्यामि प्राक्ताले तच्च यादृशं । प्यभात्‌ तादशं कन्तु निभ्मास्ये तदं पुनः ॥ अद मद्भिपेतं इदोामः शेषमानवाः। १९ यासाञ्चोपरि मन्नाम ख्यातं ताः परजातयः। सकला येन जायेरस्तेघां वश्या प्र॒जा इव । य रखतत्साधकस्तस्य वाक्यमेतत्‌ सदाप्रभोाः॥ पुन निंव्यपभु व्रते कालः पण्यागमिष्यति । ५९ यद्‌ इल वहः च्ते चे शस्यच्छेत्तारमाप्यति । डात्तामदनकारो च बीजवाप्रकमाध्यति॥ जाच्तारसं नवीनच्च वर्धयिव्यन्ति पव्वेताः। चवीभुता भविष्यन्ति सकलाख्ापपव्वेताः ॥ मम प्रजा य इखाघेल्‌ तस्य वन्दिद्शामद्धं। ९४ सम्परि वत्तयिष्यामि तदानीं तेच मानत्रैः। नद्पुसराणि निम्माय तच वासः करिव्यते। ाच्ताच्तेचाणि छत्वा च तेषां पायिष्यते रसः उद्यानान्यपि कत्वा तेस्तत्‌फ लं भच्तयिष्यते ॥ तदानीं खोयभूमे च रोपयिव्यामि तानदं। १५ मया तेभ्यः प्रदत्तावाः खभूमे म॑श्चतः पुनः। केनाप्यत्पाटनं तेषां न भविष्यति कददिचित्‌। उक्तवान्‌ भारतीमेताम्‌ रर ्ते सदाप्रभुः॥ 474 आओबदियस्य भविष्यदाक्यानि । १ अदङ्गारकारणात्‌ १० याक्रूवं प्रत्युपद्रवकारणाच ददाम भाविविनाश्स्य कथने १७ याक्रूबा भाविविजयस्य कथनच्च । ओबदियस्य दशनं । प्रभुः सदापरभुरिदोाममधीय्ं जगाद्‌ । वार्तेकास्नाभिरखावि समादेश्णत्‌ सदाप्रभोः। समीपं परजातीनां टूतख् पेषिताऽभवत्‌ । आयात तेन योद्धच्चोत्तिामः सकला वयं ॥ ्तादिरं पश्य जातीनां मध्ये त्वा क्ञतवानदहं। यत्परानासत्यवन्ञाया भाजनं त्वं भविष्यसि ॥ चित्तगर्नवैण मुग्धस्तवं शेलदुगेषु वासकृत्‌ ऊद्धवासं समाण्टत्य खचित्ते गद्यते त्वया । कोऽवता्यं ख्यलादस्माद्‌ भूमे मां पातयिष्यति | यद्यप्य॒तक्रो ष्रपच्तीव त्वमत्य॒चेवतिषसे । यद्यपि ज्यातिषां मध्ये खनीडा निम्मितस्वया | तथापित्वं ततः स्थानान्मयावतारयष्यसे। भाषते भारतीमेतां खयमेव सद्ाप्रभुः॥ स्ते ना्ेतत्वामुपायास्यन्‌ किंवा राचींयदस्यवः। तरिं पयागमाचं तैखेय्धं किं नाकरिश्यत। दादा तव विनाश्स्तजातः कोट्ग भयङ्करः ॥ ात्तासञ्चयिन्चेट्‌ वा समायास्यंस्वदन्तिकं । तरितः फलगरोषः किं नेवात्यच्यत कश्चन ॥ कौदशन्वनसन्धानमेवावौयच्टणां छतं । तेषां गानि वित्तानि श्चुभियोाचितानि हि॥ दे प्रान्तं पेषयन्ति त्वां सर्व्व त्वत्स॒ दह कारिणः | वच्चयन्तो जयन्ति त्वां सर्व्व त्वत्वृतसन्धयः॥ त्वत्मदत्तान्नमोक्तारो जालं तन्वन्त्यधस्तव | इदेमस्यान्तरे तस्माद्‌ बुद्धिः कापि न श्िष्यते॥ इव्थं निव्यप्रम्‌ ब्रते दिने तस्मित्रुपस्थिते। किं नादं नाग्रयिष्यामीदोमाज्ज्ञानवते नरान्‌ | ॐ ५ 4765 88 ष्‌ ओबदियः। खघावः पव्व॑तात्‌ किंन संहरिष्यामि विचरतां । निरा भ विव्यन्ति प्रवी रास्तव तेमन । खघावोऽदित उच्छेदो इत्या मानवो यतः॥ भ्नातरं परति वा करूं दोराव्यःचरणात्तव । भविता तवं चपाच्छन्नः समृच्छत्रख श्रातं ॥ यदा त्वं सम्मृखं तस्यातिषस्तं दिवसं समर्‌ ) त्ने तस्य सम्पत्तिरयनीोता विदेशिभिः। विजातीयनरार्तस्य गोपुराणि प्रविश्य च। अका गटिकापातं विरूपणलम्पुरीमधि। तेषामेकन तुल्य त्वमपि प्रतिभासिमे॥ खभ्वातुस्त्‌ दिने तस्य दुर्गते दिवसे त्वया। टृद्िपाता न क्त्ये यिद्कदावंणजानधि। विनाश्दिवसे तेषामामादो न विधीयतां । तस्य सङ्कटकाले च दपराक्तिने प्रयुज्यतां ॥ मत््जानां विपत्काले तत्परः न प्रविश्यतां। विपत्कालेऽगभं तासां न त्वयाप्यवलाक्यतां । ` विपत्काले धने तासां मा कुरूष्व करापंणं ॥ तासां पलायिनश्छेत्तं त्वं मा तिषेश्तुष्पथे। सङ्कटस्य दिने शेषान्‌ नरान्‌ माप॑य वेरिणि। सव्वोसां परजातीनां प्रतिक्रूलः सद्‌ाप्रमोः। दिवसा यत सन्न खाचरं त्वच्च यादशं । छत वांस्ताटगाचारस््वाम दिश्य करिस्यते। तावकीनापकास्ख मूध वर्तिष्यते तव ॥ पीतवन्तेा यता यूयं मम पूतगरेा वथा। सकलैः परजातीयैः पातव्यं सववेदा तथा। ते पिबन्ता गिलन्त्च सम्भविष्यन्त्यश्चतवत्‌ ॥ स्थास्यन्ते प्राप्ननिस्ताराः सियोानादो तु मानवाः। पर्व्वतः स तद्‌ानीच्च पूतस्थानं भविव्यति। खी यभूम्यधिकारंख याक्रूबो लप्यते कुलं ॥ याक्रूबस्य कुलं वदङ्ियुषफञ्च कुलं श्रिखा। ५ ॐत #५ रखषावश् कुलं श्ुव्कोा नालराशि भविष्यति ॥ 476 १० १९१ १९ शद. १४ १५. १९ १९७ श्ट १ अध्यायः) १९ ९. येनाइः । 89 ता च ज्वलिव्यवस्तच तान्‌ नाला यरसिष्यतः । ख्घावः कुलजातख प्राप्तनिस्तारमानवः। नावशच्यत ख्काऽपीवमेवेरक्तिः सदाप्रभोाः॥ लयते गिरिरेषावो दाच्िणव्यनिवासिमिः। पिलेष्टी यप्रदोशख समभ्चमिनिवासिभिः॥ डपुयिमस्य भूभिख शाभिरोणस्य च शख्यलं । विलष्येते विदद यै विन्यामीनेन गिच्य दं ॥ इखायेलोयवंष्स्य निवासादागताचसा। सेना सारिफतं वावत्‌ किनानीयान्‌ प्रजेव्यति॥ विरल्प्रालमता नीतायेतु निवासिता जनाः। सिकादं सन्ति जेष्यन्ति दाच्तिणाव्पुराणि ते॥ आरोच्छन्ति सियो नादिं नरा निस्तारकारिणः। खवावः पव्वतश्रेखया विचारं कच्तृमु यताः । तदा नित्यप्रभोारेव राजलत्वच्च भविष्यति ॥ येानादहापास्यानं । ९ प्रधमेाऽध्यायः। ९ नौनवीं यानादस्य प्रेषणं तर्णणोश तस्य पलायनं ४ भज्छाया उपस्थितिः ९० समद्रे तस्य नित्तेपः ९७ मन्छ्यन तस्य म्रसनच्च। १ रखुकदामित्तयसुतं योनां प्रति सदापमावोक्छं प्रादुरभूत्‌, यथा, र त्वस्त्थाय महानगरीं नीनवीं गच्छ तस्याः प्रतिकूलां घोषणां कुरु च, ९ यतस्तस्या दुता मम सम्मुख्मुपातिष्टत्‌। तदा योनाहः सदाप्रभा रद्ितः पलायितुमुव्ितेा वाणु गतञ्, तच तश प्रगामिनं पोतमासाद्या- तार दत्त्वा सदापमो टंद्धितक्तच्जनेः साधं तर्णं गन्तुं तं पविवश च| ४ अनन्तरं सद्‌ प्रभुनामदावायुः समुद्रं पितः समुब्रे च महतो मच्मी- ५ त्पत्ना तया पोतभङ्गशङ्काभूत्‌ | तदा पेातवादा भीत्वा प्रत्येकं खं खं देवमुददिश्याकन्दन्‌, पोातस्थच्व्याणि च समुन्े नित्तियन्तस्तं लघुं कन्तु - ९ मयतन्त, योानाइस्त पातगभमवसूह्य शयित्वा छषु्न असीत्‌ । तदा 3 477 ङ्च येना; । २ ष्षथ्यायः। नावि काध्य्स्तस्यान्तिकं गत्वा जगाद, भो सुषुप्त, त्वं किं कुरुषे? उत्ति निजेखरमाद्वय प्राय॑नां कुरुष्व, किंखि दी खरोःऽस्मत्पच्ते चिन्तां करिष्यति, तथा सति वर्य न नच्छयामः। अनन्तरः ते परस्परं जगदुः, च्यायात, कस्य कारणादियं विप्रट्‌ अस्मानुपागता तन्निणेयायमस्नामि गटिकापातः क्रियतां । अप्र गुटिकापाते छते गुटिकया योना निर्दिष्टः अतत्ते तं जगदुः कस्य कारणादियं विपद्स्मानुपागता तद्‌. स्मान्‌ ज्ञापय । का तव व्यवसा? कुतः ख्यानात्‌ त्वमागतः? तवका देशः? कावा तव जातिः? ततः स तान्‌ जगाद, इत्र येाऽदं, समुद्रस्य स्थलस्य च यो निम्माता तस्य खगखरस्य सद्‌ाप्रभारदं भयकारो। रतेन तेनरा अतीवच्रासयुक्ता भूत्वा तं जगदुः, किमथं त्वमेतत्‌ छत- वान्‌ ? वस्ततः स सदाप्रभो देद्धितः पलायते तत्‌ तेऽवगता खासन्‌, यतः स तांस्तञ्क्ञापितवान्‌ | असमत्पौोडनात्‌ समरो यथा विरमेत्‌ तदथं तवां प्र्स्माभिः किं कत्तव्य यतः समुन उत्तरोत्तरं संरब्थो जायते। ततः स तान्‌ जगाद, यूयंमां त्वा समब नित्िपत, तेन समू य॒द्मत्पीड- नाद्‌ विरमिच्यति, यतेऽ जाने, ममेव कारणादियं भन्छा युश्मान्‌ अक्रमीत्‌ । तथापि ते नराः पोतं स्थले परावत्तयितुं तरङ्गमेदनाया- च्खन्तनतु ोकुः, यतस्तेषां प्रातिक्ररूेन सम उत्तरोत्तर संरव्धोाऽजा- यत । अतक्ते सदाप्रभुमाद्ृयेव्यं प्राथंयाञ्चक्रिरे, भो सद्‌ाप्रभेा, नरस्य तस्य प्राणानां छतेऽखाकं विनाशा माभवतु, निदाषरक्तपातापराधम- स्मासु मापेय वा, यस्माद्‌ भा रुदाप्रमो, तुभ्यं यदरोचत त्वं तदेव कृतवान्‌ । अपरः योनां तः समु नित्त, तदा समुढः खसंर- म्भाद्‌ विरतः। ततक्ते नराः सदाप्रभुताऽतीव भोत्वा सदाप्रभवे बलोन्‌ ददु त्रेतसडल््ख चक्रिरे । परन्तु सद्‌ाप्रभुना प्रकाण्ड रका म्त्छे योनादस्य गिलने नियुक्तः, तस्य मत्स्ये दरे योानादहा दिनचयं राचिचयनच्च यापयामास। र हितोयोाऽध्यायः। १५ यानारस्य प्राख्ना १० तस्येदारख। तस्य मव्छस्योदरोऽबस्थितिकाले यानादा निजेश्वर सदाप्रभुम दिश्य प्राययाद्धक्रे। स उवाच, 478 4 9 ११ ॥ +: १९ ९४ १५ १९ ९७ ३ खध्यायः। योानाहः। ४७९ जनित्यपरभं समदिष्य मम सङ्टमध्यतः कछतवानहमाङ्ानं स मह््यचचोत्तर दद्‌ ॥ खअत्तनादोा मयाकारि पातालस्योव गभतः खकगेभ्यां परटदहीतञ् मामकीनर वस्या ॥ द्‌ नित्तिप्तोऽद्दं त्वयागासघेऽपां हदि खातसाढतः। सकलेस्तव कल्ल लेस्तर ङा समाजुतः॥ ४ मयावादि निरस्ताऽइम्‌ अभवं तवदद्धितः। त्वत्ासाद पवि चन्तूदश्य द्रच्छाम्द्ं एनः ॥ ५ प्रागस्मशिंजलेरुद्धेऽगाघाद्धिः परिवेष्टितः, अभवं बद्धश्रीषञच तन्तुभिः सागरेोद्धुवेः॥ द अहं पव्वंतम्‌लानां स्थानं गत्वावरूए वान्‌ । धरिण्यगलबद्धाभृत्‌ सदाकालं ममापरि॥ तथा सत्यपि मत्ाणान्‌ च्तयस्यानस्य मध्यतः। पुनरुद्धतवां्लं हि भा मदोश सदप्रभो ॥ (। मव्मारोष्ववसी दत्सु स्मृता निदप्रभु मया । यारा मेत्वामुपातित्‌ पविते तव मन्दिरे।॥ र असाराणां वयलोक्रानां वस्त॒नां सेवकास्तु ये| सखदयालाभमागन्ते सन्त्यजन्ति नराः खयं | ९ च्डन्तु त्वां समुद्य स्वस्य ष्वनिना समं। बलिदानं करिष्यामि यत्‌ प्रतिखतवानद्ं| तच्छाघच्च करिष्यामि चाणं दानं सद्‌प्रभोाः॥ १९० अनन्तर सदाप्रभना तस्म मव्छायच्ञायां प्रदत्तायां सयोानाहं खन उचञ्जगार। मो न ३ ठतोयाऽध्यायः। ९ पनख्च नोनवीं प्रेषितस्य योनादस्य तत्र प्रचारणं ५ पापात्‌ तच्चिवासिनामनुतापः १० तषां रच्णच्च। ९ अपरः दितीयवारं यानाद प्रति सदाप्रभो वाक्च॑ पादुरुभूत्‌, यथा, ९ त्वमुव्धाय मद्धानगरीं नीनवीं गच्छ, मया च यां घोषणां वच्छसे, तां तच्च द घोषय । ततः सदाप्रमे वोाक्ाद्‌ योना उव्याय नोनवींगतः। सातु 479 ४८० यो नाड: । 8 अध्यायः नोनवोश्वरस्य टां मती नगरी दिनचयमानस्य गमनस्य योग्या चासोत्‌ | अता योना नगरं परवेष्टुमारभ्येकदिनमानं गमनं कुव्वेन्नि- दमध्धौषयत्‌, यथा, अद्यारभ्य चत्वारिशदिनेष्व तीतघु नीनवीयमुत्पाट- यिष्यते। तदा नीनवीयजना डंश्वरे प्रत्ययं छत्वोपवासं घोषयामासु महान्तः च्तराञ सव्व शएणवसनं परिदधिरे च । तस्यां कथावाच्च नीनवोौवरा- जस्यान्तिकमुप्थितायां स निजसिंहासनादुल्थाय गाता राजवस्तं त्यक्ता ्णवसनं परिददे, भसख्रनि निषसाद च, नीनव्यां घोषणया राज्ञस्तद)यामाव्यानामारेश्षादिमां कथां ज्ञापयामास च, यथा, मनुव्याः पप्रावश्च गावे मेषा किमपि माखादवन्तु, मा चरन्त, जलं मा पिवन्तु वा। मनुष्याः पशव शाणवस्त्राणि परिदधतामोश्वरम्‌दि्योेराङ्ानं कुव्वैताच्च, मनुष्याखच प्रत्येकं खकुमागात्‌ खहसतस्थितदोराठ्याच्च परा- वन्तन्तां। के जानोत रंशखरः पुनरनृतप्य खप्रचरडके धान्निवतिव्यते, तथा सति वयं न न॑च्यामः। तत दंश्चरस्तषां तां करियामथेतः खकुमा्गात्‌ तेषां परावर्तनं ददश, तस्मात तेषामनिदटसाधनस्य यां कथमीखरो गदितवान्‌, स तामध्यन्‌- तप्य तद्निद्ट्न साधयामास। क, ध ४ चत्‌ ्.ऽघ्यायः। १ इश्वरस्य द्यायां यानादष्य क्राधः ५ एरण्डस्य दृष्टान्तेन तंप्रतीखरस्य तजनञ्च। ख्तेन योनाङाऽतीव विघसो बभूव च॒कोधच। अतः स सदाप्रभु- मदश्च प्रार्थनां छत्वा जगाद, भो सदापमोा, खदेषराऽवस्थितिकालेऽपि ममेयं कथा किं नासीत्‌, तस्नादेवाहं त्वरां छत्वा तर्शश गन्तुम यते, यताऽहं तवान्‌, त्वं छपामयः खेदशोलखखेखरः क्रा धश दयायां महान्‌ अनिदमध्यन्‌ तापकारी चासि। अताभो सदापभेो, तमिदानीं मम प्राणान मत्तो इन्तमदसि, यता मम जोवनन्मरणं च्रेयः। तद्‌ सदाप्र जंगाद्‌, तव क्रोधनं किं भन? यानाद्धा नगराच्निगव्य नगरस्य पव्वेदिश्चवत्तत, तचेव स्र खल्ले कुटीर निम्माय नगरस्यकागति भवति तद्‌शनपतोच्तया तच द्छाया- यामुपविश्वावातिषत । तदा सदाप्रभुरीश्वर रख्रण्डमेकं नियुयुजे, 460 4 9 १ अध्यायः। मीखायः। ४८२ खविषादाद्‌ बोनादस्योडासगधं स तदौयमस्तकस्सोपरि छछायाप्रदानाय ७ यानादादप्यद्धँभय वद्धे, तस्मिन्नेरण्डे येानादहाऽती वाद्ृष्यत्‌। किन्तु परदिनेऽरुणेदयकाल इंश्रेग कौट र्का निरूपितः स तमेरुण्ड न=्दद्श्, तन स खुव्कोभूतः। अपरः स्य्यादयकाल इंशखर उषांपव्वींय- वायु नियुयुजे, ततो योानाइस्य मस्तके रेद्धेणाहते साऽवासोदट्‌ इर पाणव्यागं याचित्वा चावादीत्‌, मम जीवनान्मरणं खेयः| ९ अनन्तरमीखखसया योनाद्ंजगाद्‌, तमेरण्डमधि तव कनं कि भं? १० साऽवादीत्‌, ग्खद्युपव्न्तं मम क्रोधनं भं । तदा सदाप्रभु जगाद्‌, त्वं तमेर ण्डमन्‌ कम्पसे, तस्य छते तु त्वया परिखमोा नाकारि न त्वयावा ११ स वर्धितः, खकस्यां रजन्यां स उत्पन्न रखकस्यां रजन्धां न्ख । तद्धयं कि न तां महानगसणुँं नीनवीमन्‌कम्मेय, यस्यां दच्तिणवामडक्तयोः पभेदं ज्ञातुमसमथा विंशतिसहखाधिकलच्तं मानवप्राणिना बव पष्रावञ्च विद्यन्ते ? मोखायस्य भविष्यदाक्यानि। ९ प्रथमोऽध्यायः । ९ द्‌वाचकारणार्‌ः यिह्द्‌ाया विरुढम्‌ दृ श्वरस्य करोधकथनं ९० शाचनाय विनय । ९ याधम याइसेा हिख्कियद्छधेतिनामकानां विद्धदादेशोयराजाना- मधिकारकाले मारेद्धोयं मीखायं प्रति सदाप्रभा द्‌ वाक्च प्रादुरभत, ष्रामिरोाणं विरूग्रालमञ्चाधि यानि दशनानि तेन लेभिरे, तदन्ता. न्ताऽयं । ९ भो सव्व जातयो यूयं वणं कत्तुमरंय। त्वयावधीयतामच च्तोणि त्वत्पुरुकोण च ॥ यु्राक प्रतिद्रूलच प्रभुः सत्ती सद्‌प्भुः। स्वयमेव प्रभ भयात्‌ पविचान्निजमन्दिरात्‌ ॥ द्‌ यतः पश्य निजस्थानाद्‌ विनिग सदापभुः। अवतीय्ये च मदिन्या उद्स्थानेः कमिष्यति॥ ४ जवोभूता घस्तस्य भविष्यन्ति च पव्वेताः | विदीणख भविष्यन्ति तदधस्तादुपव्यकाः। 481 ४८२ मीखायः। श च्छथ्यायः। अग्नः साच्ताट्‌ यया सिकं पपाते सिक्तमन्ब वा ॥ उत्प सव्वमेतत्त्‌ याक्ूबस्यापराघधतः। ५ इखायेलीयवंशस्य पापानाञ्च समहतः॥ याक्रूबस्यापराधः कः किमन्यः शामिरोणतः। उचचस्थानं यिद्कदाः कि किमन्यट्‌ विरूश(लमात्‌ ॥ शामिरोाणमदहं तस्मात्‌ च्तेचय्थं परस्तरेत्करः । (| उद्यानच्च करिष्यामि बाच्ताणां रोपणांकं॥ सव्वान्‌पत्यकायाच्च निच्ते्यामि तद श्सनः। सव्ये तद्धत्तिमूलच्चा हं करिष्याम्यनारतं ॥ सकलाः खण्डयिष्यन्ते तस्य तच्तितविग्रह्णाः। ७ अनलेन च धच्छन्ते सकलास्तस्य दच्तिणाः। छ त्लं तत्मतिमाडन्द्‌ करिष्यामि च जङ्लं | वेश्यामन गस्य मल्येन रुञ्जग्राह स तद्‌ यतः। वेश्याभोगस्य म्ल्याय तदिकारिष्यते पनः ॥ विलपामि तता हेता इाद्ाकारं करामि च। = म॒षिता वस््रहीनख यातायातं करोम्यहं ॥ डरयामि विलापञ्चप्रटगालानां गगा यथा| याट शद्धदुपत्िण्यः शाकं कुल्व च तादृशं ॥ अ.घाताः श्रामिरोणस्य सन्ति साङ्गातिका यतः ९ यिद्कदादे प्पय्धेन्तं व्याप्तञ्चामङ्गलं यतः । तन्मञ्नातेः पुरदारः यिरूशालभमस्पृषत्‌ ॥ मा ज्ञापयत गाते तत्‌ माञखावयत रोदनं । १० (~ न {ि 9 (य वेत-लाफाभिधम्रामे धूलिं विकिर मस्तके ॥ न म्मत्वाह्नल्ितान्यच गच्छ एपारवासिनि। १५९ निर्गमं कुरूते नेव साननस्य निवासिनी । वैचैत्सेलस्य शोकेन यूवमाञखयवच्धिताः॥ च्तमाकाङ्ातुरा जाता यस्मान्मारोत्वासिनीं | १९ यतो नित्यप्रभोाः पाञ्ात्‌ प्रेरितं यदमङ्कलं | तद्‌ यिरूष्लमा दार यावद्‌ दृश्यत खागतं। तुरङ्ग युज्यतां यानेत्वया लाखीश्वासिनि। १९ छते सीयानकन्यायास्ं पापायाग्रगामिनी। 182 ₹ अध्यायः) १४ १५४ ९९ मीखायः। ४८३ इखायेलाऽपराधाच्चाभवब्राविव्कतास्वयि ॥ अता मारेदटगाताय त्वं प्रदास्यसि सम्बलं | ङखायेलीयराजानां छतेऽच्तीवपुरस्य च । ग्रदाणामावलौ माया कुनदीवद्‌ भविष्यति ॥ नेव्यामि खामिनं तुभ्यं पुनमोारेश्वासिनि। यास्यन्त्यदु ज्ञमं यावद्‌ इखायेला यणखिनः॥ क्त खनन्दनानां त्वं खमुण्डं विकचं कुर्‌ । मुण्डस्य केश्र हो नत्वं परशस्तं कुरू श्रवत्‌ । यते निव्वोसितास्लत्त दररीभूताख्च सन्तिते॥ ₹ दितोयेऽध्यायः। ९ उपद्रवकारणात्‌ ल्ाकान्‌ प्रति तजेनं ४ अन्यायकारणादटूः भ।विदण्डकथनं १२ दू ञ्चरोयप्रतिज्ञा च। खण्रग्यासु श्रयाना ये कल्पयन्ति वलीकतां | रचयन्ति च दुेत्तिं तेषां तापो भविष्यति । प्रभातायां स्जन्धां ते तस्याः कुव्वेन्ति साघनं। यस्मात्‌ खोयकरस्तेषां नराणामोशखसे मतः॥ लब्धा मुष्णन्ति ते च्तेचं भवनानि रन्ति च। परुषं तदू हञ्चापि दजन्धन जयन्तिते। सह भूम्यधिकारेण नरस्तेरभिभयत॥ तता इतारिदः वाक्यं याजदहार सदाप्रभुः। पश्यानिद्धस्य सङ्कल्पं कुव गादोभिमामथि ॥ खग्रीवाणां तता युयमुद्धारःन करिव्यथ। न वाटिष्यघ साटोपं यतो दुष्काल रण्व सः॥ तस्मिन्‌ काले च युष्रासु प्रवारकः प्रयच्छते । स्क चकमेकश्च गीतं गायिष्यते नरे; ॥ ते वदिष्यन्ति निरत्तं सन्वेशा च्वंसिता वयं । मज्नातेः पेढटका भूमिस्तेन दस्तान्तसोकछता ॥ सक्थं मम हस्तात्‌ तां छृतवानपवत्तिनीं | 488 858 १ मीखायः। २ अध्यायः धम्मैत्यागि नरेभ्यश्वास्माकं च्तेचं विभक्तवान्‌ ॥ नात्ति काऽपि तता हेतः समज्यायां सद्‌प्भोः। ५ त्वत्कते गुटि कापातात्‌ मानरच्ज॒वितानकः॥ मा खावयत भावेाक्तिमिनयुक्तिं डावयन्यमी । ९ अचर त्वखाविते वाक्चे धिक्तारो न सरिव्यति। याकृबकुलमित्येवनामधारिणि मण्लि। ` ७ किं न सुनश्रीलात्मा प्रतिपन्नः सद्‌ाप्रभुः॥ कम्माणोमानि तस्दैव कम्मैवत्‌ प्रतिभान्ति किं। मदाचः सरलाचारे किं न मङ्लसाधकाः॥ ूर््वदयु म॑म जातिस्त्‌ वैरिणीव समुल्िता। ५ पथा ये निभैवं यान्ति पार्था युद्धात्‌ पराद्युखाः। स्वन्धस्यावरणं तेषां वस्त्रात्‌ कृष्टा इरन्यमी ॥ मन्नातीयाब लास्तेशख चाव्यन्ते रम्यगेद तः | . (त तासच्चानाथबालेभ्यो यांभुषां दत्तवानद्ं। तामपि निद्यकालाधं गाचात्‌ तेषां इरन्तिते। उदव्याय यात नास्तीद विखामस्य ख्यलं यतः। $° नाशछद्‌ चोारनाश्चेव कलघं तस्य कारणं | नरो वातानुगामी के रुषघोक्तया च प्रवद्धकः । ९१ स वदेत्‌ खावयिष्यामि त्वत्कुते मद्यवारूणी । स जाते भ॑वितितस्वाः पियेक्तिखावकस्तद्‌ा ॥ नेष्याम्येकच नेष्यामि साकल्ये तव याकुब | ९९ संग्न संग्रदीव्यामीखायेलः श्ेवमानवान्‌ ॥ स्थाप्रयविव्यामि चेकच मेघान्‌ वखास्थितानिव। खप्चारे यथा पालं मद्धाघोाषं नरोाघतः॥ रक्त भेदकस्तेवामग्रगामो भविष्यति । ९द्‌ भित्वा वासयन्ति ते दारं निव्कुमिष्यन्ति तेन च॥ खोयनराधिपस्तेषाममरे च प्रगमिव्यति ) खयं निद्यप्रभुसतेवां पुरोगामी भविव्यति ॥ 484 ३ अध्यायः | मीखायः। ४९८५ ह 4 ` ३ ठतोयाऽध्यायः। ९ अध्यक्ताणां क्रूरता ५ भाववादिनां खषावाक्यम्‌ उभया निभेयता च । ९ पुनश्च मयावादि, यथा, नुध्यघ्वं याकुबः श्रेा डरखायेलकुलश्रासकाः | विचारस्य परिज्ञानं किंवुश्राु न युज्यते ॥ ९ भवविद्धेषिणो युवम्‌ अभ्रस्यानुरागिणः। चम्मापहारकोा नृणाम्‌ अस्थां मांसापदारकाः ॥ द युष्राभि मंत्मजानाच् कियते मांसभव्तणं 1 चम्मं गाचत उन्मोच्य सव्वीस्थीनि विभिद्च। तत्‌ खण्डीव्य युष्राभिः पाकस्थाल्यामि वाप्यते । पतिभाति च मांसं तत्‌ कटाहस्यान्तरे थ्थितं ॥ ४ जना रुते पुनव्वारं समुद्दिश्य सदाप्रभं । क्न्दिष्यन्ति स तेभ्यस्ृत्तरः नैव प्रदास्यति ॥ तस्मिन्‌ काले च तेभ्यः स.खमुखं चाद विव्यति। उचितं तत्‌ फलं तेषां दुच्ियाणां भविष्यति ॥ ५ ये मत्रजागणं भ्नान्तं कुव्वेते भाववादिनः। दन्तेशवव्यैणकाले च शएन्तिमाख्यापयन्ति ये ॥ किन्तु तेषां मुखे येन भच्छनव्यं न दीयते। तं नरं पति कुव्वेन्ति धर्म्मयुदधस्य घोषं । तान्‌ भाववादिनेा<ध्येतद्‌ वाक्छंब्रूते सदाप्रभः॥ ९ युष्मदथं ततो हेताराचि दंशंनवव्निता। मन्लेणभेदनी यञ्च तिमिर सम्भविष्यति ॥ भाववादिगणस्येोद्धं ख खेखास्तं गमिव्यति । तेषामृद्धं दिनच्चापि छव्णवगें भविष्यति ॥ ७ दश्काश्च चपिव्यन्ते लच्निष्यन्ते च मन्तिकाः। सखश्सश्रुणि चते सव्व च्छादयिष्यन्ति वाससा । यस्मादीखरतः किञ्चिद त्तरं ते नं लप्यते ॥ ८ याक्ूबस्यापराधां स्िखायेलः पातकानि च। निदु बलपूगोऽहं प्राप्यात्मानं सदाप्रभोः। पुगेखखास्मि विचारेण विक्रमेण च वीरवत्‌ ॥ 3६2 488 ४८ मीखायः। मा याकरूबकुलखेष्टा इखायेल्‌कुलशसकाः । सर्व्वं युयमिद वाक्यमाकणेयितुमदंय | विचार्देषिणे युयं सव्वसारज्यकुञ्चकाः ॥ रतौ निम्मोयते सीयोन्‌ अन्यायेन विरू लम्‌ । उत्का चाथ तदध्यतच्ता विचारं निणेयन्ति हि ॥ वेतनार्थच्च तचत्याः शिततां यच्छन्ति याजकाः। रूप्यायथें मन्ल पठञ्च कव्यते भाववादिनः ॥ प॒ननिंत्यप्भुच्चापि तेरालम्बेयदरुचखते। खयं नि्यप्रभुः किं न विद्यतेऽस्माकमन्तरे। तता हताः किमप्यस्म्ान्‌ अनिष्टं नाक्रमिष्यति ॥ चते यद्त्ुते सीयोन्‌ च्ेचवत्‌ च्छते ह लेः । नगरी च यिरूण्रालम्‌ भविष्यव्यप्सरप्रायः| मन्दिरस्य गिरिश्ापि भविष्यत्यु्चकाननं ॥ 8 चतुथाऽध्यायः। 8 ध्यायः) १० ४.१ १९ ९ स्रोषटस्य राज्यमधि भविष्यद्राक्यं € खप्रजाः प्रतीञ्चरस्य द्या ९९ रिषन्‌ प्रति द्‌ण्डख। पाखाव्येवु दिनेग्वेवा घटना सम्भविष्यति | ग्रं नित्यपरभोरेतदट्‌ यस्मिंस्तिति पव्वेते । रु््वैषां भूधराणां स मस्तके स्थापयिष्यते ॥ गिरिभ्यः सकलेभ्यख् प्रान्तः स भविष्यति । नानाजातीयलाकाख प्रसरिव्यन्ति तं प्रति ॥ परजातिसमूहख प्रस्थायेव्यं गदिष्यति । खत निव्यप्रभोः सब्बे अारोच्छामे गिरि वयं | याक्ूबीयेखरस्येव प्रगच्छामा निकेतनं । सखमागान्‌ शि च्तितास्तेन चरिष्यामस्तदध्वसु | सीयेनाद्‌ यत उत्पद्य शास्रं विस्तार यिष्यते। यिरूप्रलमतेा वाक्यं नियोाता च सदापरमाः। बड्संख्यकजातीनां माध्यस्यं स करिष्यति। ४५ तजयिष्यति जातीख दूरस्था बलवन्नमाः॥ 486 9 ध्यायः | $ 9 ९१ १९ मीखायः। ताडयित्वा करिष्यन्ति निजासीन्‌ कटकानि ताः। ख प्रक्तोख लविच्ाणि घटयिष्यन्ति मान॑वाः। न पुनजातिरेकान्यां प्र्यसिं चालयिष्यति । अभ्यासे रणविद्यायास्ते नं कारिव्यते पृनः॥ खी यद्राच्तालतायास्त तले खोडम्बरस्य वा | उपवेच्यन्ति सन्न हि कोऽपि नादेजयिष्यति । इव्थमादइ यता वल्ल वाह्हिनीनां सदाप्रभोः॥ प्रत्येकं निजदेवस्य नान्ना गच्छन्ति जातयः। अनन्तकालपय्यन्तमस्माकमी शख रोऽस्ि यः| तस्य निव्यपभो नान्ना चरिष्यामा वयं ततः॥ इयं निव्यप्रमोारुक्ति दिने तस्मिन्नुपस्थिते। सङगहीष्याग्यहं खज्ञांगताया च विकीर्णां मयाया निग्रहीता चतां सच्चेष्याग्यदं पुनः।॥ तां खञ्चाच्च करिष्याम्यवश्द्धिंशपदाज्वितां। दररभूतां करिव्याम्यहइ जातिं बलवत्तमां ॥ अधुनानन्तकालच्च सौयानाभिधपरन्व॑ते | खयं निव्यप्रभुक्तेषां णां राजा भविष्यति ॥ मो ब्रजस्याचदुगं त्वं सियोनेा दुहितु गिरे। प्रभुत्वं पथमं राज्यं दुहितु विरूष्लमः। त्वामुपस्थास्यते त्वादध पुनव्वार पवेच्छति ॥ किम येमुचनादोाऽयमिदानीमोय्थैते त्वया । त्वन्मध्ये किंन राजासि तन्मन््ी किंननाण्र वा। ततो देताः किमग्रासीत्‌ त्वां सवन्तीमिव वयध | सियेोन्‌कन्धे सवन्तोव यथमाना स्पटीभव । निष्वान्ता पुरता यस्मात्‌ श्र्रं चवे पवव्छसि ॥ त्वं याता बाबिलं यावत्‌ तचाद्धारन्तु ल्यसे। मोचयिष्यति तच त्वां शच हस्तात्‌ सदापभुः॥ ङदानों त्वदिरुद्न्त्‌ समेता ब्जातयः। भाषन्ते च कथामेताम्‌ अपविच्ोभवतियं | अस्मन्नेचाणि दप्यन्तु सी यानो दशनेन च ॥ निव्यपरभोसत सङ्कल्पान्‌ नेव जानन्ति ते नराः। 487 ४८७ 8 खघ मोखायः। {ए =] तस्य या मन्तणा सापि ते मनुष्ये न॑ नुध्यते। सञ्चग्राद स तान्‌ यस्माच्छस्यभारान्‌ खले यथा ॥ सीयोन्‌ वत्वे त्वमुत्ति कुरू तच्छस्यमदंनं । तव टङ्गयुगं यस्मात्‌ लादतुल्यं करोम्द्ं ॥ पित्तलेन समानाश्च विदधामि खरांस्तव । त्वया च चू गेयिष्यन्ते बङसह्यक जातयः ॥ अदं वजिंतर्वास्तासां लोपं निल्यप्रभोः छते । स्वां तासाद् सम्पत्तिं छत्खएष्वाः प्रभोः छते ॥ ५ पच्डमेऽध्यायः। ५ ्चथ्यायः। | ४२ ९ खीषटस्य जन्मने भविष्यद्राक्वं ५ तज्जनयस्य भाविवाक्यं १० याकरूवा वंश्स्य श्यचो- करण | सेनादलपिये कन्ये इदानीन्तु दलं कुर) स्माकं प्रातिक्रल्येनावरोाधं कुव्वंतेऽरयः | सखायेल खख श्ास्तारं दगडेनाघ्नन्ति ते दने ॥ त्वन्तु बैतलेदह मिष ये खच्तुदत्वेन यद्यपि । यिद्धदायाः सहखाणां मध्ये गण्या न मन्यसे ॥ तथापि त्वत्त उद्रन्तास नरो मल्चिरूपितः। इखायेलस्य मध्ये ये जनष्ास्ता भविष्यति | प्राक्ालादुदरूमास्तस्य वस्तताऽनादिकालतः॥ अतः प्रसवकारिण्धा यावन्न प्रसवो भवेत्‌ । त्यच्न्ते तेन तावत्‌ ते पश्चात्‌ परद्यागमिष्यति। पेषभ्बाढट ग णस्तरोखायेली वान्वये तः ॥ सच निव्यप्रभोा न्ना खेश्वरस्य सदाप्रमोः। नाम्नः धिया समुट्याय खप्रजाः पालघषिष्यति ॥ सुखं वत्छन्ति ता यस्मात्‌ काले तस्मि्ुप्धिते । मेदि नीप्रान्तपय्थेन्तं सुमद्ान्‌ स भविष्यति ॥ स खयं भविता सन्धिर्स्मदण पविश्चच। अश्रा यदि कुरन्वींताखरदर्म्येषु पदापणं | तदहि संस्था पयि ष्यन्तेऽस्माभिस्तत्मा तकरूल्य तः । नखाः सप्त पजापाला अष्टा वा पुरुषभीाः ॥ 488 ४५ खध्यायः। १ © ४९ ६२ ४९ १४ ४५. मीखायः। ५ अश्रूरस्य च राज्यं तेरसिना पालयिष्यते। निम्रोदस्यापि रज्यञ्चासीनेस्तदरोपुरेषु तेः॥ असद एपविर्खेदस्मत्सीन्नि पदापणं । कुर्व तार र उद्धारोऽस्मा कमेतेन सेत्छति ॥ मनुव्यच्चानपेच्यैव सुतानप्रतीच्छ च । खवारि यादशं भाति नित्यप्रभुत खागतं। दणस्येपरि वा यददवरोहन्ति शौकराः॥ नडसंख्यकजातीनां मध्यस्थान उपस्थितः । याक्रबस्यार्वश््धशस्ताटष्ः प्रतिभास्यति ॥ मध्ये वन्यपशूनां यो ग्टगरखाज उपश्ितः। मेषत्रजसम्‌दस्य मध्ये वा युवकश्ररो। गच्छन्‌ म्रदूाति जन्तुच्च ्छिनिच्येद्धारक विना॥ याक्ूनस्यावश्ि्ध शस्तेन तुल्या भविष्यति । स्थिताऽन्धदेशरिनां मध्ये वेधिता बङ्ञजातिभिः॥ उच्चस्लदै रिगाम्‌ दध तव हस्ता भविव्यति। उच्कि्राख भविष्यन्ति सकलास्तव एवचः॥ पुन निंबप्रभु ब्रते दिने तस्मिन्नृपस्धिते। समुच्छेव्छाम्य हं सव्वेस्वद खांस्तव मध्यतः । त्वद्रयानाञ्च सव्व॑घां करिव्याभि विनाणनं। त्वदस्य पु सीशवापि समुच्छव्धाग्यहं तदा । सव्वाखत्पाटयिष्यामि त्वद गाणि दृएानि च ॥ समच्छेद्छामि सन्वच्च मायावित्वं करात्‌ तव। गणकास्तव वा केऽपि न स्थास्यन्ति ततः परं ॥ तव तत्ितमूरत्तख स्तम्माकारख विग्रहान्‌ । समुच्छेद्याम्यदं सव्यैंत्तदानीं तव मध्यतः । त्वं खदस्तछतं वस्त पुनर्नैव प्रगंस्यसि ॥ निभंव्छन्त मया त्वत्त अश्रंराम्‌ त्तेयस्तव । त्वदीयनगरागाच्च च्वंसः कारिष्यते मया॥ याभिनाग्राह्हि मदाक्यं परजातीञख ताः पति। कारि्ये केपचण्डत्वाट्‌ वैरनियातनंः तदा ॥ 489 ४८्& ४९० मीखायः। € अध्यायः। ₹ षषठोाऽध्यायः। अछतज्ञताज्ञानतान्धायद्‌ वाचाकारणात्‌ सड लाकेरीखरस्य विवदनं । रद नित्यप्रभो वौक्छं यूयं संञ्रोतुमदय। १ पव्व॑तेः साद्॑मुत्तिष विवादं प्रकुरुष्व च । त्वदाण्यामवधानच्च करियताम॒पपर्न्मतेः ॥ नित्यप्रमे विवादं तं यूयं ष्टुत पव्वेताः। र्‌ श्रयतां सच युद्माभिस्चला धरणीधराः ॥ खप्रजाभिः समं यस्माद्‌ विवादोऽत्ति सदाप्रभोः। रखायेलेन साद्धे स विसंवादः करोति च॥ मया किमपरद्धंतेमे मदौयप्रजागण। द किंछत्वा त्वं मया खिन्नो मच्छ दहि तदुत्तर ॥ मयात्वं यत खानता भिसर्दणस्य मध्यतः। ४ तस्मादासग्टहादेव तव मुक्तिः छता मया। मूसाद्सिणभियोमास्वदगरे प्रहिता मया॥ भे मदोयप्रजावगं मायाबीयो नराधिपः) ५ बालाक यामकार्घोत्‌ तां मन््रणां त्वमनुसूमर ॥ बिधोार्स्य स॒ते बिल्यम्‌ प्रादात्‌ तस्मे यदुत्तरः। श्त्तीमाद्‌ गिलगलं यावद्‌ यच्वाभत्‌ तदपि स्मर ॥ विविधं ज्ञास्यसे तद्धि घम्मकम्म सदाप्रभाः॥ कि वस््वादाय श्च्यामि प्रदयुदरन्तु सदाप्रभं | ९ कि वस््ादाय सन्वाचं प्रणंस्याभि तमीश्र ॥ किंद्धामीयबलीन्‌ दक्वा गावत्छान्‌ वेकद्वायनान। तमद्िश्य समादाय सर प्रद्युद्यास्यते मया॥ किं मेषाणां संदखेषु पेष्यते स सदाप्रभुः। 8 तेलप्रवादिनोनां वा नदीनामयुतेष्पि ॥ छते खी यापराधस्य किमहं ज्येरमात्मजं । छते मानसपापस्य तने दास्यामि वा फलं यद्‌ भदंभे मनुष्यत्वां स विन्ञापितवान्‌ हि तत्‌। > च्पनृषटानं विचारस्य दयायामनुरञ्जनं। त्वदीयेन साड्ंद्ध विनीतं गमनं तच। 490 ऽ आध्यायः | मीखायः। ४९२१ रुतेभ्योऽधिकमन्यत्‌ किं याचते त्वां सदाप्रभुः। ९ स्वो नि्यप्रभोरेव नगरं प्रव्युदीरितः। भवता नामतो भीतिः कुशलं नाच संप्यः। यूयं दण्डञ्च मन्यध्वं त्रियो सनं | ९० किंदुष्टस्य दहे कावा. दुखत्वेन समाचिताः। विद्यन्त शस्यमानं वा च्तयरोगि एपोाचितं।॥ ९१ चिन्तेयं करियतां तेन दुद्तायास्तुला मम । सम्पटे क्रूटपाषाणाः सन्यतः किमदं शुचिः ॥ ९९ दो राल्येनेव एशौस्त॒ तत्तत्या धनिना नसाः। तच्चिवासिमनव्याश्च सन्ति मिथ्याक्तिवादिनः। न्गां तेषाञ्च या जिङ्का सा मुखान्तःसखजिद्छता ॥ ९३ अल्युराणि मयेवापि कारिव्यन्ते च्ततानि ते। त्वद्धंसं विदधानेन पापानां तव कारणात्‌ ॥ १४ त्वं करिष्यस अआहारनतु टढप्निमवाप्यसि। उदर स्येव र न्यतव पुन्बैवत्‌ स्थास्यते त्ववि ॥ च्य स्थानान्तरीकछ् त्वमन्त न शएच्छसि । उदकृतच्च त्रया जयं मया खङ्गेऽपेचिव्यते | १५ त्च वप्यसि वौोजाजिन तु शस्यं लविष्यसि | जीतफलं ग्टदित्वापि तेलेनाङ्ः न ले्यसे 1 युनद्रात्ता ग्टदित्वापि ससं तासां न पास्यसि ॥ १९ अमरेरेव विधानानाम्‌ दानी यकुलस्य च | सर्व्वेषां कम्मेणां सत्ताम्‌ सयंवः कुरूतपुरी।. तेषाञ्च मन्तणारूपे मैरे युयं परगच्छय ॥ तता इतार्दं ताञ्च करिष्यामि मरुस्थली । सोत्कारस्य च पाच्ाणि मानवांस्तच्चिवासिनः। मत्मजानाच्च धिक्तारः यूयं वच्धथ भारवत्‌॥ स ७ सप्रमाध्यायः। ९ जनानां दुटतामधि मण्डल्या विलापः ५ न मानुषे किन्वोञ्ररे मण्डला चाश्रयः ८ चाः पराजयः १९ मण्डलं प्रति प्रनाधकथनच्च | ९ हा ताऽद्ि यते हताः फलानां एेषसंग्रः | 3 & 491 ४९र्‌ मोखायः। ऽ ध्यायः त्यक्घबाच्ताफलानां वा कत्तंनं मे निदशंनं॥ ाच्तायां गच्छ रखकोाऽपि भच्तणाथं न विद्यते। मत्माये वाञ्कितं नेकं वाशुपक्रफल तर्ा॥ उच्छिन्न देशतः साधु लाकतः सरला गतः। २ र्क्तपाताय सर्ववैते प्रतीत्न्ते रदहःस्ले | भ्रातरः धर्तमेकेका जालमादाय धावति। तेऽपेयन्ति करा पापे सम्यक्‌ तत्छाघनाथिनः ् राजा याचति लाभाचाज्ञां ददाति विचार्कः॥ मदत्लाको निजेच्छतेा नाश्येोक्तिच्च भाषते। रन्जोगुणचयेणेव तेरि्थे साध्यते छलः ॥ यख सव्वैत्तमस्तेषां स नरः करटको पमः । ४ योऽन्धेभ्यः सरलात्मा स वारणीतः सकरटकः। दिनं त्वत्रच्तकाणां तु तव दण्डस्य चैव्यति । तस्मिन्‌ काल ब्टणां तेषां व्याकुलत्वं भविष्यति ॥ मा विश्वसित मिचेऽपि मा खडध्वं सखीनपि। ५ तव वच्तसि या ते तत्कगाद्‌ रुन्धि चाननं ॥ ख पच्ेण यता हेता रवन्ञायिष्यते पिता। ९ मातरं दुद्िता खसं परिबाधिष्यते बधुः। परिवारा ग्टदइस्थस्य भविव्यन्ति च वरिणः॥ करिष्येऽदन्तु टक्पातं समृदिश्य सदाप्रभ॒ । ७ सथेय्यौ च प्रतीत्तिष्ये मम चातारमोखरः। सपर मम मदाक्चे कणेपातं करिष्यते ॥ माकार्घींस्तत आनन्दं भो मदैरिणि मामधि। = यता इतेः पतित्वापि सम॒व्यास्याम्बदं पनः। तिमिरे चोपविष्धाया मम ज्योतिः सदाप्रभुः॥ सद्दे नित्यप्रभोः कधं छतपापा तदन्तिकं । छ षषे तु मदिवादे स पतच्तवादी भविष्यति ॥ मदिचारस्य निष्पत्तिंस तदानों करिष्यति। तेनेवालाकमानीतात्मानं च्छामि चाभ्मिकां ॥ तद ष्ा लज्नयाच्छन्ना भविता मम वेरिणो। १० अहमक्ता तया कुच त्वदीश्याऽतल्ि सदाप्रभुः॥ 492 ७ व्पध्यायः। १५९ ९९ १९ १९४ ४५ १९ ९७ १८ ५3 # 4 9 मोखायः। तामेवोदिश्य इणां मम नेचे करिष्यतः। भविता मद॑नीयासा र्थ्यानां कर्दमा वथा। वारणीत्तव निम्मोातुं समायाति खुभंदिनं। मत्कटैत्वं दिने तस्मिन्‌ टूर विस्तारयिष्यते। मनुष्याश्च दिने तस्ित्रायास्यन्ति त्वदन्तिकं | ऋश्रूरान्मिसरीयेभ्यः पुरेभ्यश्च समागताः ॥ मिसदेशमदानयो मध्यस्थानादुपस्थिताः। खकीकस्मात समु बा चेनोकस्मात्‌ परव्वतादपि ॥ खोयनिवासिनां दोषात्‌ च्तीणी तु ध्वंखयिव्यते। किवाणां तेः छतानाच्च फलं तत्‌ सम्भविष्यति ॥ पालय खप्रजा यच्छा खाधिकारगतं ब्रज । कभ्मिलान्तगतारख्ये प्रथग्‌ भूता वसन्तु ते । प्ाक्ताल इव बाणाने गिख्यदे च चरन्तु ते॥ निग॑च्छन्तं मिसरदेश्ात्‌ त्वां यधाद॑यं पुरा । तथेवाख्य्धैकम्मणि दश्ंयिष्यामि.मदुजं ॥ > ५ र लज्जिष्यन्ते खकट त्वे छत्रे तद्‌ वीच्छ जातयः । मखं दस्त रोत्छन्ति वधिरीभूतकणिंनः ॥ लेच्छन्ते सप वद्‌ धृलिं भूमौ यदत्‌ सरीखपाः। सकम्पराः खो यदुर्गेभ्यः करिष्यन्ति च निगमं ॥ सोदे गाश्चाभियवास्थन्यस्माकमीष्ं सदाप्रभु । तदानीं तव साच्ताच भविव्यन्ति भवातुखः॥ क रश्रत्तव तुल्यः स्यादपराघधतिमोाचकः| खाधिकारस्य शेषांशं प्र्यधरम्मस्य च त्तमी । कंरूगाप्रियभावाच खक न चिरोद्मः॥ अस्मानपि पुनव्वारुमन्‌ कभ्िष्यते भवान्‌ । अस्माकमपराधां श्च पादाभ्यां मदयिव्यते। अस्माकं सव्वं पापान्यगाघे त्तेप्यति सागरे ॥ याक्रूबं परति सव्यं त्वभित्राद्यीमे दयां कुरू । त्वमा प्राक्तालताऽस्माकं पिटभ्यः शपथेन यत्‌ | प्र्यओोषीः फलं तस्येद तेम्धो दातुमहं सि ॥ 498 ४९३ नमस्य भविष्यदाक्यानि । । अनः १ प्रयमाघ्यायः। १ सद्‌प्रभे मेदिमा वणेनं € खप्रजासु दया शचुषु निग्र । नीनययां भारोक्तिः। इल्केाष्ोयनडइमस्य द एनसम्बलिता यन्धः। रेष्योलः प्रतिकत्ता चेखरो जातः सद्‌ाप्रमुः। प्रतिकत्ता्ति कोपेन भयारुंख सदाप्रभुः ॥ सखविपच्तान्‌ समदििश्य प्रतिकत्त सद्‌ाप्रभुः। खश्रचंख समृदिश्य चिरकोापान्विताऽस्ति सः॥ धीरः सदाप्रभुः बोधे खमहान्‌ विक्रमेण च। अपराधं न कथित्‌ सोऽनुजानात्यदण्डितं ॥ वात्या सदाप्रमो वर्स भज्मायाच्चस्ति तत्पथः। मेघमाला तदीयस्य पादयुग्मस्य पांशवः ॥ सागरः भत्सेयिविव प्ररिखुष्कं करोति सः। सरितः सकलास्तेन विधीयन्ते च निजंलाः॥ नाशनः कम्मिलाजिख स्लानतां {परि गच्छतः । लिबानेानस्य पुष्पाणां तेजो ्तानच्च जायते ॥ वेषन्त गिर यस्त्माद्‌ विगलतु प पव्वेताः। ए्वी स्फरति तत्छाच्तात्‌ वासिभिश्च समं जगत्‌ ॥ तस्य कोपस्य साच्तात्‌ कः संष्यातुं सच्तमा भवेत्‌ । तस्य क्राधानलेत्तापादुल्थातुं कच श्र्गयात्‌ ॥ अभिष्टिः यंथा तदद्‌ रोषल्तस्यावताय्धेते। तदग्रे च विभिद्यन्ते पाषाणा अपि खण्डशः | निव्यप्रभुः स॒श्ीलोाऽस्ति सङ्कटादे स च्ाश्नयः। येचतंश्ररणं यान्ति सोऽभिजानाति तान्‌ जनान्‌ ॥ स उल्लङ्किजलेघेनास्याः स्थलं संदरिष्यति । तमसा निजशचुंख दूरं पद्रावयिव्यति।॥ यूयं तित्यप्रभं जेतुं सङ्कल्पं कं करिष्यथ । 494 छ = २ ध्यायः १ | १९ ४९ ४२ ९४ १४. नमः | निःशेषमेव संहार साधयिष्यति स खयं । नैव चि छत्व उत्पत्तिः सङ्कट स्य भविष्यति ॥ कटका इव संश्चिद्धाः सुरया च मदाज्िताः। ्रासिष्य्मे यता युयं निः्षं खुष्वनालवत्‌ ॥ नित्यप्रभोा विरूढं यः कुसङ्क्पस्य कल्पकः । पापाधमस्य मन्लो स उत्पन्नस्तव मध्यतः॥ इत्यं निव्यप्रम्‌ व्रते सम्पृणाः सन्ति वद्यपि। नदवोाऽपि मनुव्यास्ते तथापीटदग्द शएन्िताः। ते समुत्पाटयिष्यन्ते तद्‌ाव्येष्यति ददंश । त्वां योऽद किष्टवान्‌ सोऽहं न ज्ञे्धामि ततः पुनः ॥ तव स्कन्येऽप्रितं तस्य युगं भङ्खयाम्बद्ं ततः। याभि बद्धाऽसि ता रज्जूज्कित्वा च्े्यामि च खयं ॥ तस्य शो विंरूडन्त्वादि देशेदः सदाप्रभुः। तव नाघ्नाऽङ्करः कश्चिन्न पुनारोपयिष्यत। विग्रहान्‌ सिक्तम्‌ त्तं तवेच्छामि मन्दिरात्‌ विधास्ये लच्छवागारम्‌ अघमस्वं वता$भवः॥ यो ददाति शुभां वाक्तां सन्धे विश्रावयन्‌ कथां । पश्य पाददयं तस्य भाति पव्वेतमूदंस॒ ॥ मे विद्कदे खपरव्वीणि त्वमनृषटातुम डसि । खप्रतिश्ुतवस्तनि सव्बेण्यतयषटुम दसि ॥ न पुनस्तव मध्येन याता पापाधमोा यतः। निःशेषं तस्य साकल्यं समुच्छिन्नं यतोऽभवत्‌ ॥ ९ दितोयेोऽध्यायः । नोनवोजयिनां वणेना । त्वत्सात्तात्‌ संशितो भङ्का तवं दुगं रचत यनतः । समालोकय पन्थानं कटिदेशं टएीकुरू । खशक्तिंसबलकत्तुमल्यन्तं प्रयतख च ॥ याक्रूबस्य जिं वसमाद्‌ खायेलः धवं तघा। तेजोयुक्तं पुनन्ोारं विदधाति सदप्रभुः॥ 495 ४९१५ ४६ र्‌ १५ नद्टमः। सम्यक्‌ श्ून्यीछता यस्मात्‌ शरन्यकारिनरैरमे। तये राच्तालतायाख नाशिताः सन्वैपल्लवाः | वीराणां तस्य चम्भाणि सन्ति रत्तीकतानि दि। वस्तेः सिन्दु सवर्गे भान्ति विक्रमिणे नराः ॥ तस्यायोजनघखे च तद्या अयसाज्वलाः। ष्त्तयश्च विचाल्यन्ते देवदारुषिनिम्मिताः ॥ उन्मत्ताडव र्याञ्ु तद्रया वि्वन्ति च। प्रशस्तान्‌ णुरमागौस्ते क्ञवन्ते च मदाजवाः। उल्कातुल्या प्रभा तेषां वच्चाणामिव च त्वसा॥ राज्ञाह्ताः खभ्रूरास्तु प्ररुखठलन्ति खपङ्किषु | प्राचीरं सम्मुखीरु्य शचमि दंतगामिभिः। तद्‌ाक्रमणचेदातञ्छादः स्थाप्यत ऊरद्धंतः॥ गोपुराणि नदीतीरे स्थितान्युह्वाटितानि तेः। प्रासादो राजकोयञ् विलीनत्वं प्रगच्छति ॥ ङत्यबेत्यभिधा रान्ञी हइतवस््रापनीौयते। तस्या दास्यश्च काव्रक्तिमीरयन्ति कपोतवत्‌ । कुव्वते च कराघातं खी यवच्तःख्यलेघु ताः ॥ जलपुणेसरस्तल्यादितऽविद्यत नीनवी । ङदानीन्तु नरास्तस्याः कुव्वते प्रपरलायनं। तिष्टत तितेब्यक्त कोऽपि प्रखान्न पश्यति ॥ रूप्यं हरत हदेमापि इरतेतोग्थैते रवः। केाऽप्यन्ता नालि काषाणां रम्यरलचयस्य वा| न्धा मून्योछता साभृत्‌ सव्वधा चावमर्दिता। गलितं दयं तस्य जानुयुग्मञ्च चञ्चलं | सन्वेश्राणो च सङ्कव्धा सन्वास्यं कालिमावुलं ॥ सिद्धानां वसतिः कुच युवकश्रिणां त्रजः। विद्वार तच सिंहदख सिंही तस्या एवकः। वुव्वेन्‌ केऽपि नासीच तच चासप्रदरकः॥ सखपुच्लाणां प्रयोगाय रुगान्‌ सिंहा व्यदास्यत्‌। रुदधशखासान्‌ खभाय्यीगां टश्ययें वा न्यपातयत्‌ । खग हा भच्छमां सेच गां ्ागुरयन्मृगः ॥ 496 + | २ अध्यायः। ` 1 १ 9 ११ ६९ २ अथ्यायः। नदइमः | > अ ९२ त्वां पश्योपैमि वक्तीदं वाहिनीनां सदाप्रभुः। धूमसाच करिष्यामि तव सब्वेरथानङं । असिना ग्रासयिव्यन्ते सकलास्तव ए वकाः ॥ तव लरिटितवस्तृन्हमुच्छव्छामि भूतलात्‌ । दूतानां तव शब्दश्च नैव श्राविष्यते पुनः॥ रे ठतोयेाऽध्यायः। नोनव्ा विनाशस्य भविष्यद्वाकं । ) हाहाकारं एटणेत्वेषा रक्तपातपिया पुरी। अ तात्चपद्ाराभ्यां तत्छाकल्यं समाकुलं 1 प्ररव्यापद्धारख तन्मध्यात्र निवत्तते ॥ ९ कष्राघातस्य एब्दाऽयं चक्रघोषस्य च ध्वनिः। धावनच्च तुरङ्गाणां स्यन्दनानाञ्च वद्गितं ॥ द्‌ खश्वारोाद्िग अक्रान्तिः छपागस्य च्तणप्रभा | दीधैश्रलस्य विद्युच इतानाच्च मद्ाचयः॥ ष्रवानाञ्च मदाराशिः कुणपानामसद्यता । परघाः स्वलन्ति पराणां कुणपेषु च मानवाः ॥ ४ हेतुरोतसख्य वेश्याया वेश्यारन्तेरनेकता । सम्यक्‌ कान्तिविशि्िा सा मायावित्वे विश्णरदा॥ खवेश्यारत्तिदाच्येण जातीनामपि विकयं। मावावित्वाच गादीनां विक्रयं समपादयत्‌॥ ५ त्वां पश्चोपेमि वक्तोदं वाडिनीनां सदाप्रभुः। | त्व दस्त्रान्तं विदटव्यादं पिधास्यामि तवाननं ॥ नञ्मतां तव जातिभ्यो दश्रंयिष्याम्द्ं तदा । राद्धाणाच्च मनुष्येभ्यस्तावकौीनावमाननां ॥ ९ विलूपां लां करिष्याग्याच्िप्य घृखमलं लवि । त्वाच्च संस्यापयिस्यामि स्ववां टद्धिरीचरे | ७ यस्तां गच्छति स त्वत्तः प्रपलाश्च वदिष्यति । ध्वंसिता नीनवी तस्याः छते का विलपिष्यति । कु वासाद्यिव्यामि सन्वनाकारिणिस्तव || | 497 ४९ नद्धमः। त्वं किंनायामनाच्छेा सासीना सरितां तटे। अद्धिरासीच संवीता तत््ाकारख सागरः । निभ्मितच्च समुरेण तत््राचीरमविद्यत ॥ अपारच्च बलं तस्या कूषएमिखीयमानवाः। ऋासंस्तस्याः सदायाञ्च युटलुबीयवंश्जाः॥ निव्वासं प्रस्थिता सापि दासौभूता च वन्दिवित्‌। नित्तिप्ताः सव्वरश्यायाः कारे तच्किष्रवोा इताः। गुटिका पातिता स््वोंस्तस्या मान्यनरानधि । मत्तक तचत्याः सव्व ्रटड्ुलयन्तिताः ॥ त्वच्चापि मत्ततां गत्वात्मानं संगोापयिष्यसि । त्वमपि देषिणे भील्ाञख्रवं प्रापतं यतिष्यसे ॥ तव दुगाणि सर्व्वाणि साशुपक्रपाला डमाः। चालितानां फलं तेषां भोक्तरस्ये पतिष्यति ॥ त्वन्मध्ये त्वत्मजाः पश्च वत्तन्ते योधिते। यथा । त्वदेश्ोयपुराणाच्च दाराणि देषिणां छते। जातान्यृद्राटितान्ये वाभिदग्धान्यगेलानि च ॥ अवरोधनकालाय जलम्‌त्तार्यतां त्वया | खीयदुगाणि सव्वोणि क्रियन्तां सृटएानि च। पङ्कः परविश्य पादाभ्यां कमं सम्मदान च। ङखटकापचनस्थानम्‌ टएीकत्तु यतख च ॥ तच्ाशििष्यति वड्िस्लां खड्ग स््वाद् लविष्यति । पतद्ैरिव ताभ्यां तं तदानीं ग्रासयिव्यसे॥ त्वं किं पतङ्गयूथस्य समाने जनसद्यया । त्वं किं एलम वाडिन्यास्तच्यो मानव सह्यया ॥ नभसस्तार काभ्योाऽपि बहवो बणिजस्तव । सव्वं पतङ्गयचस्तु पतन्‌ तवाडचिष्यते ॥ तुल्याः शएलभयु घेन तव वौराः किरीटिनः । तव सेनापतिश्रेा असह्येयाः पतङ्गवत्‌ ॥ पतङ्गा डव शीतस्य दिनेतेप्रावरािताः। खयदवे पलायन्ते ज्ञानातीतस्थलं गताः ॥ भा खग्रूरमदीपाल सषुप्तास्तव पालक्राः। 498 ३ अध्यायः | ~ १० ४२ ४९ ४२ २४ ४५. ९९ १७ १९४ न कि पा ९ अध्यायः । ४९ इ नक्तीकं ‡ | ४९९ नरा खादरणोयास्ते सेवन्ते विश्रमं भुवि ॥ पव्वैतेघु विकी गाख पर्य्यैटन्ति जनास्तव । तषां सङ्गहकारी च नरः का$पि न विद्यते॥ त्वद्ध ङा ऽन्‌ प ष्म्याऽस्ति तवाघाता यथयाकरः। तव वात्तां नराः खुत्वा करतालं प्रकुव्वेते , तव हिंसा यतः कस्योपरि नित्ंन चालिता॥ हबकुकस्य भविष्यदाकयानि । ९ प्रथमोऽध्यायः। ९ मानवसमाजस्य पापानां निणेयः ५ तेषां दण्डः १९ दुजेनेन ट्‌ण्डद्‌ानस्य कथनश्चु । १ बक्ककोा भाववादो यद्द्धवांस्तस्य भारोाक्षिरिय। त्तंनादमद्ं कुवे सतुन यते त्वया। त्वामटट्श्य च द्रव्यात्‌ ऋन्द्‌ त्वन्त न रच्तसि। ड्दटृष्टा नियमः स्थाता कतिकालं सद्‌ाप्रभो॥ दयन्‌ मामधम्मं त्वमायासं वीत्तसे कुतः विनाश्तपद्रवो चापि कुता मलत्छन्मृखं स्थित । विरोधो जायते भूयो विसंवाद उदेति च ॥ व्यवस्थापि ततः खस्ता वि चारोऽतश्यसम्भवः। यते इता नेर दुं धाम्मिकः परिवेष्टितः। तस्माद्‌ विचार निप्यत्ति वेकीभूतेपजायते ॥ परजाती निसीत्तघ्वं कुरुष्वच्चा वलाकनं | म इाब्यंद्च जानीत जायध्वच्च चमत्वुताः ॥ युश्मत्ाले यतः काय्थेमेकं कारिव्यते मवा। तस्मिन्‌ विन्नापिते यूयं विच्ासं न करिव्यथ। यतेऽदं पश्य कल्‌] यानुल्यापयितुमुद्यतः। जातिमुग्रां तरायृह्णां एख्व्राः एथुत्चारि णो | परकौयनिवासानामधिकारापदह्ारिणों।॥ चारा भोमाच सा जातित्तस्या न्धायविचार्णं। 499 ४०० इ वकतीकः । उन्नतिसाधनं तस्या उभयद्धात्मसम्भवं ॥ त दश्ाश्चिचकेभ्याऽपि सन्त्यतिडुतमामिनः। सायन्तनटकेभ्यो<प्युग्रखभावा भवन्ति च ॥ क्वन्ते तद्ध यारूएा अगच्छन्त दूरतः । डयन्ते ते इयारूएा भच्ाश्युत्वौशवद्‌ डताः ॥ दोरात्यसाधनायेव तत्साकल्यमुपस्थितं । अयं याम इद्‌ तेषामेत्सृक्यं टरटिखचितं। गन्ति सिकतावत्‌ ते बडलां वन्दिसंदहति ॥ राक्ता निन्दति सा जाति रसति त्तितिषानधि। सन्तो सव्वैदुगंच्च जयत्याचित्य ग्टत्तिकां ॥ पश्य सा वायुवद्‌ वाति प्रगच्छन्तीतु दुव्यति। निजशक्तिरियं यस्मात्‌ खेरा मन्यते तया ॥ किं न प्राक्तालताऽसि त्वमीचखरोा मे सदापरभुः। पावना ममकिंनत्वं न मरिव्यामद्े वयं ॥ सा त्वयेव विचारा नियुक्ताभे सदाप्रभो। सा दोषस्य प्रमाणाय स्थापिताभो धर्‌ त्वया॥ सचिलाचन ण्व त्वं दु त्ति चद्टुमच्तमः। च्ायासे चिरुटृष्ि्च त्वया कन्त न शक्यते ॥ विश्ासघातकेषु त्वं चिरदृष्टिं कुतेाऽकरोः। दुजंनादट्‌ धाम्मिकः खेद्स्तेन तु ग्रस्यते बदा । कुतस्तं मो नमालम्ब तद्‌ानीमवतिषर्से॥ रखतेनास्िखमत्छधानां नर तुल्यं करोषि हि) तुल्यमशजकाणां वा कोटानां विदधासि तं॥ जलतः सव्वेमत्वुष्य वडष्रोन स दुजंनः। सङ्काति निजानाचे खजाले सिनाति च । तता देताः स आनन्दादुल्लासं प्रकरोति च| तता देता निंजानायं बलिदानेन सेवते। निजजालं समुद्दिश्य धूपदाहं करोति च| यतस्ताभ्यां स तेल श्री तद्धच्छच्च घतक्ञुतं ॥ ख्वम्पति किमानायं शूनयीकुण्धात्‌ं स सर्व्वदा । नित्यं जाती निन्त वा प्रवत्तेत छपां विना॥ 500 र ध्यायः; ६१ ऋ १९४ १५ ११ १ ₹ अध्यायः ह वक्त काः | ५०२ ९ दितोयेाऽध्यायः। १५ भाविघयनादशेनाय विखामेन प्रतोक्तणस्यावश्यकता ५ दिग्िजयेच्छाकारणात कर्टोयानां दण्डनं ७ लाभकारणात्‌ तेषां दण्डनं १२ जिष्टुरताकारणात्‌ तषां दण्डनं १५ मत्तताकारणात्‌ तेषां दण्डनं ६८ सुराचेकारणाद्‌ ट्‌ष्डनच्च । ९ तिन्‌ मत्रि स्थाने दु गेस्योपय्यं स्थितः । मयि किं वच्छते तेन मत्खेदे क्तेः किमुत्तरं । मया कत्त्॑यमेतच प्तीत्तष्ये दिदटत्तवा।॥ ९ तदा दच्वात्तरं म्यं जगादेदं सदाप्रभः। दशनं लिख सुस्पष्टं फलकैप्रु च तत्‌ कुरू । धावतापि मनुष्येण पठितुं तच्च शक्यतां॥ ड अधुनाप्युचितं कालं दशनं तत्‌ प्रतीत्तते। परिणामाभिकाङ्च्छेव न तु भिश्येोक्तिभाषि तत्‌ ॥ न 8 ~ रि यदिस्यात्‌ तड्‌ विलम्बेत तद्यपेच्तख तत्कुत । यतः सेव्छत्य वश्यं तत्‌ न च स्थास्यव्यनागतं | ४ पश्य गव्वितमेवास्यान्तरे न सरलं मनः। जीवनस्याधिकारी तु खविश्ासेन धाभ्मिकः॥ ५ सपर नाच सन्देहा मदो विश्वासघातकः) वीर अत्माभिमान्यस्ि खद स न सेवते॥ लाभो विस्तारितत्तेनाकारि पातालवत्‌ थुः । खयच्चाटप्यभावः स साच्तात्‌ कालान्तकोा वथा ॥ सन्वेजातीश्च सङ्कह्य पकरोति स॒ च्ात्मसात्‌ सव्वेदभ्रन रका छत्वा वश्यान्‌ करोति च ॥ ९ तिः सर्ववस्तदिरूदधं किं वादो नेद्धावयिष्यते । किंन खचमयं काव्यं गृ्ाक्तौनाच्च सङ्गह ॥ यथा धिक परुरिकयेन चघनसंवद्धंकं नरः। कतिकालं स तत्‌ कुर्यात्‌ धिक्‌ तं बन्धक्तभारिगं ॥ ) किं नाव्यास्यन्त्य कस्माद त्वदुत्मोडकमानवाः । पवबद्धाश्च भविष्यन्ति तव ज्लोशकरा नराः । तदानीं खयमेव त्वं तेषां लोपं भविष्यसि ॥ ८ त्वया मूषित सव्वखाः सञ्जाता बड जातयः | 37 001 | क ब कीक ; | जातीनां छत्खप्र षस्त तखं त्वां करिष्यति ॥ तुरस्य मनुष्याणां छतं शोणित सेचनं । पौीडनच्च भुवः पुय्याः सर्व्वघादच्ध निवासिनां ॥ धिक्‌ नरं तं कुलाभस्य खकुलाय प्रदायिनं। ज्ञे इस्ता च र च्ताथरुचे नीडविधायिनं॥ पालं त्वन्मन्लतगायास्त खकुलस्थावमानना। संहाराद्‌ ब्धजातोनां त्वं खप्रागेषु पातको ॥ पर्तरः कुद्यमध्यस्यो रोदनं कुरुते यतः । काषमध्यस्यकीलेन दीयते च तदुत्तर ॥ धिक्‌ नरः नररत्तोन युरनिम्मोणकारिगं। धिगन्यायविधानेन नगरस्थापकं नर ॥ पश्च किंन चकारेद्‌ वादिनोनां सदाप्रभः। फलता वद्िमाचायान्‌ष्िता जातिभिः अमः। भृक्तश्चावस्तमाचराय जनढन्देः जमातुरैः॥ यस्मादापोा यथा छत्खं छादयन्ति मद्धाणेवं। तथा निद्यप्भोदयुा ज्ञानं च्छ्रा पुरयिव्यति । धिक्‌ त्वां यः पाययन्‌ बन्धून्‌ भाण्डग्टत्वा खमन्युना | नम्मतां वोच्ितु तेषां मदोन्मत्तान्‌ करेषितान्‌॥ अटता गरवे त्वं परिटटप्ताऽस्यवन्नया | त्वयापि क्रियतां पानं खलल्जा च प्रदश्य॑तां॥ भाण्डा निव्यप्रमा इंस्ते स्थितस्वामप्युपेव्यति । तव सव्वपतापे च वान्तद्रव्यं पतिष्यति ॥ अत्याचार लिनानोने कछतस्त्वां च्छादयिष्यति। तेन विचासितानाच्च पशूनामपि मारण ॥ चयस्य हेतु मेनुव्याणां छतं श्ाणितसेचनं । पौडनच्च भुवः पु्याः सर्व्ववाच्च निवासिनां । उपकारः कदाचित्‌ के लब्धस्तच्तितविग्रद्ात्‌। किमयं तस्य निम्माता छ्वतवांस्तस्य तच्तणं ॥ कां चकारोपकारः वा धातुमृत्तिं म्टवागुरः | कुतः खरचिते व्ये रुचकस्तस्य विश्वसत्‌ | कस्याश्णतः प्रतिच्छाया मूका वा जनिम्मिनोत सः॥ 02 २ अध्यायः। १९ © ११ ४२ १ ९४ १४ १९ ९७ ₹ अध्यायः बक्ताकः। १९. धिक्‌ नर॑ कारूमृदिश्य प्रव॒ध्यखेति ये वरेत्‌ । जडाश्रमानं समुदिश्च जाशटदहोति चयो गदेत्‌ ॥ किंगुरुः स भवेत्‌ पश्य रूप्यखर्गेः स संढतः | वासवाय लेष्रोऽपि तस्य मध्ये न विद्यति॥ खप्रासादे पविच्रेतु विद्यमानः सदाप्रभः। तस्य साच्ताज्जगत्‌ छत्लं तूष्णोम्भूयावतितां | २ ठतोयाऽध्यायः। ९ इेश्ररस्य पृत्मैवत्‌ खप्रजाखनुप्रडः ६८ तस्मिं भाववादिनोा विच्सनं । हनक्तकस्य भाववादिनः प्राथेना। खरो व्याकुलताद्‌चकः । तव वात्तामद्ं शचत्वा भवात्ताईसि सदाप्रमो । खकाय्यं वषपय्याये जीवव त्वं सदाप्रभोा। ज्ञापय वघेपय्याये कोपकाले छां सर । ङश च्छायाति तेमानात्‌ पावनः पारुणाद्धितः| सेला। वोम तत्मभवाच्छत्रं पूणा तच्छंसया धरा ॥ राजते दिवत्तेजस्तत्करा वं मालिने । प्रच्छत्नो विद्यते तच स्थाने तस्य पराक्रमः। मारी गच्छति तस्याग्रे तं ज्वरश्चानु वर्तते| स तिष्छन्‌ मेदिनीं माति पश्यन्‌ जातीध्नाति च ॥ भिन्ते प्राक्तनाः प्रलाः सीदन्यादिमभूधराः। ऋादिकाले यथा तद्त्‌ कुरुते स गमागमे। ज्ञेशा क्रान्तानि करशस्य नि रीच्ते शिविराणयद्ं | मिदियानास्यदेश्स्योदिज्यन्ते पटमण्डपाः ॥ नदीनां विपसतं किं प्राज्वलद्‌ भा सदाप्रमोा। नदीनां विपरीतं किममरैः प्राज्वलत्‌ तव । समुद्रस्य विरूद्धं वा तवत्कोपः किमवत्तेत | तन्निमित्तं निजाश्ष्वारूएस्वं कि पगच्छ सि । खरयेषु समासीना जयरूपेषु भासि च॥ वित्तव चापोाऽत्ति वाग्दण्डा निखिताः पैः । सेला । त्वया खोतखतीसद्खं खट्ट भूमि विंदाग्धेते ॥ 503 ५०द्‌ इबक्तकाः। ३ अध्यायः) श्च घ्रास्लां वीच्छ यात्यन्ते घारासारो विमृच्यते। ९० खरवस्ेरयत्यन्धिरूछधंमञ्जलिमन्नयन्‌ ॥ 8. ६ = सय्थेचन्द्रा निजावासं पिदा तच तितः १५९ ८ च ६ पततां तव तीराणामालोाकात्‌ साध्वसान्विता । *_ > संचस्ता तव शरूलस्य विद्युत्तुख्यप्रकाप्रतः ॥ त्वं कुद्धा चरसि च्तीणीं जाती रटसि मन्युना। ६९ निगतः खप्रजास्त्रातुं खाभिधिक्तच्च रच्तितु॥ | द्‌जेनस्य गदाच्छीषे भित्वा त्वच्च ्तिपस्यधः। ९९ वे्मनः कर पय्थेन्तं कुद्यं कुव्व॑न्ननाढतं ॥ सेला ॥ मां विश्रातुच्च भच्छवागतास्तस्य जनाः पुरा। ९४ र्दे दौनं ग्रसिव्यन्त सवोल्लासमकुव्वैतः। तेषां मृत्‌ तस्येव दण्डस्तं खद्धमु द्यतः ॥ त्वमल्धिं चरसि खाग्र्वद्लानाम्पां चयं ॥ १५ च्छं तच्छ्रतवास्तस्मादुदरः कम्यते मम। १९ अधरो मम तच्छब्दात्‌ संचट्ेते युनः पुनः। चयोऽविश्न्ममास्थीनि खाधस्ताद्‌ हमदिजे ॥ यता यावत्‌ खजातीयान नाक्रमिव्यति नाषकः। सङ्कटस्य दिनं तावत्‌ प्रतोत्तिष्ये निरुद्यमः॥ इा उड्म्बर ङ्च्ताऽपि न भविष्यति पष्मितः। ९७ चाच्ताणाच्च फलोत्पत्तिः कापि नैव भविष्यति ॥ जितडच्तस्य तेजोऽपि निष्यभावं भविष्यति । भच्छन्व्यं न किचिद्‌ वा स्तेचरेरुत्याद विष्यते॥ मेषश्रालाखमेघाणामुच्छेदः सम्भविष्यति । गावे नेवावर्ेच्यन्ते गेप्रालासु च केचन ॥ तज्क्ञात्वाप्यदमल्लासं करिष्यामि सदाप्रभो। १८ च्पाङ्ादच्च करिष्यामि मम चागाकरेखरे॥ मम शक्तिखरूपाऽत्ति परभृरेव सदापभुः | १९ इरिणोपादतुल्यं स विधत्ते चरणो मम। मदोयेचस्यके माच्च स खयं गमयिष्यति ॥ मदीयवोगावाद्यनिवन्त्रे दातव्यं । 604 १ 1 त सफनियस्य भविष्यद्ाक्यानि । ५ १ प्रमाऽघ्यायः। नानापापकारणार्‌ यिहदारश्पस्य विरूदम्‌ भाविद्‌ ण्डस्य ज्ञापनं । टि ( विप कन नि कं 9 ९ हिष्कियस्य पाच्चोऽमरियस्य पुच्लो यो गिदलियस्तस्य पुच्लं सफनियं परति यिहद्‌ाराजस्यामानसुतस्य योाश्रियस्य राजत्वकाले सद्‌ाप्रभोारिदं वाक्यं प्रादुरभृत्‌ | र सं हारः यन्तः कुव्वंन सकलं भूमिष्टतः। संहनतुम यताऽस्मोति व्ाजद्ार सदाप्रभः। द मानवान्‌ संहरिष्यामि तैः साच्च पश्रनपि। संदरिव्यामि श्रून्यस्यान्‌ खगान्‌ मीनांख सिन्धृजान्‌ ॥ नरान्‌ विघ्नखरू्पांख दुदटताचारिभिः समं। नरं छद्यामि भूणादिति ब्रूते सदाप्भुः। ४ यिद्कदा उपरिद्ाच्च यिरूए्लमवासिनां | सर्व्वषामुपरिदाचाहं परसाय्ये करः निजं। उच्छद्यामि स्यलाद स्मादु छदः बालदेवतः। अस्यां पुरोडितानाच्च तैः सादं याजकानपि॥ ५ मानवान्‌ ग्टदणेषु येमसेन्याभि पूजकान्‌ । सव्यान्‌ नित्यप्रमा नौन्ना नान्ना खेषन्टपस्य च| उभये नोमधेयाभ्यां एपमानान्‌पासकान्‌ ॥ द्‌ नरान्‌ नित्यपभेः पञ्चाद्‌ गमनादपसारिगणः। ष्राखतप्रभुमन्वद्युं ध्यातुञ्चासम्मतान्‌ नरान्‌ चं + प्रमो जिंत्यप्रभोः साच्तात्‌ सकलाः सन्तु नोरवाः। यत आसन्नमेवाल्ि तस्य निव्यपभो दिनं ॥ यन्ञस्यायोाजनं यस्मात्‌ छतवान्‌ स सदाप्रभुः। ात्मनिमन्तितानाच्च पावनं तेन साधितं। क तच नित्यप्रभो यज्ञं यस्मिन काले भविष्यति। तदा द्धि पानाच्च राजयुन्लगणस्य च । 505 | ‰ सपनियः। विजातीयेन वेशेन वेष्टितस्य नरस्य च। सव्वेस्यां करि व्यामि ख्च्यं तत्तावधारणं | शिलाच्च क्षवमानोा यः कचित्‌ खीयप्रभा ग्हं। दोराव्यच्छलयेः लोभः पशे कन्त प्रयत्नवान्‌ । दिजे तस्मिन्‌ करिष्यामि तस्य तत्वावधारणं ॥ निद्यप्रमुः पुन ब्रूते दिने तस्मननुटेव्यति । मव्छदाराद्‌ विलापोक्तिः पुस्प्रान्ताच सोादनं। उपपव्बंतराजीता मदाभङ्गव्य चष्वनिः॥ हाहाकारं वुरूष्वच्च यूयं इटरुनिवासिनः। किनानोयबणिन्नातिः छत्ला संहारिता यतः। उच्छित्राञख् नराः सर्वे रौप्यभारेण भारिणः ॥ च्धिकन्तु दिने तस्मिन्‌ प्रदीपान्‌ ज्वालयन्रह। करिव्याम्यनु सन्धानं सुद्क्दां यिरग(लमः॥ तदा चाच्ुन्धकल्कस्येोपरि निरेति सेविनां । मानवानां करिष्यामि रच्छ तत््वावधारणं ॥ न दितं नाहितं वापि विदधाति सदाप्रभुः। इदः वाक्यं मनुष्यास्ते भाषन्ते हृदयान्तर ॥ नरुाणान्तु धनं तेषां पर लेपं भविष्यति। ध्वंसितानि भविष्यन्ति तेषां सव्व॑ग्टहाणि च॥ छते ते गहनिम्नाे न निवव्छन्ति तच ते। जाच्ताच्तेचाणि छ्लत्वापि ते नं पायिष्यतेरसः॥ स॒प्रत्यासन्नमेवास्ति दिनं नि्यप्रभो मदत्‌ । तत्‌ पत्यासन्नमेवास्ति तच्चातीव त्वराज्वितं॥ असे निद्यपभोसलस्य दिनस्य श्रुयते रवः। य॒द्धवीरेण चीत्कारः स्तच तीत्र उदीय्यैते ॥ सोाऽहः कोापाइ खवाल्ि कट्सङ्गाचयोर्‌इः। ध्वंसविष्वंसयोखा इ ल्तिमिर ष्व न्तयोार्‌ इः । मेघानां दिनमेवाल्ि नीलाभ्वाणाच्च तद्‌ दिनं॥ द्षएानां नगराणाञ्च तल्पानाञ्च नभःस्पृशं । वेपरी्येन तेय्यैस्याचनादस्य च तद्‌ दिनः। नृणां कष्टं विधास्येच ते करमिष्यन्ति चान्धवत्‌। 506 ९ अथ्यायः।' १ © ४१ १९ ९४ १४ १५ १ १५७ २ चछव्यायः। सपानियः। ५०७ निद्यप्रमे विरुद्धं तैः प्रापाचारः छता यतः। भरूलिवत्‌ च्ते्यते रत्तं तेषां मांसञ्च किट वत्‌ ॥ क नित्यपरभोख कोपाङ्ि तेषामुद्धारसाधने। सच्तमं न सितं तेषां न खगे वा भविष्यति । छत्खा ग्रसिष्यते चैणी तस्येव्यायाखच वङ्िना ॥ यतो निःशेषसं दार सनां भूनिवासिनां । विङ्कलत्वेन संयुतं विनाशस करिव्यति॥ २ दितोयेऽध्यावः। ९ विविधपापकारणाद्‌ः अनुतापाय निवद्नं ४ पिलं्ोधानां दण्डनं ठ मायाबष्य दण्डनं १२ कूशोयाश्यरोयाणां दण्डन । ९ जनानां सङ्गं कतवा त्वं समायातुमनदंसि । जाते केतुमनभ्यन्ते वि लम्बच्चाच मा कुरू ॥ ९ दण्डान्न साष्यते यस्मात्‌ तुघवत्‌ त्वरते दिनं। नित्यप्रमाखख कोाषामेस्तायो युष्रानुपेव्यति। निदयप्रभाख कोपाद युश्रानभ्याकमिव्यति॥ ड भा देश्वासिनोा नम्रा अन्वेषध्वं सदाप्रभुं । निजाचारेण युश्माभिः पालितं तस्य एसनं ॥ अन्वेघध्वं पुन धंम्मेमन्वेषध्वद्च नस्तां । किंखित्‌ प्रगोपयिष्यष्वे संरम्भाट्धि सदाप्रभोाः। ४ घसा स्थास्यति सन्त्यक्ता वध्वं सस्थानमस्किलान। दि वापासिष्यतेऽसरोादम्‌ काणं कच्यते नेः ॥ ५ धिग्‌ युश्रानन्धितीरस्थप्रदेशस्य निवासिनः। धिक्‌ करेतीयजाते त्वां भो पिलेष्टीवयश्चूः किनान्‌॥ युष्माकं प्रति करलं हि वाक्यमस्ति सदाप्रभाः। त्वां विनाश्य करिव्याम्बहं निवासिविवजिंतां ॥ न ^ क ई अव्धितीर स्थरे गोप्रचारो भविष्यति। ह = ् >, == {ि [स पूणा गारच्तिणां खातं मषाणाच्चत्रजाजिरेः॥ 9 यिद्भदाकुलप्रोघस्य स प्रदेष्टा भविष्यति | तचेव खीयमेषागां चारयिव्यन्ति ते व्रजान्‌ । 3 ए 607 ४० सपनियः। सन्ध्यायां शययिष्यन्यस्किलानस्य हेषु च ॥ यतत्तेघ॒ छपरा ष्टिमीशस्तेषां सदाप्रभः । छत्वा वन्दिद्‌शं तेषां पराढत्तां करिष्यति ॥ मा याताऽचरीवमाच्तेपम्‌ अम्मानो दुर्व॑चांसि च। च्ात्तिप्ता मत्मजास्ताभ्यां तासां दे ग्र घर्धिंतः॥ ` ङखायेलेा य इः स वाहइनोनां सदाप्रभुः। तता हेतारिदः ब्रते जीवेयं चेदं खयं। तच्छय॑वश्यं सिदोमस्य तु्यो मो यान्‌ भविष्यति । सम्भ विष्यन्यमारायास्तल्याख्चाम्मोा न वंशजाः ॥ द्रः करटकरादुच् लवस्य खनिस्थलं । अनन्तकालमुत्स॒ त्नं स्थ नद्चेव भ विव्यति ॥ परजानां मम शेषां शस्तेवां वित्तं दरि व्यति । तेषां रिकथयच्च लश्यन्ते मज्जातेः शेवमानवाः ॥ अयं तेषां खदपंस्य परि वत्ता भविव्यति । यता हेते म॑नुष्याक्ते वाद्िनोनां सदाप्मेः। प्रजानां प्रातिक्ल्येनाकाय निन्दने ॥ तेषान्ते प्रातिक्रल्येनातीव भीमः सदाप्रभुः। एथिव्याः सर्व्वदोवानां स चयं साधयिष्यति ॥ तदानीं परजातीनां सव्वद्धोपनिवासिनां | सखीयस्थानत रकेकस्तसम घणिपतिष्यति । युष्राकच्चापि करूशीया हन्तव्या मेऽसिना जनाः ॥ उत्तरस्या विरुद खीयदस्तं प्रसाथ्ये सः। अश्री यस्य राज्यस्य विनाश्रं कन्तुम दति । नो नवीच्च विधत्तां स ध्वस्तां खुष्कां मरूपमां ॥ युधारूच ए यिष्यन्ते सङ्क: सन्य जोविनः । राते तत्स्तम्भश्र्षेु स्थास्यतः कङ्श्रल्य कर । गानकारिखगानाच्च गवात्ते ष्यते रवः। शिलायां स्थास्यते ध्वंस खरस्‌काष्स्य पातनात्‌ ॥ यंसानगरी पृव्वे यासीदुल्लासकारिणी। निभयं सा सुखासीना मनसेदमभाषत। अदमेवारस्मि मद्धन्नापरा कापि न विद्यते॥ 508 २ अध्यायः) ९ @ १६ + # ; १९ १४ १४. । ३ खथ्यायः। © = सपनियः। ५०९ कथंसा ध्वंसिता जाता पश्रूनां श्यनखलं। तत्साल्निष्येन यः किद्‌ गमनं प्रकरिव्यति । सीत्कवारमीरयित्वा स खहतस्तं चालयिर्व्यति ॥ रे ठतोयेऽध्यायः। ९ यिषश्णलमं प्रति तिरस्करणं = दखाथेला मुक्तेरपक्ताकथनं ९४ दूञ्चरकतपरित्राण अनन्दनस्य कथनच्च । चिक्‌ तां विदह्हिणीं ब्रद्टामुपघातपियां प॒रीं। न तया खतमाङ्ानं न ग्रटहीतच्च णसनं॥ न वा नित्यप्रभी सले विश्चासाऽनुष्ठितस्तया । खेश्वरस्य समीपं वा गमनंन छतं तया॥ तन्मध्यस्था ज नाध्यच्ताः सिंहा गजं नकारिणः। तस्या विच्रारकत्तारः सन्ति सायन्तना ठकाः। तैः पातःकालपय्यैन्तं नेकमस्थपवप्रोष्यते ॥ तस्याश भाववक्तार आत्मक्ञाधिप्रतारकाः। तस्या ये याजकासते च पविचनव्यद्‌षकाः। व्यवस्थाच्च समुदिश्या्याचारुं ते प्रकुव्बंते | चम्मेवानेव तस्यासत मध्यवती सदाप्रभुः1 नान्धायः करियते तेन प्रातःप्रातः खणए्सनं। दीष्यां संस्थाप्यते तेन नेकछतवोऽनु पश्थितं । लज्नितुन्तु न श्रो व्यन्यायाचारप्रियो जनः॥ मया जातय उच्छिन्नास्तासां तल्पा विनाशिताः। रथ्या विध्वंसितास्तासां कोऽपि तच न गच्छति । पुथ भग्ना नरेस्यक्ता वजिताच निवासिभिः॥ मयोक्तं कोवलं मत्ता भीत्वाशश्रह्णात्वियं विधिं । तदि तदसतिस्थानं नेवा च्छिन्नं भविष्यति । मयास्या वैपरीत्येन नान्यत्‌ किच्चि्निरूपितं ॥ निखितन्तु जनास्तस्या यतमाना अतद्धित । खोयकम्मेसु सर्व्वैषु नद्ाचारमकुन्वेत ॥ अता मां सम्रतीत्तघ्वं ्रवीतीदं सद्‌ाप्रभुः | लंशटना थं ममेल्थानदिनं यावत्‌ षतीच्िणः 3 ए 509 ५१० सफनियः। ३ अध्यायः) र्दः मच्छासनं यस्मात्‌ करिष्ये जातिसञ्चयं। राज्यानि सङ्‌ होष्याम्यखिलां क्रोधानलस्य च । चण्डतां खीयमन्युच्च तेषां सेच्यामि मूध॑स। मदीष्यावङ्िना सत्क च्तोणे ग्रासिव्यते यतः॥ तदानों खचिमेाषन्तु वत्तविव्यामि जातिषु | स्वा नि्यप्रमे नाम्ना ताः करिष्यन्ति चायनां। .खुकाख्वन्धेन तस्येव सेवनं कर्त मुत्युकाः ॥ क्र देशीयसिन्धुनां पाराचपासकान्‌ मम। ता आनेष्यन्ति मज्नातिं विकीणाच्धोपद्धार्वत्‌॥ याभि मदेपसोद्येन लं सञ्चातापराधिनी। क्रियाणां कारणात्‌ तासां त्वं न लज्निष्यसे तदा॥ उच्छत्यामि यतस्वत्ताऽ दं दपाल्ञसितां स्तदा | न द्येय पुनव्वरं युयं पूतगिरो मम॥ त्वन्मध्य शेषयिष्याम्यहं जातिं दुःखिनीं छां । सातु नित्यप्रभो नौन्नि विश्वासं प्रकरिष्यति । सखायलः सश्ेवांशा नेवान्धायं करिष्यति। नाद्टतं ते वदिष्यन्ति नेव तेषां मुखेषु वा अविव्कारिव्यते काचिद्‌ रसना वद्चनप्रिया॥ चरतस्तान्‌ यानान्‌ वा केऽपि न चास्रयिष्यति॥. नन्दात्‌ क्रियतां गानं मो सियोानदुडितस्लया । भा इखायेल्‌ त्वया चापि इषनाद उदीय्यैतां | मा यिरू़एलमः कन्ये ष्य पाल्लस कामतः॥ ऋअप्रसारितवानेव त्वदण्डान्नाः सदाप्रभुः। यदच्चावसकर तद्त्‌ त्वच्छचुं सोऽपग्ट्टवान्‌॥ विद्यते तव मध्ये चेखायेल्‌राजः सदाप्रभुः। अनिर्ञ्च युनव्वारः नेव दशशिंष्यते त्वया ॥ यिरू्रालम्‌ दिने तस्मिन मा मैषीरिति वच्छते। शेथिल्यं मा पगच्छेदा मा सियोन्‌ तत्कर दयं ॥ त्वन्मध्ये विद्यते वीर रंश्र्ते सदाप्रभुः। साधयिष्यति स चागं तय्थानन्दं करिष्यते। खप्रन्ना साधूना मेनी त्वयि षरा तु गास्यति॥ 510 ४ 9 ११ १९ ४९ ४४ १९ ९७ १ अध्यायः | इगयः। ५९११ १८ जनान्‌ पव्बेख शोकात्तान्‌ सङ हीष्याम्यहं पुनः । ते जनास्वत्स जातीया धिक्तारेण तु भारिणः॥ ५९ पश्य त्वत्मीडकान्‌ सव्वान्‌ निग्रहीष्याम्यडं तदा । तां ख्नाञ्चोडरिष्यामि तां सच्वेष्यामि विदधतां ॥ तच्जना येषु देग्रोषु लज्जापन्नाः पुरावसन्‌ । तचादं तान्‌ करिव्यामि स्ततिपाचं यश्रास्ारं | ९० युश्मान्‌ नेष्यामि तत्काले सच्चेष्यामि च योागतः। य॒श्मदास्यदष्रां यस्मात्‌ साच्तादः परिवत्तेयन्‌। एथियाः सव्वेजातीनां यशखि स्ततिभाजनं | युद्मानेव विधास्येऽइमिति ब्रूते सदाप्रभुः॥ गयस्य भविष्यदाक्यानि । ९ प्रथमोऽध्यायः । ९ मन्द्रिनिम्मोणे निरत्साद्िजनानां तिरस्करणं ७ मन्दिरनिभ्मोाणाय प्रवतेनं १९ इ ररौ यसादाय्यस्य प्रतिज्ञा च । १९ दाराराजस्य दितीयवत्सर्स्य षरमासमस्य प्रथमदिने यिद्दाया देश श्यत्तं श दटगेयेलघुतं सिरुव्बाजिलं प्रति मदायाजकं यविद्धाषादकसुतं येग्ूयच्च प्रति सदापञ्मारिदः वाक्यं भाववादिना इगयेन प्रादुरभ्युत्‌, ९ वादिनोनां सदाप्रभुरिल्थं भाषते, यथा, डमे जना वदन्ति सदाप्रभा द र्गदस्य कालाऽथंतस्तलिम्मीणस्य समयोऽनुपस्ितः। अते इगयेन भाव- ४ वादिना सदाप्रभोरिदं वाकं प्रादुरभूत्‌, यथा, कारफलकाच्छत्रकुद्य- विशषु खश्टदेषु युश्राकं निवासनेापयुक्तः कालः किमुपल्थितः? इद्‌ ५ गट इन्तृतस्नं तिति । अतख्व वाद्िनीनां सदाप्रभुरिव्यं भाषते, युश्माकं वा गतिस्तस्वां मनायोगा विधोयतां ॥ ९ उल्ला नङ्व युश्माभिः खल्पमानीयते गएहं। खादित्वा नाप्यते ढक्षिः पौल्वा न पाप्यते सुखं वसनं परिधायापि श्रोतं नेव निवार्यते । ग्टतिं खी सच्छिनि पुटके धोयतेग्टतिः ॥ 511 -५१२ गयः । र च्पध्यायः। वचनं व्याङरव्येतद्‌ वाहिनीनां सदाप्रभुः। ७ यष्ाकं या गतिस्तस्यां मनोायोागे विद्चीयतां॥ गिरिमारुह्य काषान्यानीोय निरम्मोयतां गदं । ल तदानों मम सन्ताघस्तस्मिन्‌ वन्तिव्यते गए दे । खीमांखाहं भविष्यामीति ब्रवीति सद्ाप्रभुः॥ । बन यूयमपैच्तध्वं तत्त्‌ खल्पमजायत । ९ युष्रामि गएहमानीतं तद्‌ विश्यातं मया पुनः कारणं किमिति ब्रते वाहिनौनां सदापरभुः। कारणं मम धामेदम्‌ उत्सन्नं तद्‌ वितिरते। किन्तु युद्याकमेकेकच््व रितः खग हं परति ॥ यु्राकम्ं खा काश्रस्तस्माट्‌ वाव्यं न्यसिधयत्‌ । १ चछत्मात्याद्यानि शस्यानि श्रतलच्च न्यरोघधयत्‌॥ च्चनाढद्धि मेया्ृता श्रूतले पव्वेतेषु च । ५९ गोधुमे नवमे च तले सर्व्मफने भुवः। मर्ष पश्ढन्दे च सव्वेदइस्तक्रियासु च ॥ तदा श्रव्टीयेलस्य पुच्ः सिरुव्बाविलेा यिद्धाषादकसतो येश्रूयेा ९९ मदायाजकख प्रजानां रत्लाऽवशिष्टांशश खेशखरस्य रवेऽवधाय हग- यस्य॒ भाववादिनो वाक्यानामनुवर्तिनो बभूवुः, यतत्तेषाम्‌ डरः सदाप्रभुस्तं प्रेरितवान्‌ परजाख् सदाप्रभुताऽबिभयुः। ततः सदापमा १३ दरतो इगयः सदाप्रमे देाव्यमनु्ाय जनान्‌ जगाद, अहमेव युश्राभिः साद्धंमसमीति सदाप्रमोा वंचनं । अपरः सदाप्रभु विंह्ृदाया दशध्यच्तस्य १४ श्रल्टी येलघुतस्य सिरूब्बाविलस्यात्मानं यिद्ाषादकसुतस्य वेश्यस्य महा- याजकस्यात्मानन्च परजानां कछत्खलस्यावशिद्धां्स्यात्मानद्चोत्तजनयामास, ९५ ततस्ते दाराराजस्य दितीयवत्छरस्य बखमासस्य चतुव दिवस आ- गद्य खेश्वरस्य वाद्दिनीगणाधिपस्य सदापमे गेहे कम्मं कत्तमारेभिरे। नो म ट ९ दितोयोऽध्यायः। ९ प्रथसमन्दिराद्‌ द्वितोयमन्दिरस्योत्कषेस्य छते तच्रि््णे प्रजा नां प्रवचनं १० पाप- कारणात्‌ तेषां कम्मर्छप्रठत्तिः २० सिखव्वाविलं प्रतीञखरस्य प्रतिज्ञा च । ( १ 9 न = टि क रि + अपर सप्तममासस्येकविंश दिने इगयेन भाववादिना सद्‌ाप्रभारिदं ९ वाच्यं प्रादुरुभूत्‌,यथा, त्वं यिद्दावा देश्एध्यत्तं शर्टौयेलघ॒तं सिरुन्बा- ९ 512 २ अध्यायः। इगयः | ५९३ बिलं यिद्धषादकसतं चेश्रयं मद्ायाजकं परजानामवशि्ंशद्चैतट्‌ वक्त रे मदसि, यथा, यः प्रथमप्रतापयक्तमेतद्‌ ग्ट दृखटवांस्तादटृष्रःकोयुद्ाकं ४ मध्यऽवशिशिऽस्ति? इदानीन्त ययं कोद्र तत्‌ पश्यथ यश्राकं दश्यां तत्‌ किं नावक्तुवर्‌ भाति? तथापि, भो लसिरूव्वाविल, त्वमिदानीं बलवान्‌ भवेति सद्ापरभुराह; त्वञ्च भो विद्षादकसुत वेश्य मदा याजक, बलवान्‌ भव; यृयच्च, भे देशस्थाः सव्व जनाः, बलवन्ता भवतेति सदाप्रभृसाह, कम्मं कुरुत च, यता युद्राभिः सादमदमस्मीति वाहि- ५ नीनां सद्ाप्रभुराद। भिसरुद्‌ युष्माकं निगमनक्राले मयतदव वाक्यं यद्मभ्यं प्रतिशतं, ममात्मा च यद्मन्मध्य$वतिषूते; ययं म(भट। ई यता हेतारिदं ब्रते वाह्िनीनां सदापरभुः। रखकलछ्लत्व इतः पश्चात्‌ खल्पकाले$तति वाते । कंम्मयिष्याम्यहइं वोम घरामच्धि स्थल मुनः॥ ७ सकला ख्व जातीखख कम्पयव्याम्यदं तदा| अभीष्टः सव्व॑जाती नां कस्त मश्चागनिष्यति । प्रतापेन मयेद गरदं स्म्यृस्यिव्यते। वचनं यार व्येतद्‌ वाह्िनीनां सद्प्रभुः॥ ल सन्वेरूप्यं ममेवास्ति सव्वखण ममव च| वचनं व्याहरुत्येतद्‌ वाहिनीनां सदाप्रभः॥ ९ अस्य ग हस्य गुव्वेस्मात्‌ प्रतापाच मद्त्तरः। रख्तस्यान्तिमकालीनः प्रतापः सम्भविव्यति। वचनं व्यादरव्येतद्‌ वाद्िनीनां सदाप्रभुः॥ रतस्मिन्नेव च स्थाने न्ति दायिष्यतेमया। वचनं ादर्व्येतद्‌ वाह्िनीनां सदाप्रभुः॥ ९० अपरं दाराराजस्य दितीयवत्छरस्य नवममासस्य चतुव्विषं दिने ५१ गयेन भाववादिना सद्प्रभारिद्‌ वाक्यप्रादुरुभृत्‌, यथा, वाहिनौनां ९९ सदाप्रभुरि व्यमा, त्वं याजकानिमां स्त्री यश््त्तां एच्छ, पश्य, यो जनः ख वस्राच्चले पविचमांसं बदति स यदि तेनाच्चलेन पपं सिडधान्नं दात्ता- रसं तेलमपरं किञ्चन भच्छन्रव्ये वा स्परत्‌ तहि तत किं पविचं भवति १६ चच याजकाः प्रत्यवदन्‌ तन्नेव पवि भवति इगयः पनः पच्छ, प्रवकारणाद्‌स्पुचिः काऽपि जना यदि तेषां सव्वेषां मध्ये किमपि द्यं स्पृशेत्‌, तदहि तत्‌ किमखुचि भवति? अत्त वाजकाः प्रतिजगदुः, 518 ५९४ गयः। २ अध्यायः। सुचि भवति। तदानीं हगय उत्तरः छत्वा जगाद, मत्सम्मुखमियं १४ जातिस्तादटृशी वंशाऽयच्च तादृश इति सदाप्रभराइ, तेषां इस्तछतं सन्व॑कम्मौपि तच तैरूत्युटः सव्वनेवेदयच्च तादश, तत्‌ सव्वेम खचि । चऋतोाऽधुना यूयमद्यारभ्येतः पुव्वकालमध्यथेतः सदाप्रभोः प्रासादे प्रलराणां ५५ मिथः संयोगे यद्‌ नाकारि तं कालमधि मनानिवेशं कुरुध्वं । तस्मिन्‌ ५९ छत्रे काले यदा काऽपि विंशतिपरिमाणानामाश्ातः श्स्यराण़ेः समीप- मागच्छत्‌ तदा कवलं दशपरिमाणान्यविद्यन्त, यदा च पञ्चाश्टद्धाण्डान्‌ पुरयितुं ्रात्तारसाधारस्य समोपमागच्छत्‌ तदा कवलं विंशतिभाण्डा अविद्यन्त । ददं ष्रस्यानां शुष्कत्वेन स्तानत्वेन च करकासारेण. च युश्ा- ९७ नादनं, युश्राकं इस्तद्तं सन्वेकम्माप्यादइनं, तयापि युय मां नान्ववत्तेष्व- मिति सदाप्रभुराद। युयमद्यारभ्येतः पूव्वेमतीतकालमधि मनेयोगं ९ कुरुध्वं, नवममासस्य चतुविंश्दिनमारुभ्य यूयं सद्‌ाप्रभाः प्रासादमूल- स्ापनदि नस्योत्तरकालमधि मनेायोागं कुरुष्वं | कुश्परूले शस्यं किमशि- १९ च्यत? ाच्ताडम्बरलितढन्ताणां मध्ये नेकोाऽपि फलमुदपादयत्‌। पर- न्वद्यारभ्याहमाशीव्वाद्‌ करिव्यामि। च्चपरः मासस्य तस्जिंखतुविविंशे दिने सदाप्रभो वक्यं इगयं प्रति ९. दितीयवारं प्रादुरभूत्‌, यथा, तवं चिद्धदाया देशध्यच्तं सिरुव्वाजिलमिमां ९१ कथां वद्‌, गगनं एयथिवीच्चाप्यदं कम्पयितुम॒द्यतः॥ तदा न्युजीकरिव्यामि रान्यसिंदासनान्यहं । ९९ परजातीवराज्यःनामृच्छव्यामि पराक्रमं ॥ र्यान्‌ न्युलोकर्ग्यामि तदारूां्च मानवान्‌ । भूतले निपतिष्यन्ति दयाश्वारोदिभिः सद्। मियो वापादितेरेव सङ्कले ख चालने | वाक्यन्तु यार व्येतद्‌ वादिनीनां सदापभुः। ९ भे मदास सिरुव्बाविल श्राद्टीयेलस्य नन्दन । त्वां तदाहं ग्रहोष्यामीति ब्रवीति सदाप्रभुः॥ मन्नावचं विधास्येत्वां यतस्तं वरितामया। वचनं व्याहइरव्येतट्‌ वाहिनौनां सदाप्रभः॥ 514 | सखरि यस्य भविष्यदाक्यानि । ९ प्रथमोऽध्यायः। १९ पापकारणाटरनशचनाय भाववादिना विनयवाक्यं 9 खयानां दशनं ५४ यिर्- ्लमनि वासिनः प्रतौञरस्य सान्नाद्‌1यिनौ प्रतिज्ञा १८ ष्टज्गचतुयस्य कम्म कारचतुषटयस्य च दशनं | ९१ दाराराजस्य दितोयवल्छरस्यादटममास ददः पैत्तं बेरिखियस्य पुनं ९ सखरियं परति सद्‌ापरभोरिद्‌ं वाक्यं प्रादुरभूत्‌, यथा, सदाप्रभु युंमाकं २ पव्वेुरुषेभ्योऽतीव चुकोध । ऋतस्वं जनान्‌ वद, वाह्िनीनां सदाप्रभ्‌ बरैवीति, मां परति परिवत्तघ्वमिति वादिनीनां सदाप्रमोरान्ता, तथा छतेऽदं युद्ान्‌ प्रति परिवत्तिष्य इति वादिनीनां सद्‌ापरभरखाइ। ४ खयपूव्वपुरुषाणां सदृशा मा भवत, यता यूयं खकुमार्गेभ्यः खदुच्वियाभ्यश्च घरावत्तितुमदंयेति वाह्िनोनां सदाप्भुराहेति भाषमाणः पूव्वैकालौ- नभाववादिना यदा तानाङ्यंस्तदा ते अवशं मय्यवधानं वा नाकुर्वै- ५ त्विति सदाप्रभुराङ । युष्राकं पुव्वेपुरुषाः कुच विद्यन्ते? भाववादिनेो ई वा किमनन्तजीविनः? परन््वहं मम दासांस्तान्‌ भाववादिनोा वान्या- ज्ापितवान्‌ मम तानि वाक्यानि विधानानि च किं युष्माकं पूव्वणुरुषान्‌ नाकमिषुः? तदा ते प्रत्याढल्यावादिषुः, असखदाचारानुरूपम्‌ असत्‌- क्रियानुकरूपञ्चे चं अवद्धारमस्मान्‌ परति कत्तु वाडिनीनां सदाप्रभः स्थिरीक्तवांस्ताट्‌शमेव वय बवह्ारमस्मान्‌ प्रति स छतवान्‌ । 9 दाराराजस्य दितीयवत्छरस्य एवाटास्यस्येकादशमासस्य चतुव्वि् दिन दाः पचतं बेरिखिवस्य युच्च सखरियं भाववादिनं प्रति सदाप्रभो न वाव्यं पादुरभत्‌, तद्त्तान्ताऽयं। यामिन्यां मवा दशनमलम्मि, पश्च लादिताश्वारूछ खकः पुरुषश्छायाढते स्थानं हदसगुल्मानां मध्येऽति- ९ दत्‌, तत्पश्चा लाडिताः पाण्डराः खताखाखा अविद्यन्त। तदा मयोक्तं मो मत्रभा, इमे किमधाः? तता मया सह संलपन्‌ दूता ५० मां जगाद, डमे किमथीस्तदद्धं त्वां दश्यिव्याभि। अपरः ददस- गुल्मानां मध्ये तिन्‌ स पुरुष उत्तरं छत्वा ज गाद्‌, इमे एथिवां पय्येट- ६९ नाथं सदाप्रभुना पेरिताः। युनख त उत्तरं छत्वा ददसग॒स्मानां मध्य 3 ण 515 ५९६ सखरियः। २ अध्यायः। तिष्न्तं सदाप्रमो दतं जगदुः, वयं एथियां प्रथ्थेटनं कछतवन्तः, पश्य छत्खा एथिवी ख॒स्थिरा निष्कणटका चस्ते। तदानों सदाप्रमोा दूतः ९९ पर्युत्तरं छत्वा जगाद, मा वाहिनीनां सदाप्रभो, कति कालं त्वं विरू- श्रालमं यिद्कदाया नगराणि च नानुकम्प्यावति्से? सप्ततिवधान्‌ यावत्‌ त्वया कराधः छतः। तदा सदाप्रभुरुत्तरः कत्वा मया सङ संलपन्तं दूतं ५९ श्ुभवाक्यानि सान््वनवाक्यानि च जगाद्‌ । मया सइ संलपन्‌ स दूतश्च मां जगाद, त्वं घोषणां कुव्वेन्‌ वद, १४ वाह्िनोनां सदप्रभुरिलव्थं भाषते, यिरूशालमं सियोनचाथ्यहं महत्या स्पद्धया स्पदध। परन्त॒ निष्कटकाभ्यः परजातिभ्योऽदं महता कायेन १५ कश्यानि, यता मया यक्कि्धित्‌ करुध्यवति ता अमङ्गलाथं सदहाय्यम- काषः अता हेतोः सद्‌प्रभुरित्थं भाषते, अहंपुनव्वारं खेदेन विरू- १९ ्ालमस्याभिमुखाऽभवं, तन्मध्ये मम एदं निम्माविष्यत इति वादिनीनां सदाप्रभुराद, यिरूगालमस्योपरि मानरन्जन्‌ वितानिच्यते च। पुनश्च ९७ घोषणां कुन्वैन्‌ वद्‌, वादिनीनां सदाप्रभुरित्थमाइ, मम नगराणि पुनः त्तेमपरिश्ञुतानि भविष्यन्ति सदाप्भृश्च सियोानं पुनव्वार सानत्वयिष्यति यिरूप्णलमश्च पुनव्वारं वरयिष्यते। अपरमदहं दष्टं तालयित्वा निरीत्तमाणश्चत्वारि प्टङ्गारदष्रः। तदा १८ मया सदह संलपन्तं दूतमपात्तं, इमानि किमयानिः तदास मां १९ जगाद, यानि षटङ्ाणि यिद्कदामिखायेलं विरूण्ालमच्च विचकरूरि- मानि तान्येव । अनन्तरं सदाप्रभु मों चतुरो लोडकारान्‌ दशयामास । ९० तदादइमवादिषं, इमे किं कत्तुमागताः? स च मां जगाद, ्दद्कैर- ९१ मीभि यिंह्कदा विकीणी, विकोगैत्वाच कोऽपि शसि न तालयति, अत इमे तानि चासयितुमागताः, चयिद्कदां विकरोतुं या जातयस्तस्या देशस्य विरद्धं टङ्ाण्तालयन्‌, तासां ट ङ्गाखेते निपातयितव्यानि । तोये ₹? रितोयोाऽध्यायः । ९ यिरूश्ालमस्य परिमाणकथनं ९ सियान्योद्धारकथनं ९५० तस्य भाविगेरव- कथनच्च । अपरम दृष्टिं तोलयित्वा निरीच्तमाणे मानरव्जदस्तं परुषमेकम- ९ दशं | तदादमवादिषं, त्वं कुच गच्छसि? स च मां जगाद, विरूश- ९ लमं मातु, तखा विश्यलत्नं कियत्‌ देष्य॑च्च कियत्‌ तन्निरूपयितु्ादं 516 इ अध्यायः। सखरियः। ५९१७ र गच्छामि। अपरः प्रष्य मया सदयो टूतः समलपत्‌ स निरगमत्‌, ४ तस्य प्रदयुद्रमनार्थ॑च्चापर रको दरूतो निस्कमीत्‌। सतं जगाद, त्वं ते गत्वामुं य॒वानं वद, यिरूशएालमा मध्यवत्तिनां नराणां पश्चुनाञ्च बाङ- ५ ल्यकारणात्‌ सा जनपदोपमा निवव्छते, सदापभुख भाषते, अदमेव तस्याः परितो वङ्किमियं प्राचीरं तस्या मध्ये च प्रतापखरूपा भूत्वाव- स्थास्ये ९ त्वरध्वं त्वरष्वमुत्तरदेष्रात्‌ पलायष्व्वेति सदापभुराह, यत अाका- ° शीयवायुचतुद्यमिव यूयं मया विस्तारयितव्यादतिसदाप्रमुरादइ। भो ८ नाबिलकन्धायाः सह वासिनि सियोान्‌, खत्मरत्तां कुरुष्व । यता वाडदि- नीनां सदाप्रभु मामिदं वक्तुमादिद्धवान्‌ प्रतापान्वेषघगायादं युश्मल्ुरटन- कारिजातीः प्रति तेन पड्ितः, यते युष्मान्‌ यः स्पृशति स तस्येव नयन- € तास्कां स्पुष्रति। यतः प्याह तेषामुपरि खदक्तं चालयिव्यामि, ततस्ते खदासानां (युश्राकं) लोप्तं भविष्यन्ति, बाह्िनीनां सदाप्रभुनादं प्ररित इति युयं ज्ञास्यय च। १० सानन्दं कियतां गानं मो सियोन्‌दुहितस््या। यतः पश्याहमागत्य निवव्छधामि तवान्तरे | वचनं वादस्त्येतत्‌ खयमेव सदाप्रभुः॥ ९१ बङ्जातय असक्ता भविष्यन्ति सदाप्रभे । दिने तस्मिन्‌ भविष्यन्ति ताश्च सव्व मम प्रजाः। तव मध्ये निवासस्तु तदा कारिष्यते मया॥ त्वां प्रति प्रेरितच्ाहं वाहिनीनां सदाप्रभोः। इति ज्ञानं तदानीञ्च निञखितं प्रा्यते लया ॥ न +> ९९ खरिक्थांशं यिद्वदाच्च पृतभूमा सदाप्रभुः। लप्यते यिरूप्रलम्‌ च पुनस्तेन वरीष्यते ॥ = = १३ सव्वेप्राणे भवेन्मानी साच्तात्‌ तस्य सदाप्रभाः। खौयपूतनिवासात्‌ सयत खागन्त॒मुख्ितः। रे ठतोयोऽध्यायः। १ येष्यस्य दृष्टान्तेन सियानमधि मङ्गलकथनं = पल्लवखरूपं सोषटमधि मविव्य- दाक्यञ्च । ९ अपरः स मन्यं येश्रूयं मद्वायाजकं दश्र॑यामास, स सदाप्रमे दतस्य 3 ए 8 917 ५१ सखरियः। 8 ऋध्यावः। सम्मखमतिष्ुत, तस्य दच्तिणपाश्च च शएयतानत्तस्य प्रतिपच्ततां कन्तम- तितः अपरः सदाप्रभः प्रयतानं जगाद, भा ्यतान, सद्‌ापभस््वां भत्सेयतु, विरू़लमं यो वर्यामास स सद्‌ाप्रभुस्ां भत्खयतु, असा किमममित उद्धतं दग्धागं कां नदि? येश्रूयस्त मलिनवसने वेधितः सन्‌ दूतस्य सम्मखमतिद्त्‌ | खतः स अल्ञां विधाय खसमत्तं तिषता जनान जगाद, अमष्य गाचात तानि मलिनानि वासांश्यपसारयत। तच्च जगाद, पश्यादं तवापराधं त्वन्ता दूःरौङ्लतवान्‌ , त्वाच्चोत्घववस्त्राणि परिघापितवान्‌। तदादमवादिषं, तस्य मस्तके खुचिरुष्णोषस्त दौयतां | ततस्तैस्तस्य श रसि खुचिरूग्णीषोऽदायि। इत्य तेतं वासांसि पय्यैधाप- यन्‌ सदाप्रमे दतच्चातित्‌ । ततः पर सदाप्रभ दुता येश्रूयं साच्छ- खरूप{मिरः वाक्यं जगाद, यथा, वाह्िनीनां सदाप्रभुरिल्धं भाषते, त्व यदि मम मर्गेखरसि मम रच्तणीयं रच्तसि च, तद्धि त्वमेव मम ग्रस्य विचारकत्तामम प्ाङ्गणानां रत्ती च भविष्यसि, खच्च तुभ्यमच तिष्ठतां जनानां मध्येन गमागमयारधिकारः दास्यामि। मे येश्रुय मद्ायाजक, शरूयतां, त्रया श्रूयतां त्वत्सम्मुखम्‌ पवि्ेस्तव सखिभिश्च, यतक्ल्ञप्यद्भु तलच्तणखरू्पा नराः, वस्तुतः पश्या हं खदासं पल्ल वमानेष्यामि । वतः पश्च, येश्रूयस्य सम्मुखं यः प्रर्या मया स्थापित- स्तस्मित्रकस्मिन्‌ पस्तरो सप्त चन्ति वत्तिष्यन्ते। पश्चाद तस्य मुद्रारूप- संस्वार तत्तिव्यामोति वाह्िनीनां सदाप्रभुराद, रुकस्मिन्‌ दिन खतद्‌- ० 9 ४ © शस्यापराधं दवयिव्यामि च| वादिनीनां सदाप्रभुखाङ, तस्मिन्‌ दिने ९० युश्राकमेकोऽन्यं जाच्तालतायास्तल उदुम्बररच्तस्य तले वा निमन्ल- यिष्यति | 8 चतु्ाऽध्यायः। ९ खशमयदौपदचस्य दृष्टान्तेन सिरुव्वाबिलस्य कम्मे सिदिकथनं ११ दये जिं तटच्या- स्तात्पथ्यकथयनच्च | अनन्तरं मया सह संलपन्‌ स दूता निद्रातः प्रनाध्यमानं नरमिव मां प्रबोध्य जगाद, त्वया किं दृश्यते ?. तदाद प्रत्यवादिषं, मया निरी- चमाणन दीपढ्त्त रका दृश्यत, तत्घाकल्यं खणंमयं तस्य शिरस ऊर तेलाधार्‌ श्यात्ते, तस्य सप्त प्रदोपा्तस्यापरि विद्यन्ते, तदीय- शिरसि शितानां तवां प्रदोपानां छते सप्त नाला विद्यन्ते च। तत्सान्निष्ये 518 ४ ९ ष्‌ १ अध्यायः। सखरियः। ५९९ च दो जितटरच्तै विद्येते, तयोरेकक्तैलाधास्स्य दचत्तिणपार्ओऽपर ख ४ वामपा खितः। पुनश्ादइं मया सद संलपन्तं तं दूतमप्रात्तं, भा मत्रमेा, ५ इमानिकिमधानि? तते मया सहसंलपन्‌ स दूत उत्तरं छत्वा मामवा- दीत्‌, समानि किमथयानि तत्‌ किंत्ववान ज्ञायते? मयोक्तं, मत्परो, तन्न ई ज्ञायते| तदा स उत्तरः छत्वा मां जगाद, इदः सिरूब्बाविलं प्रति सद्‌ा- पभा वचनं, यथा, न पराकमेण न बलेन वा, किन्तु ममात्मना से्छ- ७ तीति वाहिनीनां सदाप्रभुराद। भो महापव्वेत, सिरुब्बाबिलम्य समन्तं त्वं कः? त्वं समभूमि भंविव्यसि, अच प्रोतिः प्रीतिरेव भूयादिति = मद्ानादे श्रूयमाणे च स शिरःखरूपंः पस्तरः वह्िरानेव्यति। अपरं € सद्‌ाप्रभोरिदं वाक्यं मां प्रति प्रादुरुमृत्‌, यथा, सिरु्बानिलस्य इच्लावस्य ग्ट दस्य मूलं ख्थापितवन्तो, तस्य इत्तो च तत्‌ समापयिष्यतः, वाह्िनोनां सदाप्भु मं यु्रान्‌ परति प्रहितवानिति त्ववा ज्ञायिष्यते १० च । वस्ततः ्तुद्रविषयाणां दिनं कोाऽवमन्येत? अमी सप्त त्वयेतः सदाप्रभेचखननंषि सानन्दं सिरुब्नाजिलस्य स्ते परलम्बसीसं पश्यन्ति; तानि छत्खां एयथिवीं पर्च॑टन्ति। १९ अपरमद्धं भाषमाणस्तम प्राक्त, दीोपरच्तस्य द च्तिणे वामे च स्थितावम्‌ १९ जितटच्त किमया? पनव्वारमदहं भाषमाणस्तमप्रात्त, खणप्रणाली- इदयान्तिकावम्‌ या फलभार्णि जितरत्तपह्नवा खतः खणापमं तेलं १३ निःखावयतस्ता किमथा? तदासमां जगाद, खम किमयातत्‌किंन १९४ जानासि? मयोक्तं, भा मत्मभो, न जानामि। तदा स जगाद, खम्‌ जत्खभ्‌मण्डलस्य प्रभाः सम्मखं तदन्ता तलसुता । | ५ पच्डमेऽध्यायः। १९ उडोयमानपचस्य दष्टान्तेन तस्करमिच्याशपथकारिणाम्‌ अभिशापः ५ रेफापाचमध्य उपविष्टनाय्यं दृष्टान्तेन खायेलस्य ट्‌ ण्डक थन ञ्च । ९ युनव्वारः मवा दृष्टिं तोलयित्वा निखीच्तमाेनाडीवमानं नालवत्‌ ९ सङ्ञाचितं पचमदरिं। तदा स मां जगाद, त्वया किं दृश्यते? मयोक्तं उडीयमानं पचमेकं दृश्यते, तस्य रेष्यै विंश्तिदस्तमानं प्रस्धता च इ दश्दत्तमाना। तदास मां जगाद, असे छत्खभूमण्डलव्याप्यभिष्रापः, फलते यः कच्िचेव्धै करोति स रकष्टखविधानाद्‌ पिमर्दिष्यते, 519 १५२०. । सखरियः। ९ अध्यायः) 4 [ क रि रि ४ क वि (र क § यच्ालोकं शपते सेऽपरटटरस्यावघधानाद्‌ वमददिष्यते। साऽभिशपो मया वह्हिरानीत इति वाहिनीनां सदाप्रभुखादइ, स च तस्करस्य ग्ट मम नान्ना भिश्या शपमानस्य नरस्य गटदच्च प्रवेच्छति तचावस्थाय तद्‌ ग्रहं तस्य काखछानि प्रस्तरं निः संदरिव्यति च | ` च्छपरं मया सद संलयन्‌ सदरता वदधिरागत्य मां जगाद्‌,त्वंदृष्ि तोलयित्वा निसीच्तष्व, स्थानेऽमुष्डिन्‌ कि निगच्छति? तदादइमवद, खदः विं? ततः स प्र्यवादीत्‌, अदो निगेमने प्रत्तम्‌ रेफापाचं। स पुन जंगाद्‌, अदः छत्खभूमण्डले तेषां रूपं । तदान पश्च,मणपररिमाणः सोस- पिण्ड उत्थापितः, तदधत्तस्य पातस्य मध्य उपविद्धा योषिदेका परत्य भात्‌ । तदा स जगाद, असे दुद्धता। ततः परस तां पुनन्नौरमेफा- पाचस्य मध्ये निच्िप्य तस्य मखे तं सीसकपिण्डं निदो । पुनश्च मया ष्टि तोलयित्वा निरीच्तमारोन प्रगच्छत्ये दे स्रियो दृष्टे, तयोः पर्ेषु वायर्विद्यत, लच्छ्रगायाः पच्तयगलमिव तयोरेकेकस्याः पच्तयगलमा- सीत्‌। तेच तद्‌ रेफापाचमत्धाप्य येोश्नः एयथिवयाच्च मध्यपथेनावदइतां । तदाहं मया सह संलयन्तं तं दूतमवद्‌ः, अम्‌ तद्‌ रखेफापाचं कुच नयतः? सचमां जगाद, शिनियरदशऽमृष्याः छते ग्रहं निम्मातय्यं, तच सा निधाविष्यते तच्च खेपद्धम्भे स्थापयिष्यते । ४ ई षाऽध्यायः। ९ चतुणां रथानां दशेनं ९ मकुरस्य दषटान्तेन पज्ञवखकूपस्य घोरस्य राजव- याजकलत्वयाः कथनञ्च । ज ह, - 9 १ 0 द्‌ = अपरं मया पुननव्वारं टि तालयित्वा निरोत्तमागेन चत्वारोासर्या ह न द न [क ददृश्रे, ते दयोः पव्वैतयोरुन्तरालान्निरगच्छन्‌, ता पन्वतोा च पित्तल- मयो । प्रथमे रये शोणितवणेा अश्ाः, दितीये रये छष्णवणा अश्ाः, तीये स्थे शेतवणे अश्वाः, चतुरं रथे चिन्दुविचिचा बलवन्तश्चाशा योजिता खासन्‌। तदाहं भाषमाणामया सद संलप्रन्तंतं दूतमप्रात्तं, मा मत्मभो, इभे किमथाः? स दूतञ्चात्तरं छत्वामां जगाद, डम च्याकाष्रमण्डलस्य चत्वासा वायवः, छत्खणएथिव्याः प्रमोाः प्ररिचरणात परगच्छन्ति। छष्णवणा अश्वा यच युक्तासन्रथारूढा उत्तर देशं प्रगन्त्‌- मद्यताः, श्ेतवणा अश्वा तेवां पश्चात्‌ परगच्छन्ति, विन्दुविचिचाख् द्च्िणदेशं प्रगद्धन्ति। अपरं बलवन्ताईखाः प्रगत्य एवषिव्यां पस्यंटन-. 520 १ © ६६ + ० © छ ९ # 1 [व + +» नि ७ अध्या यः| सखरियः। ५२१ स्यानुमतिमयाचन्त, तदा स जगाद, यात, एथिवों पय्थैटत, ततस्ते = एथिवीं प््यटन्‌। अनन्तरं स उचष्रन्दं कत्वा मामालपन्‌ जगाद्‌, उत्तर देशः ये पगच्छन्ति तेरुत्तर रषे ममात्मा निधायिव्यते । ९ परः सद्‌ाप्रमारिदं वाच्चंमां प्रति प्रादुरश्चत्‌, यथा, त्वं निव्वासित- १० जनानामघंता डिल्द्यस्य टोनिवस्य यिद्‌ायस्य च इस्तभ्यः [खगे रूप्यञ्च] प्रदाण, बाजनिलादागतास्ते नरा यच [विदन्ते] त्वमेव तच सफनिय- १९ सुतस्य योश्ियस्य ग्टहं प्रविश्य खणे रूप्यच्च ग्टहीत्वा दिधातुमयं मुकुटः निम्मिमीष्व, यिद्धाघादकस्ुतस्य येश्रयस्य मदायाजकस्य शिरसि त्ि- ९२ धेड च। तच्च वद, यथा, वाह्िनौनां सदाप्रभुरिख्यं ब्रूते, यथा, पश्च पल्लवनामा पुरुषः खस्थलात्‌ प्ररोच्छति सदाप्रभोः प्रासादः निम्मास्यते ९ च। सर्व सदाप्रभोः प्रासादं निम्मास्यते,स रण्व भियं घारचिष्यते च, खसिंहासन आसीना राजत्वं करिष्यते च, खसिंदहासने याजको भवि- ९४ प्यति च, तये मध्ये श्रान्ते म॑न्लणा स्थास्यते च| दिल्द्‌यस्य टोजियस्य चिदायस्य च छते सफनियस॒तस्यानु्राहकतायाः छते च तद्‌ दिविध ९५ मुकुट खरणापायवत्‌ सदाप्रभाः प्रासादे सखास्यत। अधिकन्त्‌ दुर- वर्तिना नरा आगव्य सदाप्रभोः परासादनिम्माे साहाय्यं करिष्यन्ति, अता वाहिनीनां सदाप्रभु मों युद्रान्‌ परति प्रहितवानिति युवं ज्ञास्यथ । यदि खेश्वरस्य सदाप्रभोा वोक्छेऽवधानं कुरुथ तदि तत्‌ सम्भविष्यति । । न ७ सुप्रमाऽध्यायः। ९ उपवासविषयकः प्रञ्नस्तदुत्तरञ्च ८ पापकारणारट्‌ वन्दििस्य कथनच्च। ९ दाराराजस्य चतुथवत्छरस्य किद्चेवाख्यस्य नवममासस्य चतुर्धे दिने ९ सदाप्रभो वौव्छं सखरियं प्रति प्रादुरभूत्‌ । फलतो नैतलेहमस्थजनाः षरेत्स॒रं रोगम्मेलकं तस्य नरां सदाप्रभा वेदनं प्रसादयितुं षडा द तेरेव वाद्िनीनां सदापभो गे नियुक्तान्‌ याजकान्‌ भाववादिन- खाप्राच्तु येधा, रख्तावदत्सरानहं यथा करोमि तथा किमितः ४ परमपि एथग्भ्चूय रोादिष्यामि? अनन्तरं वाहिनीनां सदाप्रभारिद्‌ ५ वाक्यं मां प्रति प्रादुरश्चत्‌, यथा, लं स्वान्‌ देशोयनरान्‌ याजका वद, स्षतिवत्छरान्‌ यावत्‌ पश्चमे सप्तमे च मासे यदा यूयमुपवासं 5 ५२२ सखरियः। स अथ्यायः। विलापञ्चाकुरूत तदा किं मम छत उपवासमकुरूत? यदा च भाजनं पानं वा कुरुथ तदा किं न यूयमेवास्रीघ युयमेव पिव चरे यदा विरूणलम्‌ निवासिपुणा श न्तियुक्ता खोपनगरे वेदिता चासीत्‌, दच्िगप्रदष्ः समभूमिप्रदेश्ख निवासिपूणावास्ताञ्च, तदा सदापभुः पुव्यैकालीने भववादिमि यानि चाषितववांस्तानि वाक्यानि किं न स्मरथ? 1 अनन्तरः सदाप्रभारिद वाक्यं सखरियं प्रति प्रादुरभूत्‌, वह्नीनां सदाप्रभुरिव्यं भाषितवान्‌, यथा, युवं न्यायविचारः कुरुत, मिथो (~ € दयाकरे अन॒तिषछत च, विधवामनाथबालकं प्वासिनं दुःखिजनच्च ९० मा पीडयत, खदयेषु च परस्परं द्िंसायाः सङ्कल्पं मा कुरत । परन्तु तेऽवधातुमसम्मताः खस्वन्धान्‌ ्षपासारयन्‌ अवशणमखीक्य ९ खकणानि भारीरकुव्वंत च, खद्छदयानि च दीरोपमान्यकुव्वंत, १९ यसमार्‌ वाह्दिनीनां सदापरभ निजात्मना पव्वेकालौनभाववादिगण्दासा यां चवस्थां याति वाक्यानि च प्राहिणात्‌ तच्छवणेतेन सम्मता आसन्‌ तत्कार णाद्‌ वादह्िनीनां सद्ाप्रभुता महाकोपरस्तेष्ववत्तत । तता वाह्ि- १९ नीनां सद्‌प्रभ जगाद, यदन्मयाङ्काने क्रियमाणे तं नाश्रावि, तथा तेरााने कियमाणे मया न आविष्यते। तेया जाती नें जानन्ति १५४ तासां मध्येऽदं भच्मयेव तान्‌ . विच्ेष्यासि, ठेषु पश्थितेषु च देशः पाज्यदोनं निवासिवव्नितच्च ष्व॑सस्थानं भविष्यति, इत्यं तेस्यंरम्यो देश उत्यन्नोकतः। ८ अष्टमाऽध्यायः। ९ यिरूलमस्य पननिम्म्ाणं « दूञ्रस्य मन्दिरिनिम्प्राेन जनानां मङ्गललाभ- कथनं १६ कत्तव्याचारकथनं १८ सङ्गल्लप्रतिज्ञा च । पनन्वारं वाह्िनौनां सदाप्रभोा वाक्च प्रादुरभत्‌, यथा, वाडिनीनां सद्‌ाप्रभ ब्रते, सियोानः छते$दहं महत्या स्पद्धया स्पर्ध, तस्याः छते मत्या चण्डतयेव स्पद्धं। सद्‌ाप्रभुरिल्थं ब्रते, अह पनव्वारः सियोानं प्रति वत्तिव्ये यिरूप्लमा मध्ये निवद्छामि च । विरूणएलम्‌ सत्य- परीति नाम्ना, वाडिनीनां सदाप्रभोः पव्व॑तख् पविचः पव्वैत इति नान्ना स्यायिव्यते। वादिनीनां सदाप्रभुरिव्यमाह, मदावाडंक्याद्‌ व्टिदस्ता ठद्धाः पुरुषा रद्धाः स्लियच् पु नन्नारं विरूप्रलम खत्वरेषू- 52 <= अध्यायः |, सखरियः। ५२३ ५ पवेच्न्ति। चत्वरे क्रोडद्धि बालके बालिकामिञख नगरस्य चत्वराखि ६ पुनव्वरु ुरविव्यन्ते । वाद्िनीनां सदापभुराडइ, तस्मिन्‌ कालेऽस्या जातेरवशि्ांशस दृश्छ!मिद मद्भुतं प्रतिभास्यतीति कारणात्‌ किं ममापि ° दश्यामद्धुतं प्रतिभास्यतीति वाहिनीनां सदापरभुराह । वाहिनीनां सदापभुरिव्यं नते, पश्य, दर्ीदयदिक्‌ स्थदेशात्‌ खग्धो त्तद कस्ये श. = चाहं खप्जा निस्तारयितुमुदयताऽस्ि । अद्ंताच्यानीय धिरूएएलमस्य मध्ये निवासयिव्यामि, ताञ्च मम प्रजा भविष्यन्ति, अदहञ्च तासामीशरो भविव्यामि, सत्येन धाभ्मिकत्वेन चेद सेव्यति | ९ वाहिनीनां सदाप्रभुरिव्यं भावते, रतस्मिन्‌ काले भाववादिनां मृखा- टेतानि वाक्यानि गथ ये युयं, यश्राकं हत्त बलवन्तो भवन्त्‌, यतो बाडिनीनां सदाप्रभो शेस भित्िमिलस्थापनकालेऽस्मिन्‌ प्रासादो ९० निम्मातव्यः। वसतत रखतस्मात्‌ कालात्‌ प्राक्‌ न मनष्यस्य वेनन्‌ पशो वतन वा समभवत्‌, वह्हिरभ्वन्तरः वा यातायातकारिणाच् क्लणएदाटतः कापि शन्ति नाभवत्‌, सर्व्व मानवा मवा प्रचोदिताः परस्परम्‌ ९९ अबाधन्त । इ दानीन््वेतज्जातेः रेषां पति मम भावः प्राक्तालीनभावस्य ९९ सदृशा नास्तीति वाहिनीनां सदाप्रमुराद्। यतः छषिः शन्तियुक्ता, ब्ाच्तालता फलवती, भूमिः श्स्योत्ादिका, गगन श्शिरदायी भविष्यति, अदह्ेतन्नातेः एवां एं सर्वववामेतेवाम अधिकारिणं करि- ९द व्यामि। परन्तु भा यिद्भदाः कुल, भो इखायेलः कुल, युयं यदत्‌ परजातीनां मध्ये शपास्पदान्या्त, तदन्मया वुश्नाकं परिचागे छते यू यमाश्ोव्वादपाचाणि भविष्यथः; मा बिभीत, वु्माकं हस्ता बलवन्त ९४ भवन्त्‌ । यता वाडिनीनां सदाप्रभुरिल्थं त्रुते, यदद्‌ युष्माकं पृन्युरूधैः कोापितेऽद्दं युद्ाकममङ्गलस्य सङ्कल्यमकरवं तच नान्वतप्ये चेति वाहि - ९५ नीनां सदाप्रभुराद, तदत्‌ कालेऽस्मिन्नद्ं प्याय विरूशालमे विद्दा- कुलस्य च मक्गलसाघनस्य सङ्कल्पं करोमि, युयं मा बिभोत। ५९ यु्माभि यद्यत्‌ कन्तव्यं तद्‌त्तान्ताऽयं, परस्परं सद्यं वदत, खपुरदारेषु ९७ सद्यं प्रा न्तिदायक्रविचारच्च निख्िनृत। खददयेषु परस्परममङ्लस्य सङ्कल्पं मा कुरूत, खन्ठतश्रपये मा पीयष्वञ्चु, यतः सन्छेमेतन्मम गदित- मिति सदाप्रभुराह। ९८ अनन्तरः मां प्रति वाह्िनीनां सदाप्रमा वाक्छं प्रादुरभूत्‌, वथा, ९९ वादिनोनां सद्‌ाप्रमुरितव्यं ब्रूते, चतुथमासस्योपवासः पञ्चममासस्याप. 3 ण 923 ५९४ । सरखरियः। ,₹ च्छध्यायः । वासः सप्तममासस्यापवासेा दश्ममासस्यापवासख यिद्कदाः कुलस्य छत अमोद खानन्दः शुभपव्वाणि च भविव्यन्ति, परन्त॒ यूं सव्ये श्न्त्याच्च भ्रौ यध्वं। वाद्दिनीनां सदाप्रभृरिव्यं ब्रूते, पुनव्वारं जातयो बहनां २ नगराणां निवासिनख्ागमिष्यन्ति, कस्य नगरस्य निवासिनोाऽन्यत्नगर २९ गत्वा वदिव्यन्ति, यथया, आयात वयं सदाप्रभो मखं प्रसादयितुं वाडि- नीनां सदापरभुमन्वेषितुच्च यामः, अदमपि यास्यामोति । बद्वा जना ९९ बलवल्यो जातयच्च यिरूए्ालमि वाहिनोनां सदाप्रभुमन्वेषितुं सदापरभो- सुखं प्रसादयितुच्चागमिष्यन्ति। बाह्हिनीनां सदःप्रभृरिल्यं ब्रते, तस्मिन्‌ ९२ काले विविधभाषावादिनोनां सव्वेजातोनां दश्पुरूषा रकं यिद्दोय- परुषं धरिष्यन्ति, ते तस्य वस्त्राञ्चलमेव टता वदिष्यन्ति, वयं युश्माकं सदगामिना भविष्यामः, यता युश्राभिः सादंमौशरोऽस्तीति वयं खतवन्तः। © नवमोऽध्यायः। ६ समाजस्य र्षणं « स्तलीष्यागमनमपे्तितुम्‌ यानन्दितुञ्च विनयकथनौ १२ जय- रचयः प्रतिज्ञा च। भावाक्तिः। सदाप्रमोा वाक्छं। १ इद्रकं देशमध्यु्तमेतद्‌ दम्मेशकाखितं । यता नि्यप्रभोारस्ि टजातेरवलाकनं । सखायेल्च सरव्व॑घां वंशानामवलोाकनं ॥ तस्य सीन्नः समीपश्यं इमातच्च तदाश्रयः । ९ सारश्चापि सिदोनच्च तये चानं यता मडइत्‌॥ खनिमित्तच्च सारेण टएंदुशं विनिभ्मितं। द्‌ भूलिवत्‌ सच्ितं रूप्यं खगे वर््म॑ष्यपङ्कवत्‌ ॥ तां पुरीन्त्रात्मसात्‌ क्तम यतोऽत्ति प्रभुः खयं । ४ स तत्राकारमादइत्य सागरे पातयिष्यति । नगसो सा तदानोच्धं बद्धिभक्ता भविष्यति ॥,' तद्‌ विलाक(खिलानच्च साध्वसं पगमिव्यति । ५ असा वेपिष्यतेऽखन्तम्‌ इकोणच्च चसिष्यति ॥ यतस्तस्य य आश्वासः स लज्जनाजनकोा$भवत्‌। असाता न्प उच्छ्न्नोऽखिनलानं वासवजिंतं ॥ 6924 "च क ष्य काक # # । । 1 < अध्यायः) 4 ॐ ९ ४९ १ ९४ सखरियः। असदादं जारजानाच् वासख्ानं भविष्यति । पिलेद्धोयमनुव्याणां श्ाघा चेच्छेत्यते मया ॥ तन्ननस्थास्यतश्ा इं द वयिष्यामि शाणितं । गहणीयप्रसादच्च दन्तानां तस्थ मध्यतः॥ च्यरूदीशस्य पत्ते तु स जनोऽप्यवण्ेच्छत । यिहदाकुलमध्ये साऽध्यच्तवचच भविष्यति । चिबूषौया यथा तदद्‌ इकरोणीयेो भविष्यति ॥ सेनां शच्च गच्छन्तमागच्छन्त्च बाधितुं । शिविरं स्थापयिष्यामि खकुलस्य छतेऽयृना ॥ मत्जान्तिकमागन्तुं पुनः करो न शच्छति। इदान वीच्तणं यस्मात्‌ खनेवाभ्यां करोम्यहं ॥ भा सियोनदुहहिताऽ्न्तमुल्लासः कियतां त्ववा । मो धिरूएएलमः कन्ये इषनादमुदोरव ॥ प्य यस्तव राजा स समायाति कते तव । स धर्म्मो चाणयुक्तश्च नमनो गदंभवादनः। खरूते गरद॑भीजाते प्राप्तो वनरासमे | उच्छे्छामि रथांखाहम्‌ इफुयौमस्य मध्यतः। उनच्छेत्यामि च युडाखान्‌ मध्यतो यिरुश्ालमः । उच्छेत्यामि स्शेष्वासं जातीः सन्धिं स वच्छति ॥ सागरात्‌ सागरं यावद्‌ राज्यं तस्य भविष्यति। ऋअनदाच फराताख्यात्‌ मद्ीप्रान्तान्‌ प्रवास्यति। त्वाच्च वद्धि पविचा त्वं [नियमस्थापकारटजा। त्दन्दी भ चयिष्यामि वारिबजिंतक्ूपतः॥ प्र्यायात टं दुगे मे खाश्युक्तवन्द्यः। दास्यामि दिगुणं तुभ्यमदीव च्ापयामि तत्‌ ॥ चिद्धदाखापवत्‌ खां मया विस्कारिता यतः। रव मयेफुयिम्‌ यलि तस्तच्छरासने ॥ मा सियोन्‌ तव पुं चादयिष्याम्यडहं खयं 1 यवनस्यैव पुच्चाणां तेः कत्तेव्यं विरोधनं । वीरखक्घस्य तुच्यैव त्वद्च कारिव्यसे मया ॥ द्रौनं य॒ष्मटूद्धं च दास्यते श्श्रतप्रभुः। 3 फ 3 525 धरधर ५२६ संखरियः। १० चध्यायः। तस्य वाणखरूपञ्च मेघाः प्रपतिष्यति ॥ आ वविष्यति ते खच्च खयं निव्प्रभुः पभुः दात्तिणाव्यस्य भञ्भाभि गंमनञ्च करिष्यते॥ गेपाविष्यति तान्‌ बोदन बादिनीनां सद्‌ाप्रमुः | १५ तेच ग्रासं करि्व्यन्ति च्तेपणीतच् प्रातितान्‌ । परस्तरान्‌ मर्दयिष्यन्ति पानं कारिष्यते चतेः।॥ मद्यपानाद्‌ यथा तदच्छन्द्‌ः कारिष्यते च तेः। पतभाजनवत्‌ पणसर्थवा वेदिकोाग्वत्‌॥ तेषां करिष्यति चाणं दिने तस्मिन्‌ सदाप्रभुः। १९ यचा मेषत्रजं तदत्‌ खजनां सतार यिष्यति । द्योतन्ते तस्य भूमेः ते किरीटे मणये यधा ॥ यतः कीटक्‌ खभ तेषु कोटक्‌ कान्तिश्च युज्यते । १७ शस्यं यूना नवं मद्यं युबतो वंडंयिव्यलि॥ नि १० द्‌ शमा.ध्यायः। प्रतिमाचेनाथेकद्‌ण्डभागात्‌ परं व्रजस्य रक्ता मङ्गलच्च। य॒यम॒त्तरववायां वाचताम्ब सदाप्रभं । १ विद्यतां ख्ट्टिकत्ता स धारासारः प्रदास्यति । एख्ककस्मच यष््राकं च्तेचे प्रणकं परदास्यति ॥ यस्मान्निस्यकं बाश्ये कथितं ग्टह्यठक्तारः र मन्लाभिज्ञं मेनष्यख् प्राप्तं निःसत्यद एनं | खप्रान्यलीकवादीनि तेषां सान्त्वच्च वाष्मवत्‌ । तस्मात्‌ तेत्रजवद्‌ भ्रान्ता रस्च्यभावाच खेदिताः॥ रत्िणां प्रातिकूल्येन क्राधः प्रज्वलिता मम । द्‌ च्छागानाच्च विधास्ये$हम्‌ अनुसन्धाय शसन ॥ विदद्‌ कुल रूपस्य खौ यमेषत्रजस्य डि । अनु सन्धास्यते तत्वं वाहिनीनां सद्‌ाप्रभुः। खतेजखिरणाश्वेन तुल्यां ्तांखख करिष्यति ॥ तस्मादु त्पत्ते कोण स्तन्मध्यात्नाग दन्तकः | ४ तन्मध्याट्‌ युद चापर तन्मध्यात्‌ सन्ब॑शासकः ॥ समर्‌ वोरतुल्याञ् ते भविष्यन्ति मानवाः। ५ 526 =^ "१ क [1 कक = = १० अध्यायः । १ ० ४९ १९ सखरियः। र्याखिव रगत्तेचे प्रादेः कर्द॑ममर्दकाः॥ ते योदव्छन्ते यतस्तेषां सहायोाऽल्ति सदाप्रभुः। अश्वारूढास्त्‌ योद्धारो भविष्यन्ति चपाज्विताः॥ विकान्तांख करिष्यामि विद्कदाकुलजान्‌ नरान्‌ । युषफौयकुलस्यापि भविष्यामि जयपदः॥ पुनस्तान्‌ वासयिष्यामि द्यिष्ये तानद्ंयतः। मदद नरैत्तस्या भविष्यन्ति च ते तदा ॥ यस्मादस्मीखरसतेवाम इमेव सदाप्रभः | छतायां प्रार्थनायाच्च दास्ये तभ्यस्तदु त्तरं ॥ वौस्तुल्या भविष्यन्तौफयिमीयजनास्ततः । मद्येनेव प्रफुल्लच्च तेवां चित्तं भविष्यति ॥ तेषां पुच्लाञ्च तद्‌ दृष्टा भविष्यन्ति प्रधिताः 1 समवाप्यति चोल्लासं तेषां चित्तं सदाप्रमै ॥ तानाह्ृवधो्य श््देन सङ्‌ हीवष्याग्यहं खयं । अहमेव यतस्तेषां साधयिष्यामि माचनं। यथा वर्डिव्णवश्चासन्‌ वदधिव्यन्ते तथा पुनः ॥ वीजवद्‌ विकरीष्याभि प्ररुजातिषु तानहं | दूर वत्तिषु देषव्वन्‌ रिष्यन्ति माच्च ते| जो वन्तश्च ससन्तानाः प्र्ायास्यन्ति ते तदा ॥ तदानोच्च मिसदे शात प्र्यानेव्यामि तानद्ं। सङ्हच्च कारिव्यामि तेघामश्रूरदशतः॥ गिल्यद्‌शच्च नेष्यामि लिबानोनच्च तानहं । तेषां सह्यानरूपन्तु स्थानं नासादयिव्यते ॥ स तरिव्यति कषटाच्विमूरम्मींशानयो इनिष्यति । सिन्धोः सव्वं गभीरच्च स्थानं खुव्वं भविव्यति ॥ ऋश््रूरस्य मत्वद्च क खीकारि व्यते तदा । मिसस्स्यचयो दण्डः स तद्‌ापप्तरिव्यति। तान्‌ नरांश्च करिव्याम्यदं विक्रान्तान्‌ सदाप्रभनै। तस्य नान्ना गतायातं करिष्यन्तिचते तदा । वचनं वाजद्ारेदः खयमेव सदाप्रभुः ॥ 627 ५२७ ५२८ सखरियः। १९ अध्यायः १९ एकाद शऽध्यायः। १ यिकरूण्णलसस्य विनाशस्य भविष्यद्राक्यं ४ वध्यमेषाणां कथनं ९० ताकभङ्गनन नियम- भङ्प्रद्‌ शेनं १५ ज्ञानिने रक्षकस्य कम्मेफलयेोः कथनञ्च । मा लिबानान, खकप्राटानद्वाटय, वङ्िश्च तवैरसतरूणां दाहं १ करोतु भा देवदारु, हाहाकास्मृदोरय, यत रख्रसतरूः पतितः, ९ श्रीयुक्ताः स्वै नद्धाः। भो बाश्नदेशीया खलानतरवः, इाहाकारमुदी- रयत, यता दुगंमं वनं भ्चूमिसातछतं। प्रश्ुपालानां दाहाकारस्य रवः इ श्रू यते, यतस्तेषां गो प्रचारो ध्वंसितः, यु वसिंदहानां हङ्गारस्य रुवः श्रूयते, यतो यद्‌नस्य श्रषणमरण्ं ध्वंसितं | ममेश्वरः सदाप्रभु मौामवादोत्‌ त्वमिमं वध्यमेषत्रजं पालय; यतस्तेषां कतारस्तान्‌ घ्रन्तिनतु दण्डनोया गण्यन्ते, तेषां विकतारखख वदन्ति, धन्यः सद्‌ाप्रभुर्‌हं तावद्‌ धनवान्‌ भवामि, तेषां रच्तकाख तान्‌ प्रति ममतां न कुव्वेते। वस्तताऽद्ं भमण्डलनि वासिनः प्रति पन मेमतांन ९ करिष्यामीति सद्‌ाप्रभृरादइ। परन्त पश्चाहमककं नरः तस्य प्रतिवेशिना इस्तगत तस्य राख इहंस्तगत करिव्यामि, ते भूमण्डले चूण छ तेऽप्यद्ं , तेषां इस्ताज्जनान्‌ नाद्धरिव्यामि । अनन्तर मदं तं वध्यमेषव्रजं सुतरां 9 जजस्य दुःखिन मेषानपि पालयितुं प्रत्तः, खकते चदा वष्टो गहीत्वा तयोरेकस्य कान्तिरित्यपरस्य च बन्धनकलाप इति नामाकाषें। इत्थम तं त्रजमपालयं। रखकस्िन्‌ मासे रच्तकचवस्य संद्ारमकाषच्च। अनन्तर- मं तेषु विरक्ताऽभवं तेषामपि भावे मय्यसन्त ाऽभूत्‌। अतेऽदं तान- ९ वादिषं खद युष्रान्‌ न पालयिव्यामि, यन्मियमाणं तन्यतां, यच्च सं(कवमाणं तत्‌ सं{्ियतां, अवशिधानाद्वैकेकमन्यस्य मासं भच्तयतां। अपररमद्धं मम कान्तिनामकं यद्धिमादाय सव्वजातिभिः सह छतस्य १० मदौयनियमस्य भङ्गाय तं खण्डष्राऽकाषं। खतस्तस्मिन्‌ दिने स भग्रस्तेन ११ तत्‌ सदाप्रमोा वचनमिति मखवधानकारिभि त्रंजस्य दुःखिमेचै न॑नुधे। अनन्तरमहं सन्नान्‌ अवादिषं, यदि युश्रभ्यं रोचते तदि मम वेतनं दत्त, ४९ यदिवा न रोचते तदि निवन्ते्वं। अतक्ते मम वेतनं चिं्दरोप्यमृद्रा- मानं त्वा तुलया ममिरे। अनन्तरं सदापरभु मौ जगाद, त्वं कुम्भकार- १९ सम्मुखं तल्निच्तिप, म हाघमेतन्मृल्यं यत्ते मम मूल्यनिरूपकै निरूपितं । अतेाऽदं तत्‌ चिंश्न्मुनामानं रूप्यमादाय सदाप्रभो गे कुम्भकरारसम्मुखं 528 ‰# 0 9 १२ अध्यायः। सखरियः। ५२९ १४ न्यत्िपं | चनन्तरः यिद खायेलयेःरेक वस्य वय्थोकरुणाय बन्धनकला- पामिधं मम दितीयं यद्धिमिभाङ्क। ४५ अपरः सद्‌प्रभु मां जगाद, पुनख त्वमज्तानिन रख्कस्य रच्तकस्य साम- १९ ग्रोमादत्छ। यतः पश्चादहं मेदिन्यामेकं रच्तकमुत्पादयिव्यानि, स नद्कल्यानां मेषाणां तत््वावद्यानं न करिष्यति, विकीणीन्‌ नान्वेषिष्यते, भसाङ्गान्‌ न चिकिल्िष्यते, अवतिषमानस्य मेषस्य भर णपेाषणं न करि- ष्यति, पीनस्य तु मांसं भक्तयिष्यते, सव्व॑घां खरान्‌ विदार्यिव्यति च । ९७ साऽज्ञानी मेषत्यागी रत्तकः सन्तापपाचं; मा खड्‌, तस्य बाड दत्तिणे चच्तुधि च प्रपत; तस्य बाडः सव्वथा परि श्ोच्यति, तस्य दत्तिणं चच सव्वधा इतदि भविव्यति। १९ दाद्‌ शऽ्यायः। १ यिकरूण्ालमस्य कम्पजनकपाचखरूपलं रे गु रुपाषाणखरूपवनच्च ९ यिदाया जयकथयनं १० यिरूण्णलमस्य पञ्चात्तापकथनच्च । ५ इखायेलमधि भारेोक्तिखल्पं सदाप्रभोा वोवक्चं। नभेमण्डलवितानकः एश्थिवीसंस्थापकोा नर्स्यान्तरे नरस्यात्मनः खदा च सदाप्रभुराह, ९ पश्याहं यिरूलमं चतुर्दिकस्थानां सव्वेजातीनां विभ्रमजनकं एरावं छत्वा नियोजयामि; विरूप्लमस्यावरोधकाले चिद्धदायामप्येतत्‌ सफलं भविष्यति । | ६ तस्मिन्‌ काले चाहं विरूशालमं सव्व॑जातीनां छते धुरा्ंकं परस्तरः करिष्यामि; ये सन्नं जनास्तं तोलयन्ति ते खाङ्गानि विदारुयिष्यन्ति; परन्ते मदिन्याः सव्बैजातयत्तस्याः पुष्या वैपरीत्येन समायास्यन्ति ४ सदाप्रभुराइ, तस्मिन्‌ कालेऽदइं सव्वूनखखान्‌ भीरूता तान्‌ तदारूा- खेान्मादाइतान्‌ करिव्यःभि, यिद्कदाकुलस्य पच्त उन्मोलितनेचेा भूत्वा ५ जातोनां सव्वानश्ान्‌ खन्धतादहतान्‌ करिष्यामि। यिद्कदावा जनाध्य- च्ताख मनेमध्ये गदिष्यन्ति, विरू्प्रालमनिवासिनः खेखरस्य वडिनी- गणाधिपस्य सदाप्भेः सादाय्येनास्मट्‌ बलखरूपाः। ९ तस्मिन्‌ काले$दं कानां मध्ये स्थितां वद्किपृणां हसन्तमिव शएस्य- ग॒च्छानां मध्ये स्थितां ज्वलदुल्कामिव वा यिद्कदाया जनाध्यत्तान्‌ स्थाप- विष्यामि, ते दत्तिणे वामे च चतु्दिकस्थाः सव्व जातो ग्रसिव्यन्ति, ७ ततः प्ररमपि विरूशालमं निजस्यले यिरू्एलम ख्व निवत्छति। सदा- 529 १३५ ` , । सखरियः। १९ अध्यायः । प्रभु प्रथमे चिद्कदावाः पटदणि तार्चिष्यति, न चेद्‌ दायुदकुलस्य खी चिरूशलमनिवासिनां ओरीख यिद्कदाया विरुद मभिमानं करिष्यत । तस्मिन्‌ दिने सदाप्रभु धिरूप्रालमनिवासिनां परिता रत्तां विधास्यते, ८ तेषां मध्ये च यस्तस्मिन्‌ दिने स्खलनणशीलः स दायूदेन तुल्या भविष्यति, दायुदस्य कुलमी खरेण तुल्यं तेषामग्र गामिना सदाप्रमे द्रतेन तुल्यं वा भविष्यति। अदइच्च तस्मिन्‌ काले यिरूशालमस्याक्रमणाथेमागताः सव्वोाः < परजातोरुच्छेत्तं यतिच्ये अदद दायूदकुलस्योपरि यिरूग्रलमनिवासिनाच्चोपय्थैन्‌ग्रदखरू्प्रं १० प्राथनाखरूपञ्चात्मानं खावयिष्यामि, ते च यं मां विडधवन्तस्तमुदिश् दक्‌पातं करिष्यन्ते, रखकमाच पुच्चशाकजन्धविलापेनेव तमधि विलपि- स्यन्ति च, यथा च प्रथमजातस्य मरणात्‌, तया मनस्तापमवाप्यन्ति। तस्मिन्‌ दिने मगिदुनामिकोापत्यकायां द्िम्माणीयविलापस्य सुटशो ५९ मद्धाविलापोा यिरूएलमे भविष्यति। देशोयजनानामेकेका गोष ६९ एक्‌ एथग्‌ विलपिष्यति, दायुदकुलस्य गो एक्‌ तदीययोाषितश्च एथक्‌, नथनकुलस्य गोष्ो थक्‌ तदीययोाधितश्च एधक्‌ ; लेविकुलस्य १९ गेट एथक्‌ तदोययोाषितच्च एक्‌, एिसियिकुलस्य गेष्टो एथक्‌ तदी- ययोाधित एयक; अवशिद्धानां सर्व्वगेाद्धोनां मध्य रकैका गार एथक्‌ १४ तदी ययोषितख्च एथक्‌ । १३ चयाद्‌ शाऽध्यायः। ९ पापाचनं द्‌वाचेनादयधम््ेस्य माजेनं ऽ खोृष्य मरणस्य यिडदीयानाच्च भावि- द्‌ श्णयाः कथनस्य । तस्मिन्‌ दिने दायुदकुलस्य विरूग्ालमनिवासिनाच्च छते पापा- इशाचया इदंरणायोत्स रक उद्ाटयिव्यते। वाहिनीनां सदाप्रभ॒राह, तस्मिन. दिनेऽहं विग्रहाणां नामानि देशाद्‌ उच्छेत्यामि, ते पुन नं: स्मारिष्यन्ते, भाववादिनरान्‌ अश्ुचिताया खत्मानच्चापि दशादपसार- यिष्यामि। यदि कञित्‌ तदानौमपि भावोक्ति व्याहरति, तदधं तस्य इ जन्मदातारौ मातापितसे तं वदिष्यन्ति, त्ववा न जीवितव्यं यतस्तं सद्‌ाप्रभा नान्ना म्रघोक्तिं व्यादतवान्‌, तस्य भावोार्तिकथनात तस्य जन्मदातारा मातापितरः तं चत्छन्ति च । तस्मिन्‌ काले भाववादिनः ४ प्रत्यकं भावेोक्तियुक्तात्‌ खदश्नात्‌ चपिष्यन्ते, म्टषाकथनाय लामशं 530 १४ अध्वायः | सखरियः। ५३१ ५ प्रावारः पन नं परिधास्यन्ते च। णकैक्तु वदिष्यति, नादं भाववादी, ६ छंषीबलेऽ दह, बाल्यकाल रखवामुकेन विकरीतः। परुन्त्‌ तव करयो मेध्य देशस्था अघाता अमो किमथौ इति केनचित्‌ ष्टः स वदिष्यति, खबन्ध्‌नां ग्रहे मिव्यमादइत इति । ७9 ओ खङ्ग, मम मेघरच्तकस्य गारे मम सजातोयस्येव गाते पपतेति वाहिनीनां सदाप्रभुराह; मघस्च्तकं जहि, तेन मेषा विकीणा भवि- = व्यन्ति, तदाद च्तुत्रान्‌ प्रति खदस्तं वत्तेयिव्यामि । परन्तु सदाप्रभु- साह, देशस्य सव्वेच नराणामंश्र द यमुच्छेव्छते पाणां स्यच्छति च, टती- € यांश खव तन्मध्येऽवशच्यते । तच्च ती यांएम हं व्क प्रवेश्य रूप्यविला- येनेव विलाययिव्यामि खणैपसाच्तणेनेव तेषां पररोच्तणं करिष्यामि च; स टतोवांष्ा मम नान्ना प्राथेनां करिव्य्दच् तदुत्तरं प्रदास्यामि; असे मम प्रजाढन्द्‌ इव्यद्ं वदिष्यामि, स च वदिष्यति, सदाप्रमु मेमेखर इति । १४ चतुदशऽध्यायः ९ यिरूष्णलमस्य कष्टं रच्तणश्च ९२ तच्छत्रणां दण्डनं १६ सव्वजातोनां मक्तः कथनं २० तया सव्व॑षां पविचतालाभख । ५ पश्च, यदा लन्मध्यस्िता तव सम्पत्ति लीप भूत्वा विभच्छते, तादश ९ दिनं सदाप्रमारनक्यागच्छति। सव्या जातयश्च मया यद्धाथे यिरू- प्रालमस्यान्तिकं सङ्गाडहिष्यन्ते, ताभि नगरः घारिष्यते च, ग्टदाण्यल्लर्ट- यिष्यन्ते सवख प्रधषविष्यन्त, पोाराणामडधां शख निव्वासाथ निस्क्‌मि- ₹ ष्यति, प्रजानामवशिद्धांशस्त नगराच्नाच्छेव्छते। अनन्तर सद्‌ाप्रभ निष्कम्य खोययद्धदिनखरूपे तस्मिन्‌ समरदिवसे ताभि जातिभिः सद ४ योद्धते । तण्छिन्‌ दिवसे च पव्वेदिशि यिरूप्लमस्याभिमुखे जीत- छच्ताणां जिि तस्य चरणाववस्यास्येते स च जीतङ्च्तवाणां गिरि मेध्यश्यान खापव्वेपश्छिमदिग्भ्यां विदीणाऽतीव मद्द्यपद्यका भविष्यति, गिरेखखंकोाऽड्ांश उत्तरदिष्मपराऽदाश्ख दत्तिणदिष्ं सरिष्यतः ५ यूयच्च मम गिखार्पव्यकायां पलायिष्यष्वे, यता गाः सापत्यकत्सल- मच्न्ता भविष्यति; विद्कदौयसराजस्योषिवस्याधिकारकाले भूकम्पस्य भवाद्‌ बूवं यधा परलायितास्तथेव परलाधिव्यध्वे, तदा ममेखरः सदा- ₹ प्रभुरागमिव्यति, पविचाश्च सन्वै त्वत्सदिता भविष्यन्ति । तस्मिन्‌ दिन 3 ॐ 6 पर सखरियः। + १४ अध्यायः च दीतनैरभावे भविष्ति ज्ये।तींधि विलायिष्यन्ते। स दिवसाऽनुपमो 9 भविष्यति, स सदाप्रमोाः परिचितः, सन दिवसा न राचि वौ भवि- व्यति सायन्तनकाले तु दीप्त जनिव्यते। परन्तु तस्मिन्‌ दिने विकू- ८ श्रालमादम्टता अपो निःसरिव्यन्ति, तासामेकोाऽदोशः पुर्व्ववसमुद्र- म पराऽद्धौश्च पञ्िमसमुदं यास्यतः, मरष्मकाले एौतकाले च ता अव- ख्थास्यन्ते । सदा प्भृ्च छत्लदश्स्याधिकारी राजा भविष्यति; तस्मिन्‌ ९ काले सदापभृरेकल्तस्य नाम चेकं भविष्यति । मवाते विरूश्एलमस्य ९० दच्िणे स्थितं रिम्मोणं यावत्‌ छत्र देश आकारान्तरीभूय जङ्गलभूमेः सदए भविव्यति । विरूश्ालमद्धोचोभूय निजस्थानेऽथेता विन्या मीनीयमोपुरात्‌ परथमगेपुस्स्य स्थानं यावत्‌ काणस्थगोपुरु यावत्‌ ह ननेलस्योचण्छ दाच राको जाच्तापैवणायंककुणडान्‌ यावच्निवत्छति । नरास्तच नि वव्यन्ति, वच्ज॑न सूचकः श्रपेाऽपि पुन नं भविष्यति, धिरू- ११ एएलमच्च निभ यं निवत्छति । | परन्त॒ याः सव्व जातयो विरूश्रालमस्य विरुद्धं युद्धयाचां करि- १९ स्यन्ति, तत्सम्बन्धीयजनं सद्‌(पमु येंनाघातेनाइनिव्यति तदुत्तान्ताऽयं, चरणाभ्यां तिष्टत्तस्य मांसं विगलिष्यति, कट स्यो स्य चच्तृषी विग- लिव्यतः, मखे तस्य जिका च विगलिष्यति । तस्मिन दिने च तेषां मध्ये १ सदाप्रभुनात्पादता मद्ाव्याकुलता सम्भविष्यति, ते च प्रत्येकमन्स्य इस्तं धरिष्यन्ति, परन्त्वेकस्य दस्ताऽपरस्य इस्तस्य वेप्ररोयेनोाव्थापयि- व्यते। तदा यिद्कदा अपि यिरूप्लमे येोव्छते, चतुरिकस्थानां ९४ स्वासां परजातोनां रूप्यखणंवस्तरादिवद्धनां महारा शिः सच्चायिष्यते च। तेषु श्िविरेषु विद्यमानानामश्ववेसरेषगदंभादीनां पशूनामपि १५ तस्याघातस्य तुल्य खाघातः सम्भविष्यति । परन्तु विरूष्लमस्य विरूढ मागतानां सव्वासां पस्जातीनां छत्ा- १९ ऽवशः प्रतिवत्छरं रसान्ञा वादिनोगणाधिपस्य सदाप्रभोाः समन्तं परणिपतितुं कुटौर्पन्वं पालवितुच्चोपसास्यते । भूमण्डलख्यगेषीनां मध्ये १७ तुयेजना राज्ञा वाह्िनीगणाधिपस्य सदाप्रभा;ः समक्तं प्रणिपतितुं नोापस्थास्यन्ते, तेषामुपरि रट्टि ने पतिष्यति । मिखोयाणां गो्ो वदि १८ ने पतिद्छते, तद्यनागमनात्‌ तेषामप्यपरि द्धि नं पतिष्यति; ये पर- जातोयजनाः कुटीर्पव्वंपालनाथे' नोापस्थास्यन्ते, स दाप्रभस्तान्‌ येना - निष्यति, स ख्वाघातेामूवामष्पपरि व्तिष्यते। ख्तदेव निखोधाणां १९ 532 १ अध्यायः मालाखिः। ५३३ पापफलं, कुटीरुपव्वेषालनाथ॑मन्‌प्ितानां स्वव॑वां परजातीयजना- नाच्च पापफलं भविष्यति ) ९० तस्मिन्‌ दिने सदाप्रभोाः छते पविचमिति लिपिस्खानां घर्टिकाख विद्यमाना भविष्यति, सदाप्रमोा गदे स्थिताः स्थाल्यश्च वज्ञवेद्याः सम्मुख- ९९ स्थानां पोाच्तणाथेकपाचाणां समाना मविष्यन्ति। यिरू्लमे यिड्दा- टेरे वा खिताः सव्वैस्थाल्यश्च वाहि नीगणधिपस्य सदाप्रमोाः छते पविचा भविष्यन्ति, यजमानाः सव्व जनाञ्ागत्य तासां मध्ये स्थालोरादाव ताखेव पच्यन्ति। तस्मिन्‌ दिने च वादिनोगणाधिपस्य सदाप्रमोा गहे किनानौयः किन्नरः पुब्वेवन्नावस्थास्यते। मालाखे भविष्यदाक्यानि। ९ प्रथमेऽध्यायः। ९ इखायेलीयलाकानाम्‌ अर तज्ञतामधि तज्जेन € याजकानाम्‌ अधम्भेस्य कथनच्च । ९ भावोाक्तिः। मालाखिना ज्ञापितं सदाप्रमोा वोकं। २९ अदं युष्मासु प्रोतवानिति सदाप्रभुराद, युयन्तु वदथ, केनास्मासु पोतवानसि? सद्‌ाप्रभुराद्, रषावः किं याकरूबस्य म्नात नासीत्‌? ९ परन्त्वहं याक्रबे प्रीतवान्‌। ख्षावन्वहं गदह्हितवान्‌ तस्य पव्वेतांख ४ ध्वंसस्थानं, तस्याधिकारभूमिच्च नागानां वसतिं छतवान्‌ । चूणा वयं, परन्तु प्रत्यादव्योत्सद्नस्थानानि पुन निंम्मास्यामद इति चेदिदोमा त्रयात्‌, तहिं वाहिनोनां सदाप्रभ वदति ते निम्मास्यन्तेऽहन्तूत्माटयि- व्यानि, तेच दुदटताया देष्टः सदाप्रभा निव्यकोापपाचखरूपा जाति- ५ शेति नाञ्ना विख्यास्यन्ते। खीयनेचेस्तद्‌ दृटा युयमपि वदिष्यथ, डखा- येलः सीश्नः पारेऽपि सदापभु मदान्‌ ९ युच्चः पितरु, दासख्च खप्रभुं सम्मानयति, अदन्तु चेत्‌ पिता भवेयं, तद्धि मम सम्मानं कुच? प्रभु वौ चेद्‌ भवेवं, तदहि मम भीतिः कुचति 939 535 ५२३४ मालाखिः। र च्यथ्यायः। वादिनीनां सदाप्रभु यौजकान्‌ गदति। भो याजकाः, मम नाम युश्मा- भिरवन्ञायते। अच ययं वदथ, तव नामास्ाभिः कथमवन्ञात? युयं मम यन्ञवेद्यामखुचि भच्छमत्यजय, तथापि तदथ, त्मस्माभिः कथम- खुचीङतः? सदाप्रभोा भाजनमच्चोऽवन्ञय इति कथनेन तदकारि। युष्माभि बलिदानायेमन्धस्य पष्रानयनं कुत्सितं न मन्यते, खञ्चस्य रोगि बा पश्रानयनमपि कुल्सितं न मन्यते । त्वमेकदा खद्‌ शस्या- धिपतेः समीपं तादृशं पशुमानय, स किंत्वां रोचयिष्यति तामनुग्रदी- व्यति वेति वडिनीनां सदाप्रभृरादइ । अत इदानीमकदेशखरस्य मुखं मसादयन्ताऽस्मत्वुतेऽनु कम्पं याचध्वं । युश्राकमेव इ्तेरेतदकारि, एन यु प्तकारणात्‌ स किमनग्रहं करिष्यतीति वादिनीनां सदापरभुराह। अद्धा यु्माकमेव मध्ये कोऽपि कपटो बध्रातु, तथा छते मम वेदी यष्नाभिः पुन रथान दौपयिष्यते। युष्रारु मम कापि प्रौति नोकलीति वादिनीनां सदापरभुराद, यु्मकरेभ्यश्वाद्ं नेवेदयं न खोचयिव्यामि। यतं च्ार्यीदयाक्तस्थानाभ्यां परजातीनां मध्ये मम नाम महत्‌, सव्वेस्थाने च मम नान्नः छते शूपवद्‌ दग्धं दानमानीयते, तच्च खुचि नवेद । वस्ततः परजातीनां मध्ये मम नाम सदिति बादिनीनां सदापभुराह, युयन्तु ९९ तदपविचीकुरुथ, यता वदथ, सदाप्रभोा भाजनमच्वाऽसुचिस्तदीयलभ्- चखावन्ेयं भच्छं। पन वेदथ, पश्य कोटृशौो विडम्बना, यूयच्च पात्कारेण तद्‌ वमन्यष्व, चारितं बलिं खड्चं रोगिणं वानयथयचेव्यमेव नवेद्यमत्सजथ यु मत्व रेभ्याऽदं किं तद्‌ रोचयिष्यामीति सदाप्रभुराहइ। यस्त परता- सको त्रजमध्ये पम्पष्ण विद्यमाने सङ्कल्पं छत्वा परभुमदिश्य नदटकल्पं स्ती- मशुमुत्सुजति, स शपग्रस्तः, यता महान्‌ राजाहमिति बाडिनीनां सद्‌ाप्रभुरादइ, मम नाम च परजातीनां मध्ये भयावद। ९ दितोयोऽध्यायः। ९ याजकानाम्‌ अवि्वलता १० देवाच्चाता जनानां तिरस्कारः १२३ व्भिचार- दारात्मयभ्यां तेषां तिरस्कारः । अत इदानीं, भा वाजकाः, युश्मान्‌ प्रद्यवमारेशा भवति, बाह्िनीनां सदाप्रभुराद, यदि न प्टण॒त मम नान्नः प्रतापं खौकततेञ्च मनेायोागंन स र छ [|] <~ कुरुथ, तद्यद्ं वुष्राकं विरुडधम्‌ अभिश्पं प्रदेष्यामि वश्राकमाश्येनवीा- 584 द ६8४. ४ ९ २ अध्यायः | मालाखिः। ५३५ दांचाभिश््यानि, वस्तता युष्माभि मंनायोगोा न करियते तस्मादहं तान्‌ द च्यभिश्रप्तवान्‌। पश्यताहं युष्राकतं छते वीजं भ्स॑विव्यामि, युश्राकं वद- नेषु पुरषं यु श्त्पव्वणं पुरोषमेव विकरीव्यामि च, यूयमपि तन्राशि- ४ मपनायिष्यध्वे । तताऽयमादेष्टे लेविना सादं छता मम नियमे भवि- व्यतीव्यभिप्रायात्‌ स युश्रान परति मया पित इति ययं ज्ञास्यथेति ४ वादहिनीनां सदाप्रभराहइ। तेन साद्व जीवनश्ान्योः प्रतिज्ञाखरूपेा मम निवम आसौत्‌, अदच्च तसं जीवनश्णन्ती प्राददां; स मद्धोतेः पतिन्ञाखरूप सीत्‌ लेविश्छ मत्ताऽबिभेत्‌, मम नाम्नः समच्तमनमत ६ च। सव्यखरूपा अवस्था तस्य मृखेऽवातित, तद्येयेरन्याये नावि- द्यत; स शन्तिसारल्याभ्यां मत्सदगग्यासीत्‌, बद्धंच्ापराघात्‌ पराव- ° त्तयत्‌ । वस्तता याजकस्योट ज्ञानं रच्ततस्तस्य सुखे च जना ववस्थाम- = न्वंघन्त इति युक्त,यतः स वाहिनोनां सद्‌प्रभाद्रूतः। युयन्त्‌ सन्मागाद्‌ च्चपक्रान्ताः, वयवस्थाद्यवह्ार बद्कन्‌ स्खालितवन्तः, लेबे नियमं नाशि- ९ तवन्त इति वाह्हिनीनां सदाप्रभुराद । अदमपि युग्मान्‌ छत्सस्य परजा- छन्दस्य समच्तम्‌ अवच्धेयान्‌ नीचांश छतवान्‌, यते युद्राभि म॑म पन्थाना न रच्छन्तं व्यवस्थाव्यव हारे च मुखापेच्ता क्रियते। १० सर्व्यवामसमाकं किमेक ण्व पिता नास्ति? खक रखवेश्रः किमस्मान्‌ न खद्धवान्‌ ? कुता वयं पल्येकं खमभ्नातरं प्रति विखासघातकतामनति- १६ छामः? रखुतनास्माकं पटक नियमोाऽपविकचीक्रियते। यिद्धदा विशखा- सघातकतामनुतिति, इखायेलस्य मध्ये यिरूएलमे च गदेणीय आचारः कियते च, यता यिद्भदाः सदाप्रमोाः प्रीतिभाजनं घम्मधामा- १९ पविचं करोति विजातीयदेवस्य कन्यामुदहति च । तादृश्य क्रियां यः करति, तस्य नरस्य जागरूकं जनं तदुत्तसर्दातार वाडिनीनां सदा- पभवे नेवेदयोत्सल्जेकं जनच्च याकरूनस्य पट इाणां मध्याद्‌ उच्छन्तु । १ ददितीयनच्वेदमपकम्मे य॒ग्राभिः कियते, नेचजलेन रोदनेन कातरेात्या च वाद्िनीनां सदाप्रमो रवद प्रच्छाद्यते,तेन स नैवेद्ये टक्पातं न कुरुते, १४ यष्रात्करभ्यश्चाभिरुचितं किञ्चिन्न ग्रहाति। अच यय वदथ किमस्य कार्णं? कारगमेतत्‌, तव त्वदौययावनकालीनभाय्यायाञ मध्ये सदा- परभुः साच्छस्ति,. तां प्रति त्वया विश्वासघातकता छता, सा तु तव ९५ सङ्िनो तव सदघम्मिणी चास्ति। य खात्मनः शेर्वाश्स्याधिकासी तादश ्कानरःकिंन तत्‌ छ्तवान्‌? वाए,सरके नरः किमकरोत्‌? 833 ५२९ मालाखिः। २ अध्यायः। स ईखसोयवश्रमन्येवत । अते युयं खात्मनः छते सावधाना भवत, तव यैवनकालीनभाीं प्रति विश्वासघातकतां माकार्घौः। यतोऽ १९ भायीव्यागं गदं रतीखायलख्येरः सदापभुराह, भाव्याव्यागिने वस्रं दोाराव्येन परिच्छन्रमिति वारनोनां सदापभुराद, अते यूयं खात्मनः छते सावधाना भवत विश्वासघातकताञ्च माकाटं। ययं खवाव्येः सदाप्रभं खेदयथ, परन्त वदथ, केन खेदयामः?े यः १९७ कथ्िद्‌ दुद्धतामाचरति, स सदाप्रभाद्ख्यां भकः, तादश नरास्तस्म रोचन्ते, न चेद्यायविचारस्येखरः कुचति कथनेन त खंदयच। २ ठतीये(ऽध्यायः। ९ स््लोषस्यागमनकथनं 9 जनानां दुषटताकथनं ९३ तेषामविञ्ासकथनं १९ देञ्चरारु भयकारिणां मङ्गलकथनञ्च । पण्यतां खोयदूतं प्रहेतुमदयताऽस्मि, स मदग्रे पञ्यानं संस्करिव्यति, ९ यश्च युद्राभिरुज्विव्यमाणः प्रभु युश्माभिरभिरूुचितच्च नियमस्य दूतः साऽकस्मात्‌ खप्रासाद्‌ उपस्थास्यते, पश्यत स आायातीति वाहिनीनां सदाप्रभुराह । तस्यागमनदिनन्त॒ सेषं केन एवं तस्य दश्नदाने वा २ कोाऽवस्थाखते? यतः स विलायकखणकारस्याग्रे रजकाणां च्तारादकस्य वा सदृश्रः। स च रूप्यं विलाययन्‌ खुचीकुववेशखेवोपविश्य खशैमिव ३ रूप्यमिव वा लेबेः सन्तानान्‌ खचीकुव्वन्‌ निम्म॑लोकटिष्यति, ततस्त सदाप्रभोाः परिचारका धाम्मिकतया नैवेदेत्सव्नकाख भविव्यन्ति। यदच प्राक्तनदिनेषु पव्वेवत्य॒रेषु च, तद्वत्‌ तदा यिद्कदायिरूश्लमयो ४ नवद्य सद्‌ाप्रभवे राचिष्यते। दच्च विचारय यद्मत्छमोपमाग- ५ मिव्यामि, मायाविनां बयभिचारिणां गटषाश्रपधकारिणां, देतनजीविनि विधवायामनाचयबालके च दाराव्यकारिणां प्रवासिपीडकानाच्च, मद्धो- तिवच्जिंतानां जनानां प्रातिकरूल्येनाडं सत्वरः साच्ती भविव्यामि चेति वाह्िनीनां सदाप्रभुराद। यतः सदाप्रभुरद्धं निविकारः, वाक्रूबस्य ९ सन्तानाख्च यूयम्‌ अनश्छराः। , खपुव्वपुरूषाणां कालता युयं मम विधिभ्योऽपक्रम्य ति न र्वच। ६ मां प्रति पय्यावत्तध्वं, तथा छते यष्रान्‌ प्रति पय्योवल्ञिष्ये। अच ययं वद्य, कन पय्यावत्तिव्यामदे? स्खरः कि मनुच्येण प्रतारयित्यः? = 536 8 अध्यायः मालाखिः| ५३७ युयन्तु मां प्रतारयथ । खच युवं वदथ, केन त्वां प्रतारयामः? दशमांशे- ९ नेपद्ारेग च। यूयं ्पेनाभिशप्ताः, वस्तृता भो छृत्खे जाते, युयं मां ९० प्रतारयथय। छत्रा दश्रमांष्यो युश्राभिः कोाषागार्मानोयतां मम टदे च भच्यनव्यं विद्यतां, र्तेनेव मां परीच्तव्वमिति वाह्हिनीनां सदाप्रभ्‌- राद) अवश्यमद् युशमत्कते गगनस्य वातायनान्दुह्ाटयिष्यामि, यु प्रतलृते- १९ ऽपरिमेयामाश्िषं विमोच्यामि च । युश्मत्वुते ग्रासकारिणं तजंयिव्यामि च, तेन स युद्मतच्ततये भूमेः फलानि न नाश्टयिव्यति, च्तेचे च युष्राकं ९९ ात्तालता न निष्फला भविष्यतीति वाडिनीनां सदापभुराद। सव्वाश् परजातये युष्रान्‌ धन्यान्‌ वदिष्यन्ति, यते युवमेवाभिरुचितस्य दे - स्याधिकारिणे भविव्ययेति वाहिनीनां सदाप्रभुरादइ। १९ मम प्रातिक्रुल्येन युश्राकं वाक्यान्य॒याखभवच्निति सदाप्रभ॒राइ । अच ९४ युयं च्छ थ, तव प्रातिकूल्येन वयं किं कथयामः? यूयं वदथ, डघरस्या- राधनालीका, तस्य रच्तणोयर्च्तणाद्‌ वाह्िनीगणधिपस्य सदाप्रभाः ९५ समत्तं मलिनाकारेण गमनाचास्माकं का लामो जातः? अतेाऽधुना वयं दपिंणेा नरान्‌ घन्धान्‌ वदामः, दुव्कम्मंकारिण खव प्रतिां प्राप्तवन्त रेरच्च परीच्छ निस्तारमपि लब्यवन्तः। १९ तदानीं सदाप्रभता भयकारणे नरा मिथः समलपन्‌ सदाप्रभुखा- वघायाष्टगेात्‌, सद्‌ाप्रभुता भयकारिणं तस्य नामान्‌चिन्तताच्च नराणां १७ छते तस्य सम्मुखं खरुणा्कमेकं पुस्तकमलेखि च | ते ममेव सन्तीति सदाप्रभुराह, मया यददिनं रच्यते, तस्छिंसते मम निजखं भविष्यन्ति, यथा च पिता खसेवाकारिणि युते लेहवान्‌, तथैवाहं तेषु लेदवान्‌ १८ भविव्यामि। तदा यूयं परिढटव्य धाभ्मिकदुख्ये मध्ये प्रमदं, रंखर- सेवाकारिगस्तत्येवात्यागिनश्च मध्ये च प्रभेद च्य । *ल ४ चतधाऽच्यायः। ९ दुष्टानां दुदेष्ण धाभ्मिकाणां मङ्गलं ४ व्यवस्यायामवधानाय निवेदनं ५ एलिय- स्याथारू यादनस्यागमनकथनच्च । ९ वस्ततः पश्यत, चु्लीवत्‌ प्रज्वलितः स दिवस आयाति, तदानीं दपण दुव्कम्मेकारिणख सर्वै नराः पलालखरूपा भविष्यन्ति, स चछ्ागामी दिवसत्तान्‌ भस्ोकरिव्यति चेति वाहिनोनां सद्‌प्रभुराह, 587 ५२८ मालाखिः। ¢ ध्यायः | स ते्घांन मूलं न पल्लवं वा शेषयिव्यति। परन्तु मो मन्नामता भव- \ कारिणः, धा्मिकतारूपः ख्ख्या यद्मानभ्युदेव्यति, तक्किर्णाासेग्या- वद्धानि। यूयच्च निर्गत्य पुटा गोावत्छा इव नत्तिंष्यथ, दु्टांख मर्दिष्यथ, ३ यता मया यद्‌ दिनं र्ते, तस्मिंस युद्मत्दतलस्थं भस भविष्य न्तोति बाहिनीनां सदाप्रभुराइ। युयं मदासस्य मूससो अवस्थां सरत, अमेव देरेबे छत्खस्येखाये- ४ लस्य छते तं विधिशएसनसङ्इखरूपां तां यवस्थामाज्ञापितवान्‌ | पश्यत, सदाप्रमो मता भयङ्गरस्य च दिनस्यागमनस्यायेऽं युश्रान्‌ प्रत्येलियं भाववादिनं प्रहष्यामि। स सन्तानान्‌ प्रति पितृणां दयं, पितुन्‌ प्रति च सन्तानानां हदयं पय्यावत्तयिष्यति, नचेदहमागमन- काले छत्खं देर वच्जनर्चकेन शपेनादइनिष्यामि। 638 09६€ ण 7 1 1 ५ 9, .4 01016 1 {€ 52150111 71111660 11९0०।०९।८३| 5९111121 (य [० ष्य 00 स ८\। +> । | 85315 10€ 1101४ ॥ ॥ ॥॥॥॥॥|| + | | 1 1012 00005 9685 4५१ + १०७१९५८.